Yathābhūt.*vacan 4 texts and 10 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an6.27 Paṭhamasamayasutta Proper Occasions (1st) yathābhūtaṁ nappajānāti tasmiṁ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo 5 0 En Ru

Idha, bhikkhu, yasmiṁ samaye bhikkhu kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti tasmiṁ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo:
Firstly, there’s a time when a mendicant’s heart is overcome and mired in sensual desire, and they don’t truly understand the escape from sensual desire that has arisen. On that occasion they should go to an esteemed mendicant and say:
Puna caparaṁ, bhikkhu, yasmiṁ samaye bhikkhu byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti tasmiṁ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo:
Furthermore, there’s a time when a mendicant’s heart is overcome and mired in ill will …
Puna caparaṁ, bhikkhu, yasmiṁ samaye bhikkhu thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṁ yathābhūtaṁ nappajānāti tasmiṁ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo:
Furthermore, there’s a time when a mendicant’s heart is overcome and mired in dullness and drowsiness …
Puna caparaṁ, bhikkhu, yasmiṁ samaye bhikkhu uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṁ yathābhūtaṁ nappajānāti tasmiṁ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo:
Furthermore, there’s a time when a mendicant’s heart is overcome and mired in restlessness and remorse …
Puna caparaṁ, bhikkhu, yasmiṁ samaye bhikkhu vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti tasmiṁ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo:
Furthermore, there’s a time when a mendicant’s heart is overcome and mired in doubt …

an6.28 Dutiyasamayasutta Proper Occasions (2nd) yathābhūtaṁ nappajānāti tasmiṁ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo 1 0 En Ru

Idha, bhikkhu, yasmiṁ samaye bhikkhu kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti, tasmiṁ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo:
Firstly, there’s a time when a mendicant’s heart is overcome and mired in sensual desire, and they don’t truly understand the escape from sensual desire that has arisen. On that occasion they should go to an esteemed mendicant and say:

sn12.23 Upanisasutta Nidānasaṁyuttaṁ Vital Conditions yathābhūtañāṇadassanan’tissa vacanīyaṁ 1 1 En Ru

Yathābhūtañāṇadassanan’tissa vacanīyaṁ.
You should say: ‘Truly knowing and seeing.’

sn35.245 Kiṁsukopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Parrot Tree yathābhūtaṁ vacanaṁ yathābhūtaṁ vacanan’ti kho bhikkhu nibbānassetaṁ adhivacanaṁ 3 15 En Ru

Atha kho taṁ sīghaṁ dūtayugaṁ nagarassāmikassa yathābhūtaṁ vacanaṁ niyyātetvā yathāgatamaggaṁ paṭipajjeyya.
Then that swift pair of messengers would deliver a message of truth to the lord of the city and depart the way they came. nagarassāmikassa → nagarasāmissa (bj, sya-all, pts1ed) "
Atha kho taṁ sīghaṁ dūtayugaṁ nagarassāmikassa yathābhūtaṁ vacanaṁ niyyātetvā yathāgatamaggaṁ paṭipajjeyya.
deliver a message of truth to the lord of the city and depart the way they came.
Yathābhūtaṁ vacanan’ti kho, bhikkhu, nibbānassetaṁ adhivacanaṁ.
‘A message of truth’ is a term for extinguishment.