Yonisomanasikār 38 texts and 159 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.11-20 an1.15 an1.20 ayonisomanasikāro yonisomanasikāro 2 0 En Ru

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā uppajjati uppannā vā vicikicchā bhiyyobhāvāya vepullāya saṁvattati yathayidaṁ, bhikkhave, ayonisomanasikāro.
«Монахи, я не вижу ни одной другой вещи, из-за которой бы возникало невозникшее сомнение, а возникшее сомнение бы увеличивалось и разрасталось, как немудрое внимание.
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā nuppajjati uppannā vā vicikicchā pahīyati yathayidaṁ, bhikkhave, yonisomanasikāro.
«Монахи, я не вижу ни одной другой вещи, из-за которой бы не возникало невозникшее сомнение, а возникшее сомнение бы отбрасывалось, как мудрое внимание.

an1.61-70 an1.66 an1.67 ayonisomanasikāro yonisomanasikāro 2 0 En Ru

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ, bhikkhave, ayonisomanasikāro.
«Монахи, я не вижу ни одной другой вещи помимо немудрого внимания, которая была бы настолько [существенной] причиной того, что невозникшие неблагие качества возникают, а возникшие благие качества уменьшаются.
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, yonisomanasikāro.
“«Монахи, я не вижу ни одной другой вещи помимо мудрого внимания, которая была бы настолько [существенной] причиной того, что невозникшие благие качества возникают, а возникшие неблагие качества уменьшаются.

an1.71-81 an1.74 an1.75 ayonisomanasikāro yonisomanasikāro 2 0 En Ru

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā bojjhaṅgā nuppajjanti uppannā vā bojjhaṅgā na bhāvanāpāripūriṁ gacchanti yathayidaṁ, bhikkhave, ayonisomanasikāro.
«Монахи, я не вижу ни одной другой вещи помимо немудрого внимания, которая была бы настолько [существенной] причиной того, что невозникшие факторы просветления не возникают, а возникшие факторы просветления не достигают осуществления посредством развития.
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā bojjhaṅgā uppajjanti uppannā vā bojjhaṅgā bhāvanāpāripūriṁ gacchanti yathayidaṁ, bhikkhave, yonisomanasikāro.
«Монахи, я не вижу ни одной другой вещи помимо мудрого внимания, которая была бы настолько [существенной] причиной того, что невозникшие факторы просветления возникают, а возникшие факторы просветления достигают осуществления посредством развития.

an1.82-97 an1.90 an1.91 ayonisomanasikāro ayonisomanasikāro yonisomanasikāro 3 0 En Ru

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, ayonisomanasikāro.
Монахи, я не вижу ни одной другой вещи помимо немудрое внимание, которая вела бы к такому величайшему вреду.
Ayonisomanasikāro, bhikkhave, mahato anatthāya saṁvattatī”ti.
Немудрое внимание ведёт к величайшему вреду».
Yonisomanasikāro, bhikkhave, mahato atthāya saṁvattatī”ti.
Мудрое внимание ведёт к величайшему благу».

an1.98-139 an1.102-109 an1.118-128 ayonisomanasikāro yonisomanasikāro 4 0 En Ru

“Ajjhattikaṁ, bhikkhave, aṅganti karitvā nāññaṁ ekaṅgampi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvattati yathayidaṁ, bhikkhave, mahicchatā …pe… appicchatā … asantuṭṭhitā … santuṭṭhitā … ayonisomanasikāro … yonisomanasikāro … asampajaññaṁ … sampajaññaṁ … dvādasamaṁ.
“Taking into account interior factors, mendicants, I do not see a single one that is so very harmful as having many wishes … having few wishes … lack of contentment … contentment … irrational application of mind … rational application of mind … lack of situational awareness … situational awareness …”
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yo evaṁ saddhammassa sammosāya antaradhānāya saṁvattati yathayidaṁ, bhikkhave, mahicchatā …pe… appicchatā … asantuṭṭhitā … santuṭṭhitā … ayonisomanasikāro … yonisomanasikāro … asampajaññaṁ … sampajaññaṁ … pāpamittatā … kalyāṇamittatā … anuyogo akusalānaṁ dhammānaṁ, ananuyogo kusalānaṁ dhammānaṁ.
“Mendicants, I do not see a single thing that leads to the decline and disappearance of the true teaching like having many wishes … having few wishes … lack of contentment … contentment … irrational application of mind … rational application of mind … lack of situational awareness … situational awareness … bad friends … good friends … pursuing bad habits and not good habits.

an1.306-315 an1.310 an1.311 ayonisomanasikāro yonisomanasikāro 2 2 En Ru

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā micchādiṭṭhi uppajjati uppannā vā micchādiṭṭhi pavaḍḍhati yathayidaṁ, bhikkhave, ayonisomanasikāro.
“Mendicants, I do not see a single thing that gives rise to wrong view, and once arisen, makes it grow like irrational application of mind.
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā sammādiṭṭhi uppajjati uppannā vā sammādiṭṭhi pavaḍḍhati yathayidaṁ, bhikkhave, yonisomanasikāro.
“Mendicants, I do not see a single thing that gives rise to right view, or, once it has already arisen, makes it grow like rational application of mind.

an3.68 Aññatitthiyasutta Followers of Other Religions yonisomanasikāro 1 0 En Ru

‘“Yonisomanasikāro”tissa vacanīyaṁ.
You should say: ‘Rational application of mind.

an4.248 Paññāvuddhisutta The Growth of Wisdom yonisomanasikāro 1 0 En Ru

Sappurisasaṁsevo, saddhammasavanaṁ, yonisomanasikāro, dhammānudhammappaṭipatti—
Associating with true persons, listening to the true teaching, rational application of mind, and practicing in line with the teaching.

an4.249 Bahukārasutta Very Helpful yonisomanasikāro 1 0 En Ru

Sappurisasaṁsevo, saddhammasavanaṁ, yonisomanasikāro, dhammānudhammappaṭipatti—
Associating with true persons, listening to the true teaching, rational application of mind, and practicing in line with the teaching.

an10.61 Avijjāsutta Ignorance ayonisomanasikāro’tissa ayonisomanasikārampāhaṁ ayonisomanasikārassa ayonisomanasikāraṁ ayonisomanasikāro yonisomanasikāro’tissa yonisomanasikārampāhaṁ yonisomanasikārassa yonisomanasikāraṁ yonisomanasikāro 14 2 En Ru

‘Ayonisomanasikāro’tissa vacanīyaṁ.
You should say: ‘Irrational application of mind.’
Ayonisomanasikārampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that irrational application of mind is fueled by something, it’s not unfueled.
Ko cāhāro ayonisomanasikārassa?
And what is the fuel for irrational application of mind?
Iti kho, bhikkhave, asappurisasaṁsevo paripūro asaddhammassavanaṁ paripūreti, asaddhammassavanaṁ paripūraṁ assaddhiyaṁ paripūreti, assaddhiyaṁ paripūraṁ ayonisomanasikāraṁ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṁ paripūreti, asatāsampajaññaṁ paripūraṁ indriyaasaṁvaraṁ paripūreti, indriyaasaṁvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti, pañca nīvaraṇā paripūrā avijjaṁ paripūrenti;
In this way, when the factor of associating with untrue persons is fulfilled, it fulfills the factor of listening to an untrue teaching. When the factor of listening to an untrue teaching is fulfilled, it fulfills the factor of lack of faith … irrational application of mind … lack of mindfulness and situational awareness … lack of sense restraint …the three kinds of misconduct … the five hindrances. When the five hindrances are fulfilled, they fulfill ignorance.
Evamevaṁ kho, bhikkhave, asappurisasaṁsevo paripūro asaddhammassavanaṁ paripūreti, asaddhammassavanaṁ paripūraṁ assaddhiyaṁ paripūreti, assaddhiyaṁ paripūraṁ ayonisomanasikāraṁ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṁ paripūreti, asatāsampajaññaṁ paripūraṁ indriyaasaṁvaraṁ paripūreti, indriyaasaṁvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti, pañca nīvaraṇā paripūrā avijjaṁ paripūrenti;
In the same way, when the factor of associating with untrue persons is fulfilled, it fulfills the factor of listening to an untrue teaching. When the factor of listening to an untrue teaching is fulfilled, it fulfills the factor of lack of faith … irrational application of mind … lack of mindfulness and situational awareness … lack of sense restraint …the three kinds of misconduct … the five hindrances. When the five hindrances are fulfilled, they fulfill ignorance.
Yonisomanasikāro’tissa vacanīyaṁ.
You should say: ‘Rational application of mind.’
Yonisomanasikārampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that rational application of mind is fueled by something, it’s not unfueled.
Ko cāhāro yonisomanasikārassa?
And what is the fuel for rational application of mind?
Iti kho, bhikkhave, sappurisasaṁsevo paripūro saddhammassavanaṁ paripūreti, saddhammassavanaṁ paripūraṁ saddhaṁ paripūreti, saddhā paripūrā yonisomanasikāraṁ paripūreti, yonisomanasikāro paripūro satisampajaññaṁ paripūreti, satisampajaññaṁ paripūraṁ indriyasaṁvaraṁ paripūreti, indriyasaṁvaro paripūro tīṇi sucaritāni paripūreti, tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti, cattāro satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti, satta bojjhaṅgā paripūrā vijjāvimuttiṁ paripūrenti;
In this way, when the factor of associating with true persons is fulfilled, it fulfills the factor of listening to the true teaching. When the factor of listening to the true teaching is fulfilled, it fulfills the factor of faith … rational application of mind … mindfulness and situational awareness … sense restraint …the three kinds of good conduct … the four kinds of mindfulness meditation … the seven awakening factors. When the seven awakening factors are fulfilled, they fulfill knowledge and freedom.
Evamevaṁ kho, bhikkhave, sappurisasaṁsevo paripūro saddhammassavanaṁ paripūreti, saddhammassavanaṁ paripūraṁ saddhaṁ paripūreti, saddhā paripūrā yonisomanasikāraṁ paripūreti, yonisomanasikāro paripūro satisampajaññaṁ paripūreti, satisampajaññaṁ paripūraṁ indriyasaṁvaraṁ paripūreti, indriyasaṁvaro paripūro tīṇi sucaritāni paripūreti, tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti, cattāro satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti, satta bojjhaṅgā paripūrā vijjāvimuttiṁ paripūrenti;
In the same way, when the factor of associating with true persons is fulfilled, it fulfills the factor of listening to the true teaching. When the factor of listening to the true teaching is fulfilled, it fulfills the factor of faith … rational application of mind … mindfulness and situational awareness … sense restraint …the three kinds of good conduct … the four kinds of mindfulness meditation … the seven awakening factors. When the seven awakening factors are fulfilled, they fulfill knowledge and freedom.

an10.62 Taṇhāsutta Craving ayonisomanasikāro’tissa ayonisomanasikārampāhaṁ ayonisomanasikārassa ayonisomanasikāraṁ ayonisomanasikāro yonisomanasikāro’tissa yonisomanasikārampāhaṁ yonisomanasikārassa yonisomanasikāraṁ yonisomanasikāro 12 2 En Ru

‘Ayonisomanasikāro’tissa vacanīyaṁ.
You should say: ‘Irrational application of mind.’
Ayonisomanasikārampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that irrational application of mind is fueled by something, it’s not unfueled.
Ko cāhāro ayonisomanasikārassa?
And what is the fuel for irrational application of mind?
Iti kho, bhikkhave, asappurisasaṁsevo paripūro assaddhammassavanaṁ paripūreti, assaddhammassavanaṁ paripūraṁ assaddhiyaṁ paripūreti, assaddhiyaṁ paripūraṁ ayonisomanasikāraṁ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṁ paripūreti, asatāsampajaññaṁ paripūraṁ indriyaasaṁvaraṁ paripūreti, indriyaasaṁvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti, pañca nīvaraṇā paripūrā avijjaṁ paripūrenti, avijjā paripūrā bhavataṇhaṁ paripūreti;
In this way, when the factor of associating with untrue persons is fulfilled, it fulfills the factor of listening to an untrue teaching. When the factor of listening to an untrue teaching is fulfilled, it fulfills the factor of lack of faith … irrational application of mind … lack of mindfulness and situational awareness … lack of sense restraint …the three kinds of misconduct … the five hindrances … ignorance. When ignorance is fulfilled, it fulfills craving for continued existence.
Evamevaṁ kho, bhikkhave, asappurisasaṁsevo paripūro assaddhammassavanaṁ paripūreti, assaddhammassavanaṁ paripūraṁ assaddhiyaṁ paripūreti, assaddhiyaṁ paripūraṁ ayonisomanasikāraṁ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṁ paripūreti, asatāsampajaññaṁ paripūraṁ indriyaasaṁvaraṁ paripūreti, indriyaasaṁvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti, pañca nīvaraṇā paripūrā avijjaṁ paripūrenti, avijjā paripūrā bhavataṇhaṁ paripūreti;
In the same way, when the factor of associating with untrue persons is fulfilled, it fulfills the factor of listening to an untrue teaching. When the factor of listening to an untrue teaching is fulfilled, it fulfills the factor of lack of faith … irrational application of mind … lack of mindfulness and situational awareness … lack of sense restraint …the three kinds of misconduct … the five hindrances … ignorance. When ignorance is fulfilled, it fulfills craving for continued existence.
Yonisomanasikāro’tissa vacanīyaṁ.
You should say: ‘Rational application of mind.’
Yonisomanasikārampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that rational application of mind is fueled by something, it’s not unfueled.
Ko cāhāro yonisomanasikārassa?
And what is the fuel for rational application of mind?
Iti kho, bhikkhave, sappurisasaṁsevo paripūro saddhammassavanaṁ paripūreti, saddhammassavanaṁ paripūraṁ saddhaṁ paripūreti, saddhā paripūrā yonisomanasikāraṁ paripūreti, yonisomanasikāro paripūro satisampajaññaṁ paripūreti, satisampajaññaṁ paripūraṁ indriyasaṁvaraṁ paripūreti, indriyasaṁvaro paripūro tīṇi sucaritāni paripūreti, tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti, cattāro satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti, satta bojjhaṅgā paripūrā vijjāvimuttiṁ paripūrenti;
In this way, when the factor of associating with true persons is fulfilled, it fulfills the factor of listening to the true teaching. When the factor of listening to the true teaching is fulfilled, it fulfills the factor of faith … rational application of mind … mindfulness and situational awareness … sense restraint …the three kinds of good conduct … the four kinds of mindfulness meditation … the seven awakening factors. When the seven awakening factors are fulfilled, they fulfill knowledge and freedom.

an10.76 Tayodhammasutta Three Things ayonisomanasikāraṁ 7 0 En Ru

Ayonisomanasikāraṁ appahāya, kummaggasevanaṁ appahāya, cetaso līnattaṁ appahāya—
Irrational application of mind, following a wrong path, and mental sluggishness.
ime kho, bhikkhave, tayo dhamme appahāya abhabbo ayonisomanasikāraṁ pahātuṁ kummaggasevanaṁ pahātuṁ cetaso līnattaṁ pahātuṁ.
Without giving up these three things you can’t give up irrational application of mind, following a wrong path, and mental sluggishness.
So vikkhittacitto samāno abhabbo ayonisomanasikāraṁ pahātuṁ kummaggasevanaṁ pahātuṁ cetaso līnattaṁ pahātuṁ.
When your mind is scattered you can’t give up irrational application of mind, following a wrong path, and mental sluggishness.
Ayonisomanasikāraṁ pahāya, kummaggasevanaṁ pahāya, cetaso līnattaṁ pahāya—
Irrational application of mind, following a wrong path, and mental sluggishness.
Tayome, bhikkhave, dhamme pahāya bhabbo ayonisomanasikāraṁ pahātuṁ kummaggasevanaṁ pahātuṁ cetaso līnattaṁ pahātuṁ.
After giving up three things you can give up irrational application of mind, following a wrong path, and mental sluggishness.
ime kho, bhikkhave, tayo dhamme pahāya bhabbo ayonisomanasikāraṁ pahātuṁ kummaggasevanaṁ pahātuṁ cetaso līnattaṁ pahātuṁ.
After giving up these three things you can give up irrational application of mind, following a wrong path, and mental sluggishness.
So avikkhittacitto samāno bhabbo ayonisomanasikāraṁ pahātuṁ kummaggasevanaṁ pahātuṁ cetaso līnattaṁ pahātuṁ.
When your mind isn’t scattered you can give up irrational application of mind, following a wrong path, and mental sluggishness.

an10.93 Kiṁdiṭṭhikasutta What Is Your View? ayonisomanasikārahetu 3 0 En Ru

imassa ayamāyasmato diṭṭhi attano vā ayonisomanasikārahetu uppannā paratoghosapaccayā vā.
This view of his has either arisen from his own irrational application of mind, or is conditioned by what someone else says.
imassāpi ayamāyasmato diṭṭhi attano vā ayonisomanasikārahetu uppannā paratoghosapaccayā vā.
This view of his has either arisen from his own irrational application of mind, or is conditioned by what someone else says.
imassāpi ayamāyasmato diṭṭhi attano vā ayonisomanasikārahetu uppannā paratoghosapaccayā vā.
This view of his has either arisen from his own irrational application of mind, or is conditioned by what someone else says.

dn18 Janavasabhasutta Джанавасабха Сутта yonisomanasikāraṁ 3 6 En Ru

So ariyadhammassavanaṁ āgamma yonisomanasikāraṁ dhammānudhammappaṭipattiṁ asaṁsaṭṭho viharati kāmehi asaṁsaṭṭho akusalehi dhammehi.
Достигнув слушания праведной истины, тщательного устремления ума, следования истине во всей ее последовательности, он живет не связанный с признаками чувственности, не связанный с нехорошими свойствами.
Tassa ariyadhammassavanaṁ āgamma yonisomanasikāraṁ dhammānudhammappaṭipattiṁ oḷārikā kāyasaṅkhārā paṭippassambhanti, oḷārikā vacīsaṅkhārā paṭippassambhanti, oḷārikā cittasaṅkhārā paṭippassambhanti.
У достигшего слушания праведной истины, тщательного устремления ума, следования истине во всей ее последовательности умиротворяются грубые наклонности, [составляющие] тело, умиротворяются грубые наклонности, [составляющие] речь, умиротворяются грубые наклонности, [составляющие] ум.
So ariyadhammassavanaṁ āgamma yonisomanasikāraṁ dhammānudhammappaṭipattiṁ, ‘idaṁ kusalan’ti yathābhūtaṁ pajānāti, ‘idaṁ akusalan’ti yathābhūtaṁ pajānāti.
Достигнув слушания праведной истины, тщательного устремления ума, следования истине во всей ее полноте, он постигает в согласии с истиной: ‘это хорошо’, постигает в согласии с истиной: ‘это нехорошо’,

dn28 Sampasādanīyasutta Сампасадания Сутта yonisomanasikārā yonisomanasikārā 8 6 En Ru

jānāti, bhante, bhagavā aparaṁ puggalaṁ paccattaṁ yonisomanasikārā
Вот, господин, Благостный, тщательно устремив ум, знает в своем сердце о другой личности:
Jānāti, bhante, bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā:
Вот, господин, Благостный, тщательно устремив ум, знает в своем сердце о другой личности:
Jānāti, bhante, bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā:
Вот, господин, Благостный, тщательно устремив ум, знает в своем сердце о другой личности:
Jānāti, bhante, bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā:
Вот, господин, Благостный, тщательно устремив ум, знает в своем сердце о другой личности:
Jānāti, bhante, bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā:
Вот, господин, Благостный, тщательно устремив ум, знает в своем сердце о другой личности:
Jānāti, bhante, bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā:
Вот, господин, Благостный, тщательно устремив ум, знает в своем сердце о другой личности:
Jānāti, bhante, bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā:
Вот, господин, Благостный, тщательно устремив ум, знает в своем сердце о другой личности:
Jānāti, bhante, bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā:
Вот, господин, Благостный, тщательно устремив ум, знает в своем сердце о другой личности:

dn33 Saṅgītisutta Сангити Сутта yonisomanasikāro 1 20 En Ru

sappurisasaṁsevo, saddhammassavanaṁ, yonisomanasikāro, dhammānudhammappaṭipatti.
общение с добрыми людьми, слушание благого учения, тщательное внимание, достижение истины во всей ее последовательности.

dn34 Dasuttarasutta Дасуттара-сутта yonisomanasikāramūlakā 1 17 En Ru

Nava yonisomanasikāramūlakā dhammā, yonisomanasikaroto pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati, samāhite citte yathābhūtaṁ jānāti passati, yathābhūtaṁ jānaṁ passaṁ nibbindati, nibbindaṁ virajjati, virāgā vimuccati.
Девять состояний, коренящихся в тщательном внимании. У наделенного тщательным вниманием рождается удовлетворение, у удовлетворенного рождается радость, у радующегося сердцем успокаивается тело, успокоившийся телом испытывает счастье, у счастливого ум обретает сосредоточенность, сосредоточенным умом он постигает и видит образы, как они есть; зная и видя [всё] в соответствии с истиной, он отвращается [от мира]; отвращаясь, он обретает бесстрастие; благодаря бесстрастию освобождается.

iti16 Paṭhamasekhasutta yonisomanasikāro 1 0 En Ru

Yonisomanasikāro,
“There is nothing so helpful

sn9.11 Akusalavitakkasutta Vanasaṁyuttaṁ Unskillful Thoughts ayonisomanasikārasuttaṁ 1 0 En Ru

Akusalavitakkasutta
Unskillful Thoughts Akusalavitakkasutta → ayonisosuttaṁ (bj); ayonisomanasikārasuttaṁ (sya-all, pts2ed); ayoniso (vitakkitā) (pts1ed)

sn45.55 Yonisomanasikārasampadāsutta Maggasaṁyuttaṁ Accomplishment in Rational Application of Mind (1st) yonisomanasikārasampadāsutta yonisomanasikārasampadā yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 6 0 En Ru

Yonisomanasikārasampadāsutta
Accomplishment in Rational Application of Mind (1st) Yonisomanasikārasampadāsutta → yonisosuttaṁ (bj); yoniso (pts1ed) "
evameva kho, bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ, yadidaṁ—yonisomanasikārasampadā.
In the same way accomplishment in rational application of mind is the forerunner and precursor of the noble eightfold path for a mendicant.
Yonisomanasikārasampannassetaṁ, bhikkhave, bhikkhuno pāṭikaṅkhaṁ—ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati.
A mendicant accomplished in rational application of mind can expect to develop and cultivate the noble eightfold path.
Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?
And how does a mendicant accomplished in rational application of mind develop and cultivate the noble eightfold path?
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotī”ti.
That’s how a mendicant accomplished in rational application of mind develops and cultivates the noble eightfold path.” "

sn45.62 Dutiyayonisomanasikārasampadāsutta Maggasaṁyuttaṁ Accomplishment in Rational Application of Mind (2nd) dutiyayonisomanasikārasampadāsutta yonisomanasikārasampadā yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 6 0 En Ru

Dutiyayonisomanasikārasampadāsutta
Accomplishment in Rational Application of Mind (2nd) Dutiyayonisomanasikārasampadāsutta → yoniso (pts1ed) "
“Yadidaṁ—yonisomanasikārasampadā.
“… accomplishment in rational application of mind.
Yonisomanasikārasampannassetaṁ, bhikkhave, bhikkhuno pāṭikaṅkhaṁ—ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati.
A mendicant accomplished in rational application of mind can expect to develop and cultivate the noble eightfold path.
Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?
And how does a mendicant accomplished in rational application of mind develop and cultivate the noble eightfold path?
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotī”ti.
That’s how a mendicant accomplished in rational application of mind develops and cultivates the noble eightfold path.”

sn45.69 Yonisomanasikārasampadāsutta Maggasaṁyuttaṁ Accomplishment in Rational Application of Mind (1st) yonisomanasikārasampadāsutta yonisomanasikārasampadā yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 5 0 En Ru

Yonisomanasikārasampadāsutta
Accomplishment in Rational Application of Mind (1st)
“Yadidaṁ—yonisomanasikārasampadā.
“… accomplishment in rational application of mind.
Yonisomanasikārasampannassetaṁ, bhikkhave, bhikkhuno pāṭikaṅkhaṁ—ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati.
A mendicant accomplished in rational application of mind can expect to develop and cultivate the noble eightfold path.
Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?
And how does a mendicant accomplished in rational application of mind develop and cultivate the noble eightfold path?
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotī”ti.
That’s how a mendicant accomplished in rational application of mind develops and cultivates the noble eightfold path.” "

sn45.76 Dutiyayonisomanasikārasampadāsutta Maggasaṁyuttaṁ Accomplishment in Rational Application of Mind (2nd) dutiyayonisomanasikārasampadāsutta yonisomanasikārasampadā yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 5 0 En Ru

Dutiyayonisomanasikārasampadāsutta
Accomplishment in Rational Application of Mind (2nd)
“Yadidaṁ—yonisomanasikārasampadā.
“… accomplishment in rational application of mind.
Yonisomanasikārasampannassetaṁ, bhikkhave, bhikkhuno pāṭikaṅkhaṁ—ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati.
A mendicant accomplished in rational application of mind can expect to develop and cultivate the noble eightfold path.
Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?
And how does a mendicant accomplished in rational application of mind develop and cultivate the noble eightfold path?
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotī”ti.
That’s how a mendicant accomplished in rational application of mind develops and cultivates the noble eightfold path.”

sn45.83 Yonisomanasikārasampadāsutta Maggasaṁyuttaṁ Accomplishment in Rational Application of Mind yonisomanasikārasampadāsutta yonisomanasikārasampadā yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 5 0 En Ru

Yonisomanasikārasampadāsutta
Accomplishment in Rational Application of Mind
“Yathayidaṁ, bhikkhave, yonisomanasikārasampadā.
“… accomplishment in rational application of mind.
Yonisomanasikārasampannassetaṁ, bhikkhave, bhikkhuno pāṭikaṅkhaṁ—ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati.
A mendicant accomplished in rational application of mind can expect to develop and cultivate the noble eightfold path.
Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?
And how does a mendicant accomplished in rational application of mind develop and cultivate the noble eightfold path?
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotī”ti.
That’s how a mendicant accomplished in rational application of mind develops and cultivates the noble eightfold path.” "

sn45.90 Dutiyayonisomanasikārasampadāsutta Maggasaṁyuttaṁ Accomplishment in Rational Application of Mind (2nd) dutiyayonisomanasikārasampadāsutta yonisomanasikārasampadā yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 5 0 En Ru

Dutiyayonisomanasikārasampadāsutta
Accomplishment in Rational Application of Mind (2nd)
“Yathayidaṁ, bhikkhave, yonisomanasikārasampadā.
“… accomplishment in rational application of mind.
Yonisomanasikārasampannassetaṁ, bhikkhave, bhikkhuno pāṭikaṅkhaṁ—ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati.
A mendicant accomplished in rational application of mind can expect to develop and cultivate the noble eightfold path.
Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?
And how does a mendicant accomplished in rational application of mind develop and cultivate the noble eightfold path?
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotī”ti.
That’s how a mendicant accomplished in rational application of mind develops and cultivates the noble eightfold path.”

sn46.2 Kāyasutta Bojjhaṅgasaṁyuttaṁ The Body ayonisomanasikārabahulīkāro yonisomanasikārabahulīkāro 12 4 En Ru

Tattha ayonisomanasikārabahulīkāro—
Frequent irrational application of mind to that
Tattha ayonisomanasikārabahulīkāro—
Frequent irrational application of mind to that
Tattha ayonisomanasikārabahulīkāro—
Frequent irrational application of mind to them
Tattha ayonisomanasikārabahulīkāro—
Frequent irrational application of mind to that
Tattha ayonisomanasikārabahulīkāro—
Frequent irrational application of mind to them
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to them
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to them
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to them
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to them
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to that
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to them
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to them

sn46.8 Upavānasutta Bojjhaṅgasaṁyuttaṁ With Upavāna yonisomanasikārā 3 0 En Ru

“Jāneyya nu kho, āvuso upavāna, bhikkhu ‘paccattaṁ yonisomanasikārā evaṁ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṁvattantī’”ti?
“Reverend Upavāna, can a mendicant know by investigating inside themselves that the seven awakening factors are well implemented so that they lead to living at ease?”
“Jāneyya kho, āvuso sāriputta, bhikkhu ‘paccattaṁ yonisomanasikārā evaṁ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṁvattantī’”ti.
“They can, Reverend Sāriputta.
“Evaṁ kho, āvuso sāriputta, bhikkhu jāneyya ‘paccattaṁ yonisomanasikārā evaṁ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṁvattantī’”ti.
That’s how a mendicant can know by investigating inside themselves that the seven awakening factors are well implemented so that they lead to living at ease.” "

sn46.13 Dutiyasūriyūpamasutta Bojjhaṅgasaṁyuttaṁ The Simile of the Sun (2nd) yonisomanasikāro yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 4 1 En Ru

evameva kho, bhikkhave, bhikkhuno sattannaṁ bojjhaṅgānaṁ uppādāya etaṁ pubbaṅgamaṁ etaṁ pubbanimittaṁ, yadidaṁ—yonisomanasikāro.
In the same way, for a mendicant rational application of mind is the forerunner and precursor of the arising of the seven awakening factors.
Yonisomanasikārasampannassetaṁ, bhikkhave, bhikkhuno pāṭikaṅkhaṁ—satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati.
A mendicant accomplished in rational application of mind can expect to develop and cultivate the seven awakening factors.
Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti?
And how does a mendicant with rational application of mind develop and cultivate the seven awakening factors?
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotī”ti.
That’s how a mendicant with rational application of mind develops and cultivates the seven awakening factors.” "

sn46.24 Ayonisomanasikārasutta Bojjhaṅgasaṁyuttaṁ Irrational Application of Mind ayonisomanasikārasutta 2 0 En Ru

Ayonisomanasikārasutta
Irrational Application of Mind Ayonisomanasikārasutta → yonisosuttaṁ (bj); ayoniso (pts1ed) "

sn46.32 Dutiyakusalasutta Bojjhaṅgasaṁyuttaṁ Skillful (2nd) yonisomanasikāramūlakā yonisomanasikārasamosaraṇā yonisomanasikāro yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 6 0 En Ru

“Ye keci, bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhikā, sabbe te yonisomanasikāramūlakā yonisomanasikārasamosaraṇā; yonisomanasikāro tesaṁ dhammānaṁ aggamakkhāyati.
“Mendicants, whatever qualities are skillful, part of the skillful, on the side of the skillful, all of them are rooted in rational application of mind and meet at rational application of mind, and rational application of mind is said to be the best of them.
Yonisomanasikārasampannassetaṁ, bhikkhave, bhikkhuno pāṭikaṅkhaṁ—satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati.
A mendicant accomplished in rational application of mind can expect to develop and cultivate the seven awakening factors.
Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti?
And how does a mendicant with rational application of mind develop and cultivate the seven awakening factors?
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotī”ti.
That’s how a mendicant with rational application of mind develops and cultivates the seven awakening factors.” "

sn46.35 Ayonisomanasikārasutta Bojjhaṅgasaṁyuttaṁ Irrational Application of Mind ayonisomanasikārasutta yonisomanasikārasutta 4 0 En Ru

Ayonisomanasikārasutta
Irrational Application of Mind Ayonisomanasikārasutta → yonisosuttaṁ (bj); yoniso 1 (pts1ed)
Yonisomanasikārasutta
Yonisomanasikārasutta → yonisosuttaṁ (bj); yoniso 2 (pts1ed) "

sn46.49 Ajjhattikaṅgasutta Bojjhaṅgasaṁyuttaṁ Interior yonisomanasikāro yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 4 0 En Ru

“Ajjhattikaṁ, bhikkhave, aṅganti karitvā nāññaṁ ekaṅgampi samanupassāmi sattannaṁ bojjhaṅgānaṁ uppādāya, yathayidaṁ—bhikkhave, yonisomanasikāro.
“Taking into account interior factors, mendicants, I do not see a single one that gives rise to the seven awakening factors like rational application of mind. …”
Yonisomanasikārasampannassetaṁ, bhikkhave, bhikkhuno pāṭikaṅkhaṁ—satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissati.
sn46.49
Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti?
sn46.49
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotī”ti.
"

sn46.51 Āhārasutta Bojjhaṅgasaṁyuttaṁ Nourishing ayonisomanasikārabahulīkāro yonisomanasikārabahulīkāro 17 0 En Ru

Tattha ayonisomanasikārabahulīkāro—
Frequent irrational application of mind to that
Tattha ayonisomanasikārabahulīkāro—
Frequent irrational application of mind to that
Tattha ayonisomanasikārabahulīkāro—
Frequent irrational application of mind to that
Tattha ayonisomanasikārabahulīkāro—
Frequent irrational application of mind to that
Tattha ayonisomanasikārabahulīkāro—
Frequent irrational application of mind to them
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to them
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to them
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to them
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to them
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to that
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to them
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to them
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to that
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to that
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to them
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to that
Tattha yonisomanasikārabahulīkāro—
Frequent rational application of mind to them

sn55.5 Dutiyasāriputtasutta Sotāpattisaṁyuttaṁ With Sāriputta (2nd) yonisomanasikāro 2 0 En Ru

“Sappurisasaṁsevo hi, bhante, sotāpattiyaṅgaṁ, saddhammassavanaṁ sotāpattiyaṅgaṁ, yonisomanasikāro sotāpattiyaṅgaṁ, dhammānudhammappaṭipatti sotāpattiyaṅgan”ti.
“Sir, the factors of stream-entry are associating with true persons, listening to the true teaching, rational application of mind, and practicing in line with the teaching.”
Sappurisasaṁsevo hi, sāriputta, sotāpattiyaṅgaṁ, saddhammassavanaṁ sotāpattiyaṅgaṁ, yonisomanasikāro sotāpattiyaṅgaṁ, dhammānudhammappaṭipatti sotāpattiyaṅgaṁ.
For the factors of stream-entry are associating with true persons, listening to the true teaching, rational application of mind, and practicing in line with the teaching.

sn55.50 Aṅgasutta Sotāpattisaṁyuttaṁ Factors yonisomanasikāro 1 0 En Ru

Sappurisasaṁsevo, saddhammassavanaṁ, yonisomanasikāro, dhammānudhammappaṭipatti—
Associating with true persons, listening to the true teaching, rational application of mind, and practicing in line with the teaching.

sn55.55 Sotāpattiphalasutta Sotāpattisaṁyuttaṁ The Fruit of Stream-Entry yonisomanasikāro 1 0 En Ru

Sappurisasaṁsevo, saddhammassavanaṁ, yonisomanasikāro, dhammānudhammappaṭipatti—
Associating with true persons, listening to the true teaching, rational application of mind, and practicing in line with the teaching.

sn55.62 Mahāpaññāsutta Sotāpattisaṁyuttaṁ Great Wisdom yonisomanasikāro 1 0 En Ru

Sappurisasaṁsevo, saddhammassavanaṁ, yonisomanasikāro, dhammānudhammappaṭipatti—
Associating with true persons, listening to the true teaching, rational application of mind, and practicing in line with the teaching.

sn55.74 Nibbedhikapaññāsutta Sotāpattisaṁyuttaṁ Penetrating Wisdom yonisomanasikāro 1 0 En Ru

Sappurisasaṁsevo, saddhammassavanaṁ, yonisomanasikāro, dhammānudhammappaṭipatti—
Associating with true persons, listening to the true teaching, rational application of mind, and practicing in line with the teaching.