Pubbakaraṇaṁ
Sammajjanī padīpo ca, udakaṁ āsanena ca; Uposathassa etāni, “pubbakaraṇa”nti vuccati.
Pubbakiccaṁ
Chanda, pārisuddhi, utukkhānaṁ, bhikkhunigaṇanā ca ovādo; Uposathassa etāni, “pubbakicca”nti vuccati.
Pattakallaaṅgā
Uposatho, yāvatikā ca bhikkhunī kammappattā; Sabhāgāpattiyo ca na vijjanti; Vajjanīyā ca puggalā tasmiṁ na honti, “pattakalla”nti vuccati.
Pubbakaraṇapubbakiccāni samāpetvā desitāpattikassa samaggassa bhikkhunisaṅghassa anumatiyā pātimokkhaṁ uddisituṁ ārādhanaṁ karoma.
Suṇātu me ayye saṅgho. Ajjuposatho pannaraso, yadi saṅghassa pattakallaṁ, saṅgho uposathaṁ kareyya, pātimokkhaṁ uddiseyya.
Kiṁ saṅghassa pubbakiccaṁ? Pārisuddhiṁ ayyāyo ārocetha, pātimokkhaṁ uddisissāmi, taṁ sabbāva santā sādhukaṁ suṇoma manasi karoma. Yassā siyā āpatti, sā āvikareyya, asantiyā āpattiyā tuṇhī bhavitabbaṁ, tuṇhībhāvena kho panāyyāyo, “parisuddhā”ti vedissāmi. Yathā kho pana paccekapuṭṭhassā veyyākaraṇaṁ hoti, evamevaṁ evarūpāya parisāya yāvatatiyaṁ anusāvitaṁ hoti. Yā pana bhikkhunī yāvatatiyaṁ anusāviyamāne saramānā santiṁ āpattiṁ nāvikareyya, sampajānamusāvādassā hoti. Sampajānamusāvādo kho panāyyāyo, antarāyiko dhammo vutto bhagavatā, tasmā saramānāya bhikkhuniyā āpannāya visuddhāpekkhāya santī āpatti āvikātabbā, āvikatā hissā phāsu hoti.
Uddiṭṭhaṁ kho, ayyāyo, nidānaṁ. Tatthāyyāyo pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṁ dhārayāmīti.
Nidānaṁ niṭṭhitaṁ.
Tatrime aṭṭha pārājikā dhammā uddesaṁ āgacchanti.

Pārājika 1. Methunadhammasikkhāpadaṁ pm Yā pana bhikkhunī chandaso methunaṁ dhammaṁ paṭiseveyya, antamaso tiracchānagatenapi, pārājikā hoti asaṁvāsā.
Pārājika 2. Adinnādānasikkhāpadaṁ pm Yā pana bhikkhunī gāmā vā araññā vā adinnaṁ theyyasaṅkhātaṁ ādiyeyya, yathārūpe adinnādāne rājāno coraṁ gahetvā haneyyuṁ vā bandheyyuṁ vā pabbājeyyuṁ vā corāsi bālāsi mūḷhāsi thenāsīti, tathārūpaṁ bhikkhunī adinnaṁ ādiyamānā ayampi pārājikā hoti asaṁvāsā.
Pārājika 3. Manussaviggahasikkhāpadaṁ pm Yā pana bhikkhunī sañcicca manussaviggahaṁ jīvitā voropeyya, satthahārakaṁ vāssa pariyeseyya, maraṇavaṇṇaṁ vā saṁvaṇṇeyya, maraṇāya vā samādapeyya, “ambho purisa, kiṁ tuyhiminā pāpakena dujjīvitena, mataṁ te jīvitā seyyo”ti, iti cittamanā cittasaṅkappā anekapariyāyena maraṇavaṇṇaṁ vā saṁvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājikā hoti asaṁvāsā.
Pārājika 4. Uttarimanussadhammasikkhāpadaṁ pm Yā pana bhikkhunī anabhijānaṁ uttarimanussadhammaṁ attupanāyikaṁ alamariyañāṇadassanaṁ samudācareyya, “iti jānāmi, iti passāmī”ti, tato aparena samayena samanuggāhīyamānā vā asamanuggāhīyamānā vā āpannā visuddhāpekkhā evaṁ vadeyya, “ajānamevaṁ, ayye, avacaṁ jānāmi, apassaṁ passāmi, tucchaṁ musā vilapi”nti, aññatra adhimānā, ayampi pārājikā hoti asaṁvāsā.
Pārājika 5. Ubbhajāṇumaṇḍalikāsikkhāpadaṁ pm Yā pana bhikkhunī avassutā avassutassa purisapuggalassa, adhakkhakaṁ ubbhajāṇumaṇḍalaṁ āmasanaṁ vā parāmasanaṁ vā gahaṇaṁ vā chupanaṁ vā paṭipīḷanaṁ vā sādiyeyya, ayampi pārājikā hoti asaṁvāsā ubbhajāṇumaṇḍalikā.
Pārājika 6. Vajjappaṭicchādikāsikkhāpadaṁ pm Yā pana bhikkhunī jānaṁ pārājikaṁ dhammaṁ ajjhāpannaṁ bhikkhuniṁ nevattanā paṭicodeyya, na gaṇassa āroceyya, yadā ca sā ṭhitā vā assa cutā vā nāsitā vā avassaṭā vā, sā pacchā evaṁ vadeyya: “pubbevāhaṁ, ayye, aññāsiṁ etaṁ bhikkhuniṁ ‘evarūpā ca evarūpā ca sā bhaginī’ti, no ca kho attanā paṭicodessaṁ, na gaṇassa ārocessa”nti, ayampi pārājikā hoti asaṁvāsā vajjappaṭicchādikā.
Pārājika 7. Ukkhittānuvattikāsikkhāpadaṁ pm Yā pana bhikkhunī samaggena saṅghena ukkhittaṁ bhikkhuṁ dhammena vinayena satthusāsanena anādaraṁ appaṭikāraṁ akatasahāyaṁ tamanuvatteyya, sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “eso kho, ayye, bhikkhu samaggena saṅghena ukkhitto, dhammena vinayena satthusāsanena anādaro appaṭikāro akatasahāyo, māyye, etaṁ bhikkhuṁ anuvattī”ti, evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyaṁ ce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ, no ce paṭinissajjeyya, ayampi pārājikā hoti asaṁvāsā ukkhittānuvattikā.
Pārājika 8. Aṭṭhavatthukāsikkhāpadaṁ pm Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthaggahaṇaṁ vā sādiyeyya, saṅghāṭikaṇṇaggahaṇaṁ vā sādiyeyya, santiṭṭheyya vā, sallapeyya vā, saṅketaṁ vā gaccheyya, purisassa vā abbhāgamanaṁ sādiyeyya, channaṁ vā anupaviseyya, kāyaṁ vā tadatthāya upasaṁhareyya etassa asaddhammassa paṭisevanatthāya, ayampi pārājikā hoti asaṁvāsā aṭṭhavatthukā.
Uddiṭṭhā kho, ayyāyo, aṭṭha pārājikā dhammā. Yesaṁ bhikkhunī aññataraṁ vā aññataraṁ vā āpajjitvā na labhati bhikkhunīhi saddhiṁ saṁvāsaṁ yathā pure, tathā pacchā, pārājikā hoti asaṁvāsā. Tatthāyyāyo pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṁ dhārayāmīti.
Pārājikaṁ niṭṭhitaṁ.
Ime kho panāyyāyo sattarasa saṅghādisesā dhammā uddesaṁ āgacchanti.
Saṅghādisesa 1. Ussayavādikāsikkhāpadaṁ pm Yā pana bhikkhunī ussayavādikā vihareyya gahapatinā vā gahapatiputtena vā dāsena vā kammakārena vā antamaso samaṇaparibbājakenāpi, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 2. Corīvuṭṭhāpikāsikkhāpadaṁ pm Yā pana bhikkhunī jānaṁ coriṁ vajjhaṁ viditaṁ anapaloketvā rājānaṁ vā saṅghaṁ vā gaṇaṁ vā pūgaṁ vā seṇiṁ vā, aññatra kappā vuṭṭhāpeyya, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 3. Ekagāmantaragamanasikkhāpadaṁ pm Yā pana bhikkhunī ekā vā gāmantaraṁ gaccheyya, ekā vā nadīpāraṁ gaccheyya, ekā vā rattiṁ vippavaseyya, ekā vā gaṇamhā ohiyeyya, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 4. Ukkhittakaosāraṇasikkhāpadaṁ pm Yā pana bhikkhunī samaggena saṅghena ukkhittaṁ bhikkhuniṁ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṁ, anaññāya gaṇassa chandaṁ osāreyya, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 5. Bhojanapaṭiggahaṇapaṭhamasikkhāpadaṁ pm Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṁ vā, bhojanīyaṁ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 6. Bhojanapaṭiggahaṇadutiyasikkhāpadaṁ pm Yā pana bhikkhunī evaṁ vadeyya: “kiṁ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṁ anavassutā, iṅgha, ayye, yaṁ te eso purisapuggalo deti khādanīyaṁ vā bhojanīyaṁ vā, taṁ tvaṁ sahatthā paṭiggahetvā khāda vā bhuñja vā”ti, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 7. Sañcarittasikkhāpadaṁ Yā pana bhikkhunī sañcarittaṁ samāpajjeyya itthiyā vā purisamatiṁ, purisassa vā itthimatiṁ, jāyattane vā jārattane vā antamaso taṅkhaṇikāyapi, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 8. Duṭṭhadosasikkhāpadaṁ Yā pana bhikkhunī bhikkhuniṁ duṭṭhā dosā appatītā amūlakena pārājikena dhammena anuddhaṁseyya: “appeva nāma naṁ imamhā brahmacariyā cāveyya”nti, tato aparena samayena samanuggāhīyamānā vā asa manuggāhīyamānā vā amūlakañceva taṁ adhikaraṇaṁ hoti, bhikkhunī ca dosaṁ patiṭṭhāti, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 9. Aññabhāgiyasikkhāpadaṁ Yā pana bhikkhunī bhikkhuniṁ duṭṭhā dosā appatītā aññabhāgiyassa adhikaraṇassa kiñcidesaṁ lesamattaṁ upādāya pārājikena dhammena anuddhaṁseyya, “appeva nāma naṁ imamhā brahmacariyā cāveyya”nti, tato aparena samayena samanuggāhīyamānā vā asamanuggāhīyamānā vā aññabhāgiyañceva taṁ adhikaraṇaṁ hoti. Kocideso lesamatto upādinno, bhikkhunī ca dosaṁ patiṭṭhāti, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 10. Sikkhaṁpaccācikkhaṇasikkhāpadaṁ pm Yā pana bhikkhunī kupitā anattamanā evaṁ vadeyya: “buddhaṁ paccācikkhāmi dhammaṁ paccācikkhāmi, saṅghaṁ paccācikkhāmi, sikkhaṁ paccācikkhāmi, kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṁ santike brahmacariyaṁ carissāmī”ti. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyye kupitā anattamanā evaṁ avaca ‘buddhaṁ paccācikkhāmi, dhammaṁ paccācikkhāmi, saṅghaṁ paccācikkhāmi, sikkhaṁ paccācikkhāmi, kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṁ santike brahmacariyaṁ carissāmī’ti, abhiramāyye, svākkhāto dhammo, cara brahmacariyaṁ sammā dukkhassa antakiriyāyā”ti, evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ, no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 11. Adhikaraṇakupitasikkhāpadaṁ pm Yā pana bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṁ vadeyya: “chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo”ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyye, kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṁ avaca ‘chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo’ti, ayyā kho chandāpi gaccheyya, dosāpi gaccheyya, mohāpi gaccheyya, bhayāpi gaccheyyā”ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ, no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 12. Pāpasamācārapaṭhamasikkhāpadaṁ pm Bhikkhuniyo paneva saṁsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā: “bhaginiyo kho saṁsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṁ saṅgho vaṇṇetī”ti, evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṁ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyyuṁ, iccetaṁ kusalaṁ, no ce paṭinissajjeyyuṁ, imāpi bhikkhuniyo yāvatatiyakaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 13. Pāpasamācāradutiyasikkhāpadaṁ pm Yā pana bhikkhunī evaṁ vadeyya: “saṁsaṭṭhāva, ayye, tumhe viharatha, mā tumhe nānā viharittha, santi saṅghe aññāpi bhikkhuniyo evācārā evaṁsaddā evaṁsilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, tā saṅgho na kiñci āha tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha: ‘bhaginiyo kho saṁsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṁ saṅgho vaṇṇetī”’ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyye, evaṁ avaca, saṁsaṭṭhāva ayye tumhe viharatha, mā tumhe nānā viharittha, santi saṅghe aññāpi bhikkhuniyo evācārā evaṁsaddā evaṁsilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, tā saṅgho na kiñci āha, tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha: ‘bhaginiyo kho saṁsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṁ saṅgho vaṇṇetī”’ti, evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ, no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 14. Saṅghabhedakasikkhāpadaṁ Yā pana bhikkhunī samaggassa saṅghassa bhedāya parakkameyya, bhedanasaṁvattanikaṁ vā adhikaraṇaṁ samādāya paggayha tiṭṭheyya, sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyyā, samaggassa saṅghassa bhedāya parakkami, bhedanasaṁvattanikaṁ vā adhikaraṇaṁ samādāya paggayha aṭṭhāsi, sametāyyā, saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī”ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 15. Bhedānuvattakasikkhāpadaṁ Tassāyeva kho pana bhikkhuniyā bhikkhuniyo honti anuvattikā vaggavādikā ekā vā dve vā tisso vā, tā evaṁ vadeyyuṁ: “māyyāyo, etaṁ bhikkhuniṁ kiñci avacuttha dhammavādinī cesā bhikkhunī, vinayavādinī cesā bhikkhunī, amhākañcesā bhikkhunī chandañca ruciñca ādāya voharati, jānāti, no bhāsati, amhākampetaṁ khamatī”ti, tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā: “māyyāyo, evaṁ avacuttha, na cesā bhikkhunī dhammavādinī, na cesā bhikkhunī vinayavādinī, māyyānampi saṅghabhedo ruccittha, sametāyyānaṁ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī”ti, evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṁ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyyuṁ. Iccetaṁ kusalaṁ. No ce paṭinissajjeyyuṁ, imāpi bhikkhuniyo yāvatatiyakaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 16. Dubbacasikkhāpadaṁ Bhikkhunī paneva dubbacajātikā hoti uddesapariyāpannesu sikkhāpadesu bhikkhunīhi sahadhammikaṁ vuccamānā attānaṁ avacanīyaṁ karoti: “mā maṁ ayyāyo kiñci avacuttha kalyāṇaṁ vā pāpakaṁ vā, ahampāyyāyo, na kiñci vakkhāmi kalyāṇaṁ vā pāpakaṁ vā, viramathāyyāyo, mama vacanāyā”ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyyā, attānaṁ avacanīyaṁ akāsi, vacanīyameva, ayyā, attānaṁ karotu, ayyāpi bhikkhuniyo vadatu sahadhammena, bhikkhuniyopi ayyaṁ vakkhanti sahadhammena, evaṁ saṁvaddhā hi tassa bhagavato parisā yadidaṁ aññamaññavacanena aññamaññavuṭṭhāpanenā”ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 17. Kuladūsakasikkhāpadaṁ Bhikkhunī paneva aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati kuladūsikā pāpasamācārā, tassā kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca tāya duṭṭhāni dissanti ceva suyyanti ca, sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “ayyā, kho kuladūsikā pāpasamācārā, ayyāya kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyyāya, duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyyā imamhā āvāsā, alaṁ te idha vāsenā”ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tā bhikkhuniyo evaṁ vadeyya: “chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo, tādisikāya āpattiyā ekaccaṁ pabbājenti ekaccaṁ na pabbājentī”ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyyā, evaṁ avaca, na ca bhikkhuniyo chandagāminiyo, na ca bhikkhuniyo dosagāminiyo , na ca bhikkhuniyo mohagāminiyo, na ca bhikkhuniyo bhayagāminiyo, ayyā kho kuladūsikā pāpasamācārā, ayyāya kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyyāya duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyyā, imamhā āvāsā alaṁ te idha vāsenā”ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Uddiṭṭhā kho ayyāyo sattarasa saṅghādisesā dhammā nava paṭhamāpattikā, aṭṭha yāvatatiyakā, yesaṁ bhikkhunī aññataraṁ vā aññataraṁ vā āpajjati, tāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṁ caritabbaṁ. Ciṇṇamānattā bhikkhunī yattha siyā vīsatigaṇo bhikkhunisaṅgho, tattha sā bhikkhunī abbhetabbā. Ekāyapi ce ūno vīsatigaṇo bhikkhunisaṅgho taṁ bhikkhuniṁ abbheyya, sā ca bhikkhunī anabbhitā, tā ca bhikkhuniyo gārayhā, ayaṁ tattha sāmīci. Tatthāyyāyo pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṁ dhārayāmīti.
Saṅghādiseso niṭṭhito
Ime kho panāyyāyo tiṁsa nissaggiyā pācittiyā dhammā uddesaṁ āgacchanti.
Nissaggiya pācittiya 1. Pattasannicayasikkhāpadaṁ pm Yā pana bhikkhunī pattasannicayaṁ kareyya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 2. Akālacīvarabhājanasikkhāpadaṁ pm Yā pana bhikkhunī akālacīvaraṁ “kālacīvara”nti adhiṭṭhahitvā bhājāpeyya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 3. Cīvaraparivattanasikkhāpadaṁ pm Yā pana bhikkhunī bhikkhuniyā saddhiṁ cīvaraṁ parivattetvā sā pacchā evaṁ vadeyya: “handāyye, tuyhaṁ cīvaraṁ, āhara metaṁ cīvaraṁ, yaṁ tuyhaṁ tuyhamevetaṁ, yaṁ mayhaṁ mayhamevetaṁ, āhara metaṁ cīvaraṁ, sakaṁ paccāharā”ti acchindeyya vā acchindāpeyya vā, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 4. Aññaviññāpanasikkhāpadaṁ pm Yā pana bhikkhunī aññaṁ viññāpetvā aññaṁ viññāpeyya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 5. Aññacetāpana sikkhāpadaṁ pm Yā pana bhikkhunī aññaṁ cetāpetvā aññaṁ cetāpeyya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 6. Paṭhamasaṅghikacetāpanasikkhāpadaṁ pm Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṁ cetāpeyya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 7. Dutiyasaṅghikacetāpanasikkhāpadaṁ pm Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṁ cetāpeyya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 8. Paṭhamagaṇikacetāpanasikkhāpadaṁ pm Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṁ cetāpeyya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 9. Dutiyagaṇikacetāpanasikkhāpadaṁ pm Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṁ cetāpeyya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 10. Puggalikacetāpanasikkhāpadaṁ pm Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṁ cetāpeyya, nissaggiyaṁ pācittiyaṁ.
Pattavaggo paṭhamo.
Nissaggiya pācittiya 11. Garupāvuraṇasikkhāpadaṁ pm Garupāvuraṇaṁ pana bhikkhuniyā cetāpentiyā catukkaṁsaparamaṁ cetāpetabbaṁ. Tato ce uttari cetāpeyya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 12. Lahupāvuraṇasikkhāpadaṁ pm Lahupāvuraṇaṁ pana bhikkhuniyā cetāpentiyā aḍḍhateyyakaṁsaparamaṁ cetāpetabbaṁ. Tato ce uttari cetāpeyya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 13. Kathinasikkhāpadaṁ Niṭṭhitacīvarasmiṁ bhikkhuniyā ubbhatasmiṁ kathine dasāhaparamaṁ atirekacīvaraṁ dhāretabbaṁ. Taṁ atikkāmentiyā, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 14. Udositasikkhāpadaṁ Niṭṭhitacīvarasmiṁ bhikkhuniyā ubbhatasmiṁ kathine ekarattampi ce bhikkhunī ticīvarena vippavaseyya, aññatra bhikkhunisammutiyā nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 15. Akālacīvarasikkhāpadaṁ Niṭṭhitacīvarasmiṁ bhikkhuniyā ubbhatasmiṁ kathine bhikkhuniyā paneva akālacīvaraṁ uppajjeyya, ākaṅkhamānāya bhikkhuniyā paṭiggahetabbaṁ, paṭiggahetvā khippameva kāretabbaṁ, no cassa pāripūri, māsaparamaṁ tāya bhikkhuniyā taṁ cīvaraṁ nikkhipitabbaṁ ūnassa pāripūriyā satiyā paccāsāya. Tato ce uttari nikkhipeyya satiyāpi paccāsāya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 16. Aññātakaviññattisikkhāpadaṁ Yā pana bhikkhunī aññātakaṁ gahapatiṁ vā gahapatāniṁ vā cīvaraṁ viññāpeyya aññatra samayā, nissaggiyaṁ pācittiyaṁ. Tatthāyaṁ samayo acchinnacīvarā vā hoti bhikkhunī, naṭṭhacīvarā vā, ayaṁ tattha samayo.
Nissaggiya pācittiya 17. Tatuttarisikkhāpadaṁ Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṁ pavāreyya, santaruttaraparamaṁ tāya bhikkhuniyā tato cīvaraṁ sāditabbaṁ. Tato ce uttari sādiyeyya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 18. Paṭhamaupakkhaṭasikkhāpadaṁ Bhikkhuniṁ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṁ upakkhaṭaṁ hoti: “iminā cīvaracetāpannena cīvaraṁ cetāpetvā itthannāmaṁ bhikkhuniṁ cīvarena acchādessāmī”ti. Tatra cesā bhikkhunī pubbe appavāritā upasaṅkamitvā cīvare vikappaṁ āpajjeyya: “sādhu vata, maṁ āyasmā iminā cīvaracetāpannena evarūpaṁ vā evarūpaṁ vā cīvaraṁ cetāpetvā acchādehī”ti kalyāṇakamyataṁ upādāya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 19. Dutiyaupakkhaṭasikkhāpadaṁ Bhikkhuniṁ paneva uddissa ubhinnaṁ aññātakānaṁ gahapatīnaṁ vā gahapatānīnaṁ vā paccekacīvaracetāpannāni upakkhaṭāni honti: “imehi mayaṁ paccekacīvaracetāpannehi paccekacīvarāni cetāpetvā itthannāmaṁ bhikkhuniṁ cīvarehi acchādessāmā”ti. Tatra cesā bhikkhūnī pubbe appavāritā upasaṅkamitvā cīvare vikappaṁ āpajjeyya: “sādhu vata maṁ āyasmanto imehi paccekacīvaracetāpannehi evarūpaṁ vā evarūpaṁ vā cīvaraṁ cetāpetvā acchādetha ubhova santā ekenā”ti kalyāṇakamyataṁ upādāya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 20. Rājasikkhāpadaṁ Bhikkhuniṁ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṁ pahiṇeyya: “iminā cīvaracetāpannena cīvaraṁ cetāpetvā itthannāmaṁ bhikkhuniṁ cīvarena acchādehī”ti. So ce dūto taṁ bhikkhuniṁ upasaṅkamitvā evaṁ vadeyya: “idaṁ kho, ayye, ayyaṁ uddissa cīvaracetāpannaṁ ābhataṁ, paṭiggaṇhātāyyā cīvaracetāpanna”nti. Tāya bhikkhuniyā so dūto evamassa vacanīyo: “na kho mayaṁ, āvuso, cīvaracetāpannaṁ paṭiggaṇhāma, cīvarañca kho mayaṁ paṭiggaṇhāma kālena kappiya”nti. So ce dūto taṁ bhikkhuniṁ evaṁ vadeyya: “atthi panāyyāya, koci veyyāvaccakaro”ti, cīvaratthikāya, bhikkhave, bhikkhuniyā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā: “eso kho, āvuso, bhikkhunīnaṁ veyyāvaccakaro”ti. So ce dūto taṁ veyyāvaccakaraṁ saññāpetvā taṁ bhikkhuniṁ upasaṅkamitvā evaṁ vadeyya: “yaṁ kho, ayye, ayyā veyyāvaccakaraṁ niddisi, saññatto so mayā, upasaṅkamatāyyā kālena, cīvarena taṁ acchādessatī”ti. Cīvaratthikāya, bhikkhave, bhikkhuniyā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṁ codetabbo sāretabbo: “attho me, āvuso, cīvarenā”ti, dvattikkhattuṁ codayamānā sārayamānā taṁ cīvaraṁ abhinipphādeyya, iccetaṁ kusalaṁ, no ce abhinipphādeyya, catukkhattuṁ pañcakkhattuṁ chakkhattuparamaṁ tuṇhībhūtāya uddissa ṭhātabbaṁ, catukkhattuṁ pañcakkhattuṁ chakkhattuparamaṁ tuṇhībhūtā uddissa tiṭṭhamānā taṁ cīvaraṁ abhinipphādeyya, iccetaṁ kusalaṁ. Tato ce uttari vāyamamānā taṁ cīvaraṁ abhinipphādeyya, nissaggiyaṁ pācittiyaṁ. No ce abhinipphādeyya, yatassā cīvaracetāpannaṁ ābhataṁ, tattha sāmaṁ vā gantabbaṁ, dūto vā pāhetabbo: “yaṁ kho tumhe āyasmanto bhikkhuniṁ uddissa cīvaracetāpannaṁ pahiṇittha, na taṁ tassā bhikkhuniyā kiñci atthaṁ anubhoti, yuñjantāyasmanto sakaṁ, mā vo sakaṁ vinassā”ti, ayaṁ tattha sāmīci.
Cīvaravaggo dutiyo.
Nissaggiya pācittiya 21. Rūpiyasikkhāpadaṁ Yā pana bhikkhunī jātarūparajataṁ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṁ vā sādiyeyya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 22. Rūpiyasaṁvohārasikkhāpadaṁ Yā pana bhikkhunī nānappakārakaṁ rūpiyasaṁvohāraṁ samāpajjeyya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 23. Kayavikkayasikkhāpadaṁ Yā pana bhikkhunī nānappakārakaṁ kayavikkayaṁ samāpajjeyya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 24. Ūnapañcabandhanasikkhāpadaṁ Yā pana bhikkhunī ūnapañcabandhanena pattena aññaṁ navaṁ pattaṁ cetāpeyya, nissaggiyaṁ pācittiyaṁ. Tāya bhikkhuniyā so patto bhikkhuniparisāya nissajjitabbo, yo ca tassā bhikkhuniparisāya pattapariyanto, so tassā bhikkhuniyā padātabbo: “ayaṁ te bhikkhuni patto yāvabhedanāya dhāretabbo”ti, ayaṁ tattha sāmīci.
Nissaggiya pācittiya 25. Bhesajjasikkhāpadaṁ Yāni kho pana tāni gilānānaṁ bhikkhunīnaṁ paṭisāyanīyāni bhesajjāni, seyyathidaṁ: sappi navanītaṁ telaṁ madhu phāṇitaṁ, tāni paṭiggahetvā sattāhaparamaṁ sannidhikārakaṁ paribhuñjitabbāni. Taṁ atikkāmentiyā, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 26. Cīvaraacchindanasikkhāpadaṁ Yā pana bhikkhunī bhikkhuniyā sāmaṁ cīvaraṁ datvā kupitā anattamanā acchindeyya vā acchindāpeyya vā, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 27. Suttaviññattisikkhāpadaṁ Yā pana bhikkhunī sāmaṁ suttaṁ viññāpetvā tantavāyehi cīvaraṁ vāyāpeyya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 28. Mahāpesakārasikkhāpadaṁ Bhikkhuniṁ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṁ vāyāpeyya, tatra cesā bhikkhunī pubbe appavāritā tantavāye upasaṅkamitvā cīvare vikappaṁ āpajjeyya: “idaṁ kho āvuso cīvaraṁ maṁ uddissa viyyati, āyatañca karotha, vitthatañca appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha, appeva nāma mayampi āyasmantānaṁ kiñcimattaṁ anupadajjeyyāmā”ti, evañca sā bhikkhunī vatvā kiñcimattaṁ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 29. Accekacīvarasikkhāpadaṁ Dasāhānāgataṁ kattikatemāsikapuṇṇamaṁ bhikkhuniyā paneva accekacīvaraṁ uppajjeyya, accekaṁ maññamānāya bhikkhuniyā paṭiggahetabbaṁ, paṭiggahetvā yāva cīvarakālasamayaṁ nikkhipitabbaṁ. Tato ce uttari nikkhipeyya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 30. Pariṇatasikkhāpadaṁ Yā pana bhikkhunī jānaṁ saṅghikaṁ lābhaṁ pariṇataṁ attano pariṇāmeyya, nissaggiyaṁ pācittiyaṁ.
Pattavaggo tatiyo.
Uddiṭṭhā kho, ayyāyo, tiṁsa nissaggiyā pācittiyā dhammā. Tatthāyyāyo pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṁ dhārayāmīti.
Nissaggiyapācittiyā niṭṭhitā.
Ime kho panāyyāyo, chasaṭṭhisatā pācittiyā dhammā uddesaṁ āgacchanti.
Pācittiya 1. Lasuṇasikkhāpadaṁ pm Yā pana bhikkhunī lasuṇaṁ khādeyya pācittiyaṁ.
Pācittiya 2. Sambādhalomasikkhāpadaṁ pm Yā pana bhikkhunī sambādhe lomaṁ saṁharāpeyya, pācittiyaṁ.
Pācittiya 3. Talaghātakasikkhāpadaṁ pm Talaghātake pācittiyaṁ.
Pācittiya 4. Jatumaṭṭhakasikkhāpadaṁ pm Jatumaṭṭhake pācittiyaṁ.
Pācittiya 5. Udakasuddhikasikkhāpadaṁ pm Udakasuddhikaṁ pana bhikkhuniyā ādiyamānāya dvaṅgulapabbaparamaṁ ādātabbaṁ. Taṁ atikkāmentiyā pācittiyaṁ.
Pācittiya 6. Upatiṭṭhanasikkhāpadaṁ pm Yā pana bhikkhunī bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyya, pācittiyaṁ.
Pācittiya 7. Āmakadhaññasikkhāpadaṁ pm Yā pana bhikkhunī āmakadhaññaṁ viññatvā vā viññāpetvā vā bhajjitvā vā bhajjāpetvā vā koṭṭetvā vā koṭṭāpetvā vā pacitvā vā pacāpetvā vā bhuñjeyya, pācittiyaṁ.
Pācittiya 8. Paṭhamauccārachaḍḍanasikkhāpadaṁ pm Yā pana bhikkhunī uccāraṁ vā passāvaṁ vā saṅkāraṁ vā vighāsaṁ vā tirokuṭṭe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā, pācittiyaṁ.
Pācittiya 9. Dutiyauccārachaḍḍanasikkhāpadaṁ pm Yā pana bhikkhunī uccāraṁ vā passāvaṁ vā saṅkāraṁ vā vighāsaṁ vā harite chaḍḍeyya vā chaḍḍāpeyya vā, pācittiyaṁ.
Pācittiya 10. Naccagītasikkhāpadaṁ pm Yā pana bhikkhunī naccaṁ vā gītaṁ vā vāditaṁ vā dassanāya gaccheyya, pācittiyaṁ.
Lasuṇavaggo paṭhamo.
Pācittiya 11. Rattandhakārasikkhāpadaṁ pm Yā pana bhikkhunī rattandhakāre appadīpe purisena saddhiṁ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyaṁ.
Pācittiya 12. Paṭicchannokāsasikkhāpadaṁ pm Yā pana bhikkhunī paṭicchanne okāse purisena saddhiṁ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyaṁ.
Pācittiya 13. Ajjhokāsasallapanasikkhāpadaṁ pm Yā pana bhikkhunī ajjhokāse purisena saddhiṁ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyaṁ.
Pācittiya 14. Dutiyikauyyojanasikkhāpadaṁ pm Yā pana bhikkhunī rathikāya vā byūhe vā siṅghāṭake vā purisena saddhiṁ ekenekā santiṭṭheyya vā sallapeyya vā nikaṇṇikaṁ vā jappeyya dutiyikaṁ vā bhikkhuniṁ uyyojeyya, pācittiyaṁ.
Pācittiya 15. Anāpucchāpakkamanasikkhāpadaṁ pm Yā pana bhikkhunī purebhattaṁ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkameyya, pācittiyaṁ.
Pācittiya 16. Anāpucchāabhinisīdanasikkhāpadaṁ pm Yā pana bhikkhunī pacchābhattaṁ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṁ.
Pācittiya 17. Anāpucchāsantharaṇasikkhāpadaṁ pm Yā pana bhikkhunī vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṁ santharitvā vā santharāpetvā vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṁ.
Pācittiya 18. Paraujjhāpanakasikkhāpadaṁ pm Yā pana bhikkhunī duggahitena dūpadhāritena paraṁ ujjhāpeyya, pācittiyaṁ.
Pācittiya 19. Paraabhisapanasikkhāpadaṁ pm Yā pana bhikkhunī attānaṁ vā paraṁ vā nirayena vā brahmacariyena vā abhisapeyya, pācittiyaṁ.
Pācittiya 20. Rodanasikkhāpadaṁ pm Yā pana bhikkhunī attānaṁ vadhitvā vadhitvā rodeyya, pācittiyaṁ.
Rattandhakāravaggo dutiyo.
Pācittiya 21. Naggasikkhāpadaṁ pm Yā pana bhikkhunī naggā nahāyeyya, pācittiyaṁ.
Pācittiya 22. Udakasāṭikasikkhāpadaṁ pm Udakasāṭikaṁ pana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā, tatridaṁ pamāṇaṁ, dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṁ dve vidatthiyo. Taṁ atikkāmentiyā chedanakaṁ pācittiyaṁ.
Pācittiya 23. Cīvarasibbanasikkhāpadaṁ pm Yā pana bhikkhunī bhikkhuniyā cīvaraṁ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeyya, na sibbāpanāya ussukkaṁ kareyya aññatra catūhapañcāhā, pācittiyaṁ.
Pācittiya 24. Saṅghāṭicārasikkhāpadaṁ pm Yā pana bhikkhunī pañcāhikaṁ saṅghāṭicāraṁ atikkāmeyya, pācittiyaṁ.
Pācittiya 25. Cīvarasaṅkamanīyasikkhāpadaṁ pm Yā pana bhikkhunī cīvarasaṅkamanīyaṁ dhāreyya, pācittiyaṁ.
Pācittiya 26. Gaṇacīvarasikkhāpadaṁ pm Yā pana bhikkhunī gaṇassa cīvaralābhaṁ antarāyaṁ kareyya, pācittiyaṁ.
Pācittiya 27. Paṭibāhanasikkhāpadaṁ pm Yā pana bhikkhunī dhammikaṁ cīvaravibhaṅgaṁ paṭibāheyya, pācittiyaṁ.
Pācittiya 28. Cīvaradānasikkhāpadaṁ pm Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṁ dadeyya, pācittiyaṁ.
Pācittiya 29. Kālaatikkamanasikkhāpadaṁ pm Yā pana bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṁ atikkāmeyya, pācittiyaṁ.
Pācittiya 30. Kathinuddhārasikkhāpadaṁ pm Yā pana bhikkhunī dhammikaṁ kathinuddhāraṁ paṭibāheyya, pācittiyaṁ.
Naggavaggo tatiyo.
Pācittiya 31. Ekamañcatuvaṭṭanasikkhāpadaṁ pm Yā pana bhikkhuniyo dve ekamañce tuvaṭṭeyyuṁ, pācittiyaṁ.
Pācittiya 32. Ekattharaṇatuvaṭṭanasikkhāpadaṁ pm Yā pana bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭeyyuṁ, pācittiyaṁ.
Pācittiya 33. Aphāsukaraṇasikkhāpadaṁ pm Yā pana bhikkhunī bhikkhuniyā sañcicca aphāsuṁ kareyya, pācittiyaṁ.
Pācittiya 34. Naupaṭṭhāpanasikkhāpadaṁ pm Yā pana bhikkhunī dukkhitaṁ sahajīviniṁ neva upaṭṭhaheyya, na upaṭṭhāpanāya ussukkaṁ kareyya, pācittiyaṁ.
Pācittiya 35. Nikkaḍḍhanasikkhāpadaṁ pm Yā pana bhikkhunī bhikkhuniyā upassayaṁ datvā kupitā anattamanā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyaṁ.
Pācittiya 36. Saṁsaṭṭhasikkhāpadaṁ pm Yā pana bhikkhunī saṁsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā, sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyye, saṁsaṭṭhā vihari gahapatināpi gahapatiputtenāpi, viviccāyye, vivekaññeva bhaginiyā saṅgho vaṇṇetī”ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ. No ce paṭinissajjeyya, pācittiyaṁ.
Pācittiya 37. Antoraṭṭhasikkhāpadaṁ pm Yā pana bhikkhunī antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṁ careyya, pācittiyaṁ.
Pācittiya 38. Tiroraṭṭhasikkhāpadaṁ pm Yā pana bhikkhunī tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṁ careyya, pācittiyaṁ.
Pācittiya 39. Antovassasikkhāpadaṁ pm Yā pana bhikkhunī antovassaṁ cārikaṁ careyya, pācittiyaṁ.
Pācittiya 40. Cārikanapakkamanasikkhāpadaṁ pm Yā pana bhikkhunī vassaṁvuṭṭhā cārikaṁ na pakkameyya antamaso chappañcayojanānipi, pācittiyaṁ.
Tuvaṭṭavaggo catuttho.
Pācittiya 41. Rājāgārasikkhāpadaṁ pm Yā pana bhikkhunī rājāgāraṁ vā cittāgāraṁ vā ārāmaṁ vā uyyānaṁ vā pokkharaṇiṁ vā dassanāya gaccheyya, pācittiyaṁ.
Pācittiya 42. Āsandiparibhuñjanasikkhāpadaṁ pm Yā pana bhikkhunī āsandiṁ vā pallaṅkaṁ vā paribhuñjeyya, pācittiyaṁ.
Pācittiya 43. Suttakantanasikkhāpadaṁ pm Yā pana bhikkhunī suttaṁ kanteyya, pācittiyaṁ.
Pācittiya 44. Gihiveyyāvaccasikkhāpadaṁ pm Yā pana bhikkhunī gihiveyyāvaccaṁ kareyya, pācittiyaṁ.
Pācittiya 45. Adhikaraṇasikkhāpadaṁ pm Yā pana bhikkhunī bhikkhuniyā: “ehāyye, imaṁ adhikaraṇaṁ vūpasamehī”ti vuccamānā: “sādhū”ti paṭissuṇitvā sā pacchā anantarāyikinī neva vūpasameyya, na vūpasamāya ussukkaṁ kareyya, pācittiyaṁ.
Pācittiya 46. Bhojanadānasikkhāpadaṁ pm Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṁ vā bhojanīyaṁ vā dadeyya, pācittiyaṁ.
Pācittiya 47. Āvasathacīvarasikkhāpadaṁ pm Yā pana bhikkhunī āvasathacīvaraṁ anissajjetvā paribhuñjeyya, pācittiyaṁ.
Pācittiya 48. Āvasathavihārasikkhāpadaṁ pm Yā pana bhikkhunī āvasathaṁ anissajjitvā cārikaṁ pakkameyya, pācittiyaṁ.
Pācittiya 49. Tiracchānavijjāpariyāpuṇanasikkhāpadaṁ pm Yā pana bhikkhunī tiracchānavijjaṁ pariyāpuṇeyya, pācittiyaṁ.
Pācittiya 50. Tiracchānavijjāvācanasikkhāpadaṁ pm Yā pana bhikkhunī tiracchānavijjaṁ vāceyya, pācittiyaṁ.
Cittāgāravaggo pañcamo.
Pācittiya 51. Ārāmapavisanasikkhāpadaṁ pm Yā pana bhikkhunī jānaṁ sabhikkhukaṁ ārāmaṁ anāpucchā paviseyya, pācittiyaṁ.
Pācittiya 52. Bhikkhuakkosanasikkhāpadaṁ pm Yā pana bhikkhunī bhikkhuṁ akkoseyya vā paribhāseyya vā, pācittiyaṁ.
Pācittiya 53. Gaṇaparibhāsanasikkhāpadaṁ pm Yā pana bhikkhunī caṇḍīkatā gaṇaṁ paribhāseyya, pācittiyaṁ.
Pācittiya 54. Pavāritasikkhāpadaṁ pm Yā pana bhikkhunī nimantitā vā pavāritā vā khādanīyaṁ vā bhojanīyaṁ vā khādeyya vā bhuñjeyya vā, pācittiyaṁ.
Pācittiya 55. Kulamaccharinīsikkhāpadaṁ pm Yā pana bhikkhunī kulamaccharinī assa, pācittiyaṁ.
Pācittiya 56. Abhikkhukāvāsasikkhāpadaṁ pm Yā pana bhikkhunī abhikkhuke āvāse vassaṁ vaseyya, pācittiyaṁ.
Pācittiya 57. Apavāraṇāsikkhāpadaṁ pm Yā pana bhikkhunī vassaṁvuṭṭhā ubhatosaṅghe tīhi ṭhānehi na pavāreyya diṭṭhena vā sutena vā parisaṅkāya vā, pācittiyaṁ.
Pācittiya 58. Ovādasikkhāpadaṁ pm Yā pana bhikkhunī ovādāya vā saṁvāsāya vā na gaccheyya, pācittiyaṁ.
Pācittiya 59. Ovādūpasaṅkamanasikkhāpadaṁ pm Anvaddhamāsaṁ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā uposathapucchakañca ovādūpasaṅkamanañca. Taṁ atikkāmentiyā pācittiyaṁ.
Pācittiya 60. Pasākhejātasikkhāpadaṁ pm Yā pana bhikkhunī pasākhe jātaṁ gaṇḍaṁ vā rudhitaṁ vā anapaloketvā saṅghaṁ vā gaṇaṁ vā purisena saddhiṁ ekenekā bhedāpeyya vā phālāpeyya vā dhovāpeyya vā ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā, pācittiyaṁ.
Ārāmavaggo chaṭṭho.
Pācittiya 61. Gabbhinīsikkhāpadaṁ pm Yā pana bhikkhunī gabbhiniṁ vuṭṭhāpeyya, pācittiyaṁ.
Pācittiya 62. Pāyantīsikkhāpadaṁ pm Yā pana bhikkhunī pāyantiṁ vuṭṭhāpeyya, pācittiyaṁ.
Pācittiya 63. Paṭhamasikkhamānasikkhāpadaṁ pm Yā pana bhikkhunī dve vassāni chasu dhammesu asikkhitasikkhaṁ sikkhamānaṁ vuṭṭhāpeyya, pācittiyaṁ.
Pācittiya 64. Dutiyasikkhamānasikkhāpadaṁ pm Yā pana bhikkhunī dve vassāni chasu dhammesu sikkhitasikkhaṁ sikkhamānaṁ saṅghena asammataṁ vuṭṭhāpeyya, pācittiyaṁ.
Pācittiya 65. Paṭhamagihigatasikkhāpadaṁ pm Yā pana bhikkhunī ūnadvādasavassaṁ gihigataṁ vuṭṭhāpeyya, pācittiyaṁ.
Pācittiya 66. Dutiyagihigatasikkhāpadaṁ pm Yā pana bhikkhunī paripuṇṇadvādasavassaṁ gihigataṁ dve vassāni chasu dhammesu asikkhitasikkhaṁ vuṭṭhāpeyya, pācittiyaṁ.
Pācittiya 67. Tatiyagihigatasikkhāpadaṁ pm Yā pana bhikkhunī paripuṇṇadvādasavassaṁ gihigataṁ dve vassāni chasu dhammesu sikkhitasikkhaṁ saṅghena asammataṁ vuṭṭhāpeyya, pācittiyaṁ.
Pācittiya 68. Paṭhamasahajīvinīsikkhāpadaṁ pm Yā pana bhikkhunī sahajīviniṁ vuṭṭhāpetvā dve vassāni neva anuggaṇheyya na anuggaṇhāpeyya, pācittiyaṁ.
Pācittiya 69. Pavattinīnānubandhanasikkhāpadaṁ pm Yā pana bhikkhunī vuṭṭhāpitaṁ pavattiniṁ dve vassāni nānubandheyya, pācittiyaṁ.
Pācittiya 70. Dutiyasahajīvinīsikkhāpadaṁ pm Yā pana bhikkhunī sahajīviniṁ vuṭṭhāpetvā neva vūpakāseyya na vūpakāsāpeyya antamaso chappañcayojanānipi, pācittiyaṁ.
Gabbhinivaggo sattamo.
Pācittiya 71. Paṭhamakumāribhūtasikkhāpadaṁ pm Yā pana bhikkhunī ūnavīsativassaṁ kumāribhūtaṁ vuṭṭhāpeyya, pācittiyaṁ.
Pācittiya 72. Dutiyakumāribhūtasikkhāpadaṁ pm Yā pana bhikkhunī paripuṇṇavīsativassaṁ kumāribhūtaṁ dve vassāni chasu dhammesu asikkhitasikkhaṁ vuṭṭhāpeyya, pācittiyaṁ.
Pācittiya 73. Tatiyakumāribhūtasikkhāpadaṁ pm Yā pana bhikkhunī paripuṇṇavīsativassaṁ kumāribhūtaṁ dve vassāni chasu dhammesu sikkhitasikkhaṁ saṅghena asammataṁ vuṭṭhāpeyya, pācittiyaṁ.
Pācittiya 74. Ūnadvādasavassasikkhāpadaṁ pm Yā pana bhikkhunī ūnadvādasavassā vuṭṭhāpeyya, pācittiyaṁ.
Pācittiya 75. Paripuṇṇadvādasavassasikkhāpadaṁ pm Yā pana bhikkhunī paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpeyya, pācittiyaṁ.
Pācittiya 76. Khiyyanadhammasikkhāpadaṁ pm Yā pana bhikkhunī, “alaṁ tāva te, ayye, vuṭṭhāpitenā”ti vuccamānā, “sādhū”ti paṭissuṇitvā sā pacchā khiyyanadhammaṁ āpajjeyya, pācittiyaṁ.
Pācittiya 77. Paṭhamasikkhamānanavuṭṭhāpanasikkhāpadaṁ pm Yā pana bhikkhunī sikkhamānaṁ, “sace me tvaṁ, ayye, cīvaraṁ dassasi, evāhaṁ taṁ vuṭṭhāpessāmī”ti vatvā sā pacchā anantarāyikinī neva vuṭṭhāpeyya, na vuṭṭhāpanāya ussukkaṁ kareyya, pācittiyaṁ.
Pācittiya 78. Dutiyasikkhamānanavuṭṭhāpanasikkhāpadaṁ pm Yā pana bhikkhunī sikkhamānaṁ, “sace maṁ tvaṁ, ayye, dve vassāni anubandhissasi, evāhaṁ taṁ vuṭṭhāpessāmī”ti vatvā sā pacchā anantarāyikinī neva vuṭṭhāpeyya, na vuṭṭhāpanāya ussukkaṁ kareyya, pācittiyaṁ.
Pācittiya 79. Sokāvāsasikkhāpadaṁ pm Yā pana bhikkhunī purisasaṁsaṭṭhaṁ kumārakasaṁsaṭṭhaṁ caṇḍiṁ sokāvāsaṁ sikkhamānaṁ vuṭṭhāpeyya, pācittiyaṁ.
Pācittiya 80. Ananuññātasikkhāpadaṁ pm Yā pana bhikkhunī mātāpitūhi vā sāmikena vā ananuññātaṁ sikkhamānaṁ vuṭṭhāpeyya, pācittiyaṁ.
Pācittiya 81. Pārivāsikasikkhāpadaṁ pm Yā pana bhikkhunī pārivāsikachandadānena sikkhamānaṁ vuṭṭhāpeyya, pācittiyaṁ.
Pācittiya 82. Anuvassasikkhāpadaṁ pm Yā pana bhikkhunī anuvassaṁ vuṭṭhāpeyya, pācittiyaṁ.
Pācittiya 83. Ekavassasikkhāpadaṁ pm Yā pana bhikkhunī ekaṁ vassaṁ dve vuṭṭhāpeyya, pācittiyaṁ.
Kumāribhūtavaggo aṭṭhamo.
Pācittiya 84. Chattupāhanasikkhāpadaṁ pm Yā pana bhikkhunī agilānā chattupāhanaṁ dhāreyya, pācittiyaṁ.
Pācittiya 85. Yānasikkhāpadaṁ pm Yā pana bhikkhunī agilānā yānena yāyeyya, pācittiyaṁ.
Pācittiya 86. Saṅghāṇisikkhāpadaṁ pm Yā pana bhikkhunī saṅghāṇiṁ dhāreyya, pācittiyaṁ.
Pācittiya 87. Itthālaṅkārasikkhāpadaṁ pm Yā pana bhikkhunī itthālaṅkāraṁ dhāreyya, pācittiyaṁ.
Pācittiya 88. Gandhavaṇṇakasikkhāpadaṁ pm Yā pana bhikkhunī gandhavaṇṇakena nahāyeyya, pācittiyaṁ.
Pācittiya 89. Vāsitakasikkhāpadaṁ pm Yā pana bhikkhunī vāsitakena piññākena nahāyeyya, pācittiyaṁ.
Pācittiya 90. Bhikkhuniummaddāpanasikkhāpadaṁ pm Yā pana bhikkhunī bhikkhuniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṁ.
Pācittiya 91. Sikkhamānaummaddāpanasikkhāpadaṁ pm Yā pana bhikkhunī sikkhamānāya ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṁ.
Pācittiya 92. Sāmaṇerīummaddāpanasikkhāpadaṁ pm Yā pana bhikkhunī sāmaṇeriyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṁ.
Pācittiya 93. Gihiniummaddāpanasikkhāpadaṁ pm Yā pana bhikkhunī gihiniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṁ.
Pācittiya 94. Anāpucchāsikkhāpadaṁ pm Yā pana bhikkhunī bhikkhussa purato anāpucchā āsane nisīdeyya, pācittiyaṁ.
Pācittiya 95. Pañhāpucchanasikkhāpadaṁ pm Yā pana bhikkhunī anokāsakataṁ bhikkhuṁ pañhaṁ puccheyya, pācittiyaṁ.
Pācittiya 96. Asaṅkaccikasikkhāpadaṁ pm Yā pana bhikkhunī asaṅkaccikā gāmaṁ paviseyya, pācittiyaṁ.
Chattupāhanavaggo navamo.
Pācittiya 97. Musāvādasikkhāpadaṁ Sampajānamusāvāde pācittiyaṁ.
Pācittiya 98. Omasavādasikkhāpadaṁ Omasavāde pācittiyaṁ.
Pācittiya 99. Pesuññasikkhāpadaṁ Bhikkhunipesuññe pācittiyaṁ.
Pācittiya 100. Padasodhammasikkhāpadaṁ Yā pana bhikkhunī anupasampannaṁ padaso dhammaṁ vāceyya, pācittiyaṁ.
Pācittiya 101. Paṭhamasahaseyyasikkhāpadaṁ Yā pana bhikkhunī anupasampannāya uttaridirattatirattaṁ sahaseyyaṁ kappeyya, pācittiyaṁ.
Pācittiya 102. Dutiyasahaseyyasikkhāpadaṁ Yā pana bhikkhunī purisena sahaseyyaṁ kappeyya, pācittiyaṁ.
Pācittiya 103. Dhammadesanāsikkhāpadaṁ Yā pana bhikkhunī purisassa uttarichappañcavācāhi dhammaṁ deseyya aññatra viññunā itthiviggahena, pācittiyaṁ.
Pācittiya 104. Bhūtārocanasikkhāpadaṁ Yā pana bhikkhunī anupasampannāya uttarimanussadhammaṁ āroceyya, bhūtasmiṁ pācittiyaṁ.
Pācittiya 105. Duṭṭhullārocanasikkhāpadaṁ Yā pana bhikkhunī bhikkhuniyā duṭṭhullaṁ āpattiṁ anupasampannāya āroceyya aññatra bhikkhunisammutiyā, pācittiyaṁ.
Pācittiya 106. Pathavīkhaṇanasikkhāpadaṁ Yā pana bhikkhunī pathaviṁ khaṇeyya vā khaṇāpeyya vā, pācittiyaṁ.
Musāvādavaggo dasamo.
Pācittiya 107. Bhūtagāmasikkhāpadaṁ Bhūtagāmapātabyatāya pācittiyaṁ.
Pācittiya 108. Aññavādakasikkhāpadaṁ Aññavādake, vihesake pācittiyaṁ.
Pācittiya 109. Ujjhāpanakasikkhāpadaṁ Ujjhāpanake, khiyyanake pācittiyaṁ.
Pācittiya 110. Paṭhamasenāsanasikkhāpadaṁ Yā pana bhikkhunī saṅghikaṁ mañcaṁ vā pīṭhaṁ vā bhisiṁ vā kocchaṁ vā ajjhokāse santharitvā vā santharāpetvā vā taṁ pakkamantī neva uddhareyya, na uddharāpeyya, anāpucchaṁ vā gaccheyya, pācittiyaṁ.
Pācittiya 111. Dutiyasenāsanasikkhāpadaṁ Yā pana bhikkhunī saṅghike vihāre seyyaṁ santharitvā vā santharāpetvā vā taṁ pakkamantī neva uddhareyya, na uddharāpeyya, anāpucchaṁ vā gaccheyya, pācittiyaṁ.
Pācittiya 112. Anupakhajjasikkhāpadaṁ Yā pana bhikkhunī saṅghike vihāre jānaṁ pubbupagataṁ bhikkhuniṁ anupakhajja seyyaṁ kappeyya, “yassā sambādho bhavissati, sā pakkamissatī”ti etadeva paccayaṁ karitvā anaññaṁ, pācittiyaṁ.
Pācittiya 113. Nikkaḍḍhanasikkhāpadaṁ Yā pana bhikkhunī bhikkhuniṁ kupitā anattamanā saṅghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyaṁ.
Pācittiya 114. Vehāsakuṭisikkhāpadaṁ Yā pana bhikkhunī saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṁ mañcaṁ vā pīṭhaṁ vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṁ.
Pācittiya 115. Mahallakavihārasikkhāpadaṁ Mahallakaṁ pana bhikkhuniyā vihāraṁ kārayamānāya yāva dvārakosā aggaḷaṭṭhapanāya, ālokasandhiparikammāya dvatticchadanassa pariyāyaṁ appaharite ṭhitāya adhiṭṭhātabbaṁ. Tato ce uttari appaharitepi ṭhitā adhiṭṭhaheyya, pācittiyaṁ.
Pācittiya 116. Sappāṇakasikkhāpadaṁ Yā pana bhikkhunī jānaṁ sappāṇakaṁ udakaṁ tiṇaṁ vā mattikaṁ vā siñceyya vā siñcāpeyya vā, pācittiyaṁ.
Bhūtagāmavaggo ekādasamo.
Pācittiya 117. Āvasathapiṇḍasikkhāpadaṁ Agilānāya bhikkhuniyā eko āvasathapiṇḍo bhuñjitabbo. Tato ce uttari bhuñjeyya, pācittiyaṁ.
Pācittiya 118. Gaṇabhojanasikkhāpadaṁ Gaṇabhojane aññatra samayā pācittiyaṁ. Tatthāyaṁ samayo, gilānasamayo, cīvaradānasamayo , cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo, mahāsamayo, samaṇabhattasamayo, ayaṁ tattha samayo.
Pācittiya 119. Kāṇamātusikkhāpadaṁ Bhikkhuniṁ paneva kulaṁ upagataṁ pūvehi vā manthehi vā abhihaṭṭhuṁ pavāreyya, ākaṅkhamānāya bhikkhuniyā dvattipattapūrā paṭiggahetabbā. Tato ce uttari paṭiggaṇheyya, pācittiyaṁ. Dvattipattapūre paṭiggahetvā tato nīharitvā bhikkhunīhi saddhiṁ saṁvibhajitabbaṁ, ayaṁ tattha sāmīci.
Pācittiya 120. Vikālabhojanasikkhāpadaṁ Yā pana bhikkhunī vikāle khādanīyaṁ vā bhojanīyaṁ vā khādeyya vā bhuñjeyya vā, pācittiyaṁ.
Pācittiya 121. Sannidhikārakasikkhāpadaṁ Yā pana bhikkhunī sannidhikārakaṁ khādanīyaṁ vā bhojanīyaṁ vā khādeyya vā bhuñjeyya vā, pācittiyaṁ.
Pācittiya 122. Dantaponasikkhāpadaṁ Yā pana bhikkhunī adinnaṁ mukhadvāraṁ āhāraṁ āhareyya aññatra udakadantaponā, pācittiyaṁ.
Pācittiya 123. Uyyojanasikkhāpadaṁ Yā pana bhikkhunī bhikkhuniṁ, “ehāyye, gāmaṁ vā nigamaṁ vā piṇḍāya pavisissāmā”ti tassā dāpetvā vā adāpetvā vā uyyojeyya, “gacchāyye, na me tayā saddhiṁ kathā vā nisajjā vā phāsu hoti, ekikāya me kathā vā nisajjā vā phāsu hotī”ti etadeva paccayaṁ karitvā anaññaṁ, pācittiyaṁ.
Pācittiya 124. Sabhojanasikkhāpadaṁ Yā pana bhikkhunī sabhojane kule anupakhajja nisajjaṁ kappeyya, pācittiyaṁ.
Pācittiya 125. Rahopaṭicchannasikkhāpadaṁ Yā pana bhikkhunī purisena saddhiṁ raho paṭicchanne āsane nisajjaṁ kappeyya, pācittiyaṁ.
Pācittiya 126. Rahonisajjasikkhāpadaṁ Yā pana bhikkhunī purisena saddhiṁ ekenekā raho nisajjaṁ kappeyya, pācittiyaṁ.
Bhojanavaggo dvādasamo.
Pācittiya 127. Cārittasikkhāpadaṁ Yā pana bhikkhunī nimantitā sabhattā samānā santiṁ bhikkhuniṁ anāpucchā purebhattaṁ vā pacchābhattaṁ vā kulesu cārittaṁ āpajjeyya aññatra samayā, pācittiyaṁ. Tatthāyaṁ samayo, cīvaradānasamayo, cīvarakārasamayo, ayaṁ tattha samayo.
Pācittiya 128. Mahānāmasikkhāpadaṁ Agilānāya bhikkhuniyā catumāsappaccayapavāraṇā sāditabbā aññatra punapavāraṇāya, aññatra niccapavāraṇāya. Tato ce uttari sādiyeyya, pācittiyaṁ.
Pācittiya 129. Uyyuttasenāsikkhāpadaṁ Yā pana bhikkhunī uyyuttaṁ senaṁ dassanāya gaccheyya aññatra tathārūpappaccayā, pācittiyaṁ.
Pācittiya 130. Senāvāsasikkhāpadaṁ Siyā ca tassā bhikkhuniyā kocideva paccayo senaṁ gamanāya, dirattatirattaṁ tāya bhikkhuniyā senāya vasitabbaṁ. Tato ce uttari vaseyya, pācittiyaṁ.
Pācittiya 131. Uyyodhikasikkhāpadaṁ Dirattatirattaṁ ce bhikkhunī senāya vasamānā uyyodhikaṁ vā balaggaṁ vā senābyūhaṁ vā anīkadassanaṁ vā gaccheyya, pācittiyaṁ.
Pācittiya 132. Surāpānasikkhāpadaṁ Surāmerayapāne pācittiyaṁ.
Pācittiya 133. Aṅgulipatodakasikkhāpadaṁ Aṅgulipatodake pācittiyaṁ.
Pācittiya 134. Hasadhammasikkhāpadaṁ Udake hasadhamme pācittiyaṁ.
Pācittiya 135. Anādariyasikkhāpadaṁ Anādariye pācittiyaṁ.
Pācittiya 136. Bhiṁsāpanasikkhāpadaṁ Yā pana bhikkhunī bhikkhuniṁ bhiṁsāpeyya, pācittiyaṁ.
Cārittavaggo terasamo.
Pācittiya 137. Jotisikkhāpadaṁ Yā pana bhikkhunī agilānā visibbanāpekkhā jotiṁ samādaheyya vā samādahāpeyya vā aññatra tathārūpappaccayā, pācittiyaṁ.
Pācittiya 138. Nahānasikkhāpadaṁ Yā pana bhikkhunī orenaddhamāsaṁ nahāyeyya aññatra samayā, pācittiyaṁ. Tatthāyaṁ samayo “diyaḍḍho māso seso gimhāna”nti “vassānassa paṭhamo māso” iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo, vātavuṭṭhisamayo, ayaṁ tattha samayo.
Pācittiya 139. Dubbaṇṇakaraṇasikkhāpadaṁ Navaṁ pana bhikkhuniyā cīvaralābhāya tiṇṇaṁ dubbaṇṇakaraṇānaṁ aññataraṁ dubbaṇṇakaraṇaṁ ādātabbaṁ nīlaṁ vā kaddamaṁ vā kāḷasāmaṁ vā. Anādā ce bhikkhunī tiṇṇaṁ dubbaṇṇakaraṇānaṁ aññataraṁ dubbaṇṇakaraṇaṁ navaṁ cīvaraṁ paribhuñjeyya, pācittiyaṁ.
Pācittiya 140. Vikappanasikkhāpadaṁ Yā pana bhikkhunī bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṁ cīvaraṁ vikappetvā apaccuddhāraṇaṁ paribhuñjeyya, pācittiyaṁ.
Pācittiya 141. Apanidhāpanasikkhāpadaṁ Yā pana bhikkhunī bhikkhuniyā pattaṁ vā cīvaraṁ vā nisīdanaṁ vā sūcigharaṁ vā kāyabandhanaṁ vā apanidheyya vā apanidhāpeyya vā antamaso hasāpekkhāpi, pācittiyaṁ.
Pācittiya 142. Sañciccasikkhāpadaṁ Yā pana bhikkhunī sañcicca pāṇaṁ jīvitā voropeyya, pācittiyaṁ.
Pācittiya 143. Sappāṇakasikkhāpadaṁ Yā pana bhikkhunī jānaṁ sappāṇakaṁ udakaṁ paribhuñjeyya, pācittiyaṁ.
Pācittiya 144. Ukkoṭanasikkhāpadaṁ Yā pana bhikkhunī jānaṁ yathādhammaṁ nihatādhikaraṇaṁ punakammāya ukkoṭeyya, pācittiyaṁ.
Pācittiya 145. Theyyasatthasikkhāpadaṁ Yā pana bhikkhunī jānaṁ theyyasatthena saddhiṁ saṁvidhāya ekaddhānamaggaṁ paṭipajjeyya antamaso gāmantarampi, pācittiyaṁ.
Pācittiya 146. Ariṭṭhasikkhāpadaṁ Yā pana bhikkhunī evaṁ vadeyya: “tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṁ antarāyāyā”ti. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyye evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya, anekapariyāyenāyye antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā”ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ. No ce paṭinissajjeyya, pācittiyaṁ.
Jotivaggo cuddasamo.
Pācittiya 147. Ukkhittasambhogasikkhāpadaṁ Yā pana bhikkhunī jānaṁ tathāvādiniyā bhikkhuniyā akaṭānudhammāya taṁ diṭṭhiṁ appaṭinissaṭṭhāya saddhiṁ sambhuñjeyya vā, saṁvaseyya vā, saha vā seyyaṁ kappeyya, pācittiyaṁ.
Pācittiya 148. Kaṇṭakasikkhāpadaṁ Samaṇuddesāpi ce evaṁ vadeyya: “tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṁ antarāyāyā”ti. Sā samaṇuddesā bhikkhunīhi evamassa vacanīyā: “māyye, samaṇuddese evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya, anekapariyāyenāyye, samaṇuddese antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā”ti. Evañca sā samaṇuddesā bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā samaṇuddesā bhikkhunīhi evamassa vacanīyā: “ajjatagge te, ayye, samaṇuddese na ceva so bhagavā satthā apadisitabbo, yampi caññā samaṇuddesā labhanti bhikkhunīhi saddhiṁ dirattatirattaṁ sahaseyyaṁ, sāpi te natthi, cara pire, vinassā”ti. Yā pana bhikkhunī jānaṁ tathānāsitaṁ samaṇuddesaṁ upalāpeyya vā, upaṭṭhāpeyya vā, sambhuñjeyya vā, saha vā seyyaṁ kappeyya, pācittiyaṁ.
Pācittiya 149. Sahadhammikasikkhāpadaṁ Yā pana bhikkhunī bhikkhunīhi sahadhammikaṁ vuccamānā evaṁ vadeyya: “na tāvāhaṁ, ayye, etasmiṁ sikkhāpade sikkhissāmi, yāva na aññaṁ bhikkhuniṁ byattaṁ vinayadharaṁ paripucchāmī”ti, pācittiyaṁ. Sikkhamānāya, bhikkhave, bhikkhuniyā aññātabbaṁ paripucchitabbaṁ paripañhitabbaṁ, ayaṁ tattha sāmīci.
Pācittiya 150. Vilekhanasikkhāpadaṁ Yā pana bhikkhunī pātimokkhe uddissamāne evaṁ vadeyya: “kiṁ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi, yāvadeva kukkuccāya vihesāya vilekhāya saṁvattantī”ti, sikkhāpadavivaṇṇake pācittiyaṁ.
Pācittiya 151. Mohanasikkhāpadaṁ Yā pana bhikkhunī anvaddhamāsaṁ pātimokkhe uddissamāne evaṁ vadeyya: “idāneva kho ahaṁ, ayye, jānāmi ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṁ uddesaṁ āgacchatī”ti, tañce bhikkhuniṁ aññā bhikkhuniyo jāneyyuṁ nisinnapubbaṁ imāya bhikkhuniyā dvattikkhattuṁ pātimokkhe uddissamāne, ko pana vādo bhiyyo, na ca tassā bhikkhuniyā aññāṇakena mutti atthi, yañca tattha āpattiṁ āpannā, tañca yathādhammo kāretabbo, uttari cassā moho āropetabbo: “tassā te, ayye, alābhā, tassā te dulladdhaṁ, yaṁ tvaṁ pātimokkhe uddissamāne na sādhukaṁ aṭṭhiṁ katvā manasi karosī”ti, idaṁ tasmiṁ mohanake pācittiyaṁ.
Pācittiya 152. Pahārasikkhāpadaṁ Yā pana bhikkhunī bhikkhuniyā kupitā anattamanā pahāraṁ dadeyya, pācittiyaṁ.
Pācittiya 153. Talasattikasikkhāpadaṁ Yā pana bhikkhunī bhikkhuniyā kupitā anattamanā talasattikaṁ uggireyya, pācittiyaṁ.
Pācittiya 154. Amūlakasikkhāpadaṁ Yā pana bhikkhunī bhikkhuniṁ amūlakena saṅghādisesena anuddhaṁseyya, pācittiyaṁ.
Pācittiya 155. Sañciccasikkhāpadaṁ Yā pana bhikkhunī bhikkhuniyā sañcicca kukkuccaṁ upadaheyya, “itissā muhuttampi aphāsu bhavissatī”ti etadeva paccayaṁ karitvā anaññaṁ, pācittiyaṁ.
Pācittiya 156. Upassuti sikkhāpadaṁ Yā pana bhikkhunī bhikkhunīnaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ upassutiṁ tiṭṭheyya, “yaṁ imā bhaṇissanti, taṁ sossāmī”ti etadeva paccayaṁ karitvā anaññaṁ, pācittiyaṁ.
Diṭṭhivaggo pannarasamo.
Pācittiya 157. Kammappaṭibāhanasikkhāpadaṁ Yā pana bhikkhunī dhammikānaṁ kammānaṁ chandaṁ datvā pacchā khīyanadhammaṁ āpajjeyya, pācittiyaṁ.
Pācittiya 158. Chandaṁadatvāgamanasikkhāpadaṁ Yā pana bhikkhunī saṅghe vinicchayakathāya vattamānāya chandaṁ adatvā uṭṭhāyāsanā pakkameyya, pācittiyaṁ.
Pācittiya 159. Dubbalasikkhāpadaṁ Yā pana bhikkhunī samaggena saṅghena cīvaraṁ datvā pacchā khīyanadhammaṁ āpajjeyya, “yathāsanthutaṁ bhikkhuniyo saṅghikaṁ lābhaṁ pariṇāmentī”ti, pācittiyaṁ.
Pācittiya 160. Pariṇāmanasikkhāpadaṁ Yā pana bhikkhunī jānaṁ saṅghikaṁ lābhaṁ pariṇataṁ puggalassa pariṇāmeyya, pācittiyaṁ.
Pācittiya 161. Ratanasikkhāpadaṁ Yā pana bhikkhunī ratanaṁ vā ratanasammataṁ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā, pācittiyaṁ. Ratanaṁ vā pana bhikkhuniyā ratanasammataṁ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbaṁ, “yassa bhavissati, so harissatī”ti, ayaṁ tattha sāmīci.
Pācittiya 162. Sūcigharasikkhāpadaṁ Yā pana bhikkhunī aṭṭhimayaṁ vā dantamayaṁ vā visāṇamayaṁ vā sūcigharaṁ kārāpeyya, bhedanakaṁ pācittiyaṁ.
Pācittiya 163. Mañcapīṭhasikkhāpadaṁ Navaṁ pana bhikkhuniyā mañcaṁ vā pīṭhaṁ vā kārayamānāya aṭṭhaṅgulapādakaṁ kāretabbaṁ sugataṅgulena aññatra heṭṭhimāya aṭaniyā. Taṁ atikkāmentiyā chedanakaṁ pācittiyaṁ.
Pācittiya 164. Tūlonaddhasikkhāpadaṁ Yā pana bhikkhunī mañcaṁ vā pīṭhaṁ vā tūlonaddhaṁ kārāpeyya, uddālanakaṁ pācittiyaṁ.
Pācittiya 165. Kaṇḍuppaṭicchādisikkhāpadaṁ Kaṇḍuppaṭicchādiṁ pana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā, tatridaṁ pamāṇaṁ, dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṁ dve vidatthiyo. Taṁ atikkāmentiyā chedanakaṁ pācittiyaṁ.
Pācittiya 166. Nandasikkhāpadaṁ Yā pana bhikkhunī sugatacīvarappamāṇaṁ cīvaraṁ kārāpeyya, atirekaṁ vā, chedanakaṁ pācittiyaṁ. Tatridaṁ sugatassa sugatacīvarappamāṇaṁ, dīghaso nava vidatthiyo sugatavidatthiyā, tiriyaṁ cha vidatthiyo, idaṁ sugatassa sugatacīvarappamāṇanti.
Dhammikavaggo soḷasamo.
Uddiṭṭhā kho, ayyāyo, chasaṭṭhisatā pācittiyā dhammā. Tatthāyyāyo pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṁ dhārayāmīti.
Pācittiyā niṭṭhitā.
Ime kho panāyyāyo aṭṭha pāṭidesanīyā dhammā uddesaṁ āgacchanti.
Pāṭidesanīya 1. Sappiviññāpanasikkhāpadaṁ pm Yā pana bhikkhunī agilānā sappiṁ viññāpetvā bhuñjeyya, paṭidesetabbaṁ tāya bhikkhuniyā: “gārayhaṁ, ayye, dhammaṁ āpajjiṁ asappāyaṁ pāṭidesanīyaṁ, taṁ paṭidesemī”ti.
Pāṭidesanīya 2. Telaviññāpanasikkhāpadaṁ Yā pana bhikkhunī agilānā telaṁ viññāpetvā bhuñjeyya …pe… taṁ paṭidesemīti.
Pāṭidesanīya 3. Madhuviññāpanasikkhāpadaṁ Yā pana bhikkhunī agilānā madhuṁ viññāpetvā bhuñjeyya …pe… taṁ paṭidesemīti.
Pāṭidesanīya 4. Phāṇitaviññāpanasikkhāpadaṁ Yā pana bhikkhunī agilānā phāṇitaṁ viññāpetvā bhuñjeyya …pe… taṁ paṭidesemīti.
Pāṭidesanīya 5. Macchaviññāpanasikkhāpadaṁ Yā pana bhikkhunī agilānā macchaṁ viññāpetvā bhuñjeyya …pe… taṁ paṭidesemīti.
Pāṭidesanīya 6. Maṁsaviññāpanasikkhāpadaṁ Yā pana bhikkhunī agilānā maṁsaṁ viññāpetvā bhuñjeyya …pe… taṁ paṭidesemīti.
Pāṭidesanīya 7. Khīraviññāpanasikkhāpadaṁ Yā pana bhikkhunī agilānā khīraṁ viññāpetvā bhuñjeyya …pe… taṁ paṭidesemīti.
Pāṭidesanīya 8. Dadhiviññāpanasikkhāpadaṁ Yā pana bhikkhunī agilānā dadhiṁ viññāpetvā bhuñjeyya, paṭidesetabbaṁ tāya bhikkhuniyā: “gārayhaṁ, ayye, dhammaṁ āpajjiṁ asappāyaṁ pāṭidesanīyaṁ, taṁ paṭidesemī”ti.
Uddiṭṭhā kho, ayyāyo, aṭṭha pāṭidesanīyā dhammā. Tatthāyyāyo pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṁ dhārayāmīti.
Pāṭidesanīyā niṭṭhitā.
Ime kho panāyyāyo, sekhiyā dhammā uddesaṁ āgacchanti.
Sekhiya 1. Parimaṇḍalasikkhāpadaṁ pm Parimaṇḍalaṁ nivāsessāmīti sikkhā karaṇīyā.
Sekhiya 2. Dutiyaparimaṇḍalasikkhāpadaṁ Parimaṇḍalaṁ pārupissāmīti sikkhā karaṇīyā.
Sekhiya 3. Suppaṭicchannasikkhāpadaṁ Suppaṭicchannā antaraghare gamissāmīti sikkhā karaṇīyā.
Sekhiya 4. Dutiyasuppaṭicchannasikkhāpadaṁ Suppaṭicchannā antaraghare nisīdissāmīti sikkhā karaṇīyā.
Sekhiya 5. Susaṁvutasikkhāpadaṁ Susaṁvutā antaraghare gamissāmīti sikkhā karaṇīyā.
Sekhiya 6. Dutiyasusaṁvutasikkhāpadaṁ Susaṁvutā antaraghare nisīdissāmīti sikkhā karaṇīyā.
Sekhiya 7. Okkhittacakkhusikkhāpadaṁ Okkhittacakkhunī antaraghare gamissāmīti sikkhā karaṇīyā.
Sekhiya 8. Dutiya-okkhittacakkhusikkhāpadaṁ Okkhittacakkhunī antaraghare nisīdissāmīti sikkhā karaṇīyā.
Sekhiya 9. Ukkhittakasikkhāpadaṁ Na ukkhittakāya antaraghare gamissāmīti sikkhā karaṇīyā.
Sekhiya 10. Dutiya-ukkhittakasikkhāpadaṁ Na ukkhittakāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
Parimaṇḍalavaggo paṭhamo
Sekhiya 11. Ujjagghikasikkhāpadaṁ Na ujjagghikāya antaraghare gamissāmīti sikkhā karaṇīyā.
Sekhiya 12. Dutiya-ujjagghikasikkhāpadaṁ Na ujjagghikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
Sekhiya 13. Uccasaddasikkhāpadaṁ Appasaddā antaraghare gamissāmīti sikkhā karaṇīyā.
Sekhiya 14. Dutiya-uccasaddasikkhāpadaṁ Appasaddā antaraghare nisīdissāmīti sikkhā karaṇīyā.
Sekhiya 15. Kāyappacālakasikkhāpadaṁ Na kāyappacālakaṁ antaraghare gamissāmīti sikkhā karaṇīyā.
Sekhiya 16. Dutiyakāyappacālakasikkhāpadaṁ Na kāyappacālakaṁ antaraghare nisīdissāmīti sikkhā karaṇīyā.
Sekhiya 17. Bāhuppacālakasikkhāpadaṁ Na bāhuppacālakaṁ antaraghare gamissāmīti sikkhā karaṇīyā.
Sekhiya 18. Dutiyabāhuppacālakasikkhāpadaṁ Na bāhuppacālakaṁ antaraghare nisīdissāmīti sikkhā karaṇīyā.
Sekhiya 19. Sīsappacālakasikkhāpadaṁ Na sīsappacālakaṁ antaraghare gamissāmīti sikkhā karaṇīyā.
Sekhiya 20. Dutiyasīsappacālakasikkhāpadaṁ Na sīsappacālakaṁ antaraghare nisīdissāmīti sikkhā karaṇīyā.
Ujjagghikavaggo dutiyo.
Sekhiya 21. Khambhakatasikkhāpadaṁ Na khambhakatā antaraghare gamissāmīti sikkhā karaṇīyā.
Sekhiya 22. Dutiyakhambhakatasikkhāpadaṁ Na khambhakatā antaraghare nisīdissāmīti sikkhā karaṇīyā.
Sekhiya 23. Oguṇṭhitasikkhāpadaṁ Na oguṇṭhitā antaraghare gamissāmīti sikkhā karaṇīyā.
Sekhiya 24. Dutiya-oguṇṭhitasikkhāpadaṁ Na oguṇṭhitā antaraghare nisīdissāmīti sikkhā karaṇīyā.
Sekhiya 25. Ukkuṭikasikkhāpadaṁ Na ukkuṭikāya antaraghare gamissāmīti sikkhā karaṇīyā.
Sekhiya 26. Pallatthikasikkhāpadaṁ Na pallatthikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
Sekhiya 27. Sakkaccapaṭiggahaṇasikkhāpadaṁ Sakkaccaṁ piṇḍapātaṁ paṭiggahessāmīti sikkhā karaṇīyā.
Sekhiya 28. Pattasaññinīpaṭiggahaṇasikkhāpadaṁ Pattasaññinī piṇḍapātaṁ paṭiggahessāmīti sikkhā karaṇīyā.
Sekhiya 29. Samasūpakapaṭiggahaṇasikkhāpadaṁ Samasūpakaṁ piṇḍapātaṁ paṭiggahessāmīti sikkhā karaṇīyā.
Sekhiya 30. Samatittikasikkhāpadaṁ Samatittikaṁ piṇḍapātaṁ paṭiggahessāmīti sikkhā karaṇīyā.
Khambhakatavaggo tatiyo.
Sekhiya 31. Sakkaccabhuñjanasikkhāpadaṁ Sakkaccaṁ piṇḍapātaṁ bhuñjissāmīti sikkhā karaṇīyā.
Sekhiya 32. Pattasaññinībhuñjanasikkhāpadaṁ Pattasaññinī piṇḍapātaṁ bhuñjissāmīti sikkhā karaṇīyā.
Sekhiya 33. Sapadānasikkhāpadaṁ Sapadānaṁ piṇḍapātaṁ bhuñjissāmīti sikkhā karaṇīyā.
Sekhiya 34. Samasūpakasikkhāpadaṁ Samasūpakaṁ piṇḍapātaṁ bhuñjissāmīti sikkhā karaṇīyā.
Sekhiya 35. Na thūpakatasikkhāpadaṁ Na thūpakato omadditvā piṇḍapātaṁ bhuñjissāmīti sikkhā karaṇīyā.
Sekhiya 36. Odanappaṭicchādanasikkhāpadaṁ Na sūpaṁ vā byañjanaṁ vā odanena paṭicchādessāmi bhiyyokamyataṁ upādāyāti sikkhā karaṇīyā.
Sekhiya 37. Sūpodanaviññattisikkhāpadaṁ Na sūpaṁ vā odanaṁ vā agilānā attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇīyā.
Sekhiya 38. Ujjhānasaññinīsikkhāpadaṁ Na ujjhānasaññinī paresaṁ pattaṁ olokessāmīti sikkhā karaṇīyā.
Sekhiya 39. Kabaḷasikkhāpadaṁ Nātimahantaṁ kabaḷaṁ karissāmīti sikkhā karaṇīyā.
Sekhiya 40. Ālopasikkhāpadaṁ Parimaṇḍalaṁ ālopaṁ karissāmīti sikkhā karaṇīyā.
Sakkaccavaggo catuttho.
Sekhiya 41. Anāhaṭasikkhāpadaṁ Na anāhaṭe kabaḷe mukhadvāraṁ vivarissāmīti sikkhā karaṇīyā.
Sekhiya 42. Bhuñjamānasikkhāpadaṁ Na bhuñjamānā sabbahatthaṁ mukhe pakkhipissāmīti sikkhā karaṇīyā.
Sekhiya 43. Sakabaḷasikkhāpadaṁ Na sakabaḷena mukhena byāharissāmīti sikkhā karaṇīyā.
Sekhiya 44. Piṇḍukkhepakasikkhāpadaṁ Na piṇḍukkhepakaṁ bhuñjissāmīti sikkhā karaṇīyā.
Sekhiya 45. Kabaḷāvacchedakasikkhāpadaṁ Na kabaḷāvacchedakaṁ bhuñjissāmīti sikkhā karaṇīyā.
Sekhiya 46. Avagaṇḍakārakasikkhāpadaṁ Na avagaṇḍakārakaṁ bhuñjissāmīti sikkhā karaṇīyā.
Sekhiya 47. Hatthaniddhunakasikkhāpadaṁ Na hatthaniddhunakaṁ bhuñjissāmīti sikkhā karaṇīyā.
Sekhiya 48. Sitthāvakārakasikkhāpadaṁ Na sitthāvakārakaṁ bhuñjissāmīti sikkhā karaṇīyā.
Sekhiya 49. Jivhānicchārakasikkhāpadaṁ Na jivhānicchārakaṁ bhuñjissāmīti sikkhā karaṇīyā.
Sekhiya 50. Capucapukārakasikkhāpadaṁ Na capucapukārakaṁ bhuñjissāmīti sikkhā karaṇīyā.
Kabaḷavaggo pañcamo.
Sekhiya 51. Surusurukārakasikkhāpadaṁ Na surusurukārakaṁ bhuñjissāmīti sikkhā karaṇīyā.
Sekhiya 52. Hatthanillehakasikkhāpadaṁ Na hatthanillehakaṁ bhuñjissāmīti sikkhā karaṇīyā.
Sekhiya 53. Pattanillehakasikkhāpadaṁ Na pattanillehakaṁ bhuñjissāmīti sikkhā karaṇīyā.
Sekhiya 54. Oṭṭhanillehakasikkhāpadaṁ Na oṭṭhanillehakaṁ bhuñjissāmīti sikkhā karaṇīyā.
Sekhiya 55. Sāmisasikkhāpadaṁ Na sāmisena hatthena pānīyathālakaṁ paṭiggahessāmīti sikkhā karaṇīyā.
Sekhiya 56. Sasitthakasikkhāpadaṁ Na sasitthakaṁ pattadhovanaṁ antaraghare chaḍḍessāmīti sikkhā karaṇīyā.
Sekhiya 57. Chattapāṇisikkhāpadaṁ Na chattapāṇissa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
Sekhiya 58. Daṇḍapāṇisikkhāpadaṁ Na daṇḍapāṇissa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
Sekhiya 59. Satthapāṇisikkhāpadaṁ Na satthapāṇissa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
Sekhiya 60. Āvudhapāṇisikkhāpadaṁ Na āvudhapāṇissa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
Surusuruvaggo chaṭṭho.
Sekhiya 61. Pādukasikkhāpadaṁ Na pādukāruḷhassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
Sekhiya 62. Upāhanasikkhāpadaṁ Na upāhanāruḷhassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
Sekhiya 63. Yānasikkhāpadaṁ Na yānagatassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
Sekhiya 64. Sayanasikkhāpadaṁ Na sayanagatassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
Sekhiya 65. Pallatthikasikkhāpadaṁ Na pallatthikāya nisinnassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
Sekhiya 66. Veṭhitasikkhāpadaṁ Na veṭhitasīsassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
Sekhiya 67. Oguṇṭhitasikkhāpadaṁ Na oguṇṭhitasīsassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
Sekhiya 68. Chamāsikkhāpadaṁ Na chamāyaṁ nisīditvā āsane nisinnassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
Sekhiya 69. Nīcāsanasikkhāpadaṁ Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
Sekhiya 70. Ṭhitāsikkhāpadaṁ Na ṭhitā nisinnassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
Sekhiya 71. Pacchatogacchantīsikkhāpadaṁ Na pacchato gacchantī purato gacchantassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
Sekhiya 72. Uppathenagacchantīsikkhāpadaṁ Na uppathena gacchantī pathena gacchantassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
Sekhiya 73. Ṭhitāuccārasikkhāpadaṁ Na ṭhitā agilānā uccāraṁ vā passāvaṁ vā karissāmīti sikkhā karaṇīyā.
Sekhiya 74. Hariteuccārasikkhāpadaṁ Na harite agilānā uccāraṁ vā passāvaṁ vā kheḷaṁ vā karissāmīti sikkhā karaṇīyā.
Sekhiya 75. Udakeuccārasikkhāpadaṁ pm Na udake agilānā uccāraṁ vā passāvaṁ vā kheḷaṁ vā karissāmīti sikkhā karaṇīyā.
Pādukavaggo sattamo.
Uddiṭṭhā kho, ayyāyo, sekhiyā dhammā. Tatthāyyāyo pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṁ dhārayāmīti.
Sekhiyā niṭṭhitā
Ime kho panāyyāyo, satta adhikaraṇasamathā dhammā uddesaṁ āgacchanti.

Adhikaraṇasamatha 1. pm Sammukhāvinayo dātabbo.
Adhikaraṇasamatha 2. pm Sativinayo dātabbo.
Adhikaraṇasamatha 3. pm Amūḷhavinayo dātabbo.
Adhikaraṇasamatha 4. pm Paṭiññāya kāretabbaṁ.
Adhikaraṇasamatha 5. pm Yebhuyyasikā.
Adhikaraṇasamatha 6. pm Tassapāpiyasikā.
Adhikaraṇasamatha 7. pm Tiṇavatthārakoti.
Uddiṭṭhā kho ayyāyo satta adhikaraṇasamathā dhammā. Tatthāyyāyo pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṁ dhārayāmīti.
Adhikaraṇasamathā niṭṭhitā.
Uddiṭṭhaṁ kho ayyāyo nidānaṁ uddiṭṭhā aṭṭha pārājikā dhammā, uddiṭṭhā sattarasa saṅghādisesā dhammā, uddiṭṭhā tiṁsa nissaggiyā pācittiyā dhammā, uddiṭṭhā chasaṭṭhi satā pācittiyā dhammā, uddiṭṭhā aṭṭha pāṭidesanīyā dhammā, uddiṭṭhā sekhiyā dhammā, uddiṭṭhā satta adhikaraṇasamathā dhammā. Ettakaṁ tassa bhagavato suttāgataṁ suttapariyāpannaṁ anvaddhamāsaṁ uddesaṁ āgacchati. Tattha sabbāheva samaggāhi sammodamānāhi avivadamānāhi sikkhitabbanti.
Vitthāruddeso catuttho.
Bhikkhunipātimokkhaṁ niṭṭhitaṁ.
Namo tassa bhagavato arahato sammāsambuddhassa