Māro pāpimā 45 текстов и 93 совпадений в 4 Nikaya Pali

settings

Sutta Title Words Ct Mr Links Type Quote
an4.15māro1Pi En Ru dhamma

māro pāpimā.  является Злой Мара. 
Māra the Wicked. 

an8.70māro1Pi En Ru dhamma

Atha kho māro pāpimā acirapakkante āyasmante ānande bhagavantaṁ etadavoca:  И вскоре после того как Достопочтенный Ананда ушёл, Злой Мара подошёл к Благословенному и сказал ему: 
And then, not long after Ānanda had left, Māra the Wicked said to the Buddha: 

dn16māro6Pi En Ru dhamma

Atha kho māro pāpimā acirapakkante āyasmante ānande yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho māro pāpimā bhagavantaṁ etadavoca:  И вот вскоре после того как ушел достопочтенный Ананда, злой Мара приблизился к Благостному и, приблизившись, стал в стороне. И вот, стоя в стороне, злой Мара так сказал Благостному: 
And then, not long after Ānanda had left, Māra the Wicked went up to the Buddha, stood to one side, and said to him: 
Atha kho, ānanda, māro pāpimā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, ānanda, māro pāpimā maṁ etadavoca: 
И вот, Ананда, злой Мара приблизился ко мне и, приблизившись, стал в стороне. И вот, Ананда, стоя в стороне, злой Мара так сказал мне: 
Then Māra the wicked approached me, stood to one side, and said: 
Idāneva kho, ānanda, ajja cāpāle cetiye māro pāpimā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, ānanda, māro pāpimā maṁ etadavoca: 
3.36. И вот, Ананда, как раз сейчас в святилище Чапала злой Мара приблизился ко мне и, приблизившись, стал в стороне. И вот, Ананда, стоя в стороне, злой Мара так сказал мне: 
Today, just now at the Cāpāla Shrine Māra the Wicked approached me once more with the same request, reminding me of my former statement, and saying that those conditions had been fulfilled. 

mn49māro3Pi En Ru dhamma

Atha kho, bhikkhave, māro pāpimā aññataraṁ brahmapārisajjaṁ anvāvisitvā maṁ etadavoca:  И тогда Злой Мара завладел умом одного из членов свиты Брахмы и сказал мне: 
Then Māra the Wicked took possession of a member of the retinue of Divinity and said this to me, 
Iti kho maṁ, bhikkhave, māro pāpimā brahmaparisaṁ upanesi. 
И таким образом Злой Мара призвал в свидетели свиту Брахмы. 
And so Māra the Wicked presented the assembly of the Divinity to me. 
Atha kho, bhikkhave, māro pāpimā aññataraṁ brahmapārisajjaṁ anvāvisitvā maṁ etadavoca: 
И тогда Злой Мара завладел умом одного из членов свиты Брахмы и сказал мне: 
Then Māra the Wicked took possession of a member of the retinue of Divinity and said this to me, 

mn50māro2Pi En Ru dhamma

Tena kho pana samayena māro pāpimā āyasmato mahāmoggallānassa kucchigato hoti koṭṭhamanupaviṭṭho.  И тогда Злой Мара вошёл в живот достопочтенного Махамоггалланы, а затем вошёл в его кишки. 
Now at that time Māra the Wicked had got inside Moggallāna’s belly. 
Atha kho māro pāpimā āyasmato mahāmoggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi. 
И тогда он вышел изо рта достопочтенного Махамоггалланы и встал напротив дверного засова. 
Then Māra came up out of Moggallāna’s mouth and stood against the door. 

sn2.30māro1Pi En Ru dhamma

Atha kho māro pāpimā begabbhariṁ devaputtaṁ anvāvisitvā bhagavato santike imaṁ gāthaṁ abhāsi:  И тогда Злой Мара овладел молодым божеством Ветамбари и произнёс эту строфу в присутствии Благословенного: 
Then Māra the Wicked took possession of the god Vetambarī and recited this verse in the Buddha’s presence: 

sn4.1māro2Pi En Ru dhamma

Atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:  И тогда Злой Мара, напрямую познав своим собственным умом это раздумье в уме Благословенного, подошёл к нему и обратился к нему строфой: 
And then Māra the Wicked, knowing the Buddha’s train of thought, went up to him and addressed him in verse: 
Atha kho māro pāpimā “jānāti maṁ bhagavā, jānāti maṁ sugato”ti, dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The Buddha knows me! The Holy One knows me!” miserable and sad, vanished right there. 

sn4.2māro2Pi En Ru dhamma

Atha kho māro pāpimā bhagavato bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo mahantaṁ hatthirājavaṇṇaṁ abhinimminitvā yena bhagavā tenupasaṅkami.  И тогда Злой Мара, желая породить страх, трепетание и ужас в Благословенном, проявил себя в форме огромного царского слона и подошёл к Благословенному. 
Then Māra the Wicked, wanting to make the Buddha feel fear, terror, and goosebumps, manifested in the form of a huge elephant king and approached him. 
Atha kho māro pāpimā “jānāti maṁ bhagavā, jānāti maṁ sugato”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The Buddha knows me! The Holy One knows me!” miserable and sad, vanished right there. 

sn4.3māro1Pi En Ru dhamma

Atha kho māro pāpimā, bhagavato bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre uccāvacā vaṇṇanibhā upadaṁseti, subhā ceva asubhā ca.  И тогда Злой Мара, желая породить страх, трепетание и ужас в Благословенном, подошёл к Благословенному и неподалёку от него стал проявлять различные блестящие формы – прекрасные и ужасные. 
Then Māra the Wicked, wanting to make the Buddha feel fear, terror, and goosebumps, approached him, and while not far away generated a rainbow of bright colors, both beautiful and ugly. 

sn4.4māro2Pi En Ru dhamma

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:  И тогда Злой Мара подошёл к Благословенному и обратился к нему строфой: 
Then Māra the Wicked went up to the Buddha and addressed him in verse: 
Atha kho māro pāpimā …pe… tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra … vanished right there. 

sn4.5māro2Pi En Ru dhamma

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:  И тогда Злой Мара подошёл к Благословенному и обратился к нему строфой: 
Then Māra the Wicked went up to the Buddha and addressed him in verse: 
Atha kho māro pāpimā …pe… tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra … vanished right there. 

sn4.6māro2Pi En Ru dhamma

Atha kho māro pāpimā bhagavato bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo mahantaṁ sapparājavaṇṇaṁ abhinimminitvā yena bhagavā tenupasaṅkami.  И тогда Злой Мара, желая породить страх, трепетание и ужас в Благословенном, проявил себя в форме огромного змеиного царя и подошёл к Благословенному. 
Then Māra the Wicked, wanting to make the Buddha feel fear, terror, and goosebumps, manifested in the form of a huge serpent king and approached him. 
Atha kho māro pāpimā “jānāti maṁ bhagavā, jānāti maṁ sugato”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The Buddha knows me! The Holy One knows me!” miserable and sad, vanished right there. 

sn4.7māro2Pi En Ru dhamma

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:  И тогда Злой Мара подошёл к Благословенному и обратился к нему строфой: 
Then Māra the Wicked went up to the Buddha and addressed him in verse: 
Atha kho māro pāpimā …pe… tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra … vanished right there. 

sn4.8māro2Pi En Ru dhamma

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato santike imaṁ gāthaṁ abhāsi:  И тогда Злой Мара подошёл к Благословенному и обратился к нему строфой: 
Then Māra the Wicked went up to the Buddha and recited this verse in the Buddha’s presence: 
Atha kho māro pāpimā “jānāti maṁ bhagavā, jānāti maṁ sugato”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The Buddha knows me! The Holy One knows me!” miserable and sad, vanished right there. 

sn4.9māro1Pi En Ru dhamma

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:  И тогда Злой Мара подошёл к Благословенному и обратился к нему строфой: 
Then Māra the Wicked went up to the Buddha and addressed him in verse: 

sn4.10māro2Pi En Ru dhamma

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:  И тогда Злой Мара подошёл к Благословенному и обратился к нему строфой: 
Then Māra the Wicked went up to the Buddha and addressed him in verse: 
Atha kho māro pāpimā “jānāti maṁ bhagavā, jānāti maṁ sugato”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The Buddha knows me! The Holy One knows me!” miserable and sad, vanished right there. 

sn4.11māro2Pi En Ru dhamma

Atha kho māro pāpimā bhagavato bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre mahante pāsāṇe padālesi.  И тогда Злой Мара, желая породить страх, трепетаниеи ужас в Благословенном, сотряс несколько огромных валунов неподалёку от него. 
Then Māra the Wicked, wanting to make the Buddha feel fear, terror, and goosebumps, approached him, and crushed some large boulders close by him. 
Atha kho māro pāpimā “jānāti maṁ bhagavā, jānāti maṁ sugato”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The Buddha knows me! The Holy One knows me!” miserable and sad, vanished right there. 

sn4.12māro2Pi En Ru dhamma

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:  И тогда Злой Мара подошёл к Благословенному и обратился к нему строфой: 
Then Māra the Wicked went up to the Buddha and addressed him in verse: 
Atha kho māro pāpimā “jānāti maṁ bhagavā, jānāti maṁ sugato”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The Buddha knows me! The Holy One knows me!” miserable and sad, vanished right there. 

sn4.13māro2Pi En Ru dhamma

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:  И тогда Злой Мара подошёл к Благословенному и обратился к нему строфой: 
Then Māra the Wicked went up to the Buddha and addressed him in verse: 
Atha kho māro pāpimā “jānāti maṁ bhagavā, jānāti maṁ sugato”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The Buddha knows me! The Holy One knows me!” miserable and sad, vanished right there. 

sn4.14māro2Pi En Ru dhamma

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:  И тогда Злой Мара подошёл к Благословенному и обратился к нему строфой: 
Then Māra the Wicked went up to the Buddha and addressed him in verse: 
Atha kho māro pāpimā “jānāti maṁ bhagavā, jānāti maṁ sugato”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The Buddha knows me! The Holy One knows me!” miserable and sad, vanished right there. 

sn4.15māro2Pi En Ru dhamma

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:  И тогда Злой Мара подошёл к Благословенному и обратился к нему строфой: 
Then Māra the Wicked went up to the Buddha and addressed him in verse: 
Atha kho māro pāpimā “jānāti maṁ bhagavā, jānāti maṁ sugato”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The Buddha knows me! The Holy One knows me!” miserable and sad, vanished right there. 

sn4.16māro2Pi En Ru dhamma

Atha kho māro pāpimā balībaddavaṇṇaṁ abhinimminitvā yena te pattā tenupasaṅkami.  И тогда Злой Мара проявил себя в форме быка и подошёл к этим чашам для сбора подаяний. 
Then Māra the Wicked manifested in the form of an ox and approached those bowls. 
Atha kho māro pāpimā …pe… tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra … vanished right there. 

sn4.17māro2Pi En Ru dhamma

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre mahantaṁ bhayabheravaṁ saddamakāsi, apissudaṁ pathavī maññe undrīyati. Atha kho aññataro bhikkhu aññataraṁ bhikkhuṁ etadavoca:  И тогда Злой Мара подошёл к Благословенному и неподалёку от него сотворил громкий шум, ужасающий и пугающий, как если бы разверзлась земля. Тогда один монах обратился к другому: 
Then Māra the Wicked went up to the Buddha and made a terrifyingly loud noise close by him. It seemed as if the earth were shattering, so that one of the mendicants said to another, 
Atha kho māro pāpimā …pe… tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra … vanished right there. 

sn4.18māro2Pi En Ru dhamma

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:  Затем Злой Мара подошёл к Благословенному и обратился к нему: 
Then Māra the Wicked went up to the Buddha and said to him, 
Atha kho māro pāpimā “jānāti maṁ bhagavā, jānāti maṁ sugato”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The Buddha knows me! The Holy One knows me!” miserable and sad, vanished right there. 

sn4.19māro2Pi En Ru dhamma

Atha kho māro pāpimā kassakavaṇṇaṁ abhinimminitvā mahantaṁ naṅgalaṁ khandhe karitvā dīghapācanayaṭṭhiṁ gahetvā haṭahaṭakeso sāṇasāṭinivattho kaddamamakkhitehi pādehi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:  И тогда Злой Мара проявил себя в облике крестьянина, несущего на плече большой плуг и держащего длинный острый прут для подгонки скота, со взъерошенными волосами, одеждой из пеньки, испачканными грязью ступнями. Он подошёл к Благословенному и сказал ему: 
Then Māra the Wicked manifested in the form of a farmer carrying a large plough on his shoulder. He held a long goad, his hair was messy, he was clad in sunn hemp, and his feet were muddy. He went up to the Buddha and said to him, 
Atha kho māro pāpimā …pe… tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra … vanished right there. 

sn4.20māro2Pi En Ru dhamma

Atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:  И тогда Злой Мара, напрямую познав своим собственным умом это раздумье в уме Благословенного, подошёл к нему и сказал: 
And then Māra the Wicked, knowing the Buddha’s train of thought, went up to him and said, 
Atha kho māro pāpimā “jānāti maṁ bhagavā, jānāti maṁ sugato”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Благословенный, Счастливейший, знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The Buddha knows me! The Holy One knows me!” miserable and sad, vanished right there. 

sn4.21māro2Pi En Ru dhamma

Atha kho māro pāpimā brāhmaṇavaṇṇaṁ abhinimminitvā mahantena jaṭaṇḍuvena ajinakkhipanivattho jiṇṇo gopānasivaṅko ghurughurupassāsī udumbaradaṇḍaṁ gahetvā yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca:  И тогда Злой Мара проявил себя в форме брахмана с пучком спутанных волос на голове, одетого в шкуру антилопы, старого, скрюченного, словно держатель для кровли, тяжело дышащего, держащего посох из дерева удумбары. Он подошёл к тем монахам и сказал им: 
Then Māra the Wicked manifested in the form of a brahmin with a large matted dreadlock, wearing an antelope hide. He was old, bent double, wheezing, and held a staff made of cluster fig tree wood. He went up to those mendicants and said, 
Evaṁ vutte, māro pāpimā sīsaṁ okampetvā jivhaṁ nillāletvā tivisākhaṁ nalāṭe nalāṭikaṁ vuṭṭhāpetvā daṇḍamolubbha pakkāmi. 
Когда так было сказано, Злой Мара покачал головой, высунул язык, нахмурил брови и ушёл, опираясь на свой посох. 
When they had spoken, Māra the Wicked shook his head, waggled his tongue, raised his eyebrows until his brow puckered in three furrows, and departed leaning on his staff. 

sn4.22māro3Pi En Ru dhamma

Atha kho māro pāpimā āyasmato samiddhissa cetasā cetoparivitakkamaññāya yenāyasmā samiddhi tenupasaṅkami; upasaṅkamitvā āyasmato samiddhissa avidūre mahantaṁ bhayabheravaṁ saddamakāsi, apissudaṁ pathavī maññe undrīyati.  И тогда Злой Мара, напрямую познав своим собственным умом это раздумье в уме достопочтенного Самиддхи, подошёл к нему и неподалёку от него сотворил громкий шум, ужасающий и пугающий, как если бы разверзлась земля. 
And then Māra the Wicked, knowing Samiddhi’s train of thought, went up to him and made a terrifyingly loud noise close by him. It seemed as if the earth was shattering. 
dutiyampi kho māro pāpimā āyasmato samiddhissa cetasā cetoparivitakkamaññāya …pe… 
И во второй раз Злой Мара… сотворил громкий шум, ужасающий и пугающий, как если бы разверзлась земля. 
and Māra made an earth-shattering noise. 
Atha kho māro pāpimā “jānāti maṁ samiddhi bhikkhū”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Монах Самиддхи знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The mendicant Samiddhi knows me!” miserable and sad, vanished right there. 

sn4.23māro3Pi En Ru dhamma

Atha kho māro pāpimā āyasmato godhikassa cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāhi ajjhabhāsi:  И тогда Злой Мара, напрямую познав своим собственным умом это раздумье в уме достопочтенного Годхики, подошёл к Благословенному и обратился к нему этими строфами: 
И тогда Злой Мара, напрямую познав умом это раздумье в уме достопочтенного Годхики, подошёл к Благословенному и обратился к Благословенному этими строфами: 
And then Māra the Wicked, knowing Godhika’s train of thought, went up to the Buddha and addressed him in verse: 
“Eso kho, bhikkhave, māro pāpimā godhikassa kulaputtassa viññāṇaṁ samanvesati: 
“Это, монахи, Злой Мара ищет сознание представителя клана Годхики, недоумевая: 
“Это, монахи, Злой Мара ищет сознание представителя клана Годхики, недоумевая: 
“That’s Māra the Wicked searching for Godhika’s consciousness, wondering: 
Atha kho māro pāpimā beluvapaṇḍuvīṇaṁ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi: 
И тогда Злой Мара, взяв лютню из жёлтого дерева вилвы, подошёл к Благословенному и обратился к нему строфой: 
И тогда Злой Мара, взяв лютню из жёлтого дерева вилвы, подошёл к Благословенному и обратился к нему строфой: 
Then Māra, carrying his arched harp made from the pale timber of wood-apple, went up to the Buddha and addressed him in verse: 

sn4.24māro3Pi En Ru dhamma

Tena kho pana samayena māro pāpimā sattavassāni bhagavantaṁ anubandho hoti otārāpekkho otāraṁ alabhamāno.  И тогда Злой Мара следовал за Благословенным уже семь лет, безуспешно пытаясь добраться до него. 
Now at that time Māra the Wicked had been following the Buddha for seven years hoping to find a vulnerability without success. 
Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi: 
И тогда Злой Мара подошёл к Благословенному и обратился к нему строфой: 
Then Māra the Wicked went up to the Buddha and addressed him in verse: 
Atha kho māro pāpimā bhagavato santike imā nibbejanīyā gāthāyo abhāsi: 
И затем Злой Мара в присутствии Благословенного произнёс эти строфы разочарования: 
Then Māra the Wicked recited these verses of disappointment in the Buddha’s presence: 

sn4.25māro4Pi En Ru dhamma

Atha kho māro pāpimā bhagavato santike imā nibbejanīyā gāthāyo abhāsitvā tamhā ṭhānā apakkamma bhagavato avidūre pathaviyaṁ pallaṅkena nisīdi tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno kaṭṭhena bhūmiṁ vilikhanto.  И тогда Злой Мара, произнеся эти строфы разочарования в присутствии Благословенного, отошёл от того места и сел на землю неподалёку от Благословенного, скрестив ноги, — замолк, смутился, сидел с опущенными плечами и поникшей головой, угрюмый, без ответа, и царапал землю палкой. 
And then Māra the Wicked, after reciting these verses of disillusionment in the Buddha’s presence, left that place. He sat cross-legged on the ground not far from the Buddha, silent, dismayed, shoulders drooping, downcast, depressed, with nothing to say, scratching the ground with a stick. 
Atha kho taṇhā ca arati ca ragā ca māradhītaro yena māro pāpimā tenupasaṅkamiṁsu; upasaṅkamitvā māraṁ pāpimantaṁ gāthāya ajjhabhāsiṁsu: 
И тогда дочери Мары – Танха, Арати и Рага – подошли к Злому Маре и обратились к нему строфами: 
Then Māra’s daughters Craving, Delight, and Lust went up to Māra the Wicked, and addressed him in verse: 
Atha kho taṇhā ca arati ca ragā ca māradhītaro yena māro pāpimā tenupasaṅkamiṁsu. 
И тогда дочери Мары – Танха, Арати и Рага – подошли к Злому Маре. 
Then Māra’s daughters Craving, Delight, and Lust went up to Māra the Wicked. 
Addasā kho māro pāpimā taṇhañca aratiñca ragañca māradhītaro dūratova āgacchantiyo. 
Мара, увидев их издали, 
Māra the Wicked saw them coming off in the distance, 

sn5.1māro2Pi En Ru dhamma

Atha kho māro pāpimā āḷavikāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo vivekamhā cāvetukāmo yena āḷavikā bhikkhunī tenupasaṅkami; upasaṅkamitvā āḷavikaṁ bhikkhuniṁ gāthāya ajjhabhāsi:  И тогда Злой Мара, желая породить страх, трепетание и ужас в монахине Алавике, желая нарушить её затворничество, подошёл к ней и обратился к ней следующей строфой: 
Then Māra the Wicked, wanting to make the nun Āḷavikā feel fear, terror, and goosebumps, wanting to make her fall away from seclusion, went up to her and addressed her in verse: 
Atha kho māro pāpimā “jānāti maṁ āḷavikā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Монахиня Алавика знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The nun Āḷavikā knows me!” miserable and sad, vanished right there. 

sn5.2māro2Pi En Ru dhamma

Atha kho māro pāpimā somāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena somā bhikkhunī tenupasaṅkami; upasaṅkamitvā somaṁ bhikkhuniṁ gāthāya ajjhabhāsi:  И тогда Злой Мара, желая породить страх, трепетание и ужас в монахине Соме, желая нарушить её сосредоточение, подошёл к ней и обратился к ней следующей строфой: 
Then Māra the Wicked, wanting to make the nun Somā feel fear, terror, and goosebumps, wanting to make her fall away from immersion, went up to her and addressed her in verse: 
Atha kho māro pāpimā “jānāti maṁ somā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Монахиня Сома знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The nun Somā knows me!” miserable and sad, vanished right there. 

sn5.3māro2Pi En Ru dhamma

Atha kho māro pāpimā kisāgotamiyā bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena kisāgotamī bhikkhunī tenupasaṅkami; upasaṅkamitvā kisāgotamiṁ bhikkhuniṁ gāthāya ajjhabhāsi:  И тогда Злой Мара, желая породить страх, трепетание и ужас в монахине  Кисаготами, желая нарушить её сосредоточение, подошёл к ней и обратился к ней следующей строфой: 
Then Māra the Wicked, wanting to make the nun Kisāgotamī feel fear, terror, and goosebumps, wanting to make her fall away from immersion, went up to her and addressed her in verse: 
Atha kho māro pāpimā “jānāti maṁ kisāgotamī bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Монахиня Кисаготами знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The nun Kisāgotamī knows me!” miserable and sad, vanished right there. 

sn5.4māro2Pi En Ru dhamma

Atha kho māro pāpimā vijayāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena vijayā bhikkhunī tenupasaṅkami; upasaṅkamitvā vijayaṁ bhikkhuniṁ gāthāya ajjhabhāsi:  И тогда Злой Мара, желая породить страх, трепетание и ужас в монахине Виджае, желая разрушить её сосредоточение, подошёл к ней и обратился к ней следующей строфой: 
Then Māra the Wicked, wanting to make the nun Vijayā feel fear, terror, and goosebumps, wanting to make her fall away from immersion, went up to her and addressed her in verse: 
Atha kho māro pāpimā “jānāti maṁ vijayā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Монахиня Виджая знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The nun Vijayā knows me!” miserable and sad, vanished right there. 

sn5.5māro2Pi En Ru dhamma

Atha kho māro pāpimā uppalavaṇṇāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena uppalavaṇṇā bhikkhunī tenupasaṅkami; upasaṅkamitvā uppalavaṇṇaṁ bhikkhuniṁ gāthāya ajjhabhāsi:  И тогда Злой Мара, желая породить страх, трепетание и ужас в монахине  Уппалаванне, желая разрушить её сосредоточение, подошёл к ней и обратился к ней следующей строфой: 
Then Māra the Wicked, wanting to make the nun Uppalavaṇṇā feel fear, terror, and goosebumps, wanting to make her fall away from immersion, went up to her and addressed her in verse: 
Atha kho māro pāpimā “jānāti maṁ uppalavaṇṇā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Монахиня Уппалаванна знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The nun Uppalavaṇṇā knows me!” miserable and sad, vanished right there. 

sn5.6māro2Pi En Ru dhamma

Atha kho māro pāpimā yena cālā bhikkhunī tenupasaṅkami; upasaṅkamitvā cālaṁ bhikkhuniṁ etadavoca:  И тогда Злой Мара подошёл к монахине Чале и сказал ей: 
Then Māra the Wicked went up to Cālā and said to her, 
Atha kho māro pāpimā “jānāti maṁ cālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Монахиня Чала знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The nun Cālā knows me!” miserable and sad, vanished right there. 

sn5.7māro2Pi En Ru dhamma

Atha kho māro pāpimā yena upacālā bhikkhunī tenupasaṅkami; upasaṅkamitvā upacālaṁ bhikkhuniṁ etadavoca:  И тогда Злой Мара подошёл к монахине Упачале и сказал ей: 
Then Māra the Wicked went up to Upacālā and said to her, 
Atha kho māro pāpimā “jānāti maṁ upacālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Монахиня Упачала знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The nun Upacālā knows me!” miserable and sad, vanished right there. 

sn5.8māro2Pi En Ru dhamma

Atha kho māro pāpimā yena sīsupacālā bhikkhunī tenupasaṅkami; upasaṅkamitvā sīsupacālaṁ bhikkhuniṁ etadavoca:  И тогда Злой Мара подошёл к монахине Сисупачале и сказал ей: 
Then Māra the Wicked went up to Sīsupacālā and said to her, 
Atha kho māro pāpimā “jānāti maṁ sīsupacālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Монахиня Сисупачала знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The nun Sīsupacālā knows me!” miserable and sad, vanished right there. 

sn5.9māro2Pi En Ru dhamma

Atha kho māro pāpimā selāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo …pe…  И тогда Злой Мара, желая породить страх, трепетание и ужас в монахине Селе, желая разрушить её сосредоточение, подошёл к ней 
Then Māra the Wicked, wanting to make the nun Selā feel fear, terror, and goosebumps … 
Atha kho māro pāpimā “jānāti maṁ selā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Монахиня Села знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The nun Selā knows me!” miserable and sad, vanished right there. 

sn5.10māro2Pi En Ru dhamma

Atha kho māro pāpimā vajirāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena vajirā bhikkhunī tenupasaṅkami; upasaṅkamitvā vajiraṁ bhikkhuniṁ gāthāya ajjhabhāsi:  И тогда Злой Мара, желая породить страх, трепетание и ужас в монахине Ваджире, желая разрушить её сосредоточение, подошёл к ней и обратился к ней следующей строфой: 
Then Māra the Wicked, wanting to make the nun Vajirā feel fear, terror, and goosebumps, wanting to make her fall away from immersion, went up to her and addressed her in verse: 
Atha kho māro pāpimā “jānāti maṁ vajirā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti. 
И тогда Злой Мара, осознав: “Монахиня Ваджира знает меня”, расстроенный и опечаленный, тут же исчез. 
Then Māra the Wicked, thinking, “The nun Vajirā knows me!” miserable and sad, vanished right there. 

sn20.8māro2Pi En Ru dhamma

Tesaṁ māro pāpimā na labhati otāraṁ na labhati ārammaṇaṁ.  Они прилежны и усердны в своём [духовном] старании. Злой Мара не может подступиться к ним. Он не может схватить их. 
Māra the Wicked finds no vulnerability, he’s got no foothold. 
Tesaṁ māro pāpimā lacchati otāraṁ lacchati ārammaṇaṁ. 
И тогда Злой Мара подберётся к ним, он схватит их. 
Māra the Wicked will find a vulnerability and will get a foothold. 

sn22.87māro1Pi En Ru dhamma

“Eso kho, bhikkhave, māro pāpimā vakkalissa kulaputtassa viññāṇaṁ samanvesati:  “Это, монахи, Злой Мара ищет внимание сына рода Ваккали, недоумевая: 
“That’s Māra the Wicked searching for Vakkali’s consciousness, wondering: 

sn35.240māro2Pi En Ru dhamma

Evameva kho, bhikkhave, tumhepi māro pāpimā satataṁ samitaṁ paccupaṭṭhito:  Точно также, монахи, Злой Мара постоянно и непрерывно поджидает вас, находясь рядом, думая так: 
In the same way, Māra the Wicked is always waiting nearby, thinking: 
Yato tumhe, bhikkhave, indriyesu guttadvārā viharissatha, atha tumhehipi māro pāpimā nibbijja pakkamissati, otāraṁ alabhamāno— 
Когда, монахи, вы пребываете, охраняя двери органов чувств, Злой Мара, так и не сумев добраться до вас, потеряет к вам всякий интерес и уйдёт, 
When you live with your sense doors guarded, Māra will leave you disappointed, since he can’t find a vulnerability, 

sn51.10māro1Pi En Ru dhamma

Atha kho māro pāpimā, acirapakkante āyasmante ānande, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:  И вскоре после того как Достопочтенный Ананда ушёл, Злой Мара подошёл к Благословенному и сказал ему: 
And then, not long after Ānanda had left, Māra the Wicked went up to the Buddha and said to him: