Paṭighanimitt 5 текстов и совпадений в 4 Nikaya Pali

settings
>Pi 

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā byāpādo uppajjati uppanno vā byāpādo bhiyyobhāvāya vepullāya saṁvattati yathayidaṁ, bhikkhave, paṭighanimittaṁ. ;;;Paṭighanimittaṁ, bhikkhave, ayoniso manasi karoto anuppanno ceva byāpādo uppajjati uppanno ca byāpādo bhiyyobhāvāya vepullāya saṁvattatī”ti. 
;;;

>En 

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā byāpādo uppajjati uppanno vā byāpādo bhiyyobhāvāya vepullāya saṁvattati yathayidaṁ, bhikkhave, paṭighanimittaṁ. ;;;Paṭighanimittaṁ, bhikkhave, ayoniso manasi karoto anuppanno ceva byāpādo uppajjati uppanno ca byāpādo bhiyyobhāvāya vepullāya saṁvattatī”ti. 
;;;

>Ru >Pi 

Paṭighanimittañca ayoniso ca manasikāro. ;;;

>En 

Paṭighanimittañca ayoniso ca manasikāro. ;;;

>Ru >Pi 

‘“Paṭighanimittan”tissa vacanīyaṁ. ;;;Tassa paṭighanimittaṁ ayoniso manasi karoto anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saṁvattati. 
;;;

>En 

‘“Paṭighanimittan”tissa vacanīyaṁ. ;;;Tassa paṭighanimittaṁ ayoniso manasi karoto anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saṁvattati. 
;;;

>Ru >Pi 

Atthi, bhikkhave, paṭighanimittaṁ. ;;;

>En 

Atthi, bhikkhave, paṭighanimittaṁ. ;;;

>Ru >Pi 

Atthi, bhikkhave, paṭighanimittaṁ. ;;;

>En 

Atthi, bhikkhave, paṭighanimittaṁ. ;;;

>Ru 

Sutta Title Words Ct Mr Links Type Quote
an1.11-20#an1.12:1.1

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā byāpādo uppajjati uppanno vā byāpādo bhiyyobhāvāya vepullāya saṁvattati yathayidaṁ, bhikkhave, paṭighanimittaṁ. ;;;Paṭighanimittaṁ, bhikkhave, ayoniso manasi karoto anuppanno ceva byāpādo uppajjati uppanno ca byāpādo bhiyyobhāvāya vepullāya saṁvattatī”ti. 
;;;

an1.11-20
an2.118-129#an2.124:1.3

Paṭighanimittañca ayoniso ca manasikāro. ;;;

an2.118-129
an3.68#4.2

‘“Paṭighanimittan”tissa vacanīyaṁ. ;;;Tassa paṭighanimittaṁ ayoniso manasi karoto anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saṁvattati. 
;;;

an3.68
sn46.2#3.2

Atthi, bhikkhave, paṭighanimittaṁ. ;;;

sn46.2
sn46.51#2.2

Atthi, bhikkhave, paṭighanimittaṁ. ;;;

sn46.51