(bhūtapubbāha.*ahos|ahaṁ tena samayena.*ahos) 13 texts and 13 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.15 Sacetanasutta About Pacetana ahaṁ tena samayena so rathakāro ahosiṁ 1 2 En Ru

Ahaṁ tena samayena so rathakāro ahosiṁ.

Tadāhaṁ, bhikkhave, kusalo dāruvaṅkānaṁ dārudosānaṁ dārukasāvānaṁ.

Etarahi kho panāhaṁ, bhikkhave, arahaṁ sammāsambuddho kusalo kāyavaṅkānaṁ kāyadosānaṁ kāyakasāvānaṁ, kusalo vacīvaṅkānaṁ vacīdosānaṁ vacīkasāvānaṁ, kusalo manovaṅkānaṁ manodosānaṁ manokasāvānaṁ.

I myself was the chariot-maker at that time.

Then I was skilled in the crooks, flaws, and defects of wood.

Now that I am a perfected one, a fully awakened Buddha, I am skilled in the crooks, flaws, and defects of actions by body, speech, and mind.

an4.45 Rohitassasutta With Rohitassa bhūtapubbāhaṁ bhante rohitasso nāma isi ahosiṁ 1 2 En Ru

Bhūtapubbāhaṁ, bhante, rohitasso nāma isi ahosiṁ bhojaputto iddhimā vehāsaṅgamo.

Tassa mayhaṁ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṁ tālacchāyaṁ atipāteyya.

Tassa mayhaṁ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo.

Once upon a time, I was a seer called Rohitassa, son of Bhoja. I was a sky-walker with psychic powers.

I was as fast as a light arrow easily shot across the shadow of a palm tree by a well-trained expert archer with a strong bow.

My stride was such that it could span from the eastern ocean to the western ocean.

an4.46 Dutiyarohitassasutta With Rohitassa (2nd) bhūtapubbāhaṁ bhante rohitasso nāma isi ahosiṁ 1 2 En Ru

Bhūtapubbāhaṁ, bhante, rohitasso nāma isi ahosiṁ bhojaputto iddhimā vehāsaṅgamo.

Tassa mayhaṁ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṁ tālacchāyaṁ atipāteyya.

Tassa mayhaṁ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo.

an4.46

an4.46

an4.46

an9.20 Velāmasutta About Velāma ahaṁ tena samayena velāmo brāhmaṇo ahosiṁ 1 0 En Ru

Ahaṁ tena samayena velāmo brāhmaṇo ahosiṁ.

Ahaṁ taṁ dānaṁ adāsiṁ mahādānaṁ.

Tasmiṁ kho pana, gahapati, dāne na koci dakkhiṇeyyo ahosi, na taṁ koci dakkhiṇaṁ visodheti.

I myself was the brahmin Velāma at that time.

I gave that gift, a great offering.

But at that event there was no-one worthy of a religious donation, and no-one to purify the religious donation.

dn5 Kūṭadantasutta With Kūṭadanta ahaṁ tena samayena purohito brāhmaṇo ahosiṁ 1 2 En Ru

“Abhijānāmahaṁ, brāhmaṇa, evarūpaṁ yaññaṁ yajitvā vā yājetvā vā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjitā, ahaṁ tena samayena purohito brāhmaṇo ahosiṁ tassa yaññassa yājetā”ti.

5. Niccadānaanukulayañña

“Atthi pana, bho gotama, añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti?

“I do recall that, brahmin. For I myself was the brahmin high priest at that time who facilitated the sacrifice.”

5. A Regular Gift as an Ongoing Family Sacrifice.

“But Master Gotama, apart from that sacrifice accomplished with three modes and sixteen accessories, is there any other sacrifice that has fewer requirements and undertakings, yet is more fruitful and beneficial?”

dn17 Mahāsudassanasutta King Mahāsudassana ahaṁ tena samayena rājā mahāsudassano ahosiṁ 1 12 En Ru

na kho panetaṁ, ānanda, evaṁ daṭṭhabbaṁ. Ahaṁ tena samayena rājā mahāsudassano ahosiṁ.

Mama tāni caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni, mama tāni caturāsīti pāsādasahassāni dhammapāsādappamukhāni, mama tāni caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, mama tāni caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni, mama tāni caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, mama tāni caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni, mama tāni caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni, mama tāni caturāsīti maṇisahassāni maṇiratanappamukhāni, mama tāni caturāsīti itthisahassāni subhaddādevippamukhāni, mama tāni caturāsīti gahapatisahassāni gahapatiratanappamukhāni, mama tāni caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni, mama tāni caturāsīti dhenusahassāni duhasandanāni kaṁsūpadhāraṇāni, mama tāni caturāsīti vatthakoṭisahassāni khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ, mama tāni caturāsīti thālipākasahassāni sāyaṁ pātaṁ bhattābhihāro abhihariyittha.

Tesaṁ kho panānanda, caturāsītinagarasahassānaṁ ekaññeva taṁ nagaraṁ hoti, yaṁ tena samayena ajjhāvasāmi yadidaṁ kusāvatī rājadhānī.

But you should not see it like that. I myself was King Mahāsudassana at that time.

Mine were the 84,000 cities, with the royal capital of Kusāvatī foremost. And mine were all the other possessions.

Of those 84,000 cities, I only stayed in one, the capital Kusāvatī.

dn19 Mahāgovindasutta The Great Steward ahaṁ tena samayena mahāgovindo brāhmaṇo ahosiṁ 1 6 En Ru

Ahaṁ tena samayena mahāgovindo brāhmaṇo ahosiṁ.

Ahaṁ tesaṁ sāvakānaṁ brahmalokasahabyatāya maggaṁ desesiṁ.

Taṁ kho pana me, pañcasikha, brahmacariyaṁ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, yāvadeva brahmalokūpapattiyā.

I myself was the brahmin Great Steward at that time.

And I taught those disciples the path to rebirth in the company of Brahmā.

But that spiritual path of mine doesn’t lead to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment. It only leads as far as rebirth in the Brahmā realm.

mn50 Māratajjanīyasutta The Rebuke of Māra bhūtapubbāhaṁ pāpima dūsī nāma māro ahosiṁ 1 6 En Ru

Bhūtapubbāhaṁ, pāpima, dūsī nāma māro ahosiṁ, tassa me kāḷī nāma bhaginī.

Tassā tvaṁ putto.

So me tvaṁ bhāgineyyo ahosi.

Once upon a time, Wicked One, I was a Māra named Dūsī, and I had a sister named Kāḷī.

You were her son,

which made you my nephew.

mn81 Ghaṭikārasutta With Ghaṭīkāra ahaṁ tena samayena jotipālo māṇavo ahosin 1 0 En Ru

Ahaṁ tena samayena jotipālo māṇavo ahosin”ti.

Idamavoca bhagavā.

Attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.

I myself was the student Jotipāla at that time.”

That is what the Buddha said.

Satisfied, Venerable Ānanda was happy with what the Buddha said. "

mn83 Maghadevasutta About King Makhādeva ahaṁ tena samayena rājā maghadevo ahosiṁ 1 2 En Ru

Ahaṁ tena samayena rājā maghadevo ahosiṁ.

Ahaṁ taṁ kalyāṇaṁ vattaṁ nihiniṁ, mayā taṁ kalyāṇaṁ vattaṁ nihitaṁ;

pacchimā janatā anuppavattesi.

I myself was King Makhādeva at that time.

I was the one who founded that good practice,

which was kept up by those who came after.

sn2.23 Serīsutta Devaputtasaṁyuttaṁ With Serī bhūtapubbāhaṁ bhante sirī nāma rājā ahosiṁ 1 0 En Ru

Bhūtapubbāhaṁ, bhante, sirī nāma rājā ahosiṁ dāyako dānapati dānassa vaṇṇavādī.

Tassa mayhaṁ, bhante, catūsu dvāresu dānaṁ dīyittha samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṁ.

Atha kho maṁ, bhante, itthāgāraṁ upasaṅkamitvā etadavoca:

“Once upon a time, sir, I was a king named Serī, a giver, a donor, who praised giving.

I gave gifts at the four gates to ascetics and brahmins, to paupers, vagrants, nomads, and beggars.

Then the ladies of my harem approached me and said,
sirī → serī (bj, sya-all, km, pts1ed, pts2ed)

itthāgāraṁ upasaṅkamitvā etadavoca → itthāgārā upasaṅkamitvā etadavocuṁ (mr)

devassa kho → devasseva kho (bj, pts2ed) "

sn2.26 Rohitassasutta Devaputtasaṁyuttaṁ With Rohitassa bhūtapubbāhaṁ bhante rohitasso nāma isi ahosiṁ 1 2 En Ru

Bhūtapubbāhaṁ, bhante, rohitasso nāma isi ahosiṁ bhojaputto iddhimā vehāsaṅgamo.

Tassa mayhaṁ, bhante, evarūpo javo ahosi; seyyathāpi nāma daḷhadhammā dhanuggaho susikkhito katahattho katayoggo katūpāsano lahukena asanena appakasireneva tiriyaṁ tālacchāyaṁ atipāteyya.

Tassa mayhaṁ, bhante, evarūpo padavītihāro ahosi; seyyathāpi nāma puratthimā samuddā pacchimo samuddo.

Once upon a time, I was a seer called Rohitassa of the Bhoja people. I was a sky-walker with psychic powers.

I was as fast as a light arrow easily shot across the shadow of a palm tree by a well-trained expert archer with a strong bow.

My stride was such that it could span from the eastern ocean to the western ocean.

sn22.96 Gomayapiṇḍasutta Khandhasaṁyuttaṁ A Lump of Cow Dung bhūtapubbāhaṁ bhikkhu rājā ahosiṁ 1 0 En Ru

Bhūtapubbāhaṁ, bhikkhu, rājā ahosiṁ khattiyo muddhāvasitto.

Tassa mayhaṁ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītinagarasahassāni ahesuṁ kusāvatīrājadhānippamukhāni.

Tassa mayhaṁ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipāsādasahassāni ahesuṁ dhammapāsādappamukhāni.

Once upon a time I was an anointed aristocratic king.

I had 84,000 cities, with the capital Kusāvatī the foremost.

I had 84,000 palaces, with the palace named Principle the foremost.