(viharanto yathā mayānusiṭṭhaṁ|evaṁ bhāveyya) 3 texts and 16 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an10.46 Sakkasutta With the Sakyans viharanto yathā mayānusiṭṭhaṁ 6 0 En ไทย සිං Ru

“Idha pana vo, sakkā, mama sāvako dasa vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṁ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṁvedī vihareyya. So ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṁ vā sotāpanno. Tiṭṭhantu, sakkā, dasa vassāni. Idha mama sāvako nava vassāni … aṭṭha vassāni … satta vassāni …   
“But take one of my disciples who lives diligent, keen, and resolute for ten years, practicing in line with my instructions. They can experience perfect happiness for a hundred years, ten thousand years, or a hundred thousand years. And they could become a once-returner or a non-returner, or guaranteed a stream-enterer. Let alone ten years, take one of my disciples who lives diligent, keen, and resolute for nine years … eight years … seven years …
ekaṁ vassaṁ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṁ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṁvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṁ vā sotāpanno. Tiṭṭhatu, sakkā, ekaṁ vassaṁ. Idha mama sāvako dasa māse appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṁ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṁvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṁ vā sotāpanno. Tiṭṭhantu, sakkā, dasa māsā. Idha mama sāvako nava māse … aṭṭha māse …   
one year … an10.46 ten months … an10.46 nine months … eight months …
Idha mama sāvako dasa māse appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṁ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṁvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṁ vā sotāpanno. Tiṭṭhantu, sakkā, dasa māsā. Idha mama sāvako nava māse … aṭṭha māse … satta māse … cha māse …   
ten months … an10.46 nine months … eight months … seven months … six months …
aḍḍhamāsaṁ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṁ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṁvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṁ vā sotāpanno. Tiṭṭhatu, sakkā, aḍḍhamāso. Idha mama sāvako dasa rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṁ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṁvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṁ vā sotāpanno. Tiṭṭhantu, sakkā, dasa rattindivā. Idha mama sāvako nava rattindive … aṭṭha rattindive …   
an10.46 a fortnight … an10.46 ten days … an10.46 nine days … eight days …
Idha mama sāvako dasa rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṁ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṁvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṁ vā sotāpanno. Tiṭṭhantu, sakkā, dasa rattindivā. Idha mama sāvako nava rattindive … aṭṭha rattindive … satta rattindive … cha rattindive …   
ten days … an10.46 nine days … eight days … seven days … six days … rattindive → rattidive (mr) " }
ekaṁ rattindivaṁ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṁ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṁvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṁ vā sotāpanno. Tesaṁ vo, sakkā, alābhā tesaṁ dulladdhaṁ, ye tumhe evaṁ sokasabhaye jīvite maraṇasabhaye jīvite appekadā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasatha, appekadā na upavasathā”ti. “Ete mayaṁ, bhante, ajjatagge aṭṭhaṅgasamannāgataṁ uposathaṁ upavasissāmā”ti. Chaṭṭhaṁ. " }   
Let alone two days, take one of my disciples who lives diligent, keen, and resolute for one day, practicing in line with my instructions. They can experience perfect happiness for a hundred years, ten thousand years, or a hundred thousand years. And they could become a once-returner or a non-returner, or guaranteed a stream-enterer. It’s your loss, Sakyans, it’s your misfortune. In this life with its fear of sorrow and death, you sometimes keep the sabbath and you sometimes don’t.” “Well, sir, from this day forth we will observe the sabbath with its eight factors.” " }

dn22 Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation evaṁ bhāveyya 5 7 En ไทย සිං Ru

Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya sattavassāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā. Tiṭṭhantu, bhikkhave, sattavassāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha vassāni …pe… pañca vassāni … cattāri vassāni …   
Anyone who develops these four kinds of mindfulness meditation in this way for seven years can expect one of two results: enlightenment in the present life, or if there’s something left over, non-return. Let alone seven years, anyone who develops these four kinds of mindfulness meditation in this way for six years … five years … four years …
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha vassāni …pe… pañca vassāni … cattāri vassāni … tīṇi vassāni … dve vassāni … ekaṁ vassaṁ …   
anyone who develops these four kinds of mindfulness meditation in this way for six years … five years … four years … three years … two years … one year …
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya sattamāsāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā. Tiṭṭhantu, bhikkhave, satta māsāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha māsāni …pe… pañca māsāni … cattāri māsāni …   
seven months … dn22 dn22 six months … five months … four months …
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha māsāni …pe… pañca māsāni … cattāri māsāni … tīṇi māsāni … dve māsāni … ekaṁ māsaṁ …   
six months … five months … four months … three months … two months … one month …
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya sattāhaṁ, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitāti. Ekāyano ayaṁ, bhikkhave, maggo sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṁ cattāro satipaṭṭhānāti. Iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttan”ti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.   
anyone who develops these four kinds of mindfulness meditation in this way for seven days can expect one of two results: enlightenment in the present life, or if there’s something left over, non-return. ‘The four kinds of mindfulness meditation are the path to convergence. They are in order to purify sentient beings, to get past sorrow and crying, to make an end of pain and sadness, to discover the system, and to realize extinguishment.’ That’s what I said, and this is why I said it.” That is what the Buddha said. Satisfied, the mendicants approved what the Buddha said. "

mn10 Satipaṭṭhānasutta Mindfulness Meditation evaṁ bhāveyya 5 7 En ไทย සිං Ru

Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya satta vassāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā. Tiṭṭhantu, bhikkhave, satta vassāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha vassāni …pe… pañca vassāni … cattāri vassāni …   
Anyone who develops these four kinds of mindfulness meditation in this way for seven years can expect one of two results: enlightenment in the present life, or if there’s something left over, non-return. Let alone seven years, anyone who develops these four kinds of mindfulness meditation in this way for six years … five years … four years …
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha vassāni …pe… pañca vassāni … cattāri vassāni … tīṇi vassāni … dve vassāni … ekaṁ vassaṁ …   
anyone who develops these four kinds of mindfulness meditation in this way for six years … five years … four years … three years … two years … one year …
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya satta māsāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā. Tiṭṭhantu, bhikkhave, satta māsāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha māsāni …pe… pañca māsāni … cattāri māsāni …   
seven months … mn10 mn10 six months … five months … four months …
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha māsāni …pe… pañca māsāni … cattāri māsāni … tīṇi māsāni … dve māsāni … ekaṁ māsaṁ …   
six months … five months … four months … three months … two months … one month …
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya sattāhaṁ, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti. ‘Ekāyano ayaṁ, bhikkhave, maggo sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṁ cattāro satipaṭṭhānā’ti. Iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttan”ti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.   
anyone who develops these four kinds of mindfulness meditation in this way for seven days can expect one of two results: enlightenment in the present life, or if there’s something left over, non-return. ‘The four kinds of mindfulness meditation are the path to convergence. They are in order to purify sentient beings, to get past sorrow and crying, to make an end of pain and sadness, to discover the system, and to realize extinguishment.’ That’s what I said, and this is why I said it.” That is what the Buddha said. Satisfied, the mendicants approved what the Buddha said.