84,000 8 texts and 86 matches in Suttanta English


Sutta St Title Words Ct Mr Links Quote
an7.66 Sattasūriyasutta The Seven Suns 4 3 En Ru

Sineru, bhikkhave, pabbatarājā caturāsītiyojanasahassāni āyāmena, caturāsītiyojanasahassāni vitthārena, caturāsītiyojanasahassāni mahāsamudde ajjhogāḷho, caturāsītiyojanasahassāni mahāsamuddā accuggato.
Sineru, the king of mountains, is 84,000 leagues long and 84,000 leagues wide. It sinks 84,000 leagues below the ocean and rises 84,000 leagues above it.

an9.20 Velāmasutta About Velāma 8 0 En Ru

Caturāsīti suvaṇṇapātisahassāni adāsi rūpiyapūrāni, caturāsīti rūpiyapātisahassāni adāsi suvaṇṇapūrāni, caturāsīti kaṁsapātisahassāni adāsi hiraññapūrāni, caturāsīti hatthisahassāni adāsi sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālappaṭicchannāni, caturāsīti rathasahassāni adāsi sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālappaṭicchannāni, caturāsīti dhenusahassāni adāsi dukūlasandhanāni kaṁsūpadhāraṇāni, caturāsīti kaññāsahassāni adāsi āmuttamaṇikuṇḍalāyo, caturāsīti pallaṅkasahassāni adāsi gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni, caturāsīti vatthakoṭisahassāni adāsi khomasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ kappāsikasukhumānaṁ, ko pana vādo annassa pānassa khajjassa bhojjassa leyyassa peyyassa, najjo maññe vissandanti.
84,000 gold bowls filled with silver. 84,000 silver bowls filled with gold. 84,000 bronze bowls filled with gold coins. 84,000 elephants with gold adornments and banners, covered with gold netting. 84,000 chariots upholstered with the hide of lions, tigers, and leopards, and cream rugs, with gold adornments and banners, covered with gold netting. 84,000 milk cows with silken reins and bronze pails. 84,000 maidens bedecked with jeweled earrings. 84,000 couches spread with woolen covers—shag-piled, pure white, or embroidered with flowers—and spread with a fine deer hide, with canopies above and red pillows at both ends. 8,400,000,000 fine cloths of linen, cotton, silk, and wool. And who can say how much food, drink, snacks, meals, refreshments, and beverages? It seemed like an overflowing river. hemajālappaṭicchannāni → hemajālasañchannāni (bj, pts1ed); hemajālapaṭicchannāni (sya-all) | āmuttamaṇikuṇḍalāyo → āmukkamaṇikuṇḍalāyo (bj) | vissandanti → vissandati (si, pts1ed); visandanti (sya-all)

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind 9 18 En Ru

Assosi kho, bhikkhave, bandhumatiyā rājadhāniyā mahājanakāyo caturāsītipāṇasahassāni:
A large crowd of 84,000 people in the capital of Bandhumatī heard
Atha kho, so bhikkhave, mahājanakāyo caturāsītipāṇasahassāni kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā vipassiṁ bodhisattaṁ agārasmā anagāriyaṁ pabbajitaṁ anupabbajiṁsu.
Then that great crowd of 84,000 people shaved off their hair and beard, dressed in ocher robes, and followed the one intent on awakening, Vipassī, by going forth from the lay life to homelessness. mahājanakāyo → mahājanakāyā (sya-all, km)
Atha kho, bhikkhave, vipassī bodhisatto aparena samayena eko gaṇamhā vūpakaṭṭho vihāsi, aññeneva tāni caturāsītipabbajitasahassāni agamaṁsu, aññena maggena vipassī bodhisatto.
After some time he withdrew from the group to live alone. The 84,000 went one way, but Vipassī went another.
Assosi kho, bhikkhave, bandhumatiyā rājadhāniyā mahājanakāyo caturāsītipāṇasahassāni:
A large crowd of 84,000 people in the capital of Bandhumatī heard
Atha kho so, bhikkhave, mahājanakāyo caturāsītipāṇasahassāni bandhumatiyā rājadhāniyā nikkhamitvā yena khemo migadāyo yena vipassī bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu; upasaṅkamitvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then those 84,000 people left Bandhumatī for the deer park named Sanctuary, where they approached the Buddha Vipassī, bowed and sat down to one side.
evameva tesaṁ caturāsītipāṇasahassānaṁ tasmiṁyeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi:
in that very seat the stainless, immaculate vision of the Dhamma arose in those 84,000 people:
15. Purimapabbajitānaṁ dhammābhisamaya
15. The 84,000 Who Had Gone Forth Previously
Assosuṁ kho, bhikkhave, tāni purimāni caturāsītipabbajitasahassāni:
The 84,000 people who had gone forth previously also heard:
Tena kho pana samayena jambudīpe caturāsīti āvāsasahassāni honti.
Now at that time there were 84,000 monasteries in India.

dn17 Mahāsudassanasutta King Mahāsudassana 33 12 En Ru

Dhammassa, ānanda, pāsādassa caturāsītithambhasahassāni ahesuṁ catunnaṁ vaṇṇānaṁ—
It had 84,000 pillars of four colors,
Dhamme, ānanda, pāsāde caturāsītikūṭāgārasahassāni ahesuṁ catunnaṁ vaṇṇānaṁ—
It had 84,000 chambers of four colors,
Rañño, ānanda, mahāsudassanassa caturāsīti nagarasahassāni ahesuṁ kusāvatīrājadhānippamukhāni;
King Mahāsudassana had 84,000 cities, with the royal capital of Kusāvatī foremost.
caturāsīti pāsādasahassāni ahesuṁ dhammapāsādappamukhāni;
He had 84,000 palaces, with the Palace of Principle foremost.
caturāsīti kūṭāgārasahassāni ahesuṁ mahāviyūhakūṭāgārappamukhāni;
He had 84,000 chambers, with the great foyer foremost.
caturāsīti pallaṅkasahassāni ahesuṁ sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni;
He had 84,000 couches made of gold, silver, ivory, and hardwood. They were spread with woollen covers—shag-piled, pure white, or embroidered with flowers—and spread with a fine deer hide, with a canopy above and red pillows at both ends.
caturāsīti nāgasahassāni ahesuṁ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni;
He had 84,000 bull elephants with gold adornments and banners, covered with gold netting, with the royal bull elephant named Sabbath foremost.
caturāsīti assasahassāni ahesuṁ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni;
He had 84,000 horses with gold adornments and banners, covered with gold netting, with the royal steed named Thundercloud foremost.
caturāsīti rathasahassāni ahesuṁ sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni;
He had 84,000 chariots upholstered with the hide of lions, tigers, and leopards, and cream rugs, with gold adornments and banners, covered with gold netting, with the chariot named Triumph foremost.
caturāsīti maṇisahassāni ahesuṁ maṇiratanappamukhāni;
He had 84,000 jewels, with the jewel-treasure foremost.
caturāsīti itthisahassāni ahesuṁ subhaddādevippamukhāni;
He had 84,000 women, with Queen Subhaddā foremost.
caturāsīti gahapatisahassāni ahesuṁ gahapatiratanappamukhāni;
He had 84,000 householders, with the householder-treasure foremost.
caturāsīti khattiyasahassāni ahesuṁ anuyantāni pariṇāyakaratanappamukhāni;
He had 84,000 aristocrat vassals, with the counselor-treasure foremost.
caturāsīti dhenusahassāni ahesuṁ duhasandanāni kaṁsūpadhāraṇāni;
He had 84,000 milk-cows with silken reins and bronze pails.
rañño, ānanda, mahāsudassanassa caturāsīti thālipākasahassāni ahesuṁ sāyaṁ pātaṁ bhattābhihāro abhihariyittha.
He had 84,000 servings of food, which were presented to him as offerings in the morning and evening. rañño, ānanda, mahāsudassanassa → idaṁ pāṭho pts1ed potthake natthi
Tena kho panānanda, samayena rañño mahāsudassanassa caturāsīti nāgasahassāni sāyaṁ pātaṁ upaṭṭhānaṁ āgacchanti.
Now at that time his 84,000 royal elephants came to attend on him in the morning and evening.
‘Imāni te, deva, caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni.
‘Sire, you have 84,000 cities, with the royal capital of Kusāvatī foremost.
Imāni te, deva, caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni.
Sire, you have 84,000 cities, with the royal capital of Kusāvatī foremost.
Imāni te, deva, caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni.
Sire, you have 84,000 cities, with the royal capital of Kusāvatī foremost.
Rājā, ānanda, mahāsudassano caturāsīti vassasahassāni kumārakīḷaṁ kīḷi.
Ānanda, King Mahāsudassana played children’s games for 84,000 years. kumārakīḷaṁ → … kīḷitaṁ (bj, mr); … kīḷikaṁ (pts1ed)
Caturāsīti vassasahassāni oparajjaṁ kāresi.
He ruled as viceroy for 84,000 years.
Caturāsīti vassasahassāni rajjaṁ kāresi.
He ruled as king for 84,000 years.
Caturāsīti vassasahassāni gihibhūto dhamme pāsāde brahmacariyaṁ cari.
He led the spiritual life as a layman in the Palace of Principle for 84,000 years. brahmacariyaṁ cari → brahmacariyaṁ ācari (sya-all, km); brahmacariyamacari (mr) | gihibhūto → gihībhūto (bj, pts1ed); gīhibhūto (km) "
Mama tāni caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni, mama tāni caturāsīti pāsādasahassāni dhammapāsādappamukhāni, mama tāni caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, mama tāni caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni, mama tāni caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, mama tāni caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni, mama tāni caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni, mama tāni caturāsīti maṇisahassāni maṇiratanappamukhāni, mama tāni caturāsīti itthisahassāni subhaddādevippamukhāni, mama tāni caturāsīti gahapatisahassāni gahapatiratanappamukhāni, mama tāni caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni, mama tāni caturāsīti dhenusahassāni duhasandanāni kaṁsūpadhāraṇāni, mama tāni caturāsīti vatthakoṭisahassāni khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ, mama tāni caturāsīti thālipākasahassāni sāyaṁ pātaṁ bhattābhihāro abhihariyittha.
Mine were the 84,000 cities, with the royal capital of Kusāvatī foremost. And mine were all the other possessions.
Tesaṁ kho panānanda, caturāsītinagarasahassānaṁ ekaññeva taṁ nagaraṁ hoti, yaṁ tena samayena ajjhāvasāmi yadidaṁ kusāvatī rājadhānī.
Of those 84,000 cities, I only stayed in one, the capital Kusāvatī.
Tesaṁ kho panānanda, caturāsīti pāsādasahassānaṁ ekoyeva so pāsādo hoti, yaṁ tena samayena ajjhāvasāmi yadidaṁ dhammo pāsādo.
Of those 84,000 mansions, I only dwelt in one, the Palace of Principle.
Tesaṁ kho panānanda, caturāsīti kūṭāgārasahassānaṁ ekaññeva taṁ kūṭāgāraṁ hoti, yaṁ tena samayena ajjhāvasāmi yadidaṁ mahāviyūhaṁ kūṭāgāraṁ.
Of those 84,000 chambers, I only dwelt in the great foyer.
Tesaṁ kho panānanda, caturāsīti pallaṅkasahassānaṁ ekoyeva so pallaṅko hoti, yaṁ tena samayena paribhuñjāmi yadidaṁ sovaṇṇamayo vā rūpiyamayo vā dantamayo vā sāramayo vā.
Of those 84,000 couches, I only used one, made of gold or silver or ivory or heartwood.
Tesaṁ kho panānanda, caturāsīti nāgasahassānaṁ ekoyeva so nāgo hoti, yaṁ tena samayena abhiruhāmi yadidaṁ uposatho nāgarājā.
Of those 84,000 bull elephants, I only rode one, the royal bull elephant named Sabbath.
Tesaṁ kho panānanda, caturāsīti assasahassānaṁ ekoyeva so asso hoti, yaṁ tena samayena abhiruhāmi yadidaṁ valāhako assarājā.
Of those 84,000 horses, I only rode one, the royal horse named Thundercloud.
Tesaṁ kho panānanda, caturāsīti rathasahassānaṁ ekoyeva so ratho hoti, yaṁ tena samayena abhiruhāmi yadidaṁ vejayantaratho.
Of those 84,000 chariots, I only rode one, the chariot named Triumph.
Tesaṁ kho panānanda, caturāsīti itthisahassānaṁ ekāyeva sā itthī hoti, yā tena samayena paccupaṭṭhāti khattiyānī vā vessinī vā.
Of those 84,000 women, I was only served by one, a maiden of the aristocratic or peasant classes.
Tesaṁ kho panānanda, caturāsīti thālipākasahassānaṁ ekoyeva so thālipāko hoti, yato nāḷikodanaparamaṁ bhuñjāmi tadupiyañca sūpeyyaṁ.
Of those 84,000 servings of food, I only had one, eating at most a serving of rice and suitable sauce.

dn24 Pāthikasutta About Pāṭikaputta 1 0 En Ru

Atha khvāhaṁ, bhaggava, taṁ parisaṁ dhammiyā kathāya sandassesiṁ samādapesiṁ samuttejesiṁ sampahaṁsesiṁ, taṁ parisaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā mahābandhanā mokkhaṁ karitvā caturāsītipāṇasahassāni mahāviduggā uddharitvā tejodhātuṁ samāpajjitvā sattatālaṁ vehāsaṁ abbhuggantvā aññaṁ sattatālampi acciṁ abhinimminitvā pajjalitvā dhūmāyitvā mahāvane kūṭāgārasālāyaṁ paccuṭṭhāsiṁ.
Then, Bhaggava, I educated, encouraged, fired up, and inspired that assembly with a Dhamma talk. I released that assembly from the great bondage, and lifted 84,000 beings from the great swamp. Next I entered upon the fire element, rose into the sky to the height of seven palm trees, and created a flame another seven palm trees high, blazing and smoking. Finally I landed at the Great Wood, in the hall with the peaked roof. dhūmāyitvā → dhūpāyitvā (pts1ed) | acciṁ → aggiṁ (sya-all)

dn26 Cakkavattisutta The Wheel-Turning Monarch 1 4 En Ru

Asītivassasahassāyukesu, bhikkhave, manussesu imasmiṁ jambudīpe caturāsītinagarasahassāni bhavissanti ketumatīrājadhānīpamukhāni.
There will be 84,000 cities in India, with the royal capital of Ketumatī foremost.

mn83 Maghadevasutta About King Makhādeva 9 2 En Ru

Rājā kho panānanda, maghadevo caturāsītivassasahassāni kumārakīḷitaṁ kīḷi, caturāsītivassasahassāni oparajjaṁ kāresi, caturāsītivassasahassāni rajjaṁ kāresi, caturāsītivassasahassāni imasmiṁyeva maghadevaambavane agārasmā anagāriyaṁ pabbajito brahmacariyamacari.
For 84,000 years King Makhādeva played games as a child, for 84,000 years he acted as viceroy, for 84,000 years he ruled the realm, and for 84,000 years he led the spiritual life after going forth here in this mango grove.
Rañño kho panānanda, maghadevassa puttapaputtakā tassa paramparā caturāsītirājasahassāni imasmiṁyeva maghadevaambavane kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁsu.
And a lineage of 84,000 kings, sons of sons of King Makhādeva, shaved off their hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness here in this mango grove.
Caturāsītivassasahassāni kumārakīḷitaṁ kīḷiṁsu, caturāsītivassasahassāni oparajjaṁ kāresuṁ, caturāsītivassasahassāni rajjaṁ kāresuṁ, caturāsītivassasahassāni imasmiṁyeva maghadevaambavane agārasmā anagāriyaṁ pabbajitā brahmacariyamacariṁsu.
For 84,000 years they played games as a child, for 84,000 years they acted as viceroy, for 84,000 years they ruled the realm, and for 84,000 years they led the spiritual life after going forth here in this mango grove.

sn22.96 Gomayapiṇḍasutta Khandhasaṁyuttaṁ A Lump of Cow Dung 21 0 En Ru

Tassa mayhaṁ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītinagarasahassāni ahesuṁ kusāvatīrājadhānippamukhāni.
I had 84,000 cities, with the capital Kusāvatī the foremost.
Tassa mayhaṁ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipāsādasahassāni ahesuṁ dhammapāsādappamukhāni.
I had 84,000 palaces, with the palace named Principle the foremost.
Tassa mayhaṁ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītikūṭāgārasahassāni ahesuṁ mahābyūhakūṭāgārappamukhāni.
I had 84,000 chambers, with the great foyer the foremost.
Tassa mayhaṁ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaṅkasahassāni ahesuṁ dantamayāni sāramayāni sovaṇṇamayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni.
I had 84,000 couches made of ivory or heartwood or gold or silver, spread with woolen covers—shag-piled or embroidered with flowers—and spread with a fine deer hide, with a canopy above and red pillows at both ends. kadalimigapavarapaccattharaṇāni → kādalimigapavarapaccattharaṇāni (bj)
Tassa mayhaṁ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītināgasahassāni ahesuṁ sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni.
I had 84,000 bull elephants with gold adornments and banners, covered with gold netting, with the royal bull elephant named Sabbath the foremost.
Tassa mayhaṁ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītiassasahassāni ahesuṁ sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni.
I had 84,000 horses with gold adornments and banners, covered with gold netting, with the royal steed named Thundercloud the foremost.
Tassa mayhaṁ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītirathasahassāni ahesuṁ sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni vejayantarathappamukhāni.
I had 84,000 chariots with gold adornments and banners, covered with gold netting, with the chariot named Triumph the foremost.
Tassa mayhaṁ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītimaṇisahassāni ahesuṁ maṇiratanappamukhāni.
I had 84,000 jewels, with the jewel-treasure the foremost.
Tassa mayhaṁ, bhikkhu …pe… caturāsītiitthisahassāni ahesuṁ subhaddādevippamukhāni.
I had 84,000 women, with Queen Subhaddā the foremost.
Tassa mayhaṁ, bhikkhu …pe… caturāsītikhattiyasahassāni ahesuṁ anuyantāni pariṇāyakaratanappamukhāni.
I had 84,000 aristocrat vassals, with the counselor-treasure the foremost.
Tassa mayhaṁ, bhikkhu …pe… caturāsītidhenusahassāni ahesuṁ dukūlasandānāni kaṁsūpadhāraṇāni.
I had 84,000 milk cows with silken reins and bronze pails.
Tassa mayhaṁ, bhikkhu …pe… caturāsītithālipākasahassāni ahesuṁ; sāyaṁ pātaṁ bhattābhihāro abhihariyittha.
I had 84,000 servings of food, which were presented to me as offerings in the morning and evening.
Tesaṁ kho pana, bhikkhu, caturāsītiyā nagarasahassānaṁ ekaññeva taṁ nagaraṁ hoti yamahaṁ tena samayena ajjhāvasāmi—kusāvatī rājadhānī.
Of those 84,000 cities, I only stayed in one, the capital Kusāvatī.
Tesaṁ kho pana, bhikkhu, caturāsītiyā pāsādasahassānaṁ ekoyeva so pāsādo hoti yamahaṁ tena samayena ajjhāvasāmi—dhammo pāsādo.
Of those 84,000 mansions, I only dwelt in one, the Palace of Principle.
Tesaṁ kho pana, bhikkhu, caturāsītiyā kūṭāgārasahassānaṁ ekaññeva taṁ kūṭāgāraṁ hoti yamahaṁ tena samayena ajjhāvasāmi—mahābyūhaṁ kūṭāgāraṁ.
Of those 84,000 chambers, I only dwelt in the great foyer.
Tesaṁ kho pana, bhikkhu, caturāsītiyā pallaṅkasahassānaṁ ekoyeva so pallaṅko hoti yamahaṁ tena samayena paribhuñjāmi—dantamayo vā sāramayo vā sovaṇṇamayo vā rūpiyamayo vā.
Of those 84,000 couches, I only used one, made of ivory or heartwood or gold or silver.
Tesaṁ kho pana, bhikkhu, caturāsītiyā nāgasahassānaṁ ekoyeva so nāgo hoti yamahaṁ tena samayena abhiruhāmi—uposatho nāgarājā.
Of those 84,000 bull elephants, I only rode one, the royal bull elephant named Sabbath.
Tesaṁ kho pana, bhikkhu, caturāsītiyā assasahassānaṁ ekoyeva so asso hoti yamahaṁ tena samayena abhiruhāmi—valāhako assarājā.
Of those 84,000 horses, I only rode one, the royal horse named Thundercloud.
Tesaṁ kho pana, bhikkhu, caturāsītiyā rathasahassānaṁ ekoyeva so ratho hoti yamahaṁ tena samayena abhiruhāmi—vejayanto ratho.
Of those 84,000 chariots, I only rode one, the chariot named Triumph.
Tesaṁ kho pana, bhikkhu, caturāsītiyā itthisahassānaṁ ekāyeva sā itthī hoti yā maṁ tena samayena paccupaṭṭhāti—khattiyānī vā velāmikā vā.
Of those 84,000 women, I was only served by one, a maiden of the aristocratic or peasant classes.
Tesaṁ kho pana, bhikkhu, caturāsītiyā thālipākasahassānaṁ ekoyeva so thālipāko hoti yato nāḷikodanaparamaṁ bhuñjāmi tadupiyañca sūpeyyaṁ.
Of those 84,000 servings of food, I only had one, eating at most a serving of rice and suitable sauce. tadupiyañca sūpeyyaṁ → sūpabyañjanaṁ (sya-all, km); tadūpiyañca supeyyaṁ (pts1ed) "