Ānāpānassati 10 texts and 77 matches in Suttanta Pali Top-10


Sutta St Title Words Ct Mr Links Quote
mn62 Mahārāhulovādasutta The Longer Advice to Rāhula ānāpānassatiānāpānassati ānāpānassati 8 5 Pi En Ru

ānāpānassatiṁ, rāhula, bhāvanaṁ bhāvehi.
“Rāhula, develop mindfulness of breathing.
Ānāpānassati, rāhula, bhāvanā bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā”ti.
When mindfulness of breathing is developed and cultivated it’s very fruitful and beneficial.”
“kathaṁ bhāvitā nu kho, bhante, ānāpānassati, kathaṁ bahulīkatā mahapphalā hoti mahānisaṁsā”ti?
“Sir, how is mindfulness of breathing developed and cultivated to be very fruitful and beneficial?”
Ānāpānassatiṁ, rāhula, bhāvanaṁ bhāvehi.
Develop mindfulness of breathing.
Ānāpānassati hi te, rāhula, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā.
When mindfulness of breathing is developed and cultivated it’s very fruitful and beneficial.
Kathaṁ bhāvitā ca, rāhula, ānāpānassati, kathaṁ bahulīkatā mahapphalā hoti mahānisaṁsā?
And how is mindfulness of breathing developed and cultivated to be very fruitful and beneficial?
Evaṁ bhāvitā kho, rāhula, ānāpānassati, evaṁ bahulīkatā mahapphalā hoti mahānisaṁsā.
Mindfulness of breathing, when developed and cultivated in this way, is very fruitful and beneficial.
Evaṁ bhāvitāya, rāhula, ānāpānassatiyā, evaṁ bahulīkatāya yepi te carimakā assāsā tepi viditāva nirujjhanti no aviditā”ti.
When mindfulness of breathing is developed and cultivated in this way, even when the final breaths in and out cease, they are known, not unknown.”

mn118 Ānāpānassatisutta Mindfulness of Breathing ānāpānassatisutta ānāpānassatibhāvanānuyogamanuyuttā ānāpānassati ānāpānassatiānāpānassatisuttaṁ 10 0 Pi En Ru

Ānāpānassatisutta
Mindfulness of Breathing
Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe ānāpānassatibhāvanānuyogamanuyuttā viharanti.
In this Saṅgha there are mendicants who are committed to developing the meditation on mindfulness of breathing.
Ānāpānassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā.
Mendicants, when mindfulness of breathing is developed and cultivated it is very fruitful and beneficial.
Ānāpānassati, bhikkhave, bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti.
Mindfulness of breathing, when developed and cultivated, fulfills the four kinds of mindfulness meditation.
Kathaṁ bhāvitā ca, bhikkhave, ānāpānassati kathaṁ bahulīkatā mahapphalā hoti mahānisaṁsā?
And how is mindfulness of breathing developed and cultivated to be very fruitful and beneficial?
Evaṁ bhāvitā kho, bhikkhave, ānāpānassati evaṁ bahulīkatā mahapphalā hoti mahānisaṁsā.
Mindfulness of breathing, when developed and cultivated in this way, is very fruitful and beneficial.
Kathaṁ bhāvitā ca, bhikkhave, ānāpānassati kathaṁ bahulīkatā cattāro satipaṭṭhāne paripūreti?
And how is mindfulness of breathing developed and cultivated so as to fulfill the four kinds of mindfulness meditation?
Nāhaṁ, bhikkhave, muṭṭhassatissa asampajānassa ānāpānassatiṁ vadāmi.
There is no development of mindfulness of breathing for someone who is unmindful and lacks awareness, I say.
Evaṁ bhāvitā kho, bhikkhave, ānāpānassati evaṁ bahulīkatā cattāro satipaṭṭhāne paripūreti.
That’s how mindfulness of breathing, when developed and cultivated, fulfills the four kinds of mindfulness meditation.
Ānāpānassatisuttaṁ niṭṭhitaṁ aṭṭhamaṁ. "

sn54.2 Bojjhaṅgasutta Ānāpānasaṁyuttaṁ Awakening Factors ānāpānassati ānāpānassatisahagataṁ 6 0 Pi En Ru

Ānāpānassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā.
“Mendicants, when mindfulness of breathing is developed and cultivated it’s very fruitful and beneficial.
Kathaṁ bhāvitā ca, bhikkhave, ānāpānassati kathaṁ bahulīkatā mahapphalā hoti mahānisaṁsā?
And how is mindfulness of breathing developed and cultivated to be very fruitful and beneficial?
Idha, bhikkhave, bhikkhu ānāpānassatisahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ,
It’s when a mendicant develops mindfulness of breathing together with the awakening factors of mindfulness,
ānāpānassatisahagataṁ dhammavicayasambojjhaṅgaṁ bhāveti …pe…
investigation of principles, energy, rapture, tranquility, immersion,
ānāpānassatisahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.
and equanimity, which rely on seclusion, fading away, and cessation, and ripen as letting go.
Evaṁ bhāvitā kho, bhikkhave, ānāpānassati evaṁ bahulīkatā mahapphalā hoti mahānisaṁsā”ti.
Mindfulness of breathing, when developed and cultivated in this way, is very fruitful and beneficial.” "

sn54.5 Dutiyaphalasutta Ānāpānasaṁyuttaṁ Fruits (2nd) ānāpānassati ānāpānassati 5 0 Pi En Ru

Ānāpānassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā.
“Mendicants, when mindfulness of breathing is developed and cultivated it’s very fruitful and beneficial.
Kathaṁ bhāvitā ca, bhikkhave, ānāpānassati kathaṁ bahulīkatā mahapphalā hoti mahānisaṁsā?
And how is mindfulness of breathing developed and cultivated to be very fruitful and beneficial?
Evaṁ bhāvitā kho, bhikkhave, ānāpānassati evaṁ bahulīkatā mahapphalā hoti mahānisaṁsā.
Mindfulness of breathing, when developed and cultivated in this way, is very fruitful and beneficial.
Evaṁ bhāvitāya kho, bhikkhave, ānāpānassatiyā evaṁ bahulīkatāya satta phalā sattānisaṁsā pāṭikaṅkhā.
When mindfulness of breathing is developed and cultivated in this way you can expect seven fruits and benefits.
evaṁ bhāvitāya kho, bhikkhave, ānāpānassatiyā evaṁ bahulīkatāya ime satta phalā sattānisaṁsā pāṭikaṅkhā”ti.
When mindfulness of breathing is developed and cultivated in this way you can expect these seven fruits and benefits.” "

sn54.6 Ariṭṭhasutta Ānāpānasaṁyuttaṁ With Ariṭṭha ānāpānassatin ānāpānassati 8 0 Pi En Ru

“bhāvetha no tumhe bhikkhave, ānāpānassatin”ti?
“Mendicants, do you develop mindfulness of breathing?”
“ahaṁ kho, bhante, bhāvemi ānāpānassatin”ti.
“Sir, I develop mindfulness of breathing.”
“Yathā kathaṁ pana tvaṁ, ariṭṭha, bhāvesi ānāpānassatin”ti?
“But mendicant, how do you develop it?”
Evaṁ khvāhaṁ, bhante, bhāvemi ānāpānassatin”ti.
That’s how I develop mindfulness of breathing.”
“‘Atthesā, ariṭṭha, ānāpānassati, nesā natthī’ti vadāmi.
“That is mindfulness of breathing, Ariṭṭha; I don’t deny it.
Api ca, ariṭṭha, yathā ānāpānassati vitthārena paripuṇṇā hoti
But as to how mindfulness of breathing is fulfilled in detail,
“Kathañca, ariṭṭha, ānāpānassati vitthārena paripuṇṇā hoti?
“And how is mindfulness of breathing fulfilled in detail?
Evaṁ kho, ariṭṭha, ānāpānassati vitthārena paripuṇṇā hotī”ti.
This is how mindfulness of breathing is fulfilled in detail.” "

sn54.8 Padīpopamasutta Ānāpānasaṁyuttaṁ The Simile of the Lamp ānāpānassatisamādhi ānāpānassatisamādhimhi 20 2 Pi En Ru

Ānāpānassatisamādhi, bhikkhave, bhāvito bahulīkato mahapphalo hoti mahānisaṁso.
“Mendicants, when immersion due to mindfulness of breathing is developed and cultivated it’s very fruitful and beneficial.
Kathaṁ bhāvito ca, bhikkhave, ānāpānassatisamādhi kathaṁ bahulīkato mahapphalo hoti mahānisaṁso?
How so?
Evaṁ bhāvito kho, bhikkhave, ānāpānassatisamādhi evaṁ bahulīkato mahapphalo hoti mahānisaṁso.
That’s how immersion due to mindfulness of breathing, when developed and cultivated, is very fruitful and beneficial.
ayameva ānāpānassatisamādhi sādhukaṁ manasi kātabbo.
So let them closely focus on this immersion due to mindfulness of breathing.
ayameva ānāpānassatisamādhi sādhukaṁ manasi kātabbo.
So let them closely focus on this immersion due to mindfulness of breathing.
ayameva ānāpānassatisamādhi sādhukaṁ manasi kātabbo.
So let them closely focus on this immersion due to mindfulness of breathing.
ayameva ānāpānassatisamādhi sādhukaṁ manasi kātabbo.
So let them closely focus on this immersion due to mindfulness of breathing.
ayameva ānāpānassatisamādhi sādhukaṁ manasi kātabbo.
So let them closely focus on this immersion due to mindfulness of breathing.
ayameva ānāpānassatisamādhi sādhukaṁ manasi kātabbo.
So let them closely focus on this immersion due to mindfulness of breathing.
ayameva ānāpānassatisamādhi sādhukaṁ manasi kātabbo.
So let them closely focus on this immersion due to mindfulness of breathing.
ayameva ānāpānassatisamādhi sādhukaṁ manasi kātabbo.
So let them closely focus on this immersion due to mindfulness of breathing.
ayameva ānāpānassatisamādhi sādhukaṁ manasi kātabbo.
So let them closely focus on this immersion due to mindfulness of breathing.
ayameva ānāpānassatisamādhi sādhukaṁ manasi kātabbo.
So let them closely focus on this immersion due to mindfulness of breathing.
ayameva ānāpānassatisamādhi sādhukaṁ manasi kātabbo.
So let them closely focus on this immersion due to mindfulness of breathing.
ayameva ānāpānassatisamādhi sādhukaṁ manasi kātabbo.
So let them closely focus on this immersion due to mindfulness of breathing.
ayameva ānāpānassatisamādhi sādhukaṁ manasi kātabbo.
So let them closely focus on this immersion due to mindfulness of breathing.
ayameva ānāpānassatisamādhi sādhukaṁ manasi kātabbo.
So let them closely focus on this immersion due to mindfulness of breathing.
ayameva ānāpānassatisamādhi sādhukaṁ manasi kātabbo.
So let them closely focus on this immersion due to mindfulness of breathing.
ayameva ānāpānassatisamādhi sādhukaṁ manasi kātabbo.
So let them closely focus on this immersion due to mindfulness of breathing.
Evaṁ bhāvite kho, bhikkhave, ānāpānassatisamādhimhi evaṁ bahulīkate, sukhañce vedanaṁ vedayati, sā ‘aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti;
When immersion due to mindfulness of breathing has been developed and cultivated in this way, if they feel a pleasant feeling, they understand that it’s impermanent, that they’re not attached to it, and that they don’t take pleasure in it.

sn54.9 Vesālīsutta Ānāpānasaṁyuttaṁ At Vesālī ānāpānassatisamādhi 4 1 Pi En Ru

“ayampi kho, bhikkhave, ānāpānassatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti.
“Mendicants, when this immersion due to mindfulness of breathing is developed and cultivated it’s peaceful and sublime, a deliciously pleasant meditation. And it disperses and settles unskillful qualities on the spot whenever they arise.
evameva kho, bhikkhave, ānāpānassatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti.
In the same way, when this immersion due to mindfulness of breathing is developed and cultivated it’s peaceful and sublime, a deliciously pleasant meditation. And it disperses and settles unskillful qualities on the spot whenever they arise.
Kathaṁ bhāvito ca, bhikkhave, ānāpānassatisamādhi kathaṁ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti?
And how is it so developed and cultivated?
Evaṁ bhāvito kho, bhikkhave, ānāpānassatisamādhi evaṁ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasametī”ti.
That’s how this immersion due to mindfulness of breathing is developed and cultivated so that it’s peaceful and sublime, a deliciously pleasant meditation. And it disperses and settles unskillful qualities on the spot whenever they arise.” "

sn54.10 Kimilasutta Ānāpānasaṁyuttaṁ With Kimbila ānāpānassatisamādhi ānāpānassatisamādhiṁ ānāpānassatisamādhibhāvanaṁ 6 1 Pi En Ru

“kathaṁ bhāvito nu kho, kimila, ānāpānassatisamādhi kathaṁ bahulīkato mahapphalo hoti mahānisaṁso”ti?
“Kimbila, how is immersion due to mindfulness of breathing developed and cultivated so that it is very fruitful and beneficial?”
“kathaṁ bhāvito nu kho, kimila, ānāpānassatisamādhi kathaṁ bahulīkato mahapphalo hoti mahānisaṁso”ti?
“How is immersion due to mindfulness of breathing developed and cultivated so that it is very fruitful and beneficial?”
Yaṁ bhagavā ānāpānassatisamādhiṁ bhāseyya, bhagavato sutvā bhikkhū dhāressantī”ti.
Let the Buddha speak on immersion due to mindfulness of breathing. The mendicants will listen and remember it.”
“kathaṁ bhāvito ca, ānanda, ānāpānassatisamādhi kathaṁ bahulīkato mahapphalo hoti mahānisaṁso?
“Ānanda, how is immersion due to mindfulness of breathing developed and cultivated so that it is very fruitful and beneficial?
Evaṁ bhāvito kho, ānanda, ānāpānassatisamādhi evaṁ bahulīkato mahapphalo hoti mahānisaṁso.
That’s how immersion due to mindfulness of breathing, when developed and cultivated, is very fruitful and beneficial.
Nāhaṁ, ānanda, muṭṭhassatissa asampajānassa ānāpānassatisamādhibhāvanaṁ vadāmi.
Because there is no development of immersion due to mindfulness of breathing for someone who is unmindful and lacks awareness, I say.

sn54.11 Icchānaṅgalasutta Ānāpānasaṁyuttaṁ Icchānaṅgala ānāpānassatisamādhinā ānāpānassatisamādhiṁ ānāpānassatisamādhi 5 0 Pi En Ru

ānāpānassatisamādhinā kho, āvuso, bhagavā vassāvāsaṁ bahulaṁ vihāsī’ti.
‘Reverends, the ascetic Gotama’s usual meditation during the rainy season residence was immersion due to mindfulness of breathing.’
Ānāpānassatisamādhiṁ sammā vadamāno vadeyya:
it’s immersion due to mindfulness of breathing.
Ye te, bhikkhave, bhikkhū sekhā appattamānasā anuttaraṁ yogakkhemaṁ patthayamānā viharanti tesaṁ ānāpānassatisamādhi bhāvito bahulīkato āsavānaṁ khayāya saṁvattati.
For those mendicants who are trainees—who haven’t achieved their heart’s desire, but live aspiring to the supreme sanctuary from the yoke—the development and cultivation of immersion due to mindfulness of breathing leads to the ending of defilements.
Ye ca kho te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tesaṁ ānāpānassatisamādhi bhāvito bahulīkato diṭṭhadhammasukhavihārāya ceva saṁvattati satisampajaññāya ca.
For those mendicants who are perfected—who have ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment—the development and cultivation of immersion due to mindfulness of breathing leads to blissful meditation in the present life, and to mindfulness and awareness.
Ānāpānassatisamādhiṁ sammā vadamāno vadeyya:
it’s immersion due to mindfulness of breathing.”

sn54.12 Kaṅkheyyasutta Ānāpānasaṁyuttaṁ In Doubt ānāpānassatisamādhinā ānāpānassatisamādhiṁ ānāpānassatisamādhi 5 0 Pi En Ru

ānāpānassatisamādhinā kho, āvuso, bhagavā vassāvāsaṁ bahulaṁ vihāsī”’ti.
“Reverends, the ascetic Gotama’s usual meditation during the rainy season residence was immersion due to mindfulness of breathing.”
Ānāpānassatisamādhiṁ sammā vadamāno vadeyya—
it’s immersion due to mindfulness of breathing.
Ye te, bhikkhave, bhikkhū sekhā appattamānasā anuttaraṁ yogakkhemaṁ patthayamānā viharanti, tesaṁ ānāpānassatisamādhi bhāvito bahulīkato āsavānaṁ khayāya saṁvattati.
For those mendicants who are trainees—who haven’t achieved their heart’s desire, but live aspiring for the supreme sanctuary from the yoke—the development and cultivation of immersion due to mindfulness of breathing leads to the ending of defilements.
Ye ca kho te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññāvimuttā, tesaṁ ānāpānassatisamādhi bhāvito bahulīkato diṭṭheva dhamme sukhavihārāya ceva saṁvattati satisampajaññāya ca.
For those mendicants who are perfected—who have ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment—the development and cultivation of immersion due to mindfulness of breathing leads to blissful meditation in the present life, and to mindfulness and awareness.
Ānāpānassatisamādhiṁ sammā vadamāno vadeyya—
it’s immersion due to mindfulness of breathing.’