Āyuppamāṇ brahm 12 texts and 161 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
an3.70 Uposathasutta Sabbath brahmuposathaṁ brahmunā brahmañcassa brahmakāyikā abrahmacariyaṁ brahmacārī āyuppamāṇaṁ abrahmacariyā brahmañca 17 7 En Ru

‘ariyasāvako brahmuposathaṁ upavasati, brahmunā saddhiṁ saṁvasati, brahmañcassa ārabbha cittaṁ pasīdati, pāmojjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti’.
‘A noble disciple who observes the sabbath of Brahmā, living together with Brahmā. And because they think of Brahmā their mind becomes clear, joy arises, and mental corruptions are given up.’ brahmañcassa → brahmañca (mr)
‘santi devā cātumahārājikā, santi devā tāvatiṁsā, santi devā yāmā, santi devā tusitā, santi devā nimmānaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttari.
‘There are the Gods of the Four Great Kings, the Gods of the Thirty-Three, the Gods of Yama, the Joyful Gods, the Gods Who Love to Create, the Gods Who Control the Creations of Others, the Gods of Brahmā’s Host, and gods even higher than these. cātumahārājikā → cātummahārājikā (bj, sya-all, km, pts1ed) | tatuttari → tatuttariṁ (bj, pts1ed); taduttari (sya-all)
Yāvajīvaṁ arahanto abrahmacariyaṁ pahāya brahmacārī ārācārī viratā methunā gāmadhammā;
As long as they live, the perfected ones give up unchastity. They are celibate, set apart, avoiding the vulgar act of sex. ārācārī → anācārī (mr)
ahampajja imañca rattiṁ imañca divasaṁ abrahmacariyaṁ pahāya brahmacārī ārācārī virato methunā gāmadhammā.
I, too, for this day and night will give up unchastity. I will be celibate, set apart, avoiding the vulgar act of sex.
Tena saṁvaccharena dibbāni pañca vassasatāni cātumahārājikānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the gods of the Four Great Kings is five hundred of these divine years.
Tena saṁvaccharena dibbaṁ vassasahassaṁ tāvatiṁsānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods of the Thirty-Three is a thousand of these divine years.
Tena saṁvaccharena dibbāni dve vassasahassāni yāmānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods of Yama is two thousand of these divine years.
Tena saṁvaccharena dibbāni cattāri vassasahassāni tusitānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Joyful Gods is four thousand of these divine years.
Tena saṁvaccharena dibbāni aṭṭha vassasahassāni nimmānaratīnaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods Who Love to Create is eight thousand of these divine years.
Tena saṁvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods Who Control the Creations of Others is sixteen thousand of these divine years.
Abrahmacariyā virameyya methunā,
Be celibate, refraining from sex,

an4.123 Paṭhamanānākaraṇasutta Difference (1st) brahmakāyikānaṁ āyuppamāṇaṁ āyuppamāṇaṁ 14 0 En Ru

Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjati.
If they abide in that, are committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of Brahmā’s Host.
Brahmakāyikānaṁ, bhikkhave, devānaṁ kappo āyuppamāṇaṁ.
The lifespan of the gods of Brahma’s Host is one eon.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.
Ābhassarānaṁ, bhikkhave, devānaṁ dve kappā āyuppamāṇaṁ.
The lifespan of the gods of streaming radiance is two eons.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.
Subhakiṇhānaṁ, bhikkhave, devānaṁ cattāro kappā āyuppamāṇaṁ.
The lifespan of the gods replete with glory is four eons.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.
Vehapphalānaṁ, bhikkhave, devānaṁ pañca kappasatāni āyuppamāṇaṁ.
The lifespan of the gods of abundant fruit is five hundred eons.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.

an4.125 Paṭhamamettāsutta Love (1st) brahmakāyikānaṁ āyuppamāṇaṁ āyuppamāṇaṁ 10 0 En Ru

Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjati.
If they abide in that, are committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of Brahmā’s Host.
Brahmakāyikānaṁ, bhikkhave, devānaṁ kappo āyuppamāṇaṁ.
The lifespan of the gods of Brahma’s Host is one eon.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.
Ābhassarānaṁ, bhikkhave, devānaṁ dve kappā āyuppamāṇaṁ …pe… subhakiṇhānaṁ devānaṁ sahabyataṁ upapajjati.
… they’re reborn in the company of the gods replete with glory. The lifespan of the gods replete with glory is four eons.
Subhakiṇhānaṁ, bhikkhave, devānaṁ cattāro kappā āyuppamāṇaṁ …pe… vehapphalānaṁ devānaṁ sahabyataṁ upapajjati.
… they’re reborn in the company of the gods of abundant fruit.
Vehapphalānaṁ, bhikkhave, devānaṁ pañca kappasatāni āyuppamāṇaṁ.
The lifespan of the gods of abundant fruit is five hundred eons.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.

an7.74 Arakasutta About Araka brahmacariyaṁ āyuppamāṇaṁ āyuppamāṇampi 8 14 En Ru

‘appakaṁ, brāhmaṇa, jīvitaṁ manussānaṁ parittaṁ lahukaṁ bahudukkhaṁ bahupāyāsaṁ mantāyaṁ boddhabbaṁ, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, natthi jātassa amaraṇaṁ.
Brahmins, life as a human is short, brief, and fleeting, full of suffering and distress. Be thoughtful and wake up! Do what’s good and lead the spiritual life, for no-one born can escape death. lahukaṁ → lahusaṁ (ṭīkā) | mantāyaṁ → mantāya (sabbattha)
evamevaṁ kho, brāhmaṇa, ussāvabindūpamaṁ jīvitaṁ manussānaṁ parittaṁ lahukaṁ bahudukkhaṁ bahupāyāsaṁ mantāyaṁ boddhabbaṁ, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, natthi jātassa amaraṇaṁ.
In the same way, life as a human is like a dewdrop. It’s brief and fleeting, full of suffering and distress. Be thoughtful and wake up! Do what’s good and lead the spiritual life, for no-one born can escape death.
evamevaṁ kho, brāhmaṇa, udakabubbuḷūpamaṁ jīvitaṁ manussānaṁ parittaṁ lahukaṁ bahudukkhaṁ bahupāyāsaṁ mantāyaṁ boddhabbaṁ, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, natthi jātassa amaraṇaṁ.
In the same way, life as a human is like a bubble. …
evamevaṁ kho, brāhmaṇa, govajjhūpamaṁ jīvitaṁ manussānaṁ parittaṁ lahukaṁ bahudukkhaṁ bahupāyāsaṁ mantāyaṁ boddhabbaṁ, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, natthi jātassa amaraṇan’ti.
In the same way, life as a human is like a cow being slaughtered. It’s brief and fleeting, full of suffering and distress. Be thoughtful and wake up! Do what’s good and lead the spiritual life, for no-one born can escape death.’ govajjhūpamaṁ → gāvīvajjhūpamaṁ (bj, sya-all)
Tena kho pana, bhikkhave, samayena manussānaṁ saṭṭhivassasahassāni āyuppamāṇaṁ ahosi, pañcavassasatikā kumārikā alaṁpateyyā ahosi.
Now, mendicants, at that time human beings had a life span of 60,000 years. Girls could be married at 500 years of age.
‘appakaṁ, brāhmaṇa, jīvitaṁ manussānaṁ parittaṁ lahukaṁ bahudukkhaṁ bahupāyāsaṁ mantāyaṁ boddhabbaṁ, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, natthi jātassa amaraṇan’ti.
‘Life as a human is short, brief, and fleeting, full of suffering and distress. Be thoughtful and wake up! Do what’s good and lead the spiritual life, for no-one born can escape death.’
‘appakaṁ jīvitaṁ manussānaṁ parittaṁ lahukaṁ bahudukkhaṁ bahupāyāsaṁ mantāyaṁ boddhabbaṁ, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, natthi jātassa amaraṇan’ti.
‘Life as a human is short, brief, and fleeting, full of suffering and distress. Be thoughtful and wake up! Do what’s good and lead the spiritual life, for no-one born can escape death.’
Iti kho, bhikkhave, mayā vassasatāyukassa manussassa āyupi saṅkhāto, āyuppamāṇampi saṅkhātaṁ, utūpi saṅkhātā, saṁvaccharāpi saṅkhātā, māsāpi saṅkhātā, addhamāsāpi saṅkhātā, rattipi saṅkhātā, divāpi saṅkhātā, bhattāpi saṅkhātā, bhattantarāyāpi saṅkhātā.
So mendicants, for a human being with a hundred years life span I have counted the life span, the limit of the life span, the seasons, the years, the months, the fortnights, the nights, the days, the meals, and the things that prevent them from eating. saṅkhāto → saṅkhātaṁ (bj) "

an8.42 Vitthatūposathasutta The Sabbath With Eight Factors, In Detail āyuppamāṇaṁ abrahmacariyā 7 1 En Ru

Tena saṁvaccharena dibbāni pañca vassasatāni cātumahārājikānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods of the Four Great Kings is five hundred of these divine years.
Tena saṁvaccharena dibbaṁ vassasahassaṁ tāvatiṁsānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods of the Thirty-Three is a thousand of these divine years.
Tena saṁvaccharena dibbāni dve vassasahassāni yāmānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods of Yama is two thousand of these divine years.
Tena saṁvaccharena dibbāni cattāri vassasahassāni tusitānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Joyful Gods is four thousand of these divine years.
Tena saṁvaccharena dibbāni aṭṭha vassasahassāni nimmānaratīnaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods Who Love to Create is eight thousand of these divine years.
Tena saṁvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods Who Control the Creations of Others is sixteen thousand of these divine years.
Abrahmacariyā virameyya methunā,
Be celibate, refraining from sex,

an8.43 Visākhāsutta With Visākhā on the Sabbath āyuppamāṇaṁ abrahmacariyā 4 1 En Ru

Tena saṁvaccharena dibbāni pañca vassasatāni cātumahārājikānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods of the Four Great Kings is five hundred of these divine years.
Tena saṁvaccharena vassasahassaṁ tāvatiṁsānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods of the Thirty-Three is a thousand of these divine years.
Tena saṁvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods Who Control the Creations of Others is sixteen thousand of these divine years.
Abrahmacariyā virameyya methunā,
Be celibate, refraining from sex,

an8.45 Bojjhasutta With Bojjhā on the Sabbath āyuppamāṇaṁ abrahmacariyā 3 1 En Ru

Tena saṁvaccharena dibbāni pañca vassasatāni cātumahārājikānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods of the Four Great Kings is five hundred of these divine years.
Tena saṁvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṁ devānaṁ āyuppamāṇaṁ.
The life span of the gods who control the creations of others is sixteen thousand of these divine years.
Abrahmacariyā virameyya methunā,
Be celibate, refraining from sex,

an10.89 Kokālikasutta With Kokālika paccekabrahmā brahmā āyuppamāṇan āyuppamāṇaṁ tadupaccekabrahmā tudipaccekabrahmā tuduppaccekabrahmā 16 10 En Ru

Atha kho turū paccekabrahmā yena kokāliko bhikkhu tenupasaṅkami; upasaṅkamitvā vehāse ṭhatvā kokālikaṁ bhikkhuṁ etadavoca:
Then Tudu the independent brahmā went to Kokālika, and standing in the sky he said to him, kho turū paccekabrahmā → tadupaccekabrahmā (bj); tudipaccekabrahmā (sya-all); tuduppaccekabrahmā (pts1ed); turi paccekabrahmā (mr) "
“Ahaṁ turū paccekabrahmā”ti.
“I am Tudu the independent brahmā.”
Atha kho turū paccekabrahmā kokālikaṁ bhikkhuṁ gāthāhi ajjhabhāsi:
Then Tudu addressed Kokālika in verse:
Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho brahmā sahampati bhagavantaṁ etadavoca:
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,
Idamavoca brahmā sahampati.
That’s what Brahmā Sahampati said.
“imaṁ, bhikkhave, rattiṁ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhikkhave, brahmā sahampati maṁ etadavoca:
an10.89
Idamavoca, bhikkhave, brahmā sahampati.
an10.89
“kīva dīghaṁ nu kho, bhante, padume niraye āyuppamāṇan”ti?
“Sir, how long is the life span in the Pink Lotus hell?”
“Dīghaṁ kho, bhikkhu, padume niraye āyuppamāṇaṁ.
“It’s long, mendicant.

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind āyuppamāṇaṁ brahmadatto āyuppamāṇatopi sabrahmake brahmujugatto brahmassaro brahmayācanakathā mahābrahmuno mahābrahmā brahmaloke mahābrahmānaṁ brahme brahmuno brahme’ti mahābrahmā brahmacariyaṁ mahābrahmā 62 18 En Ru

Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi.
For Vipassī, the life-span was 80,000 years.
Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa sattativassasahassāni āyuppamāṇaṁ ahosi.
For Sikhī, the life-span was 70,000 years.
Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa saṭṭhivassasahassāni āyuppamāṇaṁ ahosi.
For Vessabhū, the life-span was 60,000 years.
Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa cattālīsavassasahassāni āyuppamāṇaṁ ahosi.
For Kakusandha, the life-span was 40,000 years.
Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa tiṁsavassasahassāni āyuppamāṇaṁ ahosi.
For Koṇāgamana, the life-span was 30,000 years.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa vīsativassasahassāni āyuppamāṇaṁ ahosi.
For Kassapa, the life-span was 20,000 years.
Mayhaṁ, bhikkhave, etarahi appakaṁ āyuppamāṇaṁ parittaṁ lahukaṁ; yo ciraṁ jīvati, so vassasataṁ appaṁ vā bhiyyo.
For me at this time the life-span is short, brief, and fleeting. A long-lived person lives for a century or a little more.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa brahmadatto nāma brāhmaṇo pitā ahosi.
Kassapa’s father was the brahmin Brahmadatta, nāma → kiṅkī nāma (sya-all)
Yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati, gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati:
For he is able to recollect the caste, names, clans, life-span, chief disciples, and gatherings of disciples of the Buddhas of the past who have become completely extinguished, cut off proliferation, cut off the track, finished off the cycle, and transcended suffering.
“Kiṁ nu kho, āvuso, tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati: ‘evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā evaṅgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipī’ti,
Is it because the Realized One has clearly comprehended the principle of the teachings that he can recollect all these things?
udāhu devatā tathāgatassa etamatthaṁ ārocesuṁ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati: ‘evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā evaṅgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipī’”ti.
Or did deities tell him?”
Yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati, gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati:
dn14
Kiṁ nu kho, āvuso, tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati:
dn14
Udāhu devatā tathāgatassa etamatthaṁ ārocesuṁ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati:
dn14
“Tathāgatassevesā, bhikkhave, dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati:
“It is because the Realized One has clearly comprehended the principle of the teachings that he can recollect all these things.
Devatāpi tathāgatassa etamatthaṁ ārocesuṁ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati:
And the deities also told me.
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi.
He lived for 80,000 years.
Atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ.
And then—in this world with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—an immeasurable, magnificent light appears, surpassing the glory of the gods.
Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati, atikkammeva devānaṁ devānubhāvaṁ.
It’s normal that, when the being intent on awakening emerges from his mother’s womb, then—in this world with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—an immeasurable, magnificent light appears, surpassing the glory of the gods.
Ayañhi, deva, kumāro brahmujugatto …pe…
His body is tall and straight-limbed.
Ayañhi, deva, kumāro brahmassaro karavīkabhāṇī …pe…
He has the voice of Brahmā, like a cuckoo’s call.
12. Brahmayācanakathā
12. The Appeal of Brahmā
Atha kho, bhikkhave, aññatarassa mahābrahmuno vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya etadahosi:
Then a certain Great Brahmā, knowing what the Buddha Vipassī was thinking, thought,
Atha kho so, bhikkhave, mahābrahmā seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi.
Then, as easily as a strong person would extend or contract their arm, he vanished from the Brahmā realm and reappeared in front of the Buddha Vipassī.
Atha kho so, bhikkhave, mahābrahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalaṁ pathaviyaṁ nihantvā yena vipassī bhagavā arahaṁ sammāsambuddho tenañjaliṁ paṇāmetvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
He arranged his robe over one shoulder, knelt on his right knee, raised his joined palms toward the Buddha Vipassī, and said, nihantvā → nidahanto (sya-all, km)
Evaṁ vutte, bhikkhave, vipassī bhagavā arahaṁ sammāsambuddho taṁ mahābrahmānaṁ etadavoca:
When he said this, the Buddha Vipassī said to him, Evaṁ vutte → atha kho (bj, mr)
‘mayhampi kho, brahme, etadahosi:
‘I too thought this, Brahmā,
Tassa mayhaṁ, brahme, etadahosi:
Then it occurred to me,
Apissu maṁ, brahme, imā anacchariyā gāthāyo paṭibhaṁsu pubbe assutapubbā:
dn14
Itiha me, brahme, paṭisañcikkhato appossukkatāya cittaṁ nami, no dhammadesanāyā’ti.
So, as I reflected like this, my mind inclined to remaining passive, not to teaching the Dhamma.’
Dutiyampi kho, bhikkhave, so mahābrahmā …pe…
For a second time,
tatiyampi kho, bhikkhave, so mahābrahmā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
and a third time that Great Brahmā begged the Buddha to teach.
Atha kho, bhikkhave, vipassī bhagavā arahaṁ sammāsambuddho brahmuno ca ajjhesanaṁ viditvā sattesu ca kāruññataṁ paṭicca buddhacakkhunā lokaṁ volokesi.
Then, understanding Brahmā’s invitation, the Buddha Vipassī surveyed the world with the eye of a Buddha, out of his compassion for sentient beings.
Atha kho so, bhikkhave, mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ gāthāhi ajjhabhāsi:
Then that Great Brahmā, knowing what the Buddha Vipassī was thinking, addressed him in verse:
Atha kho, bhikkhave, vipassī bhagavā arahaṁ sammāsambuddho taṁ mahābrahmānaṁ gāthāya ajjhabhāsi:
Then the Buddha Vipassī addressed that Great Brahmā in verse:
Dhammaṁ paṇītaṁ manujesu brahme’ti.
the sophisticated, sublime Dhamma among humans.’
Atha kho so, bhikkhave, mahābrahmā: ‘katāvakāso khomhi vipassinā bhagavatā arahatā sammāsambuddhena dhammadesanāyā’ti vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā tattheva antaradhāyi.
Then the Great Brahmā, knowing that his request for the Buddha Vipassī to teach the Dhamma had been granted, bowed and respectfully circled him, keeping him on his right, before vanishing right there.
desetha, bhikkhave, dhammaṁ ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha.
Teach the Dhamma that’s good in the beginning, good in the middle, and good in the end, meaningful and well-phrased. And reveal a spiritual practice that’s entirely full and pure.
Atha kho, bhikkhave, aññataro mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi.
Then a certain Great Brahmā, knowing what the Buddha Vipassī was thinking, as easily as a strong person would extend or contract their arm, vanished from the Brahmā realm and reappeared in front of the Buddha Vipassī.
Atha kho so, bhikkhave, mahābrahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena vipassī bhagavā arahaṁ sammāsambuddho tenañjaliṁ paṇāmetvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward the Buddha Vipassī, and said,
desetha, bhikkhave, dhammaṁ ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha.
dn14
Idamavoca, bhikkhave, so mahābrahmā.
That’s what that Great Brahmā said.
desetha, bhikkhave, dhammaṁ ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha.
dn14
Atha kho, bhikkhave, aññataro mahābrahmā mama cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito mama purato pāturahosi.
dn14
Atha kho so, bhikkhave, mahābrahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā yenāhaṁ tenañjaliṁ paṇāmetvā maṁ etadavoca:
dn14
Idamavoca, bhikkhave, so mahābrahmā.
dn14
desetha, bhikkhave, dhammaṁ ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha.
Teach the Dhamma that’s good in the beginning, good in the middle, and good in the end, meaningful and well-phrased. And reveal a spiritual practice that’s entirely full and pure.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi.
He lived for 80,000 years.
Te mayaṁ, mārisā, vipassimhi bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti …
And good sir, after leading the spiritual life under that Buddha Vipassī we lost our desire for sensual pleasures and were reborn here.’
Bhagavato, mārisā, appakaṁ āyuppamāṇaṁ parittaṁ lahukaṁ yo ciraṁ jīvati, so vassasataṁ appaṁ vā bhiyyo.
For you the life-span is short, brief, and fleeting. A long-lived person lives for a century or a little more.
Te mayaṁ, mārisā, bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti.
And good sir, after leading the spiritual life under you we lost our desire for sensual pleasures and were reborn here.’
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi.
dn14
Te mayaṁ, mārisā, vipassimhi bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti.
dn14
te mayaṁ, mārisā, kakusandhamhi koṇāgamanamhi kassapamhi bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti.
dn14
Bhagavato, mārisā, appakaṁ āyuppamāṇaṁ parittaṁ lahukaṁ yo ciraṁ jīvati, so vassasataṁ appaṁ vā bhiyyo.
dn14
Te mayaṁ, mārisā, bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti.
dn14
Iti kho, bhikkhave, tathāgatassevesā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati ‘evaṁjaccā te bhagavanto ahesuṁ’ itipi.
And that is how the Realized One is able to recollect the caste, names, clans, life-span, chief disciples, and gatherings of disciples of the Buddhas of the past who have become completely extinguished, cut off proliferation, cut off the track, finished off the cycle, and transcended suffering. It is both because I have clearly comprehended the principle of the teachings,
Devatāpi tathāgatassa etamatthaṁ ārocesuṁ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati ‘evaṁjaccā te bhagavanto ahesuṁ’ itipi.
and also because the deities told me.”

dn23 Pāyāsisutta With Pāyāsi brahmadeyyaṁ āyuppamāṇaṁ 2 9 En Ru

Tena kho pana samayena pāyāsi rājañño setabyaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā pasenadinā kosalena dinnaṁ rājadāyaṁ brahmadeyyaṁ.
Now at that time the chieftain Pāyāsi was living in Setavyā. It was a crown property given by King Pasenadi of Kosala, teeming with living creatures, full of hay, wood, water, and grain, a royal park endowed to a brahmin.
Yaṁ kho pana, rājañña, mānussakaṁ vassasataṁ, devānaṁ tāvatiṁsānaṁ eso eko rattindivo, tāya rattiyā tiṁsarattiyo māso, tena māsena dvādasamāsiyo saṁvaccharo, tena saṁvaccharena dibbaṁ vassasahassaṁ devānaṁ tāvatiṁsānaṁ āyuppamāṇaṁ.
A hundred human years are equivalent to one day and night for the gods of the Thirty-Three. Thirty such days make a month, and twelve months make a year. The gods of the Thirty-Three have a lifespan of a thousand such years. rattindivo → rattidivo (mr) | mānussakaṁ → mānusakaṁ (bj, sya-all, km, pts1ed)

snp3.10 Kokālikasutta brahmā āyuppamāṇan āyuppamāṇaṁ 7 10 En Ru

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho brahmā sahampati bhagavantaṁ etadavoca:
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,
Idamavoca brahmā sahampati;
That’s what Brahmā Sahampati said.
“imaṁ, bhikkhave, rattiṁ brahmā sahampati abhikkantāya rattiyā …pe…

idamavoca, bhikkhave, brahmā sahampati, idaṁ vatvā maṁ padakkhiṇaṁ katvā tatthevantaradhāyī”ti.

“kīvadīghaṁ nu kho, bhante, padume niraye āyuppamāṇan”ti?
“Sir, how long is the life span in the Pink Lotus hell?”
“Dīghaṁ kho, bhikkhu, padume niraye āyuppamāṇaṁ;
“It’s long, mendicant.

sn6.10 Kokālikasutta Brahmasaṁyuttaṁ With Kokālika brahmā āyuppamāṇan āyuppamāṇaṁ brahmadevo 11 10 En Ru

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho brahmā sahampati bhagavantaṁ etadavoca:
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,
Idamavoca brahmā sahampati.
That’s what Brahmā Sahampati said.
“imaṁ, bhikkhave, rattiṁ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhikkhave, brahmā sahampati maṁ etadavoca:
sn6.10
Idamavoca, bhikkhave, brahmā sahampati, idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyī”ti.
sn6.10
“kīvadīghaṁ nu kho, bhante, padume niraye āyuppamāṇan”ti?
“Sir, how long is the life span in the Pink Lotus hell?”
“Dīghaṁ kho, bhikkhu, padume niraye āyuppamāṇaṁ.
“It’s long, mendicant.
Āyācanaṁ gāravo brahmadevo,
sn6.10
Bako ca brahmā aparā ca diṭṭhi;
sn6.10
Turū ca brahmā aparo ca kokālikoti. "