Āyuppamāṇ 14 texts and 81 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.70 Uposathasutta Sabbath āyuppamāṇaṁ 6 7 En Ru

Tena saṁvaccharena dibbāni pañca vassasatāni cātumahārājikānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the gods of the Four Great Kings is five hundred of these divine years.
Tena saṁvaccharena dibbaṁ vassasahassaṁ tāvatiṁsānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods of the Thirty-Three is a thousand of these divine years.
Tena saṁvaccharena dibbāni dve vassasahassāni yāmānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods of Yama is two thousand of these divine years.
Tena saṁvaccharena dibbāni cattāri vassasahassāni tusitānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Joyful Gods is four thousand of these divine years.
Tena saṁvaccharena dibbāni aṭṭha vassasahassāni nimmānaratīnaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods Who Love to Create is eight thousand of these divine years.
Tena saṁvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods Who Control the Creations of Others is sixteen thousand of these divine years.

an3.116 Āneñjasutta Imperturbable āyuppamāṇaṁ āyuppamāṇaṁ 9 0 En Ru

Ākāsānañcāyatanūpagānaṁ, bhikkhave, devānaṁ vīsati kappasahassāni āyuppamāṇaṁ.
The lifespan of the gods of infinite space is twenty thousand eons.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.
Viññāṇañcāyatanūpagānaṁ, bhikkhave, devānaṁ cattārīsaṁ kappasahassāni āyuppamāṇaṁ.
The lifespan of the gods of infinite consciousness is forty thousand eons.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.
Ākiñcaññāyatanūpagānaṁ, bhikkhave, devānaṁ saṭṭhi kappasahassāni āyuppamāṇaṁ.
The lifespan of the gods of nothingness is sixty thousand eons.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.

an4.123 Paṭhamanānākaraṇasutta Difference (1st) āyuppamāṇaṁ āyuppamāṇaṁ 12 0 En Ru

Brahmakāyikānaṁ, bhikkhave, devānaṁ kappo āyuppamāṇaṁ.
The lifespan of the gods of Brahma’s Host is one eon.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.
Ābhassarānaṁ, bhikkhave, devānaṁ dve kappā āyuppamāṇaṁ.
The lifespan of the gods of streaming radiance is two eons.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.
Subhakiṇhānaṁ, bhikkhave, devānaṁ cattāro kappā āyuppamāṇaṁ.
The lifespan of the gods replete with glory is four eons.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.
Vehapphalānaṁ, bhikkhave, devānaṁ pañca kappasatāni āyuppamāṇaṁ.
The lifespan of the gods of abundant fruit is five hundred eons.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.

an4.125 Paṭhamamettāsutta Love (1st) āyuppamāṇaṁ āyuppamāṇaṁ 8 0 En Ru

Brahmakāyikānaṁ, bhikkhave, devānaṁ kappo āyuppamāṇaṁ.
The lifespan of the gods of Brahma’s Host is one eon.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.
Ābhassarānaṁ, bhikkhave, devānaṁ dve kappā āyuppamāṇaṁ …pe… subhakiṇhānaṁ devānaṁ sahabyataṁ upapajjati.
… they’re reborn in the company of the gods replete with glory. The lifespan of the gods replete with glory is four eons.
Subhakiṇhānaṁ, bhikkhave, devānaṁ cattāro kappā āyuppamāṇaṁ …pe… vehapphalānaṁ devānaṁ sahabyataṁ upapajjati.
… they’re reborn in the company of the gods of abundant fruit.
Vehapphalānaṁ, bhikkhave, devānaṁ pañca kappasatāni āyuppamāṇaṁ.
The lifespan of the gods of abundant fruit is five hundred eons.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.

an7.74 Arakasutta About Araka āyuppamāṇaṁ āyuppamāṇampi 2 14 En Ru

Tena kho pana, bhikkhave, samayena manussānaṁ saṭṭhivassasahassāni āyuppamāṇaṁ ahosi, pañcavassasatikā kumārikā alaṁpateyyā ahosi.
Now, mendicants, at that time human beings had a life span of 60,000 years. Girls could be married at 500 years of age.
Iti kho, bhikkhave, mayā vassasatāyukassa manussassa āyupi saṅkhāto, āyuppamāṇampi saṅkhātaṁ, utūpi saṅkhātā, saṁvaccharāpi saṅkhātā, māsāpi saṅkhātā, addhamāsāpi saṅkhātā, rattipi saṅkhātā, divāpi saṅkhātā, bhattāpi saṅkhātā, bhattantarāyāpi saṅkhātā.
So mendicants, for a human being with a hundred years life span I have counted the life span, the limit of the life span, the seasons, the years, the months, the fortnights, the nights, the days, the meals, and the things that prevent them from eating. saṅkhāto → saṅkhātaṁ (bj) "

an8.42 Vitthatūposathasutta The Sabbath With Eight Factors, In Detail āyuppamāṇaṁ 6 1 En Ru

Tena saṁvaccharena dibbāni pañca vassasatāni cātumahārājikānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods of the Four Great Kings is five hundred of these divine years.
Tena saṁvaccharena dibbaṁ vassasahassaṁ tāvatiṁsānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods of the Thirty-Three is a thousand of these divine years.
Tena saṁvaccharena dibbāni dve vassasahassāni yāmānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods of Yama is two thousand of these divine years.
Tena saṁvaccharena dibbāni cattāri vassasahassāni tusitānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Joyful Gods is four thousand of these divine years.
Tena saṁvaccharena dibbāni aṭṭha vassasahassāni nimmānaratīnaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods Who Love to Create is eight thousand of these divine years.
Tena saṁvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods Who Control the Creations of Others is sixteen thousand of these divine years.

an8.43 Visākhāsutta With Visākhā on the Sabbath āyuppamāṇaṁ 3 1 En Ru

Tena saṁvaccharena dibbāni pañca vassasatāni cātumahārājikānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods of the Four Great Kings is five hundred of these divine years.
Tena saṁvaccharena vassasahassaṁ tāvatiṁsānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods of the Thirty-Three is a thousand of these divine years.
Tena saṁvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods Who Control the Creations of Others is sixteen thousand of these divine years.

an8.45 Bojjhasutta With Bojjhā on the Sabbath āyuppamāṇaṁ 2 1 En Ru

Tena saṁvaccharena dibbāni pañca vassasatāni cātumahārājikānaṁ devānaṁ āyuppamāṇaṁ.
The life span of the Gods of the Four Great Kings is five hundred of these divine years.
Tena saṁvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṁ devānaṁ āyuppamāṇaṁ.
The life span of the gods who control the creations of others is sixteen thousand of these divine years.

an10.89 Kokālikasutta With Kokālika āyuppamāṇan āyuppamāṇaṁ 2 10 En Ru

“kīva dīghaṁ nu kho, bhante, padume niraye āyuppamāṇan”ti?
“Sir, how long is the life span in the Pink Lotus hell?”
“Dīghaṁ kho, bhikkhu, padume niraye āyuppamāṇaṁ.
“It’s long, mendicant.

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind āyuppamāṇaṁ āyuppamāṇatopi 22 18 En Ru

Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi.
For Vipassī, the life-span was 80,000 years.
Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa sattativassasahassāni āyuppamāṇaṁ ahosi.
For Sikhī, the life-span was 70,000 years.
Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa saṭṭhivassasahassāni āyuppamāṇaṁ ahosi.
For Vessabhū, the life-span was 60,000 years.
Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa cattālīsavassasahassāni āyuppamāṇaṁ ahosi.
For Kakusandha, the life-span was 40,000 years.
Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa tiṁsavassasahassāni āyuppamāṇaṁ ahosi.
For Koṇāgamana, the life-span was 30,000 years.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa vīsativassasahassāni āyuppamāṇaṁ ahosi.
For Kassapa, the life-span was 20,000 years.
Mayhaṁ, bhikkhave, etarahi appakaṁ āyuppamāṇaṁ parittaṁ lahukaṁ; yo ciraṁ jīvati, so vassasataṁ appaṁ vā bhiyyo.
For me at this time the life-span is short, brief, and fleeting. A long-lived person lives for a century or a little more.
Yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati, gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati:
For he is able to recollect the caste, names, clans, life-span, chief disciples, and gatherings of disciples of the Buddhas of the past who have become completely extinguished, cut off proliferation, cut off the track, finished off the cycle, and transcended suffering.
“Kiṁ nu kho, āvuso, tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati: ‘evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā evaṅgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipī’ti,
Is it because the Realized One has clearly comprehended the principle of the teachings that he can recollect all these things?
udāhu devatā tathāgatassa etamatthaṁ ārocesuṁ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati: ‘evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā evaṅgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipī’”ti.
Or did deities tell him?”
Yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati, gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati:
dn14
Kiṁ nu kho, āvuso, tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati:
dn14
Udāhu devatā tathāgatassa etamatthaṁ ārocesuṁ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati:
dn14
“Tathāgatassevesā, bhikkhave, dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati:
“It is because the Realized One has clearly comprehended the principle of the teachings that he can recollect all these things.
Devatāpi tathāgatassa etamatthaṁ ārocesuṁ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati:
And the deities also told me.
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi.
He lived for 80,000 years.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi.
He lived for 80,000 years.
Bhagavato, mārisā, appakaṁ āyuppamāṇaṁ parittaṁ lahukaṁ yo ciraṁ jīvati, so vassasataṁ appaṁ vā bhiyyo.
For you the life-span is short, brief, and fleeting. A long-lived person lives for a century or a little more.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi.
dn14
Bhagavato, mārisā, appakaṁ āyuppamāṇaṁ parittaṁ lahukaṁ yo ciraṁ jīvati, so vassasataṁ appaṁ vā bhiyyo.
dn14
Iti kho, bhikkhave, tathāgatassevesā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati ‘evaṁjaccā te bhagavanto ahesuṁ’ itipi.
And that is how the Realized One is able to recollect the caste, names, clans, life-span, chief disciples, and gatherings of disciples of the Buddhas of the past who have become completely extinguished, cut off proliferation, cut off the track, finished off the cycle, and transcended suffering. It is both because I have clearly comprehended the principle of the teachings,
Devatāpi tathāgatassa etamatthaṁ ārocesuṁ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati ‘evaṁjaccā te bhagavanto ahesuṁ’ itipi.
and also because the deities told me.”

dn23 Pāyāsisutta With Pāyāsi āyuppamāṇaṁ 1 9 En Ru

Yaṁ kho pana, rājañña, mānussakaṁ vassasataṁ, devānaṁ tāvatiṁsānaṁ eso eko rattindivo, tāya rattiyā tiṁsarattiyo māso, tena māsena dvādasamāsiyo saṁvaccharo, tena saṁvaccharena dibbaṁ vassasahassaṁ devānaṁ tāvatiṁsānaṁ āyuppamāṇaṁ.
A hundred human years are equivalent to one day and night for the gods of the Thirty-Three. Thirty such days make a month, and twelve months make a year. The gods of the Thirty-Three have a lifespan of a thousand such years. rattindivo → rattidivo (mr) | mānussakaṁ → mānusakaṁ (bj, sya-all, km, pts1ed)

snp3.10 Kokālikasutta āyuppamāṇan āyuppamāṇaṁ 2 10 En Ru

“kīvadīghaṁ nu kho, bhante, padume niraye āyuppamāṇan”ti?
“Sir, how long is the life span in the Pink Lotus hell?”
“Dīghaṁ kho, bhikkhu, padume niraye āyuppamāṇaṁ;
“It’s long, mendicant.

sn6.10 Kokālikasutta Brahmasaṁyuttaṁ With Kokālika āyuppamāṇan āyuppamāṇaṁ 2 10 En Ru

“kīvadīghaṁ nu kho, bhante, padume niraye āyuppamāṇan”ti?
“Sir, how long is the life span in the Pink Lotus hell?”
“Dīghaṁ kho, bhikkhu, padume niraye āyuppamāṇaṁ.
“It’s long, mendicant.

sn15.20 Vepullapabbatasutta Anamataggasaṁyuttaṁ Mount Vepulla āyuppamāṇaṁ 4 0 En Ru

Tivarānaṁ, bhikkhave, manussānaṁ cattārīsa vassasahassāni āyuppamāṇaṁ ahosi.
The lifespan of the Tivaras was 40,000 years.
Rohitassānaṁ, bhikkhave, manussānaṁ tiṁsavassasahassāni āyuppamāṇaṁ ahosi.
The lifespan of the Rohitassas was 30,000 years.
Suppiyānaṁ, bhikkhave, manussānaṁ vīsativassasahassāni āyuppamāṇaṁ ahosi.
The lifespan of the Suppiyas was 20,000 years.
Māgadhakānaṁ, bhikkhave, manussānaṁ appakaṁ āyuppamāṇaṁ parittaṁ lahukaṁ;
The lifespan of the Magadhans is short, brief, and fleeting. lahukaṁ → lahusaṁ (bj) "