TOP-10 Abhibhū 10 texts and 65 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.54 Paribbājakasutta A Wanderer abhibhūto 6 0 En Ru

“Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti.
“A greedy person, overcome by greed, intends to hurt themselves, hurt others, and hurt both. They experience mental pain and sadness.
Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati.
A greedy person does bad things by way of body, speech, and mind.
Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attatthampi yathābhūtaṁ nappajānāti, paratthampi yathābhūtaṁ nappajānāti, ubhayatthampi yathābhūtaṁ nappajānāti.
A greedy person doesn’t truly understand what’s for their own good, the good of another, or the good of both.
mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti.
A deluded person, overcome by delusion, intends to hurt themselves, hurt others, and hurt both. They experience mental pain and sadness.
Mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto, kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati.
A deluded person does bad things by way of body, speech, and mind.
Mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto attatthampi yathābhūtaṁ nappajānāti, paratthampi yathābhūtaṁ nappajānāti, ubhayatthampi yathābhūtaṁ nappajānāti.
A deluded person doesn’t truly understand what’s for their own good, the good of another, or the good of both.

an3.69 Akusalamūlasutta Unskillful Roots abhibhūto anabhibhūto 10 2 En Ru

yadapi luddho lobhena abhibhūto pariyādinnacitto parassa asatā dukkhaṁ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṁ.
When a greedy person, overcome by greed, causes another to suffer under a false pretext—by execution or imprisonment or confiscation or condemnation or banishment—thinking ‘I’m powerful, I want power’, that too is unskillful. uppādayati → upadahati (bj, sya-all, km, pts1ed) | akusalaṁ → idaṁ pana sabbatthapi evameva
yadapi duṭṭho dosena abhibhūto pariyādinnacitto parassa asatā dukkhaṁ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṁ.
When a hateful person, overcome by hate, causes another to suffer under a false pretext—by execution or imprisonment or confiscation or condemnation or banishment—thinking ‘I’m powerful, I want power’, that too is unskillful.
yadapi mūḷho mohena abhibhūto pariyādinnacitto parassa asatā dukkhaṁ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṁ.
When a deluded person, overcome by delusion, causes another to suffer under a false pretext—by execution or imprisonment or confiscation or condemnation or banishment—thinking ‘I’m powerful, I want power’, that too is unskillful.
Evarūpo, bhikkhave, puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṁ viharati, savighātaṁ saupāyāsaṁ sapariḷāhaṁ.
Such a person—overcome with bad, unskillful qualities born of greed, hate, and delusion—suffers in the present life, with anguish, distress, and fever.
mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṁ viharati, savighātaṁ saupāyāsaṁ sapariḷāhaṁ.
an3.69
evamevaṁ kho, bhikkhave, evarūpo puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṁ viharati, savighātaṁ saupāyāsaṁ sapariḷāhaṁ.
In the same way, such a person—overcome with bad, unskillful qualities born of greed, hate, and delusion—suffers in the present life, with anguish, distress, and fever.
mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṁ viharati savighātaṁ saupāyāsaṁ sapariḷāhaṁ.
an3.69
yadapi aluddho lobhena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṁ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṁ.
When a contented person, not overcome by greed, doesn’t cause another to suffer under a false pretext—by execution or imprisonment or confiscation or condemnation or banishment—thinking ‘I’m powerful, I want power’, that too is skillful.
yadapi aduṭṭho dosena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṁ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṁ.
When a loving person, not overcome by hate, doesn’t cause another to suffer under a false pretext—by execution or imprisonment or confiscation or condemnation or banishment—thinking ‘I’m powerful, I want power’, that too is skillful.
yadapi amūḷho mohena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṁ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṁ.
When an understanding person, not overcome by delusion, doesn’t cause another to suffer under a false pretext—by execution or imprisonment or confiscation or condemnation or banishment—thinking ‘I’m powerful, I want power’, that too is skillful.

an3.71 Channasutta With Channa abhibhūto 6 0 En Ru

“Ratto kho, āvuso, rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti;
“A greedy person, overcome by greed, intends to hurt themselves, hurt others, and hurt both. They experience mental pain and sadness.
Ratto kho, āvuso, rāgena abhibhūto pariyādinnacitto kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati;
A greedy person does bad things by way of body, speech, and mind.
Ratto kho, āvuso, rāgena abhibhūto pariyādinnacitto attatthampi yathābhūtaṁ nappajānāti, paratthampi yathābhūtaṁ nappajānāti, ubhayatthampi yathābhūtaṁ nappajānāti;
A greedy person doesn’t truly understand what’s for their own good, the good of another, or the good of both.
mūḷho kho, āvuso, mohena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti;
A deluded person, overcome by delusion, intends to hurt themselves, hurt others, and hurt both. They experience mental pain and sadness.
Mūḷho kho, āvuso, mohena abhibhūto pariyādinnacitto kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati;
A deluded person does bad things by way of body, speech, and mind.
Mūḷho kho, āvuso, mohena abhibhūto pariyādinnacitto attatthampi yathābhūtaṁ nappajānāti, paratthampi yathābhūtaṁ nappajānāti, ubhayatthampi yathābhūtaṁ nappajānāti;
A deluded person doesn’t truly understand what’s for their own good, the good of another, or the good of both.

an4.193 Bhaddiyasutta With Bhaddiya abhibhūto anabhibhūto 4 0 En Ru

“Luddho panāyaṁ, bhaddiya, purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti yaṁsa hoti dīgharattaṁ ahitāya dukkhāyā”ti.
“A greedy individual—overcome by greed—kills living creatures, steals, commits adultery, lies, and encourages others to do the same. Is that for their lasting harm and suffering?” tathattāya → tadatthāya (mr)
“Sāraddho panāyaṁ, bhaddiya, purisapuggalo sārambhena abhibhūto pariyādinnacitto pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti yaṁsa hoti dīgharattaṁ ahitāya dukkhāyā”ti.
“An aggressive individual kills living creatures, steals, commits adultery, lies, and encourages others to do the same. Is that for their lasting harm and suffering?”
“Aluddho panāyaṁ, bhaddiya, purisapuggalo lobhena anabhibhūto apariyādinnacitto neva pāṇaṁ hanati, na adinnaṁ ādiyati, na paradāraṁ gacchati, na musā bhaṇati, parampi tathattāya na samādapeti yaṁsa hoti dīgharattaṁ hitāya sukhāyā”ti.
an4.193
“Asāraddho panāyaṁ, bhaddiya, purisapuggalo sārambhena anabhibhūto apariyādinnacitto neva pāṇaṁ hanati, na adinnaṁ ādiyati, na paradāraṁ gacchati, na musā bhaṇati, parampi tathattāya na samādapeti yaṁsa hoti dīgharattaṁ hitāya sukhāyā”ti.
“An individual who is benevolent—not overcome by aggression—doesn’t kill living creatures, steal, commit adultery, lie, or encourage others to do the same. Is that for their lasting welfare and happiness?”

an8.7 Devadattavipattisutta Devadatta’s Failure abhibhūto 4 0 En Ru

Aṭṭhahi, bhikkhave, asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
Overcome and overwhelmed by eight things that oppose the true teaching, Devadatta is going to a place of loss, to hell, there to remain for an eon, irredeemable.
Lābhena hi, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
Overcome and overwhelmed by gain …
pāpamittatāya, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
bad friendship, Devadatta is going to a place of loss, to hell, there to remain for an eon, irredeemable.
Imehi kho, bhikkhave, aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
Overcome and overwhelmed by these eight things that oppose the true teaching, Devadatta is going to a place of loss, to hell, there to remain for an eon, irredeemable.

an8.8 Uttaravipattisutta Uttara on Failure abhibhūto 4 3 En Ru

Aṭṭhahi, bhikkhave, asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
Overcome and overwhelmed by eight things that oppose the true teaching, Devadatta is going to a place of loss, to hell, there to remain for an eon, irredeemable.
Lābhena hi, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho;
Overcome and overwhelmed by gain …
pāpamittatāya, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
bad friendship, Devadatta is going to a place of loss, to hell, there to remain for an eon, irredeemable.
Imehi kho, bhikkhave, aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
Overcome and overwhelmed by these eight things that oppose the true teaching, Devadatta is going to a place of loss, to hell, there to remain for an eon, irredeemable.

dn11 Kevaṭṭasutta With Kevaḍḍha abhibhū anabhibhūto 10 9 En Ru

Atthi kho, bhikkhu, brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṁ amhehi abhikkantataro ca paṇītataro ca.
But there is Brahmā, the Great Brahmā, the Vanquisher, the Unvanquished, the Universal Seer, the Wielder of Power, God Almighty, the Maker, the Creator, the First, the Begetter, the Controller, the Father of those who have been born and those yet to be born. He is our superior.
‘ahamasmi, bhikkhu, brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan’ti.
‘I am Brahmā, the Great Brahmā, the Vanquisher, the Unvanquished, the Universal Seer, the Wielder of Power, God Almighty, the Maker, the Creator, the First, the Begetter, the Controller, the Father of those who have been born and those yet to be born.’
“tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan”ti.
Brahmā, the Great Brahmā, the Vanquisher, the Unvanquished, the Universal Seer, the Wielder of Power, God Almighty, the Maker, the Creator, the First, the Begetter, the Controller, the Father of those who have been born and those yet to be born.
‘ahamasmi, bhikkhu, brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan’ti.
‘I am Brahmā, the Great Brahmā, the Vanquisher, the Unvanquished, the Universal Seer, the Wielder of Power, God Almighty, the Maker, the Creator, the First, the Begetter, the Controller, the Father of those who have been born and those yet to be born.’
“tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan”ti.
Brahmā, the Great Brahmā, the Vanquisher, the Unvanquished, the Universal Seer, the Wielder of Power, God Almighty, the Maker, the Creator, the First, the Begetter, the Controller, the Father of those who have been born and those yet to be born.

iti81 Sakkārasutta abhibhūabhibhū 9 0 En Ru

“Diṭṭhā mayā, bhikkhave, sattā sakkārena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā.
“I’ve seen, mendicants, sentient beings whose minds are overcome and overwhelmed by honor. When their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell.
Diṭṭhā mayā, bhikkhave, sattā asakkārena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā.
I’ve seen sentient beings whose minds are overcome and overwhelmed by not being honored. When their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell.
Diṭṭhā mayā, bhikkhave, sattā sakkārena ca asakkārena ca tadubhayena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā.
I’ve seen sentient beings whose minds are overcome and overwhelmed by both honor and by not being honored. When their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell.
Diṭṭhā mayā, bhikkhave, sattā sakkārena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā.

Diṭṭhā mayā, bhikkhave, sattā asakkārena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā.

Diṭṭhā mayā, bhikkhave, sattā sakkārena ca asakkārena ca tadubhayena abhibhūtā, pariyādinnacittā, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā”ti.

iti89 Devadattasutta abhibhūto 4 0 En Ru

“Tīhi, bhikkhave, asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
“Mendicants, overcome and overwhelmed by three things that oppose the true teaching, Devadatta is going to a place of loss, to hell, there to remain for an eon, irredeemable.
Pāpicchatāya, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
Corrupt wishes …
Pāpamittatāya, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
Bad friendship …
Imehi kho, bhikkhave, tīhi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho”ti.
Overcome and overwhelmed by these three things that oppose the true teaching, Devadatta is going to a place of loss, to hell, there to remain for an eon, irredeemable.”

sn6.14 Aruṇavatīsutta Brahmasaṁyuttaṁ About Aruṇavatī abhibhūsambhavaṁ abhibhū 8 2 En Ru

Sikhissa kho pana, bhikkhave, bhagavato arahato sammāsambuddhassa abhibhūsambhavaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
Sikhī had a fine pair of chief disciples named Abhibhū and Sambhava.
‘Evaṁ, bhante’ti kho bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paccassosi.
‘Yes, sir,’ replied Abhibhū.
Atha kho, bhikkhave, sikhī bhagavā arahaṁ sammāsambuddho abhibhū ca bhikkhu—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—aruṇavatiyā rājadhāniyā antarahitā tasmiṁ brahmaloke pāturahesuṁ.
Then, as easily as a strong person would extend or contract their arm, they vanished from Aruṇavatī and appeared in that Brahmā realm.
‘Evaṁ, bhante’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā, brahmānañca brahmaparisañca brahmapārisajje ca dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.
‘Yes, sir,’ replied Abhibhū. Then he educated, encouraged, fired up, and inspired them with a Dhamma talk.
‘Evaṁ, bhante’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā dissamānenapi kāyena dhammaṁ desesi, adissamānenapi kāyena dhammaṁ desesi, dissamānenapi heṭṭhimena upaḍḍhakāyena adissamānena uparimena upaḍḍhakāyena dhammaṁ desesi, dissamānenapi uparimena upaḍḍhakāyena adissamānena heṭṭhimena upaḍḍhakāyena dhammaṁ desesi.
‘Yes, sir,’ replied Abhibhū. Then he taught Dhamma with his body visible; with his body invisible; with the lower half visible and the upper half invisible; and with the upper half visible and the lower half invisible.
Atha kho abhibhū bhikkhu sikhiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
Then Abhibhū said to the Buddha Sikhī,
‘Evaṁ, bhante’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā brahmaloke ṭhito imā gāthāyo abhāsi:
‘Yes, sir,’ replied Abhibhū. Standing in the Brahmā realm, he recited this verse:
Atha kho, bhikkhave, sikhī ca bhagavā arahaṁ sammāsambuddho abhibhū ca bhikkhu brahmānañca brahmaparisañca brahmapārisajje ca saṁvejetvā—
Having inspired that Brahmā, his assembly, and his retinue with a sense of awe,