Abhiññātā abhiññātā 10 texts and 37 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.30 Paribbājakasutta Wanderers abhiññātā abhiññātā 2 0 En Ru

Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sippinikātīre paribbājakārāme paṭivasanti, seyyathidaṁ annabhāro varadharo sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā.
Now at that time several very well-known wanderers were residing in the monastery of the wanderers on the bank of the Sappinī river. They included Annabhāra, Varadhara, Sakuludāyī, and other very well-known wanderers. sippinikātīre → sappiniyātīre (bj, pts1ed); sippiniyā tīre (sya-all, km); sippiniyā nadiyā tīre (mr)

an4.185 Brāhmaṇasaccasutta Truths of the Brahmins abhiññātā abhiññātā 2 0 En Ru

Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sippinikātīre paribbājakārāme paṭivasanti, seyyathidaṁ annabhāro varadharo sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā.
Now at that time several very well-known wanderers were residing in the monastery of the wanderers on the bank of the Sappinī river. They included Annabhāra, Varadhara, Sakuludāyī, and other very well-known wanderers.

an8.12 Sīhasutta With Sīha abhiññātā abhiññātā 6 1 En Ru

Tena kho pana samayena sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṁ bhāsanti, dhammassa vaṇṇaṁ bhāsanti, saṅghassa vaṇṇaṁ bhāsanti.
Now at that time several very prominent Licchavis were sitting together at the town hall, praising the Buddha, his teaching, and the Saṅgha in many ways.
“nissaṁsayaṁ kho so bhagavā arahaṁ sammāsambuddho bhavissati, tathā hime sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṁ bhāsanti, dhammassa vaṇṇaṁ bhāsanti, saṅghassa vaṇṇaṁ bhāsanti.
“That Blessed One must without a doubt be a perfected one, a fully awakened Buddha. For several very prominent Licchavis are praising the Buddha, his teaching, and the Saṅgha in many ways.
Dutiyampi kho sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa …pe… dhammassa …pe… saṅghassa vaṇṇaṁ bhāsanti.
For a second time, several prominent Licchavis were sitting together at the town hall, praising the Buddha, his teaching, and the Saṅgha in many ways.
“nissaṁsayaṁ kho so bhagavā arahaṁ sammāsambuddho bhavissati, tathā hime sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṁ bhāsanti, dhammassa …pe… saṅghassa vaṇṇaṁ bhāsanti.
an8.12
Tatiyampi kho sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa …pe… dhammassa …pe… saṅghassa vaṇṇaṁ bhāsanti.
For a third time, several prominent Licchavis were sitting together at the town hall, praising the Buddha, his teaching, and the Saṅgha in many ways.
“nissaṁsayaṁ kho so bhagavā arahaṁ sammāsambuddho bhavissati, tathā hime sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṁ bhāsanti, dhammassa vaṇṇaṁ bhāsanti, saṅghassa vaṇṇaṁ bhāsanti.
“That Blessed One must without a doubt be a perfected one, a fully awakened Buddha. For several very prominent Licchavis are praising the Buddha, his teaching, and the Saṅgha in many ways.

an10.72 Kaṇṭakasutta Thorns abhiññātā abhiññātā 3 0 En Ru

Tena kho pana samayena sambahulā abhiññātā abhiññātā licchavī bhadrehi bhadrehi yānehi parapurāya uccāsaddā mahāsaddā mahāvanaṁ ajjhogāhanti bhagavantaṁ dassanāya.
Now at that time several well-known Licchavis plunged deep into the Great Wood to see the Buddha. Driving a succession of fine carriages, they made a dreadful racket. parapurāya → carapurāya (bj, pts1ed); paramparāya (sya-all); parampurāya (sya-a)
“ime kho sambahulā abhiññātā abhiññātā licchavī bhadrehi bhadrehi yānehi parapurāya uccāsaddā mahāsaddā mahāvanaṁ ajjhogāhanti bhagavantaṁ dassanāya.
“These several well-known Licchavis have plunged deep into the Great Wood to see the Buddha. Driving a succession of fine carriages, they’re making a dreadful racket.
‘ime kho sambahulā abhiññātā abhiññātā licchavī bhadrehi bhadrehi yānehi parapurāya uccāsaddā mahāsaddā mahāvanaṁ ajjhogāhanti bhagavantaṁ dassanāya saddakaṇṭakā kho pana jhānā vuttā bhagavatā yannūna mayaṁ yena gosiṅgasālavanadāyo tenupasaṅkameyyāma tattha mayaṁ appasaddā appākiṇṇā phāsuṁ vihareyyāmā’ti.
an10.72

dn13 Tevijjasutta Experts in the Three Vedas abhiññātā abhiññātā 2 11 En Ru

Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā manasākaṭe paṭivasanti, seyyathidaṁ—
Now at that time several very well-known well-to-do brahmins were residing in Manasākaṭa. They included
caṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasāti brāhmaṇo jāṇusoṇi brāhmaṇo todeyyo brāhmaṇo aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā.
the brahmins Caṅkī, Tārukkha, Pokkharasādi, Jānussoṇi, Todeyya, and others.

dn24 Pāthikasutta About Pāṭikaputta abhiññātā abhiññātā 14 0 En Ru

Atha kho, bhaggava, sunakkhatto licchaviputto taramānarūpo vesāliṁ pavisitvā yena abhiññātā abhiññātā licchavī tenupasaṅkami; upasaṅkamitvā abhiññāte abhiññāte licchavī etadavoca:
Then Sunakkhatta rushed into Vesālī to see the very well-known Licchavis and said to them,
Yena ca abhiññātā abhiññātā brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā tenupasaṅkami. upasaṅkamitvā abhiññāte abhiññāte nānātitthiye samaṇabrāhmaṇe etadavoca:
Then he went to see the very well-known well-to-do brahmins, rich householders, and ascetics and brahmins who follow various other religions, and said the same thing. nānātitthiyā → nānātitthiya (sya-all) | nānātitthiye → nānātitthiya (sya-all)
Atha kho, bhaggava, abhiññātā abhiññātā licchavī, abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiṁsu.
Then all those very well-known people went to Pāṭikaputta’s monastery.
‘abhikkantā kira abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā.
‘It seems that very well-known Licchavis, well-to-do brahmins, rich householders, and ascetics and brahmins who follow various other religions have come forth.
“abhikkamāvuso, pāthikaputta, abhikkantā abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇopi gotamo āyasmato ārāme divāvihāraṁ nisinno;
“Come forth, Reverend Pāṭikaputta! All these very well-known people have come forth, and the ascetic Gotama is sitting in your monastery for the day’s meditation.
‘abhikkamāvuso pāthikaputta, abhikkantā abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā.
dn24
‘abhikkamāvuso pāthikaputta, abhikkantaṁ te seyyo, abhikkantā abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā. Samaṇopi gotamo āyasmato ārāme divāvihāraṁ nisinno.
‘Come forth, Reverend Pāṭikaputta! It’s best for you to come forth. All these very well-known people have come forth, and the ascetic Gotama is sitting in your monastery for the day’s meditation.
‘abhikkamāvuso pāthikaputta, abhikkantaṁ te seyyo. Abhikkantā abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā. Samaṇopi gotamo āyasmato ārāme divāvihāraṁ nisinno.
‘Come forth, Reverend Pāṭikaputta! It’s best for you to come forth. All these very well-known people have come forth, and the ascetic Gotama is sitting in your monastery for the day’s meditation.

snp3.9 Vāseṭṭhasutta abhiññātā abhiññātā 2 0 En Ru

Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā icchānaṅgale paṭivasanti, seyyathidaṁ—
Now at that time several very well-known well-to-do brahmins were residing in Icchānaṅgala. They included
caṅkī brāhmaṇo, tārukkho brāhmaṇo, pokkharasāti brāhmaṇo, jāṇussoṇi brāhmaṇo, todeyyo brāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā.
the brahmins Caṅkī, Tārukkha, Pokkharasādi, Jānussoṇi, Todeyya, and others. jāṇussoṇi → jānussoni (bj); jāṇusoṇi (mr)

mn68 Naḷakapānasutta At Naḷakapāna abhiññātā abhiññātā 2 1 En Ru

Tena kho pana samayena sambahulā abhiññātā abhiññātā kulaputtā bhagavantaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā honti—
Now at that time several very well-known gentlemen had gone forth from the lay life to homelessness out of faith in the Buddha—
āyasmā ca anuruddho, āyasmā ca bhaddiyo, āyasmā ca kimilo, āyasmā ca bhagu, āyasmā ca koṇḍañño, āyasmā ca revato, āyasmā ca ānando, aññe ca abhiññātā abhiññātā kulaputtā.
The venerables Anuruddha, Bhaddiya, Kimbila, Bhagu, Koṇḍañña, Revata, Ānanda, and other very well-known gentlemen. kimilo → kimbilo (bj, sya1ed, sya2ed, km, pts1ed); kimmilo (cck) | bhaddiyo → nandiyo (pts1ed) | koṇḍañño → kuṇḍadhāno (bj, pts1ed)

mn77 Mahāsakuludāyisutta The Longer Discourse with Sakuludāyī abhiññātā abhiññātā 2 25 En Ru

Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā moranivāpe paribbājakārāme paṭivasanti, seyyathidaṁ—
Now at that time several very well-known wanderers were residing in the monastery of the wanderers in the peacocks’ feeding ground.
annabhāro varadharo sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā.
They included Annabhāra, Varadhara, Sakuludāyī, and other very well-known wanderers.

mn98 Vāseṭṭhasutta With Vāseṭṭha abhiññātā abhiññātā 2 1 En Ru

Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā icchānaṅgale paṭivasanti, seyyathidaṁ—
Now at that time several very well-known well-to-do brahmins were residing in Icchānaṅgala. They included
caṅkī brāhmaṇo, tārukkho brāhmaṇo, pokkharasāti brāhmaṇo, jāṇussoṇi brāhmaṇo, todeyyo brāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā.
the brahmins Caṅkī, Tārukkha, Pokkharasādi, Jānussoṇi, Todeyya, and others. jāṇussoṇi → jāṇusoṇī (mr)