Adhiccasamuppann 3 texts and 18 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an6.95 Catutthaabhabbaṭṭhānasutta Things That Can’t Be Done (4th) adhiccasamuppannaṁ 3 0 Pi En Ru

Abhabbo diṭṭhisampanno puggalo sayaṅkataṁ sukhadukkhaṁ paccāgantuṁ, abhabbo diṭṭhisampanno puggalo paraṅkataṁ sukhadukkhaṁ paccāgantuṁ, abhabbo diṭṭhisampanno puggalo sayaṅkatañca paraṅkatañca sukhadukkhaṁ paccāgantuṁ, abhabbo diṭṭhisampanno puggalo asayaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paccāgantuṁ, abhabbo diṭṭhisampanno puggalo aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paccāgantuṁ, abhabbo diṭṭhisampanno puggalo asayaṅkārañca aparaṅkārañca adhiccasamuppannaṁ sukhadukkhaṁ paccāgantuṁ.
A person accomplished in view can’t fall back on the idea that pleasure and pain are made by oneself, or that they’re made by another, or that they’re made by both. Nor can they fall back on the idea that pleasure and pain arise by chance, not made by oneself, by another, or by both. paraṅkataṁ → parakataṁ (sya-all) "
Taṁ kissa hetu?
Why is that?
Tathā hissa, bhikkhave, diṭṭhisampannassa puggalassa hetu ca sudiṭṭho hetusamuppannā ca dhammā.
It is because a person accomplished in view has clearly seen causes and the phenomena that arise from causes.
Imāni kho, bhikkhave, cha abhabbaṭṭhānānī”ti.
These are the six things that can’t be done.”

dn24 Pāthikasutta About Pāṭikaputta adhiccasamuppannaṁ adhiccasamuppanno 5 0 Pi En Ru

‘kathaṁvihitakaṁ pana tumhe āyasmanto adhiccasamuppannaṁ ācariyakaṁ aggaññaṁ paññapethā’ti?
‘But how do you describe in your tradition that the origin of the world came about by chance?’
Te mayā puṭṭhā na sampāyanti, asampāyantā mamaññeva paṭipucchanti.
But they are stumped by my question, and they even question me in return.
Tesāhaṁ puṭṭho byākaromi:
So I answer them,
‘Santāvuso, asaññasattā nāma devā.
‘Reverends, there are gods named “non-percipient beings”.

sn12.67 Naḷakalāpīsutta Nidānasaṁyuttaṁ Bundles of Reeds adhiccasamuppannaṁ adhiccasamuppannā 10 1 Pi En Ru

“kiṁ nu kho, āvuso sāriputta, sayaṅkataṁ jarāmaraṇaṁ, paraṅkataṁ jarāmaraṇaṁ, sayaṅkatañca paraṅkatañca jarāmaraṇaṁ, udāhu asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ jarāmaraṇan”ti?
“Well, Reverend Sāriputta, are old age and death made by oneself? Or by another? Or by both oneself and another? Or do they arise by chance, not made by oneself or another?”
“Na kho, āvuso koṭṭhika, sayaṅkataṁ jarāmaraṇaṁ, na paraṅkataṁ jarāmaraṇaṁ, na sayaṅkatañca paraṅkatañca jarāmaraṇaṁ, nāpi asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ jarāmaraṇaṁ.
“No, Reverend Koṭṭhita, old age and death are not made by oneself, nor by another, nor by both oneself and another, nor do they arise by chance, not made by oneself or another.
Api ca jātipaccayā jarāmaraṇan”ti.
Rather, rebirth is a condition for old age and death.”
“Kiṁ nu kho, āvuso sāriputta, sayaṅkatā jāti, paraṅkatā jāti, sayaṅkatā ca paraṅkatā ca jāti, udāhu asayaṅkārā aparaṅkārā adhiccasamuppannā jātī”ti?
“Well, Reverend Sāriputta, is rebirth made by oneself? Or by another? Or by both oneself and another? Or does it arise by chance, not made by oneself or another?”
“Na kho, āvuso koṭṭhika, sayaṅkatā jāti, na paraṅkatā jāti, na sayaṅkatā ca paraṅkatā ca jāti, nāpi asayaṅkārā aparaṅkārā adhiccasamuppannā jāti.
“No, Reverend Koṭṭhita, rebirth is not made by oneself, nor by another, nor by both oneself and another, nor does it arise by chance, not made by oneself or another.
sayaṅkataṁ nāmarūpaṁ, paraṅkataṁ nāmarūpaṁ, sayaṅkatañca paraṅkatañca nāmarūpaṁ, udāhu asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ nāmarūpan”ti?
“Well, Reverend Sāriputta, are name and form made by oneself? Or by another? Or by both oneself and another? Or do they arise by chance, not made by oneself or another?”
“Na kho, āvuso koṭṭhika, sayaṅkataṁ nāmarūpaṁ, na paraṅkataṁ nāmarūpaṁ, na sayaṅkatañca paraṅkatañca nāmarūpaṁ, nāpi asayaṅkāraṁ aparaṅkāraṁ, adhiccasamuppannaṁ nāmarūpaṁ.
“No, Reverend Koṭṭhita, name and form are not made by oneself, nor by another, nor by both oneself and another, nor do they arise by chance, not made by oneself or another.
Api ca viññāṇapaccayā nāmarūpan”ti.
Rather, consciousness is a condition for name and form.”
“Kiṁ nu kho, āvuso sāriputta, sayaṅkataṁ viññāṇaṁ, paraṅkataṁ viññāṇaṁ, sayaṅkatañca paraṅkatañca viññāṇaṁ, udāhu asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ viññāṇan”ti?
“Well, Reverend Sāriputta, is consciousness made by oneself? Or by another? Or by both oneself and another? Or does it arise by chance, not made by oneself or another?”
“Na kho, āvuso koṭṭhika, sayaṅkataṁ viññāṇaṁ, na paraṅkataṁ viññāṇaṁ, na sayaṅkatañca paraṅkatañca viññāṇaṁ, nāpi asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ viññāṇaṁ.
“No, Reverend Koṭṭhita, consciousness is not made by oneself, nor by another, nor by both oneself and another, nor does it arise by chance, not made by oneself or another.
Api ca nāmarūpapaccayā viññāṇan”ti.
Rather, name and form are conditions for consciousness.”
“Idāneva kho mayaṁ āyasmato sāriputtassa bhāsitaṁ evaṁ ājānāma:
“Just now I understood you to say:
‘na khvāvuso koṭṭhika, sayaṅkataṁ nāmarūpaṁ, na paraṅkataṁ nāmarūpaṁ, na sayaṅkatañca paraṅkatañca nāmarūpaṁ, nāpi asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ nāmarūpaṁ.
‘No, Reverend Koṭṭhita, name and form are not made by oneself, nor by another, nor by both oneself and another, nor do they arise by chance, not made by oneself or another.
Api ca viññāṇapaccayā nāmarūpan’ti.
Rather, consciousness is a condition for name and form.’
Idāneva ca pana mayaṁ āyasmato sāriputtassa bhāsitaṁ evaṁ ājānāma:
But I also understood you to say:
‘na khvāvuso koṭṭhika, sayaṅkataṁ viññāṇaṁ, na paraṅkataṁ viññāṇaṁ, na sayaṅkatañca paraṅkatañca viññāṇaṁ, nāpi asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ viññāṇaṁ.
‘No, Reverend Koṭṭhita, consciousness is not made by oneself, nor by another, nor by both oneself and another, nor does it arise by chance, not made by oneself or another.
Api ca nāmarūpapaccayā viññāṇan’ti.
Rather, name and form are conditions for consciousness.’
Yathā kathaṁ panāvuso sāriputta, imassa bhāsitassa attho daṭṭhabbo”ti?
How then should we see the meaning of this statement?”
“Tenahāvuso, upamaṁ te karissāmi.
“Well then, reverend, I shall give you a simile.