Ahaṅkā 24 texts and 54 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.32 Ānandasutta With Ānanda ahaṅkāramamaṅkāramānānusayā 12 0 En Ru

“Siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu;
“Could it be, sir, that a mendicant might gain a state of immersion such that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body; and no ego, possessiveness, or underlying tendency to conceit for all external stimuli;
yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṁ paññāvimuttiṁ upasampajja vihareyyā”ti?
and that they’d live having attained the freedom of heart and freedom by wisdom where ego, possessiveness, and underlying tendency to conceit are no more?”
“Siyā, ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu;
“It could be, Ānanda, that a mendicant gains a state of immersion such that they have no ego, possessiveness, or underlying tendency to conceit for this conscious body; and no ego, possessiveness, or underlying tendency to conceit for all external stimuli;
yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṁ paññāvimuttiṁ upasampajja vihareyyā”ti.
and that they’d live having attained the freedom of heart and freedom by wisdom where ego, possessiveness, and underlying tendency to conceit are no more.”
“Yathā kathaṁ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu;
“But how could this be, sir?”
yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṁ paññāvimuttiṁ upasampajja vihareyyā”ti?
an3.32
Evaṁ kho, ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu;
That’s how, Ānanda, a mendicant might gain a state of immersion such that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body; and no ego, possessiveness, or underlying tendency to conceit for all external stimuli;
yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṁ paññāvimuttiṁ upasampajja vihareyyāti.
and that they’d live having achieved the freedom of heart and freedom by wisdom where ego, possessiveness, and underlying tendency to conceit are no more.

an3.33 Sāriputtasutta With Sāriputta ahaṅkāramamaṅkāramānānusayā 6 0 En Ru

‘imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā na bhavissanti, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na bhavissanti, yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharissāmā’ti.
‘There’ll be no ego, possessiveness, or underlying tendency to conceit for this conscious body; and no ego, possessiveness, or underlying tendency to conceit for all external stimuli; and we’ll live having achieved the freedom of heart and freedom by wisdom where ego, possessiveness, and underlying tendency to conceit are no more.’
Yato ca kho, sāriputta, bhikkhuno imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā na honti, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na honti, yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharati;
When a mendicant has no ego, possessiveness, or underlying tendency to conceit for this conscious body; and no ego, possessiveness, or underlying tendency to conceit for all external stimuli; and they live having attained the freedom of heart and freedom by wisdom where ego, possessiveness, and underlying tendency to conceit are no more—

an6.104 Atammayasutta Non-identification ahaṅkā 1 0 En Ru

Sabbaloke ca atammayo bhavissāmi, ahaṅkārā ca me uparujjhissanti, mamaṅkārā ca me uparujjhissanti, asādhāraṇena ca ñāṇena samannāgato bhavissāmi, hetu ca me sudiṭṭho bhavissati, hetusamuppannā ca dhammā.
‘I will be without identification in the whole world.’ ‘My egoism will stop.’ ‘My possessiveness will stop.’ ‘I will have unshared knowledge.’ ‘I will clearly see causes and the phenomena that arise from causes.’

an7.49 Dutiyasaññāsutta Perceptions in Detail ahaṅkāramamaṅkāramānāpagataṁ 3 8 En Ru

Dukkhe anattasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṁ viharato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttaṁ.
When a mendicant often meditates with a mind reinforced with the perception of not-self in suffering, their mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli. It has gone beyond discrimination, and is peaceful and well freed.
Sace, bhikkhave, bhikkhuno dukkhe anattasaññāparicitena cetasā bahulaṁ viharato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu na ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttaṁ.
If a mendicant often meditates with a mind reinforced with the perception of not-self in suffering, but their mind is not rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; nor has it gone beyond discrimination, and is not peaceful or well freed,
Sace pana, bhikkhave, bhikkhuno dukkhe anattasaññāparicitena cetasā bahulaṁ viharato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttaṁ.
But if a mendicant often meditates with a mind reinforced with the perception of not-self in suffering, and their mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and it has gone beyond discrimination, and is peaceful and well freed,

ud6.6 Tatiyanānātitthiyasutta Followers of Various Other Religions (3rd) ahaṅkārapasutāyaṁ 1 0 En Ru

Ahaṅkārapasutāyaṁ pajā,
“Folk are fixated on the I-maker,

mn72 Aggivacchasutta With Vacchagotta on Fire sabbaahaṅkāramamaṅkāramānānusayānaṁ 1 6 En Ru

Tasmā tathāgato sabbamaññitānaṁ sabbamathitānaṁ sabbaahaṅkāramamaṅkāramānānusayānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anupādā vimuttoti vadāmī”ti.
That’s why the Realized One is freed with the ending, fading away, cessation, giving up, and letting go of all conceiving, all worries, and all ego, possessiveness, or underlying tendency to conceit, I say.”

mn109 Mahāpuṇṇamasutta The Longer Discourse on the Full-Moon Night ahaṅkāramamaṅkāramānānusayā 2 0 En Ru

“Kathaṁ pana, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti?
“Sir, how does one know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli?”
Evaṁ kho, bhikkhu, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti.
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.”

mn112 Chabbisodhanasutta The Sixfold Purification ahaṅkāramamaṅkāramānānusayā 2 1 En Ru

‘Kathaṁ jānato panāyasmato, kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā samūhatā’ti?
‘Sir, how does the venerable know and see so that he has eradicated ego, possessiveness, and underlying tendency to conceit for this conscious body and all external stimuli?’ samūhatā’ti → susamūhatāti (bj, sya-all, km, pts1ed)
Evaṁ kho me, āvuso, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā samūhatā’ti.
That is how I know and see so that I have eradicated ego, possessiveness, and underlying tendency to conceit for this conscious body and all external stimuli.’

sn18.21 Anusayasutta Rāhulasaṁyuttaṁ Tendency ahaṅkāramamaṅkāramānānusayā 2 0 En Ru

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti?
“Sir, how does one know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli?”
Evaṁ kho, rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti.
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.” "

sn18.22 Apagatasutta Rāhulasaṁyuttaṁ Rid of Conceit ahaṅkāramamaṅkāramānāpagataṁ 2 0 En Ru

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti?
“Sir, how does one know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed?”
Evaṁ kho, rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti.
That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.”

sn21.2 Upatissasutta Bhikkhusaṁyuttaṁ With Upatissa ahaṅkāramamaṅkāramānānusayā 1 0 En Ru

Tathā hi panāyasmato sāriputtassa dīgharattaṁ ahaṅkāramamaṅkāramānānusayā susamūhatā.
“That must be because Venerable Sāriputta has long ago totally eradicated ego, possessiveness, and the underlying tendency to conceit.

sn22.71 Rādhasutta Khandhasaṁyuttaṁ With Rādha ahaṅkāramamaṅkāramānānusayā 2 0 En Ru

“kathaṁ nu kho, bhante, jānato, kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti?
“Sir, how does one know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli?”
Evaṁ kho, rādha, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti …pe…
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.” …

sn22.72 Surādhasutta Khandhasaṁyuttaṁ With Surādha ahaṅkāramamaṅkāramānāpagataṁ 2 0 En Ru

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti, vidhā samatikkantaṁ santaṁ suvimuttan”ti?
“Sir, how does one know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed?”
Evaṁ kho, surādha, jānato evaṁ passato imasmiñca saviññāṇake kāye, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti …pe…
That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.” …

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night ahaṅkāramamaṅkāramānānusayā 2 1 En Ru

“Kathaṁ nu kho, bhante, jānato, kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti?
“Sir, how does one know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli?”
Evaṁ kho, bhikkhu, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti.
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.”

sn22.91 Rāhulasutta Khandhasaṁyuttaṁ Rāhula ahaṅkāramamaṅkāramānānusayā 2 0 En Ru

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti?
“Sir, how does one know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli?”
Evaṁ kho, rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti.
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.” "

sn22.92 Dutiyarāhulasutta Khandhasaṁyuttaṁ Rāhula (2nd) ahaṅkāramamaṅkāramānāpagataṁ 2 0 En Ru

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttan”ti?
“Sir, how does one know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed?”
Evaṁ kho, rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttan”ti.
That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.”

sn22.124 Kappasutta Khandhasaṁyuttaṁ With Kappa ahaṅkāramamaṅkāramānānusayā 2 0 En Ru

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti?
“Sir, how does one know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli?”
Evaṁ kho, kappa, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti.
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.” "

sn22.125 Dutiyakappasutta Khandhasaṁyuttaṁ With Kappa (2nd) ahaṅkāramamaṅkāramānāpagataṁ 2 0 En Ru

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti?
“Sir, how does one know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed?”
Evaṁ kho, kappa, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti.
That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.”

sn28.1 Vivekajasutta Sāriputtasaṁyuttaṁ Born of Seclusion ahaṅkāramamaṅkāramānānusayā 1 0 En Ru

Tathā hi panāyasmato sāriputtassa dīgharattaṁ ahaṅkāramamaṅkāramānānusayā susamūhatā.
“That must be because Venerable Sāriputta has long ago totally eradicated ego, possessiveness, and the underlying tendency to conceit.

sn28.2 Avitakkasutta Sāriputtasaṁyuttaṁ Without Placing the Mind ahaṅkāramamaṅkāramānānusayā 1 0 En Ru

Tathā hi panāyasmato sāriputtassa dīgharattaṁ ahaṅkāramamaṅkāramānānusayā susamūhatā.
“That must be because Venerable Sāriputta has long ago totally eradicated ego, possessiveness, and the underlying tendency to conceit.

sn28.3 Pītisutta Sāriputtasaṁyuttaṁ Rapture ahaṅkāramamaṅkāramānānusayā 1 0 En Ru

Tathā hi panāyasmato sāriputtassa dīgharattaṁ ahaṅkāramamaṅkāramānānusayā susamūhatā.
“That must be because Venerable Sāriputta has long ago totally eradicated ego, possessiveness, and the underlying tendency to conceit.

sn28.4 Upekkhāsutta Sāriputtasaṁyuttaṁ Equanimity ahaṅkāramamaṅkāramānānusayā 1 0 En Ru

Tathā hi panāyasmato sāriputtassa dīgharattaṁ ahaṅkāramamaṅkāramānānusayā susamūhatā.
“That must be because Venerable Sāriputta has long ago totally eradicated ego, possessiveness, and the underlying tendency to conceit.

sn28.9 Nirodhasamāpattisutta Sāriputtasaṁyuttaṁ The Attainment of Cessation ahaṅkāramamaṅkāramānānusayā 1 0 En Ru

Tathā hi panāyasmato sāriputtassa dīgharattaṁ ahaṅkāramamaṅkāramānānusayā susamūhatā.
“That must be because Venerable Sāriputta has long ago totally eradicated ego, possessiveness, and the underlying tendency to conceit.

sn35.69 Upasenaāsīvisasutta Saḷāyatanasaṁyuttaṁ Upasena and the Viper ahaṅkāramamaṅkāramānānusayo 2 3 En Ru

Tathā hi panāyasmato upasenassa dīgharattaṁ ahaṅkāramamaṅkāramānānusayo susamūhato.
“That must be because Venerable Upasena has long ago totally eradicated ego, possessiveness, and the underlying tendency to conceit. ahaṅkāramamaṅkāramānānusayo susamūhato → … mānānusayā susamūhatā (bj, pts1ed) "