Ahaṃ tena samayena 8 texts and 15 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.15 Sacetanasutta About Pacetana ahaṁ tena samayena 1 2 En Ru

Ahaṁ tena samayena so rathakāro ahosiṁ.
I myself was the chariot-maker at that time.

an9.20 Velāmasutta About Velāma ahaṁ tena samayena 1 0 En Ru

Ahaṁ tena samayena velāmo brāhmaṇo ahosiṁ.
I myself was the brahmin Velāma at that time.

dn5 Kūṭadantasutta With Kūṭadanta ahaṁ tena samayena 1 2 En Ru

“Abhijānāmahaṁ, brāhmaṇa, evarūpaṁ yaññaṁ yajitvā vā yājetvā vā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjitā, ahaṁ tena samayena purohito brāhmaṇo ahosiṁ tassa yaññassa yājetā”ti.
“I do recall that, brahmin. For I myself was the brahmin high priest at that time who facilitated the sacrifice.”

dn17 Mahāsudassanasutta King Mahāsudassana ahaṁ tena samayena 1 12 En Ru

na kho panetaṁ, ānanda, evaṁ daṭṭhabbaṁ. Ahaṁ tena samayena rājā mahāsudassano ahosiṁ.
But you should not see it like that. I myself was King Mahāsudassana at that time.

dn19 Mahāgovindasutta The Great Steward ahaṁ tena samayena 1 6 En Ru

Ahaṁ tena samayena mahāgovindo brāhmaṇo ahosiṁ.
I myself was the brahmin Great Steward at that time.

mn81 Ghaṭikārasutta With Ghaṭīkāra ahaṁ tena samayena 1 0 En Ru

Ahaṁ tena samayena jotipālo māṇavo ahosin”ti.
I myself was the student Jotipāla at that time.”

mn83 Maghadevasutta About King Makhādeva ahaṁ tena samayena 1 2 En Ru

Ahaṁ tena samayena rājā maghadevo ahosiṁ.
I myself was King Makhādeva at that time.

sn22.96 Gomayapiṇḍasutta Khandhasaṁyuttaṁ A Lump of Cow Dung yamahaṁ tena samayena 8 0 En Ru

Tesaṁ kho pana, bhikkhu, caturāsītiyā nagarasahassānaṁ ekaññeva taṁ nagaraṁ hoti yamahaṁ tena samayena ajjhāvasāmi—kusāvatī rājadhānī.
Of those 84,000 cities, I only stayed in one, the capital Kusāvatī.
Tesaṁ kho pana, bhikkhu, caturāsītiyā pāsādasahassānaṁ ekoyeva so pāsādo hoti yamahaṁ tena samayena ajjhāvasāmi—dhammo pāsādo.
Of those 84,000 mansions, I only dwelt in one, the Palace of Principle.
Tesaṁ kho pana, bhikkhu, caturāsītiyā kūṭāgārasahassānaṁ ekaññeva taṁ kūṭāgāraṁ hoti yamahaṁ tena samayena ajjhāvasāmi—mahābyūhaṁ kūṭāgāraṁ.
Of those 84,000 chambers, I only dwelt in the great foyer.
Tesaṁ kho pana, bhikkhu, caturāsītiyā pallaṅkasahassānaṁ ekoyeva so pallaṅko hoti yamahaṁ tena samayena paribhuñjāmi—dantamayo vā sāramayo vā sovaṇṇamayo vā rūpiyamayo vā.
Of those 84,000 couches, I only used one, made of ivory or heartwood or gold or silver.
Tesaṁ kho pana, bhikkhu, caturāsītiyā nāgasahassānaṁ ekoyeva so nāgo hoti yamahaṁ tena samayena abhiruhāmi—uposatho nāgarājā.
Of those 84,000 bull elephants, I only rode one, the royal bull elephant named Sabbath.
Tesaṁ kho pana, bhikkhu, caturāsītiyā assasahassānaṁ ekoyeva so asso hoti yamahaṁ tena samayena abhiruhāmi—valāhako assarājā.
Of those 84,000 horses, I only rode one, the royal horse named Thundercloud.
Tesaṁ kho pana, bhikkhu, caturāsītiyā rathasahassānaṁ ekoyeva so ratho hoti yamahaṁ tena samayena abhiruhāmi—vejayanto ratho.
Of those 84,000 chariots, I only rode one, the chariot named Triumph.
Tesaṁ kho pana, bhikkhu, caturāsītiyā vatthakoṭisahassānaṁ ekaññeva taṁ vatthayugaṁ hoti yamahaṁ tena samayena paridahāmi—khomasukhumaṁ vā koseyyasukhumaṁ vā kambalasukhumaṁ vā kappāsikasukhumaṁ vā.
Of those 8,400,000,000 cloths, I only wore one pair, made of fine linen, cotton, silk, and wool.