Amuṃb 33 texts and 99 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.60 Saṅgāravasutta With Saṅgārava amuṁ 3 8 En Ru

‘yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amuṁ nāma vitakkaṁ vitakkessatī’ti.
‘Judging by the way this person’s intentions are directed, immediately after this mind state, they’ll think this thought.’
‘yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amuṁ nāma vitakkaṁ vitakkessatī’ti.
‘Judging by the way this person’s intentions are directed, immediately after this mind state they’ll think this thought.’
‘yathā imassa bhoto manosaṅkhārā paṇihitā, imassa cittassa anantarā amuṁ nāma vitakkaṁ vitakkessatī’ti.
‘Judging by the way this person’s intentions are directed, immediately after this mind state they’ll think this thought.’

an5.31 Sumanasutta With Sumanā amuṁ 6 0 En Ru

“yo so, sumane, dāyako so amuṁ adāyakaṁ devabhūto samāno pañcahi ṭhānehi adhigaṇhāti—
“As a god, the one who was a giver would surpass the other in five respects:
Yo so, sumane, dāyako so amuṁ adāyakaṁ devabhūto samāno imehi pañcahi ṭhānehi adhigaṇhāti”.
As a god, the one who was a giver would surpass the other in these five respects.”
“yo so, sumane, dāyako so amuṁ adāyakaṁ manussabhūto samāno pañcahi ṭhānehi adhigaṇhāti—
“As a human being, the one who was a giver would surpass the other in five respects:
Yo so, sumane, dāyako so amuṁ adāyakaṁ manussabhūto samāno imehi pañcahi ṭhānehi adhigaṇhāti”.
As a human being, the one who was a giver would surpass the other in these five respects.”
“yo so, sumane, dāyako so amuṁ adāyakaṁ pabbajito samāno pañcahi ṭhānehi adhigaṇhāti—
“As a renunciate, the one who was a giver would surpass the other in five respects.
Yo so, sumane, dāyako so amuṁ adāyakaṁ pabbajito samāno imehi pañcahi ṭhānehi adhigaṇhātī”ti.
As a renunciate, the one who was a giver would surpass the other in these five respects.”

an6.18 Macchabandhasutta A Fish Dealer amuṁ 1 0 En Ru

“passatha no tumhe, bhikkhave, amuṁ macchikaṁ macchabandhaṁ macche vadhitvā vadhitvā vikkiṇamānan”ti?
“Mendicants, do you see that fish dealer selling fish that he killed himself?”

an6.41 Dārukkhandhasutta A Tree Trunk amuṁ 5 0 En Ru

“passatha no, āvuso, tumhe amuṁ mahantaṁ dārukkhandhan”ti?
“Reverends, do you see this large tree trunk?”
“Ākaṅkhamāno, āvuso, bhikkhu iddhimā cetovasippatto amuṁ dārukkhandhaṁ pathavītveva adhimucceyya.
“If they wanted to, a mendicant with psychic powers who has mastered their mind could determine this tree trunk to be nothing but earth.
Atthi, āvuso, amumhi dārukkhandhe pathavīdhātu, yaṁ nissāya bhikkhu iddhimā cetovasippatto amuṁ dārukkhandhaṁ pathavītveva adhimucceyya.
Because the earth element exists in the tree trunk. Relying on that a mendicant with psychic powers could determine it to be nothing but earth.
Ākaṅkhamāno, āvuso, bhikkhu iddhimā cetovasippatto amuṁ dārukkhandhaṁ āpotveva adhimucceyya …pe…
If they wanted to, a mendicant with psychic powers who has mastered their mind could determine this tree trunk to be nothing but water. …
Atthi, āvuso, amumhi dārukkhandhe asubhadhātu, yaṁ nissāya bhikkhu iddhimā cetovasippatto amuṁ dārukkhandhaṁ asubhantveva adhimucceyyā”ti.
Because the element of ugliness exists in the tree trunk. Relying on that a mendicant with psychic powers could determine it to be nothing but ugly.” "

an6.60 Hatthisāriputtasutta With Hatthisāriputta amuṁ 2 6 En Ru

Yo nu kho, āvuso, evaṁ vadeyya: ‘na dāni amuṁ purisaṁ punadeva bhojanaṁ chādessatī’ti, sammā nu kho so, āvuso, vadamāno vadeyyā”ti?
Would it be right to say that now food will never appeal to this person again?”
“Ṭhānañhetaṁ, āvuso, vijjati, amuṁ purisaṁ paṇītabhojanaṁ bhuttāviṁ yāvassa sā ojā kāye ṭhassati tāva na aññaṁ bhojanaṁ chādessati.
For it’s quite possible that other food won’t appeal to that person as long as the nourishment is still present.

an7.72 Aggikkhandhopamasutta The Simile of the Bonfire amuṁ 4 1 En Ru

“passatha no tumhe, bhikkhave, amuṁ mahantaṁ aggikkhandhaṁ ādittaṁ sampajjalitaṁ sajotibhūtan”ti?
“Mendicants, do you see that bonfire burning, blazing, and glowing?”
katamaṁ nu kho varaṁ—yaṁ amuṁ mahantaṁ aggikkhandhaṁ ādittaṁ sampajjalitaṁ sajotibhūtaṁ āliṅgetvā upanisīdeyya vā upanipajjeyya vā, yaṁ vā khattiyakaññaṁ vā brāhmaṇakaññaṁ vā gahapatikaññaṁ vā mudutalunahatthapādaṁ āliṅgetvā upanisīdeyya vā upanipajjeyya vā”ti?
Which is better—to sit or lie down embracing that bonfire? Or to sit or lie down embracing a girl of the aristocrats or brahmins or householders with soft and tender hands and feet?”
“Etadeva, bhante, varaṁ—yaṁ khattiyakaññaṁ vā brāhmaṇakaññaṁ vā gahapatikaññaṁ vā mudutalunahatthapādaṁ āliṅgetvā upanisīdeyya vā upanipajjeyya vā, dukkhañhetaṁ, bhante, yaṁ amuṁ mahantaṁ aggikkhandhaṁ ādittaṁ sampajjalitaṁ sajotibhūtaṁ āliṅgetvā upanisīdeyya vā upanipajjeyya vā”ti.
“Sir, it would be much better to sit or lie down embracing a girl of the aristocrats or brahmins or householders with soft and tender hands and feet. For it would be painful to sit or lie down embracing that bonfire.”
“Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave, yathā etadeva tassa varaṁ dussīlassa pāpadhammassa asucisaṅkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brahmacāripaṭiññassa antopūtikassa avassutassa kasambujātassa yaṁ amuṁ mahantaṁ aggikkhandhaṁ ādittaṁ sampajjalitaṁ sajotibhūtaṁ āliṅgetvā upanisīdeyya vā upanipajjeyya vā.
“I declare this to you, mendicants, I announce this to you! It would be better for that unethical man—of bad qualities, filthy, with suspicious behavior, underhand, no true ascetic or spiritual practitioner, though claiming to be one, rotten inside, corrupt, and depraved—to sit or lie down embracing that bonfire.

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life amuṁ 2 36 En Ru

Seyyathāpi, mahārāja, puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya, tamhāpi gāmā aññaṁ gāmaṁ gaccheyya. So tamhā gāmā sakaṁyeva gāmaṁ paccāgaccheyya. Tassa evamassa: ‘ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ, tatra evaṁ aṭṭhāsiṁ, evaṁ nisīdiṁ, evaṁ abhāsiṁ, evaṁ tuṇhī ahosiṁ, tamhāpi gāmā amuṁ gāmaṁ agacchiṁ, tatrāpi evaṁ aṭṭhāsiṁ, evaṁ nisīdiṁ, evaṁ abhāsiṁ, evaṁ tuṇhī ahosiṁ, somhi tamhā gāmā sakaṁyeva gāmaṁ paccāgato’ti.
Suppose a person was to leave their home village and go to another village. From that village they’d go to yet another village. And from that village they’d return to their home village. They’d think: ‘I went from my home village to another village. There I stood like this, sat like that, spoke like this, or kept silent like that. From that village I went to yet another village. There too I stood like this, sat like that, spoke like this, or kept silent like that. And from that village I returned to my home village.’ agacchiṁ → agañchiṁ (sya-all, km); agañciṁ (pts1ed)

dn10 Subhasutta With Subha amuṁ 2 25 En Ru

Seyyathāpi, māṇava, puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya; tamhāpi gāmā aññaṁ gāmaṁ gaccheyya; so tamhā gāmā sakaṁyeva gāmaṁ paccāgaccheyya. Tassa evamassa: ‘ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ, tatra evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. So tamhāpi gāmā amuṁ gāmaṁ gacchiṁ, tatrāpi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. Somhi tamhā gāmā sakaṁyeva gāmaṁ paccāgato’ti.
Suppose a person was to leave their home village and go to another village. From that village they’d go to yet another village. And from that village they’d return to their home village. They’d think: ‘I went from my home village to another village. There I stood like this, sat like that, spoke like this, or kept silent like that. From that village I went to yet another village. There too I stood like this, sat like that, spoke like this, or kept silent like that. And from that village I returned to my home village.’

dn20 Mahāsamayasutta The Great Congregation rāhubhaddamupāgamuṁ tadāgamuṁ 2 3 En Ru

rāhubhaddamupāgamuṁ;
and went to the auspicious Rāhu, saying:
tejo vāyo tadāgamuṁ;
and Fire and Wind came there.

snp2.7 Brāhmaṇadhammikasutta aññamagamuṁ tadupāgamuṁ mupāgamuṁ aṭṭhānavutimāgamuṁ 4 0 En Ru

Na brāhmaṇā aññamagamuṁ,
Brahmins never transgressed with another,
Okkākaṁ tadupāgamuṁ;
approached King Okkāka and said,
Okkākaṁ puna mupāgamuṁ.
approached King Okkāka once more and said,
Aṭṭhānavutimāgamuṁ.
this grew to be ninety-eight.

snp5.18 upāgamuṁ 1 1 En Ru

buddhaseṭṭhaṁ upāgamuṁ.
they came to the most excellent Buddha.

mn21 Kakacūpamasutta The Simile of the Saw amuṁ 1 10 En Ru

api nu so puriso amuṁ biḷārabhastaṁ madditaṁ sumadditaṁ suparimadditaṁ, mudukaṁ tūliniṁ, chinnasassaraṁ chinnabhabbharaṁ kaṭṭhena vā kathalena vā sarasaraṁ kareyya, bharabharaṁ kareyyā”ti?
Could that person make that soft catskin bag rustle and crackle with that stick or stone?”

mn25 Nivāpasutta Sowing amuṁ 32 8 En Ru

Tatra, bhikkhave, paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.
And indeed, the first herd of deer encroached on where the sower sowed the seed and recklessly enjoyed eating it. They became indulgent, then they became negligent, and then the sower was able to do what he wanted with them on account of that seed.
‘ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu.
‘The first herd of deer became indulgent …
‘ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa …pe…
‘The first …
“ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa …pe…
mn25
Yannūna mayaṁ amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappeyyāma.
Why don’t we set up our lair close by where the sower has sown the seed?
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṁ nivāpe’ti.
Then we can encroach and enjoy eating without being reckless. We won’t become indulgent, then we won’t become negligent, and then the sower won’t be able to do what he wants with us on account of that seed.’
Te amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappayiṁsu.
And that’s just what they did.
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.
mn25
Te amuṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāresuṁ.
And that’s just what they did.
Yannūna mayaṁ amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappeyyāma, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṁ nivāpe”ti.
mn25
Te amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappayiṁsu, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.
mn25
Te amuṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāresuṁ.
mn25
Yannūna mayaṁ yattha agati nevāpikassa ca nevāpikaparisāya ca tatrāsayaṁ kappeyyāma, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṁ nivāpe’ti.
Why don’t we set up our lair somewhere the sower and his helpers can’t go? Then we can intrude on where the sower has sown the seed and enjoy eating it without being reckless. We won’t become indulgent, then we won’t become negligent, and then the sower won’t be able to do with them what he wants on account of that seed.’
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.
mn25
Te amuṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāresuṁ.
And that’s just what they did.
Tatra, bhikkhave, paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu.
Now, the first group of ascetics and brahmins encroached on where the seed and the worldly pleasures of the flesh were sown by Māra and recklessly enjoyed eating it.
‘ye kho te paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu.
‘The first group of ascetics and brahmins became indulgent …
‘ye kho te paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni …pe….
‘The first …
“ye kho te paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni …pe….
mn25
Yannūna mayaṁ amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappeyyāma, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmise’ti.
Why don’t we set up our lair close by where Māra has sown the seed and those worldly pleasures of the flesh? Then we can encroach on it and enjoy eating without being reckless. We won’t become indulgent, then we won’t become negligent, and then Māra won’t be able to do what he wants with us on account of that seed and those worldly pleasures of the flesh.’
Te amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappayiṁsu.
And that’s just what they did.
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu.
mn25
‘ye kho te paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ mārassa …pe….
‘The first …
Yannūna mayaṁ amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappeyyāma.
mn25
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmiseti.
mn25
Te amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappayiṁsu.
mn25
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu.
mn25
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmiseti.
Then we can encroach on where Māra has sown the seed and those worldly pleasures of the flesh, and enjoy eating without being reckless. We won’t become indulgent, then we won’t become negligent, and then Māra won’t be able to do what he wants with us on account of that seed and those worldly pleasures of the flesh.’
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.
mn25

mn36 Mahāsaccakasutta The Longer Discourse With Saccaka amuṁ 3 16 En Ru

api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ, udake nikkhittaṁ, uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
By drilling the stick against that green, sappy log lying in the water, could they light a fire and produce heat?”
api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ, ārakā udakā thale nikkhittaṁ, uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya tejo pātukareyyā”ti?
By drilling the stick against that green, sappy log on dry land far from water, could they light a fire and produce heat?”
api nu so puriso amuṁ sukkhaṁ kaṭṭhaṁ koḷāpaṁ, ārakā udakā thale nikkhittaṁ, uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
By drilling the stick against that dried up, withered log on dry land far from water, could they light a fire and produce heat?”

mn39 Mahāassapurasutta The Longer Discourse at Assapura amuṁ 2 13 En Ru

Seyyathāpi, bhikkhave, puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya, tamhāpi gāmā aññaṁ gāmaṁ gaccheyya, so tamhā gāmā sakaṁyeva gāmaṁ paccāgaccheyya. Tassa evamassa: ‘ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ, tatrapi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ; tamhāpi gāmā amuṁ gāmaṁ agacchiṁ, tatrapi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ; somhi tamhā gāmā sakaṁyeva gāmaṁ paccāgato’ti.
Suppose a person was to leave their home village and go to another village. From that village they’d go to yet another village. And from that village they’d return to their home village. They’d think: ‘I went from my home village to another village. There I stood like this, sat like that, spoke like this, or kept silent like that. From that village I went to yet another village. There too I stood like this, sat like that, spoke like this, or kept silent like that. And from that village I returned to my home village.’ agacchiṁ → agañchiṁ (bj, sya-all, km); āgañchiṁ (si, pts1ed)

mn54 Potaliyasutta With Potaliya the Householder amuṁ 1 8 En Ru

api nu kho so kukkuro amuṁ aṭṭhikaṅkalaṁ sunikkantaṁ nikkantaṁ nimmaṁsaṁ lohitamakkhitaṁ palehanto jighacchādubbalyaṁ paṭivineyyā”ti?
Gnawing on such a fleshless skeleton, would that dog still get rid of its hunger?”

mn75 Māgaṇḍiyasutta With Māgaṇḍiya amuṁ 2 8 En Ru

api nu so jaccandho puriso jānanto passanto amuṁ telamalikataṁ sāhuḷicīraṁ paṭiggaṇheyya, paṭiggahetvā pārupeyya, pārupetvā attamano attamanavācaṁ nicchāreyya:
Did that person blind from birth do this knowing and seeing,
“Ajānanto hi, bho gotama, apassanto so jaccandho puriso amuṁ telamalikataṁ sāhuḷicīraṁ paṭiggaṇheyya, paṭiggahetvā pārupeyya, pārupetvā attamano attamanavācaṁ nicchāreyya:
“They did so not knowing or seeing,

mn77 Mahāsakuludāyisutta The Longer Discourse with Sakuludāyī amuṁ 1 25 En Ru

Seyyathāpi, udāyi, puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya, tamhāpi gāmā aññaṁ gāmaṁ gaccheyya; so tamhā gāmā sakaṁyeva gāmaṁ paccāgaccheyya; tassa evamassa: ‘ahaṁ kho sakamhā gāmā aññaṁ gāmaṁ agacchiṁ, tatra evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ; tamhāpi gāmā amuṁ gāmaṁ agacchiṁ, tatrāpi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ, somhi tamhā gāmā sakaṁyeva gāmaṁ paccāgato’ti.
Suppose a person was to leave their home village and go to another village. From that village they’d go to yet another village. And from that village they’d return to their home village. They’d think: ‘I went from my home village to another village. There I stood like this, sat like that, spoke like this, or kept silent like that. From that village I went to yet another village. There too I stood like this, sat like that, spoke like this, or kept silent like that. And from that village I returned to my home village.’

mn85 Bodhirājakumārasutta With Prince Bodhi amuṁ 3 18 En Ru

api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ udake nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
By drilling the stick against that green, sappy log lying in water, could they light a fire and produce heat?” abhimanthento → abhimatthanto (sya-all, km, mr)
api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
By drilling the stick against that green, sappy log on dry land far from water, could they light a fire and produce heat?”
api nu so puriso amuṁ sukkhaṁ kaṭṭhaṁ koḷāpaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
By drilling the stick against that dried up, withered log on dry land far from water, could they light a fire and produce heat?”

mn100 Saṅgāravasutta With Saṅgārava amuṁ 3 18 En Ru

api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ udake nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
By drilling the stick against that green, sappy log lying in water, could they light a fire and produce heat?”
api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya tejo pātukareyyā”ti?
By drilling the stick against that green, sappy log on dry land far from water, could they light a fire and produce heat?”
api nu so puriso amuṁ sukkhaṁ kaṭṭhaṁ koḷāpaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
By drilling the stick against that dried up, withered log on dry land far from water, could they light a fire and produce heat?”

mn101 Devadahasutta At Devadaha amuṁ 3 4 En Ru

api nu tassa purisassa amuṁ itthiṁ disvā aññena purisena saddhiṁ santiṭṭhantiṁ sallapantiṁ sañjagghantiṁ saṁhasantiṁ uppajjeyyuṁ sokaparidevadukkhadomanassūpāyāsā”ti?
Would that give rise to sorrow, lamentation, pain, sadness, and distress for him?”
Tassa me amuṁ itthiṁ disvā aññena purisena saddhiṁ santiṭṭhantiṁ sallapantiṁ sañjagghantiṁ saṁhasantiṁ uppajjanti sokaparidevadukkhadomanassūpāyāsā.
When I saw her standing together with another man, chatting, giggling, and laughing, it gave rise to sorrow, lamentation, pain, sadness, and distress for me.
api nu tassa purisassa amuṁ itthiṁ disvā aññena purisena saddhiṁ santiṭṭhantiṁ sallapantiṁ sañjagghantiṁ saṁhasantiṁ uppajjeyyuṁ sokaparidevadukkhadomanassūpāyāsā”ti?
Would that give rise to sorrow, lamentation, pain, sadness, and distress for him?”

mn105 Sunakkhattasutta With Sunakkhatta amuṁ 1 15 En Ru

api nu so puriso amuṁ āpānīyakaṁsaṁ piveyya yaṁ jaññā:
Would that person drink that beverage if they knew that

mn119 Kāyagatāsatisutta Mindfulness of the Body amuṁ 2 20 En Ru

api nu so puriso amuṁ sukkhaṁ kaṭṭhaṁ koḷāpaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
By drilling the stick against that dried up, withered log, could they light a fire and produce heat?” abhimanthento → abhimatthento (sya-all, km, pts1ed, mr)
api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
By drilling the stick against that green, sappy log on dry land far from water, could they light a fire and produce heat?”

mn136 Mahākammavibhaṅgasutta The Longer Analysis of Deeds amuṁ 4 0 En Ru

Idhānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṁ puggalaṁ passati—
Now, some ascetic or brahmin—by dint of keen, resolute, committed, and diligent effort, and right application of mind—experiences an immersion of the heart of such a kind that it gives rise to clairvoyance that is purified and superhuman. With that clairvoyance they see that person
Idha panānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṁ puggalaṁ passati—
But some other ascetic or brahmin—by dint of keen, resolute, committed, and diligent effort, and right application of mind—experiences an immersion of the heart of such a kind that it gives rise to clairvoyance that is purified and superhuman. With that clairvoyance they see that person
Idhānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṁ puggalaṁ passati—
Take some ascetic or brahmin who with clairvoyance sees a person
Idha panānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṁ puggalaṁ passati—idha pāṇātipātā paṭivirataṁ …pe… sammādiṭṭhiṁ, kāyassa bhedā paraṁ maraṇā passati apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ.
Take some ascetic or brahmin who with clairvoyance sees a person here who refrained from killing living creatures … and had right view. And they see that that person is reborn in hell.

sn1.20 Samiddhisutta Devatāsaṁyuttaṁ With Samiddhi nājjhagamuṁ 1 0 En Ru

Pariyesamānā nājjhagamuṁ;
Though gods and humans search for them

sn1.33 Sādhusutta Devatāsaṁyuttaṁ Good nibbānamevajjhagamuṁ 1 0 En Ru

Nibbānamevajjhagamuṁ sapaññā”ti. "
the wise and virtuous even attained extinction.” "

sn1.34 Nasantisutta Devatāsaṁyuttaṁ There Are None nājjhagamuṁ 1 0 En Ru

Pariyesamānā nājjhagamuṁ;
Though gods and humans search for them

sn20.5 Sattisutta Opammasaṁyuttaṁ A Spear amuṁ 1 2 En Ru

bhabbo nu kho so puriso amuṁ sattiṁ tiṇhaphalaṁ pāṇinā vā muṭṭhinā vā paṭileṇetuṁ paṭikoṭṭetuṁ paṭivaṭṭetun”ti?
Is that man capable of doing so?”

sn22.84 Tissasutta Khandhasaṁyuttaṁ With Tissa amuṁ 1 10 En Ru

Tamenaṁ so amaggakusalo puriso amuṁ maggakusalaṁ purisaṁ maggaṁ puccheyya.
The one not skilled in the path would question the one skilled in the path,

sn22.85 Yamakasutta Khandhasaṁyuttaṁ With Yamaka amuṁ 1 1 En Ru

yadā hi so puriso amuṁ gahapatiṁ vā gahapatiputtaṁ vā upasaṅkamitvā evaṁ āha:
When that person went to the householder or householder’s son and offered to

sn35.241 Paṭhamadārukkhandhopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Tree Trunk (1st) amuṁ 1 6 En Ru

“passatha no tumhe, bhikkhave, amuṁ mahantaṁ dārukkhandhaṁ gaṅgāya nadiyā sotena vuyhamānan”ti?
“Mendicants, do you see that large tree trunk being carried along by the current of the Ganges river?”

sn35.242 Dutiyadārukkhandhopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Tree Trunk (2nd) amuṁ 1 1 En Ru

“passatha no tumhe, bhikkhave, amuṁ mahantaṁ dārukkhandhaṁ gaṅgāya nadiyā sotena vuyhamānan”ti?
“Mendicants, do you see that large tree trunk being carried along by the current of the Ganges river?”

sn47.20 Janapadakalyāṇīsutta Satipaṭṭhānasaṁyuttaṁ The Finest Lady in the Land amuṁ 1 2 En Ru

api nu so puriso amuṁ telapattaṁ amanasikaritvā bahiddhā pamādaṁ āhareyyā”ti?
Would that person lose focus on that bowl, and negligently get distracted outside?”