An[0-9].*saññino 9 texts and 21 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.34 Aggappasādasutta The Best Kinds of Confidence an4.34 yāvatā bhikkhave sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino 1 0 En Ru

Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā, tathāgato tesaṁ aggamakkhāyati arahaṁ sammāsambuddho.
The Realized One, the perfected one, the fully awakened Buddha, is said to be the best of all sentient beings—be they footless, with two feet, four feet, or many feet; with form or formless; with perception or without perception or with neither perception nor non-perception. dvipadā → dipadā (bj, pts1ed) "

an4.49 Vipallāsasutta Perversions an4.49 anicce niccasaññino an4.49 dukkhe ca sukhasaññino an4.49 asubhe subhasaññino an4.49 khittacittā visaññino 4 0 En Ru

Anicce niccasaññino,
Perceiving impermanence as permanence,
dukkhe ca sukhasaññino;
suffering as happiness,
asubhe subhasaññino;
and ugliness as beauty—
khittacittā visaññino.
deranged, out of their minds.

an5.32 Cundīsutta With Cundī an5.32 yāvatā cundi sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino 1 0 En Ru

“Yāvatā, cundi, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā, tathāgato tesaṁ aggamakkhāyati arahaṁ sammāsambuddho.
“Cundī, the Realized One, the perfected one, the fully awakened Buddha, is said to be the best of all sentient beings—be they footless, with two feet, four feet, or many feet; with form or formless; with perception or without perception or with neither perception nor non-perception.

an7.44 Sattaviññāṇaṭṭhitisutta Planes of Consciousness an7.44 santi bhikkhave sattā nānattakāyā nānattasaññino an7.44 santi bhikkhave sattā nānattakāyā ekattasaññino an7.44 santi bhikkhave sattā ekattakāyā nānattasaññino an7.44 santi bhikkhave sattā ekattakāyā ekattasaññino 4 4 En Ru

Santi, bhikkhave, sattā nānattakāyā nānattasaññino, seyyathāpi manussā, ekacce ca devā, ekacce ca vinipātikā.
There are sentient beings that are diverse in body and diverse in perception, such as human beings, some gods, and some beings in the underworld.
Santi, bhikkhave, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
There are sentient beings that are diverse in body and unified in perception, such as the gods reborn in Brahmā’s Host through the first absorption.
Santi, bhikkhave, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā.
There are sentient beings that are unified in body and diverse in perception, such as the gods of streaming radiance.
Santi, bhikkhave, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā.
There are sentient beings that are unified in body and unified in perception, such as the gods replete with glory.

an9.1 Sambodhisutta Awakening an9.1 aniccasaññino 1 0 En Ru

Aniccasaññino, bhikkhave, anattasaññā saṇṭhāti.
When you perceive impermanence, the perception of not-self becomes stabilized.

an9.3 Meghiyasutta With Meghiya an9.3 aniccasaññino 1 0 En Ru

Aniccasaññino, meghiya, anattasaññā saṇṭhāti.
When you perceive impermanence, the perception of not-self becomes stabilized.

an9.24 Sattāvāsasutta Abodes of Sentient Beings an9.24 santi bhikkhave sattā nānattakāyā nānattasaññino an9.24 santi bhikkhave sattā nānattakāyā ekattasaññino an9.24 santi bhikkhave sattā ekattakāyā nānattasaññino an9.24 santi bhikkhave sattā ekattakāyā ekattasaññino an9.24 santi bhikkhave sattā asaññino 5 5 En Ru

Santi, bhikkhave, sattā nānattakāyā nānattasaññino, seyyathāpi manussā, ekacce ca devā, ekacce ca vinipātikā.
There are sentient beings that are diverse in body and diverse in perception, such as human beings, some gods, and some beings in the underworld.
Santi, bhikkhave, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
There are sentient beings that are diverse in body and unified in perception, such as the gods reborn in Brahmā’s Host through the first absorption.
Santi, bhikkhave, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā.
There are sentient beings that are unified in body and diverse in perception, such as the gods of streaming radiance.
Santi, bhikkhave, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā.
There are sentient beings that are unified in body and unified in perception, such as the gods replete with glory.
Santi, bhikkhave, sattā asaññino appaṭisaṁvedino, seyyathāpi devā asaññasattā.
There are sentient beings that are non-percipient and do not experience anything, such as the gods who are non-percipient beings.

an10.15 Appamādasutta Diligence an10.15 yāvatā bhikkhave sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino 1 9 En Ru

“Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā, tathāgato tesaṁ aggamakkhāyati arahaṁ sammāsambuddho;
“Mendicants, the Realized One, the perfected one, the fully awakened Buddha, is said to be the best of all sentient beings—be they footless, with two feet, four feet, or many feet; with form or formless; with perception or without perception or with neither perception nor non-perception.

an10.29 Paṭhamakosalasutta Kosala (1st) an10.29 evaṁsaññinopi 3 4 En Ru

Evaṁsaññinopi kho, bhikkhave, santi sattā.
Some sentient beings perceive like this.
Evaṁsaññinopi kho, bhikkhave, santi sattā.
Some sentient beings perceive like this.
Evaṁsaññinopi kho, bhikkhave, santi sattā.
Some sentient beings perceive like this.