Antaradhānaṁ 10 texts and 19 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
dn22 Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation antaradhānaṁ 1 7 En Ru

Yaṁ tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccu maraṇaṁ kālakiriyā khandhānaṁ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo,
The passing away, perishing, disintegration, demise, mortality, death, decease, breaking up of the aggregates, laying to rest of the corpse, and cutting off of the life faculty of the various sentient beings in the various orders of sentient beings. Yaṁ → yā (sya-all, km)

dn29 Pāsādikasutta An Impressive Discourse antaradhānaṁ 4 2 En Ru

Atha nesaṁ satthuno antaradhānaṁ hoti.
And then their teacher passes away.
Atha no satthuno antaradhānaṁ hotī’ti.
And then our teacher passed away.’
Atha nesaṁ satthuno antaradhānaṁ hoti.
And then their teacher passes away.
Atha no satthuno antaradhānaṁ hotī’ti.
And then our teacher passed away.’

mn9 Sammādiṭṭhisutta Right View antaradhānaṁ 1 0 En Ru

Yā tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccu maraṇaṁ kālaṅkiriyā khandhānaṁ bhedo, kaḷevarassa nikkhepo, jīvitindriyassupacchedo—
The passing away, perishing, disintegration, demise, mortality, death, decease, breaking up of the aggregates, laying to rest of the corpse, and cutting off of the life faculty of the various sentient beings in the various orders of sentient beings.

mn141 Saccavibhaṅgasutta The Analysis of the Truths antaradhānaṁ 1 2 En Ru

Yā tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccu maraṇaṁ kālaṅkiriyā khandhānaṁ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo,
The passing away, perishing, disintegration, demise, mortality, death, decease, breaking up of the aggregates, laying to rest of the corpse, and cutting off of the life faculty of the various sentient beings in the various orders of sentient beings.

sn12.2 Vibhaṅgasutta Nidānasaṁyuttaṁ Analysis antaradhānaṁ 1 0 En Ru

Yā tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccu maraṇaṁ kālakiriyā khandhānaṁ bhedo kaḷevarassa nikkhepo (…),
The passing away, perishing, disintegration, demise, mortality, death, decease, breaking up of the aggregates, and laying to rest of the corpse of the various sentient beings in the various orders of sentient beings. (…) → (jīvitindriyassa upacchedo) (sya-all, km) "

sn12.27 Paccayasutta Nidānasaṁyuttaṁ Conditions antaradhānaṁ 1 0 En Ru

Yā tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccu maraṇaṁ kālakiriyā khandhānaṁ bhedo kaḷevarassa nikkhepo;
The passing away, perishing, disintegration, demise, mortality, death, decease, breaking up of the aggregates, and laying to rest of the corpse of the various sentient beings in the various orders of sentient beings.

sn12.28 Bhikkhusutta Nidānasaṁyuttaṁ A Mendicant antaradhānaṁ 1 0 En Ru

Yā tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccu maraṇaṁ kālakiriyā khandhānaṁ bhedo kaḷevarassa nikkhepo;
The passing away, perishing, disintegration, demise, mortality, death, decease, breaking up of the aggregates, and laying to rest of the corpse of the various sentient beings in the various orders of sentient beings.

sn12.33 Ñāṇavatthusutta Nidānasaṁyuttaṁ Grounds for Knowledge antaradhānaṁ 1 0 En Ru

Yā tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccu maraṇaṁ kālakiriyā khandhānaṁ bhedo kaḷevarassa nikkhepo.
The passing away, perishing, disintegration, demise, mortality, death, decease, breaking up of the aggregates, and laying to rest of the corpse of the various sentient beings in the various orders of sentient beings.

sn16.13 Saddhammappatirūpakasutta Kassapasaṁyuttaṁ The Counterfeit of the True Teaching antaradhānaṁ 7 3 En Ru

Na tāva, kassapa, saddhammassa antaradhānaṁ hoti yāva na saddhammappatirūpakaṁ loke uppajjati.
The true teaching doesn’t disappear as long the counterfeit of the true teaching hasn’t appeared in the world. saddhammappatirūpakaṁ → saddhammapatirūpakaṁ (bj); saddhammapaṭirūpakaṁ (sya-all, pts1ed, pts2ed) "
Yato ca kho, kassapa, saddhammappatirūpakaṁ loke uppajjati, atha saddhammassa antaradhānaṁ hoti.
But when the counterfeit of the true teaching appears in the world then the true teaching disappears.
Seyyathāpi, kassapa, na tāva jātarūpassa antaradhānaṁ hoti yāva na jātarūpappatirūpakaṁ loke uppajjati.
It’s like true gold, which doesn’t disappear as long as counterfeit gold hasn’t appeared in the world.
Yato ca kho, kassapa, jātarūpappatirūpakaṁ loke uppajjati, atha kho jātarūpassa antaradhānaṁ hoti.
But when counterfeit gold appears in the world then real gold disappears.
Evameva kho, kassapa, na tāva saddhammassa antaradhānaṁ hoti yāva na saddhammappatirūpakaṁ loke uppajjati.
In the same way, the true teaching doesn’t disappear as long the counterfeit of the true teaching hasn’t appeared in the world.
Yato ca kho, kassapa, saddhammappatirūpakaṁ loke uppajjati, atha saddhammassa antaradhānaṁ hoti.
But when the counterfeit of the true teaching appears in the world then the true teaching disappears.
na kho, kassapa, evaṁ saddhammassa antaradhānaṁ hoti.
sn16.13

sn20.7 Āṇisutta Opammasaṁyuttaṁ The Drum Peg antaradhānaṁ 1 1 En Ru

Evametesaṁ, bhikkhave, suttantānaṁ tathāgatabhāsitānaṁ gambhīrānaṁ gambhīratthānaṁ lokuttarānaṁ suññatappaṭisaṁyuttānaṁ antaradhānaṁ bhavissati.
And that is how the discourses spoken by the Realized One—deep, profound, transcendent, dealing with emptiness—will disappear.