Anupubba 24 texts and 103 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an8.19anupubbakiriyā anupubbaninno anupubbapabbhāro anupubbapaṭipadā anupubbapoṇo anupubbasikkhā15Pi En Ru dhamma

Mahāsamuddo, bhante, anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto.   The ocean gradually slants, slopes, and inclines, with no abrupt precipice.  
Yampi, bhante, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto;  
 
Seyyathāpi, pahārāda, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto;  
The ocean gradually slants, slopes, and inclines, with no abrupt precipice.  
evamevaṁ kho, pahārāda, imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho.  
In the same way in this teaching and training the penetration to enlightenment comes from gradual training, progress, and practice, not abruptly.  
Yampi, pahārāda, imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho;  
 

an8.20anupubbakiriyā anupubbaninno anupubbapabbhāro anupubbapaṭipadā anupubbapoṇo anupubbasikkhā15Pi En Ru dhamma

Mahāsamuddo, bhikkhave, anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto.   The ocean gradually slants, slopes, and inclines, with no abrupt precipice.  
Yampi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto;  
 
Seyyathāpi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto;  
The ocean gradually slants, slopes, and inclines, with no abrupt precipice.  
evamevaṁ kho, bhikkhave, imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho.  
In the same way in this teaching and training the penetration to enlightenment comes from gradual training, progress, and practice, not abruptly.  
Yampi, bhikkhave, imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho;  
 

an9.31anupubbanirodhasutta anupubbanirodhena anupubbanirodhā anupubbanirodhā’ti4Pi En Ru dhamma

Anupubbanirodhasutta   Progressive Cessations  
“Navayime, bhikkhave, anupubbanirodhā.  
“Mendicants, there are these nine progressive cessations.  
Ime kho, bhikkhave, nava anupubbanirodhā”ti.  
These are the nine progressive cessations.”  
Anupubbanirodhena cāti. 

an9.32anupubbavihārasutta anupubbavihārā anupubbavihārā’ti3Pi En Ru dhamma

Anupubbavihārasutta   Progressive Meditations  
“Navayime, bhikkhave, anupubbavihārā.  
“Mendicants, there are these nine progressive meditations.  
ime kho, bhikkhave, nava anupubbavihārā”ti.  
These are the nine progressive meditations.” 

an9.33anupubbavihārasamāpattisutta anupubbavihārasamāpattiyo anupubbavihārasamāpattiyo’ti4Pi En Ru dhamma

Anupubbavihārasamāpattisutta   The Nine Progressive Meditative Attainments  
“Navayimā, bhikkhave, anupubbavihārasamāpattiyo desessāmi, taṁ suṇātha …pe…  
“Mendicants, I will teach you the nine progressive meditative attainments …  
katamā ca, bhikkhave, nava anupubbavihārasamāpattiyo?  
And what are the nine progressive meditative attainments?  
Imā kho, bhikkhave, nava anupubbavihārasamāpattiyo”ti.  
These are the nine progressive meditative attainments.” 

an9.41anupubbavihārasamāpattiyo2Pi En Ru dhamma

Yāvakīvañcāhaṁ, ānanda, imā nava anupubbavihārasamāpattiyo na evaṁ anulomapaṭilomaṁ samāpajjimpi vuṭṭhahimpi, neva tāvāhaṁ, ānanda, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.   As long as I hadn’t entered into and withdrawn from these nine progressive meditative attainments in both forward and reverse order, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.  
Yato ca kho ahaṁ, ānanda, imā nava anupubbavihārasamāpattiyo evaṁ anulomapaṭilomaṁ samāpajjimpi vuṭṭhahimpi, athāhaṁ, ānanda, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.  
But when I had entered into and withdrawn from these nine progressive meditative attainments in both forward and reverse order, I announced my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.  

an9.59anupubbapassaddhi anupubbapassaddhisutta anupubbapassaddhī’ti3Pi En Ru dhamma

Anupubbapassaddhisutta   Progressive Tranquility  
“‘Anupubbapassaddhi, anupubbapassaddhī’ti, āvuso, vuccati ….  
“Reverend, they speak of ‘progressive tranquility’. …” 

an9.61anupubbanirodhasutta anupubbanirodho anupubbanirodho’ti6Pi En Ru dhamma

Anupubbanirodhasutta   Progressive Cessation  
“‘Anupubbanirodho, anupubbanirodho’ti, āvuso, vuccati.  
“Reverend, they speak of ‘progressive cessation’.  
Kittāvatā nu kho, āvuso, anupubbanirodho vutto bhagavatā”ti?  
What is the progressive cessation that the Buddha spoke of?”  
Ettāvatāpi kho, āvuso, anupubbanirodho vutto bhagavatā pariyāyena …pe….  
To this extent the Buddha spoke of progressive cessation in a qualified sense. …  
Ettāvatāpi kho, āvuso, anupubbanirodho vutto bhagavatā nippariyāyenā”ti.  
To this extent the Buddha spoke of progressive cessation in a definitive sense.” 

dn20anupubbaso1Pi En Ru dhamma

girāhi anupubbaso’.   with lyrics in proper order.  

dn30anupubbamuggatā1Pi En Ru dhamma

Vaṭṭā sujātā anupubbamuggatā,   Well-formed in graceful spirals,  

dn33anupubbanirodhā anupubbavihārā2Pi En Ru dhamma

Nava anupubbavihārā.   Nine progressive meditations:  
Nava anupubbanirodhā.  
Nine progressive cessations:  

dn34anupubbanirodhā anupubbavihārā2Pi En Ru dhamma

Nava anupubbavihārā—  Nine progressive meditations.  
Nava anupubbanirodhā— 
Nine progressive cessations.  

mn50anupubbaṁ1Pi En Ru dhamma

anupubbaṁ yathātathaṁ;   truthfully admitted his progress:  

mn65anupubbakāraṇā6Pi En Ru dhamma

So abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbāyati.   But with regular and gradual practice it quells that bad habit.  
Yato kho, bhaddāli, bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbuto hoti, tamenaṁ assadamako uttari kāraṇaṁ kāreti yugādhāne.  
When it has done this, the horse trainer next makes it get used to wearing the harness.  
So abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbāyati.  
But with regular and gradual practice it quells that bad habit.  
Yato kho, bhaddāli, bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbuto hoti, tamenaṁ assadamako uttari kāraṇaṁ kāreti anukkame maṇḍale khurakāse dhāve davatte rājaguṇe rājavaṁse uttame jave uttame haye uttame sākhalye.  
When it has done this, the horse trainer next makes it get used to walking in procession, circling, prancing, galloping, charging, the protocols and traditions of court, and in the very best speed, fleetness, and friendliness.  
So abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbāyati.  
But with regular and gradual practice it quells that bad habit.  
Yato kho, bhaddāli, bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbuto hoti, tamenaṁ assadamako uttari vaṇṇiyañca pāṇiyañca anuppavecchati.  
When it has done this, the horse trainer next rewards it with a grooming and a rub down.  

mn70anupubbakiriyā anupubbapaṭipadā anupubbasikkhā6Pi En Ru dhamma

api ca, bhikkhave, anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti.   Rather, enlightenment is achieved by gradual training, progress, and practice.  
Kathañca, bhikkhave, anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti?  
And how is enlightenment achieved by gradual training, progress, and practice?  

mn98anupubbaṁ1Pi En Ru dhamma

Anupubbaṁ yathātathaṁ;   “accurately and in sequence,  

mn107anupubbakiriyā anupubbapaṭipadā anupubbasikkhā18Pi En Ru dhamma

“Seyyathāpi, bho gotama, imassa migāramātupāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṁ—  “Master Gotama, in this stilt longhouse we can see gradual progress  
imesampi hi, bho gotama, brāhmaṇānaṁ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṁ— 
Among the brahmins we can see gradual progress  
imesampi hi, bho gotama, issāsānaṁ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṁ— 
Among archers we can see gradual progress  
Amhākampi hi, bho gotama, gaṇakānaṁ gaṇanājīvānaṁ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṁ— 
Among us accountants, who earn a living by accounting, we can see gradual progress  
Sakkā nu kho, bho gotama, imasmimpi dhammavinaye evameva anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññapetun”ti?  
Is it possible to similarly describe a gradual training, gradual progress, and gradual practice in this teaching and training?”  
“Sakkā, brāhmaṇa, imasmimpi dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññapetuṁ.  
“It is possible, brahmin.  

sn1.4anupubbaṁ2Pi En Ru dhamma

Vayoguṇā anupubbaṁ jahanti;   the stages of life leave us one by one.  
Vayoguṇā anupubbaṁ jahanti;  
the stages of life leave us one by one.  

sn2.27anupubbaṁ2Pi En Ru dhamma

Vayoguṇā anupubbaṁ jahanti;   the stages of life leave us one by one.  
Vayoguṇā anupubbaṁ jahanti;  
the stages of life leave us one by one.  

sn16.10anupubbavihārasamāpattīnaṁ1Pi En Ru dhamma

(Navannaṁ anupubbavihārasamāpattīnaṁ pañcannañca abhiññānaṁ evaṁ vitthāro veditabbo.)   (The nine progressive meditations and the five insights should be told in full.)  

sn16.11anupubbavihārasamāpattīnaṁ1Pi En Ru dhamma

(navannaṁ anupubbavihārasamāpattīnaṁ pañcannañca abhiññānaṁ evaṁ vitthāro veditabbo.)   (The nine progressive meditations and the five insights should be told in full.)  

sn36.11anupubbasaṅkhārānaṁ2Pi En Ru dhamma

Atha kho pana, bhikkhu, mayā anupubbasaṅkhārānaṁ nirodho akkhāto.   But I have also explained the progressive cessation of conditions.  
Atha kho, bhikkhu, mayā anupubbasaṅkhārānaṁ vūpasamo akkhāto.  
And I have also explained the progressive stilling of conditions.  

sn36.15anupubbasaṅkhārānaṁ3Pi En Ru dhamma

Atha kho panānanda, mayā anupubbasaṅkhārānaṁ nirodho akkhāto.   But I have also explained the progressive cessation of conditions.  
Atha kho panānanda, mayā anupubbasaṅkhārānaṁ vūpasamo akkhāto.  
And I have also explained the progressive stilling of conditions.  
Atha kho panānanda, mayā anupubbasaṅkhārānaṁ paṭippassaddhi akkhātā.  
And I have also explained the progressive tranquilizing of conditions.  

sn36.17anupubbasaṅkhārānaṁ2Pi En Ru dhamma

Atha kho pana, bhikkhave, mayā anupubbasaṅkhārānaṁ nirodho akkhāto.   But I have also explained the progressive cessation of conditions. …  
Atha kho pana, bhikkhave, mayā anupubbasaṅkhārānaṁ vūpasamo akkhāto.