Anupubbasikkhā 4 texts and 12 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an8.19anupubbasikkhā2Pi En Ru dhamma

evamevaṁ kho, pahārāda, imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho.   In the same way in this teaching and training the penetration to enlightenment comes from gradual training, progress, and practice, not abruptly.  
Yampi, pahārāda, imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho;  
 

an8.20anupubbasikkhā2Pi En Ru dhamma

evamevaṁ kho, bhikkhave, imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho.   In the same way in this teaching and training the penetration to enlightenment comes from gradual training, progress, and practice, not abruptly.  
Yampi, bhikkhave, imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho;  
 

mn70anupubbasikkhā2Pi En Ru dhamma

api ca, bhikkhave, anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti.   Rather, enlightenment is achieved by gradual training, progress, and practice.  
Kathañca, bhikkhave, anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti?  
And how is enlightenment achieved by gradual training, progress, and practice?  

mn107anupubbasikkhā6Pi En Ru dhamma

“Seyyathāpi, bho gotama, imassa migāramātupāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṁ—  “Master Gotama, in this stilt longhouse we can see gradual progress  
imesampi hi, bho gotama, brāhmaṇānaṁ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṁ— 
Among the brahmins we can see gradual progress  
imesampi hi, bho gotama, issāsānaṁ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṁ— 
Among archers we can see gradual progress  
Amhākampi hi, bho gotama, gaṇakānaṁ gaṇanājīvānaṁ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṁ— 
Among us accountants, who earn a living by accounting, we can see gradual progress  
Sakkā nu kho, bho gotama, imasmimpi dhammavinaye evameva anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññapetun”ti?  
Is it possible to similarly describe a gradual training, gradual progress, and gradual practice in this teaching and training?”  
“Sakkā, brāhmaṇa, imasmimpi dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññapetuṁ.  
“It is possible, brahmin.