Appaṇi 8 texts and 26 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.183-352 an3.183-352 Untitled Discourses on Greed, Etc. appaṇihito 2 1 En Ru

Suññato samādhi, animitto samādhi, appaṇihito samādhi—
Emptiness immersion; signless immersion; and undirected immersion.
appaṇihito ca tayo;
an3.183-352

dn33 Saṅgītisutta Reciting in Concert appaṇihito 1 20 En Ru

suññato samādhi, animitto samādhi, appaṇihito samādhi.
emptiness, signless, and undirected.

mn44 Cūḷavedallasutta The Shorter Elaboration appaṇihito 1 0 En Ru

“Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṁ kho, āvuso visākha, bhikkhuṁ tayo phassā phusanti—suññato phasso, animitto phasso, appaṇihito phasso”ti.
“They experience three kinds of contact: emptiness, signless, and undirected contacts.”

mn133 Mahākaccānabhaddekarattasutta Mahākaccāna and One Fine Night nappaṇidahati appaṇidhānapaccayā 4 1 En Ru

appaṭiladdhassa paṭilābhāya cittaṁ nappaṇidahati, cetaso appaṇidhānapaccayā na tadabhinandati, na tadabhinandanto anāgataṁ nappaṭikaṅkhati.
So you don’t take pleasure in that, and that’s when you no longer hope for the future.
appaṭiladdhassa paṭilābhāya cittaṁ nappaṇidahati, cetaso appaṇidhānapaccayā na tadabhinandati, na tadabhinandanto anāgataṁ nappaṭikaṅkhati—
So you don’t take pleasure in that, and that’s when you no longer hope for the future.

sn41.6 Dutiyakāmabhūsutta Cittasaṁyuttaṁ With Kāmabhū (2nd) appaṇihito 1 0 En Ru

suññato phasso, animitto phasso, appaṇihito phasso”ti.
emptiness, signless, and undirected contacts.”

sn43.4 Suññatasamādhisutta Asaṅkhatasaṁyuttaṁ Emptiness Immersion appaṇihito 1 0 En Ru

Suññato samādhi, animitto samādhi, appaṇihito samādhi—ayaṁ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….
Emptiness immersion; signless immersion; undirected immersion. …” "

sn43.12 Asaṅkhatasutta Asaṅkhatasaṁyuttaṁ The Unconditioned appaṇihito 1 0 En Ru

Appaṇihito samādhi. Ayaṁ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….
Undirected immersion. …

sn47.10 Bhikkhunupassayasutta Satipaṭṭhānasaṁyuttaṁ The Nuns’ Quarters appaṇidhāya appaṇihitaṁ appaṇihitan’ti 15 0 En Ru

Kathañcānanda, appaṇidhāya bhāvanā hoti?
And how is there undirected development?
Bahiddhā, ānanda, bhikkhu cittaṁ appaṇidhāya ‘appaṇihitaṁ me bahiddhā cittan’ti pajānāti.
Not directing their mind externally, a mendicant understands: ‘My mind is not directed externally.’
Atha pacchāpure ‘asaṅkhittaṁ vimuttaṁ appaṇihitan’ti pajānāti.
And they understand: ‘Over a period of time it’s unconstricted, freed, and undirected.’
Bahiddhā, ānanda, bhikkhu cittaṁ appaṇidhāya ‘appaṇihitaṁ me bahiddhā cittan’ti pajānāti.
Not directing their mind externally, a mendicant understands: ‘My mind is not directed externally.’
Atha pacchāpure ‘asaṅkhittaṁ vimuttaṁ appaṇihitan’ti pajānāti.
And they understand: ‘Over a period of time it’s unconstricted, freed, and undirected.’
Bahiddhā, ānanda, bhikkhu cittaṁ appaṇidhāya ‘appaṇihitaṁ me bahiddhā cittan’ti pajānāti.
Not directing their mind externally, a mendicant understands: ‘My mind is not directed externally.’
Atha pacchāpure ‘asaṅkhittaṁ vimuttaṁ appaṇihitan’ti pajānāti.
And they understand: ‘Over a period of time it’s unconstricted, freed, and undirected.’
Bahiddhā, ānanda, bhikkhu cittaṁ appaṇidhāya ‘appaṇihitaṁ me bahiddhā cittan’ti pajānāti.
Not directing their mind externally, a mendicant understands: ‘My mind is not directed externally.’
Atha pacchāpure ‘asaṅkhittaṁ vimuttaṁ appaṇihitan’ti pajānāti.
And they understand: ‘Over a period of time it’s unconstricted, freed, and undirected.’
Evaṁ kho, ānanda, appaṇidhāya bhāvanā hoti.
That’s how there is undirected development.
Iti kho, ānanda, desitā mayā paṇidhāya bhāvanā, desitā appaṇidhāya bhāvanā.
So, Ānanda, I’ve taught you directed development and undirected development.