Appaṇidhāy 1 texts and 7 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
sn47.10 Bhikkhunupassayasutta Satipaṭṭhānasaṁyuttaṁ The Nuns’ Quarters appaṇidhāya 7 0 En Ru

Kathañcānanda, appaṇidhāya bhāvanā hoti?
And how is there undirected development?
Bahiddhā, ānanda, bhikkhu cittaṁ appaṇidhāya ‘appaṇihitaṁ me bahiddhā cittan’ti pajānāti.
Not directing their mind externally, a mendicant understands: ‘My mind is not directed externally.’
Bahiddhā, ānanda, bhikkhu cittaṁ appaṇidhāya ‘appaṇihitaṁ me bahiddhā cittan’ti pajānāti.
Not directing their mind externally, a mendicant understands: ‘My mind is not directed externally.’
Bahiddhā, ānanda, bhikkhu cittaṁ appaṇidhāya ‘appaṇihitaṁ me bahiddhā cittan’ti pajānāti.
Not directing their mind externally, a mendicant understands: ‘My mind is not directed externally.’
Bahiddhā, ānanda, bhikkhu cittaṁ appaṇidhāya ‘appaṇihitaṁ me bahiddhā cittan’ti pajānāti.
Not directing their mind externally, a mendicant understands: ‘My mind is not directed externally.’
Evaṁ kho, ānanda, appaṇidhāya bhāvanā hoti.
That’s how there is undirected development.
Iti kho, ānanda, desitā mayā paṇidhāya bhāvanā, desitā appaṇidhāya bhāvanā.
So, Ānanda, I’ve taught you directed development and undirected development.