Arahanta 59 texts and 117 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an1.268-277arahantaṁ2Pi En Ru dhamma

“Aṭṭhānametaṁ, bhikkhave, anavakāso yaṁ diṭṭhisampanno puggalo arahantaṁ jīvitā voropeyya. Netaṁ ṭhānaṁ vijjati.   “It is impossible, mendicants, it cannot happen for a person accomplished in view to murder a perfected one.  
Ṭhānañca kho etaṁ, bhikkhave, vijjati yaṁ puthujjano arahantaṁ jīvitā voropeyya. Ṭhānametaṁ vijjatī”ti.  
But it is possible for an ordinary person to murder a perfected one.”  

an4.170arahantappattisuttaṁ1Pi En Ru dhamma

Yuganaddhasutta   In Conjunction  
Yuganaddhasutta → arahantappattisuttaṁ (bj)  

an4.188arahantaṁ1Pi En Ru dhamma

“yāva dhaṁsī vatāyaṁ loṇakāradārako yāva mukharo yāva pagabbo yatra hi nāma taṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ āsādetabbaṁ maññissati;   “How rude of this salt-maker’s boy! How scurrilous and impudent of him to imagine he could attack the Blessed One, the perfected one, the fully awakened Buddha!  

an4.236arahantaṁ1Pi En Ru dhamma

Idha, bhikkhave, ekaccena mātā jīvitā voropitā hoti, pitā jīvitā voropito hoti, arahaṁ jīvitā voropito hoti, tathāgatassa duṭṭhena cittena lohitaṁ uppāditaṁ hoti, saṅgho bhinno hoti.   It's when someone murders their mother or father or a perfected one. They maliciously shed the blood of a Realized One. Or they cause a schism in the Saṅgha.  
ekaccena mātā → ekacco mātā (pts1ed); ekacco mātaraṁ (mr) | pitā → pitaraṁ (mr) | voropito → voropitā (pts1ed, mr) | arahaṁ → arahantaṁ (mr) | voropito → voropitā (pts1ed, mr) | uppāditaṁ → uppāditā (pts1ed, mr)  

an5.129arahantaṁ1Pi En Ru dhamma

Mātā jīvitā voropitā hoti, pitā jīvitā voropito hoti, arahaṁ jīvitā voropito hoti, tathāgatassa duṭṭhena cittena lohitaṁ uppāditaṁ hoti, saṅgho bhinno hoti.   Murdering your mother or father or a perfected one; maliciously shedding the blood of a Realized One; and causing a schism in the Saṅgha.  
Mātā → mātaraṁ (mr) | pitā → pitaraṁ (mr) | voropito → voropitā (mr) | arahaṁ → arahā (sya-all); arahantaṁ (mr) 

an5.180arahantaṁ2Pi En Ru dhamma

Atha kho, ānanda, gavesī upāsako yena kassapo bhagavā arahaṁ sammāsambuddho tenupasaṅkami; upasaṅkamitvā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:   Then the lay follower Gavesī went up to the blessed one Kassapa, the perfected one, the fully awakened Buddha and said to him:  
Atha kho, ānanda, tāni pañca upāsakasatāni yena kassapo bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu; upasaṅkamitvā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ:  
Then those five hundred lay followers went up to the blessed one Kassapa, the perfected one, the fully awakened Buddha and said to him:  

an6.75arahantavaggo1Pi En Ru dhamma

8. Arahattavagga   8. Perfection  
Arahattavagga → arahantavaggo (sya-all) 

an6.94arahantaṁ1Pi En Ru dhamma

Abhabbo diṭṭhisampanno puggalo mātaraṁ jīvitā voropetuṁ, abhabbo diṭṭhisampanno puggalo pitaraṁ jīvitā voropetuṁ, abhabbo diṭṭhisampanno puggalo arahantaṁ jīvitā voropetuṁ, abhabbo diṭṭhisampanno puggalo tathāgatassa duṭṭhena cittena lohitaṁ uppādetuṁ, abhabbo diṭṭhisampanno puggalo saṅghaṁ bhindituṁ, abhabbo diṭṭhisampanno puggalo aññaṁ satthāraṁ uddisituṁ.   A person accomplished in view can’t murder their mother or father or a perfected one. They can’t maliciously shed the blood of the Realized One. They can’t cause a schism in the Saṅgha. They can’t dedicate themselves to another teacher.  

an8.12arahantaṁ3Pi En Ru dhamma

Yannūnāhaṁ taṁ bhagavantaṁ dassanāya upasaṅkameyyaṁ arahantaṁ sammāsambuddhan”ti.   Why don’t I go to see that Blessed One, the perfected one, the fully awakened Buddha!”  
Yannūnāhaṁ taṁ bhagavantaṁ dassanāya upasaṅkameyyaṁ arahantaṁ sammāsambuddhan”ti.  
“Why don’t I go to see that Blessed One, the perfected one, the fully awakened Buddha!”  
Yannūnāhaṁ anapaloketvāva nigaṇṭhe taṁ bhagavantaṁ dassanāya upasaṅkameyyaṁ arahantaṁ sammāsambuddhan”ti.  
Why don’t I, without taking leave of them, go to see that Blessed One, the perfected one, the fully awakened Buddha!”  

an9.20arahantaṁ4Pi En Ru dhamma

yo ca sataṁ anāgāmīnaṁ bhojeyya, yo cekaṁ arahantaṁ bhojeyya …pe…   It would be more fruitful to feed one perfected one than a hundred non-returners.  
yo ca sataṁ paccekabuddhānaṁ bhojeyya, yo ca tathāgataṁ arahantaṁ sammāsambuddhaṁ bhojeyya …pe…  
It would be more fruitful to feed one Realized One, a perfected one, a fully awakened Buddha than a hundred independent Buddhas.  
yo ca sataṁ anāgāmīnaṁ bhojeyya, yo cekaṁ arahantaṁ bhojeyya …  
 
yo ca sataṁ paccekabuddhānaṁ bhojeyya, yo ca tathāgataṁ arahantaṁ sammāsambuddhaṁ bhojeyya …  
 

an10.30arahantaṁ1Pi En Ru dhamma

Dassanakāmā hi mayaṁ, bhante, taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.   For I want to see the Buddha.”  

dn6arahantaṁ2Pi En Ru dhamma

dassanakāmā hi mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.   For we want to see him.”  
“disvāva ahaṁ taṁ bhagavantaṁ gamissāmi arahantaṁ sammāsambuddhan”ti.  
“I’ll go only after I’ve seen the Blessed One, the perfected one, the fully awakened Buddha.”  

dn14arahantaṁ13Pi En Ru dhamma

Apissu, bhikkhave, vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ imā anacchariyā gāthāyo paṭibhaṁsu pubbe assutapubbā:   And then these verses, which were neither supernaturally inspired, nor learned before in the past, occurred to him:  
Atha kho so, bhikkhave, mahābrahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalaṁ pathaviyaṁ nihantvā yena vipassī bhagavā arahaṁ sammāsambuddho tenañjaliṁ paṇāmetvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:  
He arranged his robe over one shoulder, knelt on his right knee, raised his joined palms toward the Buddha Vipassī, and said,  
tatiyampi kho, bhikkhave, so mahābrahmā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:  
and a third time that Great Brahmā begged the Buddha to teach.  
Atha kho so, bhikkhave, mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ gāthāhi ajjhabhāsi:  
Then that Great Brahmā, knowing what the Buddha Vipassī was thinking, addressed him in verse:  
Atha kho so, bhikkhave, mahābrahmā: ‘katāvakāso khomhi vipassinā bhagavatā arahatā sammāsambuddhena dhammadesanāyā’ti vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā tattheva antaradhāyi.  
Then the Great Brahmā, knowing that his request for the Buddha Vipassī to teach the Dhamma had been granted, bowed and respectfully circled him, keeping him on his right, before vanishing right there.  
Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikāva yena vipassī bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu. upasaṅkamitvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu.  
They went by carriage as far as the terrain allowed, then descended and approached the Buddha Vipassī on foot. They bowed and sat down to one side.  
Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ:  
They saw, attained, understood, and fathomed the Dhamma. They went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. They said to the Buddha Vipassī,  
Atha kho so, bhikkhave, mahājanakāyo caturāsītipāṇasahassāni bandhumatiyā rājadhāniyā nikkhamitvā yena khemo migadāyo yena vipassī bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu; upasaṅkamitvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu.  
Then those 84,000 people left Bandhumatī for the deer park named Sanctuary, where they approached the Buddha Vipassī, bowed and sat down to one side.  
Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ:  
They saw, attained, understood, and fathomed the Dhamma. They went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. They said to the Buddha Vipassī,  
Atha kho, bhikkhave, tāni caturāsītipabbajitasahassāni yena bandhumatī rājadhānī yena khemo migadāyo yena vipassī bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu; upasaṅkamitvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu.  
Then they too went to see the Buddha Vipassī, realized the Dhamma, went forth, and became freed from defilements.  
Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ:  
 
Atha kho so, bhikkhave, mahābrahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena vipassī bhagavā arahaṁ sammāsambuddho tenañjaliṁ paṇāmetvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:  
He arranged his robe over one shoulder, raised his joined palms toward the Buddha Vipassī, and said,  
Idaṁ vatvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā tattheva antaradhāyi.  
Then he bowed and respectfully circled the Buddha Vipassī, keeping him on his right side, before vanishing right there.  

dn21arahantaṁ4Pi En Ru dhamma

Yadi pana, mārisā, mayaṁ taṁ bhagavantaṁ dassanāya upasaṅkameyyāma arahantaṁ sammāsambuddhan”ti?   What if we were to go and see that Blessed One, the perfected one, the fully awakened Buddha?”  
Yadi pana, tāta pañcasikha, mayaṁ taṁ bhagavantaṁ dassanāya upasaṅkameyyāma arahantaṁ sammāsambuddhan”ti?  
What if we were to go and see that Blessed One, the perfected one, the fully awakened Buddha?”  
Yadi pana tvaṁ, tāta pañcasikha, bhagavantaṁ paṭhamaṁ pasādeyyāsi, tayā, tāta, paṭhamaṁ pasāditaṁ pacchā mayaṁ taṁ bhagavantaṁ dassanāya upasaṅkameyyāma arahantaṁ sammāsambuddhan”ti.  
But if you were to charm the Buddha first, then I could go to see him.”  
Tayā, tāta, paṭhamaṁ pasāditaṁ pacchā mayaṁ taṁ bhagavantaṁ dassanāya upasaṅkamimhā arahantaṁ sammāsambuddhaṁ.  
after which I went to see him.  

dn24arahantaṁ2Pi En Ru dhamma

‘sādhurūpaṁ vata bho arahantaṁ samaṇaṁ āsādimhase.   ‘I’ve offended the holy man, the perfected one, the ascetic.  
“sādhurūpaṁ vata bho arahantaṁ samaṇaṁ āsādimhase.  
“I’ve offended the holy man, the perfected one, the ascetic.  

mn27arahantamhāti1Pi En Ru dhamma

mayañhi pubbe assamaṇāva samānā samaṇamhāti paṭijānimha, abrāhmaṇāva samānā brāhmaṇamhāti paṭijānimha, anarahantova samānā arahantamhāti paṭijānimha.   For we used to claim that we were ascetics, brahmins, and perfected ones, but we were none of these things.  

mn35arahantaṁ2Pi En Ru dhamma

“nāhaṁ taṁ passāmi samaṇaṁ vā brāhmaṇaṁ vā, saṅghiṁ gaṇiṁ gaṇācariyaṁ, api arahantaṁ sammāsambuddhaṁ paṭijānamānaṁ, yo mayā vādena vādaṁ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṁ.   “I don’t see any ascetic or brahmin who would not shake and rock and tremble, sweating from the armpits, were I to take them on in debate—not a leader of an order or a community, or the teacher of a community, and not even one who claims to be a perfected one, a fully awakened Buddha.  
‘nāhaṁ taṁ passāmi samaṇaṁ vā brāhmaṇaṁ vā, saṅghiṁ gaṇiṁ gaṇācariyaṁ, api arahantaṁ sammāsambuddhaṁ paṭijānamānaṁ, yo mayā vādena vādaṁ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṁ.  
‘I don’t see any ascetic or brahmin who would not shake and rock and tremble, sweating from the armpits, were I to take them on in debate—not a leader of an order or a community, or the teacher of a community, and not even one who claims to be a perfected one, a fully awakened Buddha.  

mn50arahantaṁ1Pi En Ru dhamma

Atha kho, pāpima, āyasmā vidhuro bhinnena sīsena lohitena gaḷantena kakusandhaṁyeva bhagavantaṁ arahantaṁ sammāsambuddhaṁ piṭṭhito piṭṭhito anubandhi.   Then Vidhura, with blood pouring from his cracked skull, still followed behind the Buddha Kakusandha.  

mn81arahantaṁ19Pi En Ru dhamma

‘āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.   ‘Come, dear Jotipāla, let’s go to see the Blessed One Kassapa, the perfected one, the fully awakened Buddha.  
‘āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.  
‘Come, dear Jotipāla, let’s go to see the Blessed One Kassapa, the perfected one, the fully awakened Buddha.  
Āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.  
Let’s go to see the Blessed One Kassapa, the perfected one, the fully awakened Buddha.  
Āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.  
Let’s go to see the Blessed One Kassapa, the perfected one, the fully awakened Buddha.  
Āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.  
Let’s go to see the Blessed One Kassapa, the perfected one, the fully awakened Buddha.  
Āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.  
Let’s go to see the Blessed One Kassapa, the perfected one, the fully awakened Buddha.  
Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu; upasaṅkamitvā ghaṭikāro kumbhakāro kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdi. Jotipālo pana māṇavo kassapena bhagavatā arahatā sammāsambuddhena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi.  
Then Ghaṭīkāra the potter and Jotipāla the brahmin student went to the Buddha Kassapa. Ghaṭīkāra bowed and sat down to one side, but Jotipāla exchanged greetings with the Buddha and sat down to one side.  
Ekamantaṁ nisinno kho, ānanda, ghaṭikāro kumbhakāro kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:  
Ghaṭīkāra said to the Buddha Kassapa,  
Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā kassapassa bhagavato arahato sammāsambuddhassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.  
Then they got up from their seat, bowed, and respectfully circled the Buddha Kassapa, keeping him on their right, before leaving.  
Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu; upasaṅkamitvā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho, ānanda, ghaṭikāro kumbhakāro kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:  
Then Ghaṭīkāra and Jotipāla went to the Buddha Kassapa, bowed and sat down to one side. Ghaṭīkāra said to the Buddha Kassapa,  
Atha kho, ānanda, kikī kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraṁ yānaṁ abhiruhitvā bhadrehi bhadrehi yānehi bārāṇasiyā niyyāsi mahaccarājānubhāvena kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya.  
He had the finest carriages harnessed. He then mounted a fine carriage and, along with other fine carriages, set out in full royal pomp from Varanasi to see the Buddha Kassapa.  
Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena kassapo bhagavā arahaṁ sammāsambuddho tenupasaṅkami; upasaṅkamitvā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdi.  
He went by carriage as far as the terrain allowed, then descended and approached the Buddha Kassapa on foot. He bowed and sat down to one side.  
Atha kho, ānanda, kikī kāsirājā kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:  
Then King Kikī said to the Buddha,  
Atha kho, ānanda, kikī kāsirājā kassapassa bhagavato sammāsambuddhassa adhivāsanaṁ viditvā uṭṭhāyāsanā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
Then, knowing that the Buddha had consented, King Kikī got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  
Atha kho, ānanda, kikī kāsirājā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.  
When the Buddha Kassapa had eaten and washed his hand and bowl, King Kikī took a low seat and sat to one side.  
Ekamantaṁ nisinno kho, ānanda, kikī kāsirājā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:  
There he said to the Buddha Kassapa,  
tatiyampi kho, ānanda, kikī kāsirājā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:  
and a third time King Kikī said to the Buddha Kassapa,  
Atha kho, ānanda, kikī kāsirājā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:  
Then King Kikī said to the Buddha Kassapa,  

mn84arahantaṁ3Pi En Ru dhamma

“Sacepi mayaṁ, bho kaccāna, suṇeyyāma taṁ bhagavantaṁ dasasu yojanesu, dasapi mayaṁ yojanāni gaccheyyāma taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhaṁ.   “Master Kaccāna, if I heard that the Buddha was within ten leagues, or twenty, or even up to a hundred leagues away, I’d go a hundred leagues to see him.  
Sacepi mayaṁ, bho kaccāna, suṇeyyāma taṁ bhagavantaṁ vīsatiyā yojanesu, tiṁsāya yojanesu, cattārīsāya yojanesu, paññāsāya yojanesu, paññāsampi mayaṁ yojanāni gaccheyyāma taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhaṁ.  
 
Yojanasate cepi mayaṁ bho kaccāna, suṇeyyāma taṁ bhagavantaṁ, yojanasatampi mayaṁ gaccheyyāma taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhaṁ.  
 

mn89arahantaṁ4Pi En Ru dhamma

“imāni kho tāni rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, yattha sudaṁ mayaṁ taṁ bhagavantaṁ payirupāsāma arahantaṁ sammāsambuddhan”ti.   “These roots of trees, so impressive and inspiring, are like those where we used to pay homage to the Blessed One, the perfected one, the fully awakened Buddha.”  
“imāni kho, samma kārāyana, tāni rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, yattha sudaṁ mayaṁ taṁ bhagavantaṁ payirupāsāma arahantaṁ sammāsambuddhaṁ.  
“These roots of trees, so impressive and inspiring, are like those where we used to pay homage to the Blessed One, the perfected one, the fully awakened Buddha.  
“Tena hi, samma kārāyana, yojehi bhadrāni bhadrāni yānāni, gamissāma mayaṁ taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhan”ti.  
“Well then, harness the chariots, and we shall go to see the Buddha.”  
Dassanakāmā hi mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.  
For I want to see him.”  

mn94arahantaṁ3Pi En Ru dhamma

“Sacepi mayaṁ, bho udena, suṇeyyāma taṁ bhavantaṁ gotamaṁ dasasu yojanesu, dasapi mayaṁ yojanāni gaccheyyāma taṁ bhavantaṁ gotamaṁ dassanāya arahantaṁ sammāsambuddhaṁ.   “Master Udena, if I heard that the Buddha was within ten leagues, or twenty, or even up to a hundred leagues away, I’d go a hundred leagues to see him.  
paññāsāya yojanesu, paññāsampi mayaṁ yojanāni gaccheyyāma taṁ bhavantaṁ gotamaṁ dassanāya arahantaṁ sammāsambuddhaṁ.  
 
Yojanasate cepi mayaṁ, bho udena, suṇeyyāma taṁ bhavantaṁ gotamaṁ, yojanasatampi mayaṁ gaccheyyāma taṁ bhavantaṁ gotamaṁ dassanāya arahantaṁ sammāsambuddhaṁ.  
 

mn98arahantaṁ1Pi En Ru dhamma

Khīṇāsavaṁ arahantaṁ,   the perfected ones with defilements ended:  

mn115arahantaṁ1Pi En Ru dhamma

arahantaṁ jīvitā voropeyya, ṭhānametaṁ vijjatī’ti pajānāti;   But it’s possible for an ordinary person to murder their father … or a perfected one.’  

sn1.25arahantasutta1Pi En Ru dhamma

Arahantasutta   A Perfected One  

sn2.9arahantaṁ1Pi En Ru dhamma

“Tathāgataṁ arahantaṁ,   “The Moon God has gone for refuge  

sn2.10arahantaṁ1Pi En Ru dhamma

“Tathāgataṁ arahantaṁ,   “The Sun God has gone for refuge  

sn6.14arahantaṁ1Pi En Ru dhamma

Atha kho abhibhū bhikkhu sikhiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:   Then Abhibhū said to the Buddha Sikhī,  

sn7.1arahantavagga1Pi En Ru dhamma

1. Arahantavagga   1. The Perfected Ones  

sn7.2arahantavagga1Pi En Ru dhamma

1. Arahantavagga   1. The Perfected Ones  

sn7.3arahantavagga1Pi En Ru dhamma

1. Arahantavagga   1. The Perfected Ones  

sn7.4arahantavagga1Pi En Ru dhamma

1. Arahantavagga   1. The Perfected Ones  

sn7.5arahantavagga1Pi En Ru dhamma

1. Arahantavagga   1. The Perfected Ones  

sn7.6arahantavagga1Pi En Ru dhamma

1. Arahantavagga   1. The Perfected Ones  

sn7.7arahantavagga1Pi En Ru dhamma

1. Arahantavagga   1. The Perfected Ones  

sn7.8arahantavagga1Pi En Ru dhamma

1. Arahantavagga   1. The Perfected Ones  

sn7.9arahantavagga1Pi En Ru dhamma

1. Arahantavagga   1. The Perfected Ones  

sn7.10arahantavagga arahantavaggo2Pi En Ru dhamma

1. Arahantavagga   1. The Perfected Ones  
Arahantavaggo paṭhamo.  
 

sn22.63arahantavagga2Pi En Ru dhamma

7. Arahantavagga   7. The Perfected Ones  
Arahantavagga → upādiyasuttaṁ (bj)  

sn22.64arahantavagga1Pi En Ru dhamma

7. Arahantavagga   7. The Perfected Ones  

sn22.65arahantavagga1Pi En Ru dhamma

7. Arahantavagga   7. The Perfected Ones  

sn22.66arahantavagga1Pi En Ru dhamma

7. Arahantavagga   7. The Perfected Ones  

sn22.67arahantavagga1Pi En Ru dhamma

7. Arahantavagga   7. The Perfected Ones  

sn22.68arahantavagga1Pi En Ru dhamma

7. Arahantavagga   7. The Perfected Ones  

sn22.69arahantavagga1Pi En Ru dhamma

7. Arahantavagga   7. The Perfected Ones  

sn22.70arahantavagga1Pi En Ru dhamma

7. Arahantavagga   7. The Perfected Ones  

sn22.71arahantavagga1Pi En Ru dhamma

7. Arahantavagga   7. The Perfected Ones  

sn22.72arahantavagga arahantavaggo2Pi En Ru dhamma

7. Arahantavagga   7. The Perfected Ones  
Arahantavaggo dutiyo.  
 

sn22.76arahantasutta1Pi En Ru dhamma

Arahantasutta   The Perfected Ones  

sn22.77dutiyaarahantasutta1Pi En Ru dhamma

Dutiyaarahantasutta   The Perfected Ones (2nd)  

sn22.110arahantasutta2Pi En Ru dhamma

Arahantasutta   A Perfected One  
Arahantasutta → arahaṁ (pts1ed) 

sn23.8arahantasutta2Pi En Ru dhamma

Arahantasutta   A Perfected One  
Arahantasutta → arahā (pts1ed) 

sn48.4paṭhamaarahantasutta2Pi En Ru dhamma

Paṭhamaarahantasutta   A Perfected One (1st)  
Paṭhamaarahantasutta → arahaṁ 1 (pts1ed)  

sn48.5dutiyaarahantasutta2Pi En Ru dhamma

Dutiyaarahantasutta   A Perfected One (2nd)  
Dutiyaarahantasutta → arahaṁ 2 (pts1ed) 

sn48.27arahantasutta2Pi En Ru dhamma

Arahantasutta   A Perfected One  
Arahantasutta → arahatā 1 (pts1ed) 

sn48.33arahantasutta1Pi En Ru dhamma

Arahantasutta   A Perfected One  

sn51.8arahantasuttaṁ1Pi En Ru dhamma

Buddhasutta   Awakened  
Buddhasutta → arahantasuttaṁ (bj) 

sn55.6arahantaṁ1Pi En Ru dhamma

“yadā tvaṁ, ambho purisa, passeyyāsi bhagavantaṁ āgacchantaṁ arahantaṁ sammāsambuddhaṁ, atha amhākaṁ āroceyyāsī”ti.   “My good man, let us know when you see the Blessed One coming, the perfected one, the fully awakened Buddha.”  

sn56.24arahantasutta1Pi En Ru dhamma

Arahantasutta   The Perfected Ones