Ariṭṭh 9 texts and 55 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an6.120-139ariṭṭho1Pi En Ru dhamma

ariṭṭho upāsako …   Ariṭṭha …  

dn20ariṭṭhakā1Pi En Ru dhamma

Ariṭṭhakā ca rojā ca,   and the Ariṭṭhakas and Rojas too,  

dn32ariṭṭho2Pi En Ru dhamma

Sūro rājā ariṭṭho nemi.   Sūra, Rājā, Ariṭṭha, and Nemi.  
Sūro rājā ariṭṭho nemi.  
 

mn22ariṭṭha ariṭṭhassa ariṭṭhaṁ ariṭṭho35Pi En Ru dhamma

Tena kho pana samayena ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti:   Now at that time a mendicant called Ariṭṭha, who had previously been a vulture trapper, had the following harmful misconception:  
“ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ:  
 
Atha kho te bhikkhū yena ariṭṭho bhikkhu gaddhabādhipubbo tenupasaṅkamiṁsu; upasaṅkamitvā ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etadavocuṁ:  
They went up to Ariṭṭha and said to him,  
“saccaṁ kira te, āvuso ariṭṭha, evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ:  
“Is it really true, Reverend Ariṭṭha, that you have such a harmful misconception:  
Atha kho tepi bhikkhū ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti:  
Then, wishing to dissuade Ariṭṭha from his view, the mendicants pursued, pressed, and grilled him,  
“mā hevaṁ, āvuso ariṭṭha, avaca, mā bhagavantaṁ abbhācikkhi; na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.  
“Don’t say that, Ariṭṭha! Don’t misrepresent the Buddha, for misrepresentation of the Buddha is not good. And the Buddha would not say that.  
Anekapariyāyenāvuso ariṭṭha, antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāya.  
In many ways the Buddha has said that obstructive acts are obstructive, and that they really do obstruct the one who performs them.  
Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tadeva pāpakaṁ diṭṭhigataṁ thāmasā parāmāsā abhinivissa voharati:  
But even though the mendicants pursued, pressed, and grilled him in this way, Ariṭṭha obstinately stuck to his misconception and insisted on stating it.  
Yato kho te bhikkhū nāsakkhiṁsu ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:  
When they weren’t able to dissuade Ariṭṭha from his view, the mendicants went to the Buddha, bowed, sat down to one side, and told him what had happened.  
“ariṭṭhassa nāma, bhante, bhikkhuno gaddhabādhipubbassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ:  
 
‘ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ— 
 
Atha kho mayaṁ, bhante, yena ariṭṭho bhikkhu gaddhabādhipubbo tenupasaṅkamimha; upasaṅkamitvā ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etadavocumha:  
 
‘saccaṁ kira te, āvuso ariṭṭha, evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ— 
 
Evaṁ vutte, bhante, ariṭṭho bhikkhu gaddhabādhipubbo amhe etadavoca:  
 
Atha kho mayaṁ, bhante, ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha:  
 
‘mā hevaṁ, āvuso ariṭṭha, avaca, mā bhagavantaṁ abbhācikkhi; na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.  
 
Anekapariyāyenāvuso ariṭṭha, antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāya.  
 
Evampi kho, bhante, ariṭṭho bhikkhu gaddhabādhipubbo amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tadeva pāpakaṁ diṭṭhigataṁ thāmasā parāmāsā abhinivissa voharati:  
 
Yato kho mayaṁ, bhante, nāsakkhimha ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ, atha mayaṁ etamatthaṁ bhagavato ārocemā”ti.  
 
“ehi tvaṁ, bhikkhu, mama vacanena ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ āmantehi:  
“Please, monk, in my name tell the mendicant Ariṭṭha, formerly a vulture trapper, that  
‘satthā taṁ, āvuso ariṭṭha, āmantetī’”ti.  
the teacher summons him.”  
“Evaṁ, bhante”ti kho so bhikkhu bhagavato paṭissutvā, yena ariṭṭho bhikkhu gaddhabādhipubbo tenupasaṅkami; upasaṅkamitvā ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etadavoca:  
“Yes, sir,” that monk replied. He went to Ariṭṭha and said to him,  
“satthā taṁ, āvuso ariṭṭha, āmantetī”ti.  
“Reverend Ariṭṭha, the teacher summons you.”  
“Evamāvuso”ti kho ariṭṭho bhikkhu gaddhabādhipubbo tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ bhagavā etadavoca:  
“Yes, reverend,” Ariṭṭha replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him,  
“saccaṁ kira te, ariṭṭha, evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ:  
“Is it really true, Ariṭṭha, that you have such a harmful misconception:  
api nāyaṁ ariṭṭho bhikkhu gaddhabādhipubbo usmīkatopi imasmiṁ dhammavinaye”ti?  
Has this mendicant Ariṭṭha kindled even a spark of ardor in this teaching and training?”  
Evaṁ vutte, ariṭṭho bhikkhu gaddhabādhipubbo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.  
When this was said, Ariṭṭha sat silent, dismayed, shoulders drooping, downcast, depressed, with nothing to say.  
Atha kho bhagavā ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ tuṇhībhūtaṁ maṅkubhūtaṁ pattakkhandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etadavoca:  
Knowing this, the Buddha said,  
“tumhepi me, bhikkhave, evaṁ dhammaṁ desitaṁ ājānātha yathāyaṁ ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahitena amhe ceva abbhācikkhati, attānañca khanati, bahuñca apuññaṁ pasavatī”ti?  
“Mendicants, do you understand my teaching as Ariṭṭha does, when he misrepresents me by his wrong grasp, harms himself, and creates much wickedness?”  
Atha ca panāyaṁ ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahitena amhe ceva abbhācikkhati, attānañca khanati, bahuñca apuññaṁ pasavati.  
But still this Ariṭṭha misrepresents me by his wrong grasp, harms himself, and creates much wickedness.  

mn30moḷiyaphaggunariṭṭhañca1Pi En Ru dhamma

Moḷiyaphaggunariṭṭhañca nāmo,    

mn116ariṭṭho upariṭṭho4Pi En Ru dhamma

“Ariṭṭho nāma, bhikkhave, paccekasambuddho imasmiṁ isigilismiṁ pabbate ciranivāsī ahosi;   “The independent Buddhas who dwelt for a long time on this Isigili were named Ariṭṭha,  
upariṭṭho nāma, bhikkhave, paccekasambuddho imasmiṁ isigilismiṁ pabbate ciranivāsī ahosi;  
Upariṭṭha,  
Ariṭṭho upariṭṭho tagarasikhī yasassī,  
Ariṭṭha, Upariṭṭha, Tagarasikhī, Yasassin,  

sn4.2mahāariṭṭhako1Pi En Ru dhamma

Seyyathāpi nāma mahāariṭṭhako maṇi;   Its head was like a huge block of soapstone.  

sn54.6ariṭṭha ariṭṭhasutta ariṭṭho9Pi En Ru dhamma

Ariṭṭhasutta   With Ariṭṭha  
Evaṁ vutte, āyasmā ariṭṭho bhagavantaṁ etadavoca:  
When he said this, Venerable Ariṭṭha said to him:  
“Yathā kathaṁ pana tvaṁ, ariṭṭha, bhāvesi ānāpānassatin”ti?  
“But mendicant, how do you develop it?”  
“‘Atthesā, ariṭṭha, ānāpānassati, nesā natthī’ti vadāmi.  
“That is mindfulness of breathing, Ariṭṭha; I don’t deny it.  
Api ca, ariṭṭha, yathā ānāpānassati vitthārena paripuṇṇā hoti  
But as to how mindfulness of breathing is fulfilled in detail,  
“Evaṁ, bhante”ti kho āyasmā ariṭṭho bhagavato paccassosi.  
“Yes, sir,” Ariṭṭha replied.  
“Kathañca, ariṭṭha, ānāpānassati vitthārena paripuṇṇā hoti?  
“And how is mindfulness of breathing fulfilled in detail?  
Idha, ariṭṭha, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.  
It’s when a mendicant—gone to a wilderness, or to the root of a tree, or to an empty hut—sits down cross-legged, sets their body straight, and establishes mindfulness in front of them.  
Evaṁ kho, ariṭṭha, ānāpānassati vitthārena paripuṇṇā hotī”ti.  
This is how mindfulness of breathing is fulfilled in detail.” 

sn54.10ariṭṭho1Pi En Ru dhamma

Ariṭṭho kappino dīpo,   "