Ariyasacca 10 texts and 121 matches in Suttanta Pali Top-10


Sutta St Title Words Ct Mr Links Quote
an3.61 Titthāyatanasutta Sectarian Tenets ariyasaccaariyasacca 8 0 Pi En Ru

Katamañca, bhikkhave, dukkhaṁ ariyasaccaṁ?
And what is the noble truth of suffering?
Idaṁ vuccati, bhikkhave, dukkhaṁ ariyasaccaṁ.
This is called the noble truth of suffering.
Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ?
And what is the noble truth of the origin of suffering? dukkhasamudayaṁ → dukkhasamudayo (bj, sya-all, km)
Idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ.
This is called the noble truth of the origin of suffering.
Katamañca, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ?
And what is the noble truth of the cessation of suffering? dukkhanirodhaṁ → dukkhanirodho (bj, sya-all, km) "
Idaṁ vuccati, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ.
This is called the noble truth of the cessation of suffering.
Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ?
And what is the noble truth of the practice that leads to the cessation of suffering?
Idaṁ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.
This is called the noble truth of the practice that leads to the cessation of suffering.

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment ariyasaccakathā ariyasaccassa ariyasacca 9 14 Pi En Ru

8. Ariyasaccakathā
8. Talk on the Noble Truths
Dukkhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca.
The noble truths of suffering,
Dukkhasamudayassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca.
the origin of suffering,
Dukkhanirodhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca.
the cessation of suffering,
Dukkhanirodhagāminiyā paṭipadāya, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca.
and the practice that leads to the cessation of suffering.
Tayidaṁ, bhikkhave, dukkhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhasamudayaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo”ti.
These noble truths of suffering, origin, cessation, and the path have been understood and comprehended. Craving for continued existence has been cut off; the conduit to rebirth is ended; now there are no more future lives.” dukkhanirodhaṁ → dukkhanirodho (bj, sya-all)

dn22 Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation ariyasaccaariyasacca 8 7 Pi En Ru

Katamañca, bhikkhave, dukkhaṁ ariyasaccaṁ?
And what is the noble truth of suffering?
Idaṁ vuccati, bhikkhave, dukkhaṁ ariyasaccaṁ.
This is called the noble truth of suffering.
Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ?
And what is the noble truth of the origin of suffering?
Idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ.
This is called the noble truth of the origin of suffering.
Katamañca, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ?
And what is the noble truth of the cessation of suffering? dukkhanirodhaṁ → dukkhanirodho (bj, sya-all, km)
Idaṁ vuccati, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ.
This is called the noble truth of the cessation of suffering.
Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ?
And what is the noble truth of the practice that leads to the cessation of suffering?
Idaṁ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.
This is called the noble truth of the practice that leads to the cessation of suffering.

mn141 Saccavibhaṅgasutta The Analysis of the Truths ariyasaccassa ariyasaccaariyasaccaṁ’ 16 2 Pi En Ru

Dukkhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhasamudayassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.
Dukkhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhasamudayassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.
Katamañcāvuso, dukkhaṁ ariyasaccaṁ?
And what is the noble truth of suffering?
Idaṁ vuccatāvuso: ‘dukkhaṁ ariyasaccaṁ’.
This is called the noble truth of suffering.
Katamañcāvuso, dukkhasamudayaṁ ariyasaccaṁ?
And what is the noble truth of the origin of suffering?
idaṁ vuccatāvuso: ‘dukkhasamudayaṁ ariyasaccaṁ’.
This is called the noble truth of the origin of suffering.
Katamañcāvuso, dukkhanirodhaṁ ariyasaccaṁ?
And what is the noble truth of the cessation of suffering? dukkhanirodhaṁ → dukkhanirodho (bj, sya-all, km) "
idaṁ vuccatāvuso: ‘dukkhanirodhaṁ ariyasaccaṁ’.
This is called the noble truth of the cessation of suffering.
Katamañcāvuso, dukkhanirodhagāminī paṭipadā ariyasaccaṁ?
And what is the noble truth of the practice that leads to the cessation of suffering?
Idaṁ vuccatāvuso: ‘dukkhanirodhagāminī paṭipadā ariyasaccaṁ’.
This is called the noble truth of the practice that leads to the cessation of suffering.

sn56.11 Dhammacakkappavattanasutta Saccasaṁyuttaṁ Rolling Forth the Wheel of Dhamma ariyasaccaariyasaccan’ti 16 0 Pi En Ru

Idaṁ kho pana, bhikkhave, dukkhaṁ ariyasaccaṁ—
Now this is the noble truth of suffering.
Idaṁ kho pana, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ—
Now this is the noble truth of the origin of suffering.
Idaṁ kho pana, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ—
Now this is the noble truth of the cessation of suffering.
Idaṁ kho pana, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ—
Now this is the noble truth of the practice that leads to the cessation of suffering.
‘Idaṁ dukkhaṁ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This is the noble truth of suffering.’ Such was the vision, knowledge, wisdom, realization, and light that arose in me regarding teachings not learned before from another.
‘Taṁ kho panidaṁ dukkhaṁ ariyasaccaṁ pariññeyyan’ti me, bhikkhave, pubbe …pe… udapādi.
‘This noble truth of suffering should be completely understood.’ Such was the vision that arose in me …
‘Taṁ kho panidaṁ dukkhaṁ ariyasaccaṁ pariññātan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This noble truth of suffering has been completely understood.’ Such was the vision that arose in me …
‘Idaṁ dukkhasamudayaṁ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This is the noble truth of the origin of suffering.’ Such was the vision that arose in me …
‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahātabban’ti me, bhikkhave, pubbe …pe… udapādi.
‘This noble truth of the origin of suffering should be given up.’ Such was the vision that arose in me …
‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahīnan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This noble truth of the origin of suffering has been given up.’ Such was the vision that arose in me …
‘Idaṁ dukkhanirodhaṁ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This is the noble truth of the cessation of suffering.’ Such was the vision that arose in me …
‘Taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikātabban’ti me, bhikkhave, pubbe …pe… udapādi.
‘This noble truth of the cessation of suffering should be realized.’ Such was the vision that arose in me …
‘Taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikatan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This noble truth of the cessation of suffering has been realized.’ Such was the vision that arose in me …
‘Idaṁ dukkhanirodhagāminī paṭipadā ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This is the noble truth of the practice that leads to the cessation of suffering.’ Such was the vision that arose in me …
‘Taṁ kho panidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvetabban’ti me, bhikkhave, pubbe …pe… udapādi.
‘This noble truth of the practice that leads to the cessation of suffering should be developed.’ Such was the vision that arose in me …
‘Taṁ kho panidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvitan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This noble truth of the practice that leads to the cessation of suffering has been developed.’ Such was the vision, knowledge, wisdom, realization, and light that arose in me regarding teachings not learned before from another.

sn56.12 Tathāgatasutta Saccasaṁyuttaṁ The Realized Ones ariyasaccan’ti ariyasacca 12 0 Pi En Ru

“‘Idaṁ dukkhaṁ ariyasaccan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
“‘This is the noble truth of suffering.’ Such was the vision, knowledge, wisdom, realization, and light that arose in the Realized Ones regarding teachings not learned before from another.
‘Taṁ kho panidaṁ dukkhaṁ ariyasaccaṁ pariññeyyan’ti, bhikkhave, tathāgatānaṁ pubbe …pe… udapādi.
‘This noble truth of suffering should be completely understood.’ …
‘Taṁ kho panidaṁ dukkhaṁ ariyasaccaṁ pariññātan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This noble truth of suffering has been completely understood.’ …
‘Idaṁ dukkhasamudayaṁ ariyasaccan’ti bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This is the noble truth of the origin of suffering.’ …
‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahātabban’ti, bhikkhave, tathāgatānaṁ pubbe …pe… udapādi.
‘This noble truth of the origin of suffering should be given up.’ …
‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahīnan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This noble truth of the origin of suffering has been given up.’ …
‘Idaṁ dukkhanirodhaṁ ariyasaccan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This is the noble truth of the cessation of suffering.’ …
‘Taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikātabban’ti, bhikkhave, tathāgatānaṁ pubbe …pe… udapādi.
‘This noble truth of the cessation of suffering should be realized.’ …
‘Taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikatan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This noble truth of the cessation of suffering has been realized.’ …
‘Idaṁ dukkhanirodhagāminī paṭipadā ariyasaccan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This is the noble truth of the practice that leads to the cessation of suffering.’ …
‘Taṁ kho panidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvetabban’ti, bhikkhave, tathāgatānaṁ pubbe …pe… udapādi.
‘This noble truth of the practice that leads to the cessation of suffering should be developed.’ …
‘Taṁ kho panidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvitan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī”ti.
‘This noble truth of the practice that leads to the cessation of suffering has been developed.’ Such was the vision, knowledge, wisdom, realization, and light that arose in the Realized Ones regarding teachings not learned before from another.” "

sn56.13 Khandhasutta Saccasaṁyuttaṁ Aggregates ariyasaccaariyasacca 16 0 Pi En Ru

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ → dukkhasamudayo ariyasaccaṁ dukkhanirodho ariyasaccaṁ (bj, sya-all)
Katamañca, bhikkhave, dukkhaṁ ariyasaccaṁ?
And what is the noble truth of suffering?
Idaṁ vuccati, bhikkhave, dukkhaṁ ariyasaccaṁ.
This is called the noble truth of suffering.
Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ?
And what is the noble truth of the origin of suffering?
Idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ.
This is called the noble truth of the origin of suffering.
Katamañca, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ?
And what is the noble truth of the cessation of suffering?
idaṁ vuccati, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ.
This is called the noble truth of the cessation of suffering.
Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ?
And what is the noble truth of the practice that leads to the cessation of suffering?
idaṁ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.
This is called the noble truth of the practice that leads to the cessation of suffering.

sn56.14 Ajjhattikāyatanasutta Saccasaṁyuttaṁ Interior Sense Fields ariyasaccaariyasacca 12 0 Pi En Ru

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.
Katamañca, bhikkhave, dukkhaṁ ariyasaccaṁ?
And what is the noble truth of suffering?
idaṁ vuccati, bhikkhave, dukkhaṁ ariyasaccaṁ.
This is called the noble truth of suffering. …”
Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ?
sn56.14
idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ.
sn56.14
Katamañca, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ?
sn56.14
idaṁ vuccati, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ.
sn56.14
Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ?
sn56.14
idaṁ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.
sn56.14

sn56.15 Paṭhamadhāraṇasutta Saccasaṁyuttaṁ Remembering (1st) ariyasacca 8 0 Pi En Ru

“Dukkhaṁ khvāhaṁ, bhante, bhagavatā paṭhamaṁ ariyasaccaṁ desitaṁ dhāremi;
“Sir, I remember that suffering is the first noble truth you’ve taught;
dukkhasamudayaṁ khvāhaṁ, bhante, bhagavatā dutiyaṁ ariyasaccaṁ desitaṁ dhāremi;
the origin of suffering is the second;
dukkhanirodhaṁ khvāhaṁ, bhante, bhagavatā tatiyaṁ ariyasaccaṁ desitaṁ dhāremi;
the cessation of suffering is the third;
dukkhanirodhagāminiṁ paṭipadaṁ khvāhaṁ, bhante, bhagavatā catutthaṁ ariyasaccaṁ desitaṁ dhāremi.
and the practice that leads to the cessation of suffering is the fourth.
Dukkhaṁ kho, bhikkhu, mayā paṭhamaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi;
Suffering is the first noble truth I’ve taught, and that’s how you should remember it.
dukkhasamudayaṁ kho, bhikkhu, mayā dutiyaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi;
The origin of suffering is the second; dukkhasamudayaṁ → dukkhasamudayo (bj, sya-all, km)
dukkhanirodhaṁ kho, bhikkhu, mayā tatiyaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi;
the cessation of suffering is the third; dukkhanirodhaṁ → dukkhanirodho (bj, sya-all, km)
dukkhanirodhagāminī paṭipadā kho, bhikkhu, mayā catutthaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi.
and the practice that leads to the cessation of suffering is the fourth. dukkhanirodhagāminī paṭipadā → dukkhanirodhagāminipaṭipadaṁ (pts1ed); dukkhanirodhagāminiṁ paṭipadaṁ (mr) "

sn56.16 Dutiyadhāraṇasutta Saccasaṁyuttaṁ Remembering (2nd) ariyasacca 16 0 Pi En Ru

“Dukkhaṁ khvāhaṁ, bhante, bhagavatā paṭhamaṁ ariyasaccaṁ desitaṁ dhāremi.
“Sir, I remember that suffering is the first noble truth you’ve taught.
‘netaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ yaṁ samaṇena gotamena desitaṁ.
‘What the ascetic Gotama teaches is not the first noble truth of suffering.
Ahametaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ paññapessāmī’ti—
I’ll reject this first noble truth of suffering and describe another first noble truth of suffering.’
dukkhanirodhagāminiṁ paṭipadaṁ khvāhaṁ, bhante, bhagavatā catutthaṁ ariyasaccaṁ desitaṁ dhāremi.
The practice that leads to the cessation of suffering is the fourth noble truth you’ve taught.
‘netaṁ dukkhanirodhagāminī paṭipadā catutthaṁ ariyasaccaṁ yaṁ samaṇena gotamena desitaṁ.
‘What the ascetic Gotama teaches is not the fourth noble truth of the practice that leads to the cessation of suffering.
Ahametaṁ dukkhanirodhagāminiṁ paṭipadaṁ catutthaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhanirodhagāminiṁ paṭipadaṁ catutthaṁ ariyasaccaṁ paññapessāmī’ti—
I’ll reject this fourth noble truth of the practice that leads to the cessation of suffering and describe another fourth noble truth of the practice that leads to the cessation of suffering.’
Dukkhaṁ kho, bhikkhu, mayā paṭhamaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi.
Suffering is the first noble truth I’ve taught, and that’s how you should remember it.
‘netaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ yaṁ samaṇena gotamena desitaṁ.
‘What the ascetic Gotama teaches is not the first noble truth of suffering.
Ahametaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ paññapessāmī’ti—
I’ll reject this first noble truth of suffering and describe another first noble truth of suffering.’
dukkhanirodhagāminī paṭipadā kho, bhikkhu, mayā catutthaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi.
The practice that leads to the cessation of suffering is the fourth noble truth I’ve taught, and that’s how you should remember it.
‘netaṁ dukkhanirodhagāminī paṭipadā catutthaṁ ariyasaccaṁ yaṁ samaṇena gotamena desitaṁ.
‘What the ascetic Gotama teaches is not the fourth noble truth of the practice that leads to the cessation of suffering.
Ahametaṁ dukkhanirodhagāminiṁ paṭipadaṁ catutthaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhanirodhagāminiṁ paṭipadaṁ catutthaṁ ariyasaccaṁ paññapessāmī’ti—
I’ll reject this fourth noble truth of the practice that leads to the cessation of suffering and describe another fourth noble truth of the practice that leads to the cessation of suffering.’