Assādā 19 texts and 111 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.103 Pubbevasambodhasutta Before Awakening assādo assādo assādañca assādato 6 0 Pi En Ru

‘ko nu kho loke assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
‘What’s the gratification in the world? What’s the drawback? What’s the escape?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘yaṁ kho lokaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ loke assādo.
‘The pleasure and happiness that arise from the world: this is its gratification. lokaṁ → loke (bj, sya-all, km, pts1ed)
Yaṁ loko anicco dukkho vipariṇāmadhammo, ayaṁ loke ādīnavo.
That the world is impermanent, suffering, and perishable: this is its drawback. loko → loke (pts1ed, mr)
Yo loke chandarāgavinayo chandarāgappahānaṁ, idaṁ loke nissaraṇan’ti.
Removing and giving up desire and greed for the world: this is its escape.’ loke nissaraṇan’ti → lokanissaraṇaṁ (aṭṭha.)
Yāvakīvañcāhaṁ, bhikkhave, evaṁ lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
As long as I didn’t truly understand the world’s gratification, drawback, and escape in this way for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans. abhisambuddho’ti → abhisambuddho (bj, sya-all, km, pts1ed, mr)

mn13 Mahādukkhakkhandhasutta The Longer Discourse on the Mass of Suffering assādo assādo assādañca assādato assādaṁ 22 1 Pi En Ru

‘ko panāvuso, kāmānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
‘But reverends, what’s the gratification, the drawback, and the escape when it comes to sensual pleasures?
Ko rūpānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
What’s the gratification, the drawback, and the escape when it comes to forms?
Ko vedanānaṁ assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
What’s the gratification, the drawback, and the escape when it comes to feelings?’
Evaṁ puṭṭhā, bhikkhave, aññatitthiyā paribbājakā na ceva sampāyissanti, uttariñca vighātaṁ āpajjissanti.
Questioned like this, the wanderers of other religions would be stumped, and, in addition, would get frustrated.
Taṁ kissa hetu?
Why is that?
Yathā taṁ, bhikkhave, avisayasmiṁ.
Because they’re out of their element.
Ko ca, bhikkhave, kāmānaṁ assādo?
And what is the gratification of sensual pleasures?
Pañcime, bhikkhave, kāmaguṇā.
There are these five kinds of sensual stimulation.
Katame pañca?
What five?
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,
Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.
Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ kāmānaṁ assādo.
The pleasure and happiness that arise from these five kinds of sensual stimulation: this is the gratification of sensual pleasures.
Ko ca, bhikkhave, kāmānaṁ ādīnavo?
And what is the drawback of sensual pleasures?
Idha, bhikkhave, kulaputto yena sippaṭṭhānena jīvikaṁ kappeti—
It’s when a gentleman earns a living by means such as
yadi muddāya yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena—
arithmetic, accounting, calculating, farming, trade, raising cattle, archery, government service, or one of the professions. saṅkhānena → saṅkhāya (mr)
Ko ca, bhikkhave, rūpānaṁ assādo?
And what is the gratification of forms?
Seyyathāpi, bhikkhave, khattiyakaññā vā brāhmaṇakaññā vā gahapatikaññā vā pannarasavassuddesikā vā soḷasavassuddesikā vā, nātidīghā nātirassā nātikisā nātithūlā nātikāḷī nāccodātā paramā sā, bhikkhave, tasmiṁ samaye subhā vaṇṇanibhāti?
Suppose there was a girl of the brahmins, aristocrats, or householders in her fifteenth or sixteenth year, neither too tall nor too short, neither too thin nor too fat, neither too dark nor too fair. Is she not at the height of her beauty and prettiness?”
‘Evaṁ, bhante’.
“Yes, sir.”
Yaṁ kho, bhikkhave, subhaṁ vaṇṇanibhaṁ paṭicca uppajjati sukhaṁ somanassaṁ—
“The pleasure and happiness that arise from this beauty and prettiness
ayaṁ rūpānaṁ assādo.
is the gratification of forms.
Ko ca, bhikkhave, rūpānaṁ ādīnavo?
And what is the drawback of forms?
Idha, bhikkhave, tameva bhaginiṁ passeyya aparena samayena āsītikaṁ vā nāvutikaṁ vā vassasatikaṁ vā jātiyā, jiṇṇaṁ gopānasivaṅkaṁ bhoggaṁ daṇḍaparāyanaṁ pavedhamānaṁ gacchantiṁ āturaṁ gatayobbanaṁ khaṇḍadantaṁ palitakesaṁ, vilūnaṁ khalitasiraṁ valinaṁ tilakāhatagattaṁ.
Suppose that some time later you were to see that same sister—eighty, ninety, or a hundred years old—bent double, crooked, leaning on a staff, trembling as they walk, ailing, past their prime, with teeth broken, hair grey and scanty or bald, skin wrinkled, and limbs blotchy. palitakesaṁ → palitakesiṁ (si, sya-all, pts1ed) | khaṇḍadantaṁ → khaṇḍadantiṁ (si, sya-all, pts1ed)
Taṁ kiṁ maññatha, bhikkhave,
What do you think, mendicants?
Ko ca, bhikkhave, vedanānaṁ assādo?
And what is the gratification of feelings?
Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.
It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.
Yasmiṁ samaye, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati, neva tasmiṁ samaye attabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti;
At that time a mendicant doesn’t intend to hurt themselves, hurt others, or hurt both;
abyābajjhaṁyeva tasmiṁ samaye vedanaṁ vedeti.
they feel only feelings that are not hurtful.

mn14 Cūḷadukkhakkhandhasutta The Shorter Discourse on the Mass of Suffering appassādā assādo assādo 6 0 Pi En Ru

Ko ca, mahānāma, kāmānaṁ assādo?
And what is the gratification of sensual pleasures?
Pañcime, mahānāma, kāmaguṇā.
There are these five kinds of sensual stimulation.
Katame pañca?
What five?
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā;
Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.
ayaṁ kāmānaṁ assādo.
mn14
Ko ca, mahānāma, kāmānaṁ ādīnavo?
And what is the drawback of sensual pleasures?
Idha, mahānāma, kulaputto yena sippaṭṭhānena jīvikaṁ kappeti—
It’s when a gentleman earns a living by means such as
yadi muddāya yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena,
arithmetic, accounting, calculating, farming, trade, raising cattle, archery, government service, or one of the professions.

mn109 Mahāpuṇṇamasutta The Longer Discourse on the Full-Moon Night assādo assādo 7 0 Pi En Ru

“Ko nu kho, bhante, rūpe assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
“Sir, what’s the gratification, the drawback, and the escape when it comes to form,
Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
feeling,
Ko saññāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
perception,
Ko saṅkhāresu assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
choices,
Ko viññāṇe assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
and consciousness?”
“Yaṁ kho, bhikkhu, rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpe assādo.
“The pleasure and happiness that arise from form: this is its gratification. Yaṁ kho → yañca (sya-all, km)
Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ rūpe ādīnavo.
That form is impermanent, suffering, and perishable: this is its drawback.
Yo rūpe chandarāgavinayo chandarāgappahānaṁ, idaṁ rūpe nissaraṇaṁ.
Removing and giving up desire and greed for form: this is its escape.
Yaṁ kho, bhikkhu, vedanaṁ paṭicca …
The pleasure and happiness that arise from feeling …
viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ viññāṇe assādo.
consciousness: this is its gratification.
Yaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ viññāṇe ādīnavo.
That consciousness is impermanent, suffering, and perishable: this is its drawback.
Yo viññāṇe chandarāgavinayo chandarāgappahānaṁ, idaṁ viññāṇe nissaraṇan”ti.
Removing and giving up desire and greed for consciousness: this is its escape.”
“Kathaṁ pana, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti?
“Sir, how does one know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli?”

sn14.31 Pubbesambodhasutta Dhātusaṁyuttaṁ Before Awakening assādo assādañca assādato 10 0 Pi En Ru

‘ko nu kho pathavīdhātuyā assādo, ko ādīnavo, kiṁ nissaraṇaṁ;
‘What’s the gratification, the drawback, and the escape when it comes to the earth element …
ko āpodhātuyā assādo, ko ādīnavo, kiṁ nissaraṇaṁ;
the water element …
ko tejodhātuyā assādo, ko ādīnavo, kiṁ nissaraṇaṁ;
the fire element …
ko vāyodhātuyā assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and the air element?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘yaṁ kho pathavīdhātuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ pathavīdhātuyā assādo;
‘The pleasure and happiness that arise from the earth element: this is its gratification.
yaṁ pathavīdhātu aniccā dukkhā vipariṇāmadhammā, ayaṁ pathavīdhātuyā ādīnavo;
That the earth element is impermanent, suffering, and perishable: this is its drawback. yaṁ → yā (bj)
yo pathavīdhātuyā chandarāgavinayo chandarāgappahānaṁ, idaṁ pathavīdhātuyā nissaraṇaṁ.
Removing and giving up desire and greed for the earth element: this is its escape.
Yaṁ āpodhātuṁ paṭicca …pe…
The pleasure and happiness that arise from the water element …
yaṁ vāyodhātuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vāyodhātuyā assādo;
The pleasure and happiness that arise from the air element: this is its gratification.
yaṁ vāyodhātu aniccā dukkhā vipariṇāmadhammā, ayaṁ vāyodhātuyā ādīnavo;
That the air element is impermanent, suffering, and perishable: this is its drawback.
yo vāyodhātuyā chandarāgavinayo chandarāgappahānaṁ, idaṁ vāyodhātuyā nissaraṇaṁ’.
Removing and giving up desire and greed for the air element: this is its escape.’
Yāvakīvañcāhaṁ, bhikkhave, imāsaṁ catunnaṁ dhātūnaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ na abbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ.
As long as I didn’t truly understand these four elements’ gratification, drawback, and escape in this way for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans. abhisambuddhoti → abhisambuddho (bj, sya-all, km)

sn17.2 Baḷisasutta Lābhasakkārasaṁyuttaṁ A Hook assādeti 1 3 Pi En Ru

Yo hi koci, bhikkhave, bhikkhu uppannaṁ lābhasakkārasilokaṁ assādeti nikāmeti, ayaṁ vuccati, bhikkhave, bhikkhu gilabaḷiso mārassa anayaṁ āpanno byasanaṁ āpanno yathākāmakaraṇīyo pāpimato.
Whoever enjoys and likes arisen possessions, honor, and popularity is called a mendicant who has swallowed Māra’s hook. They’ve met with tragedy and disaster, and the Wicked One can do with them what he wants.
Evaṁ dāruṇo kho, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.
So brutal are possessions, honor, and popularity—bitter and harsh, an obstacle to reaching the supreme sanctuary from the yoke.
Tasmātiha, bhikkhave, evaṁ sikkhitabbaṁ:
So you should train like this:
‘uppannaṁ lābhasakkārasilokaṁ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṁ pariyādāya ṭhassatī’ti.
‘We will give up arisen possessions, honor, and popularity, and we won’t let them occupy our minds.’

sn22.26 Assādasutta Khandhasaṁyuttaṁ Gratification assādasutta assādo assādo assādañca assādato 14 0 Pi En Ru

‘ko nu kho rūpassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
‘What’s the gratification, the drawback, and the escape when it comes to form …
Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
feeling …
Ko saññāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
perception …
Ko saṅkhārānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
choices …
Ko viññāṇassa assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and consciousness?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘yaṁ kho rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpassa assādo.
‘The pleasure and happiness that arise from form: this is its gratification.
Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ rūpassa ādīnavo.
That form is impermanent, suffering, and perishable: this is its drawback.
Yo rūpasmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ rūpassa nissaraṇaṁ.
Removing and giving up desire and greed for form: this is its escape.
Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo.
The pleasure and happiness that arise from feeling …
Yaṁ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṁ vedanāya ādīnavo.
sn22.26 Yaṁ → yā (mr)
Yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇaṁ.
sn22.26
Yaṁ saññaṁ paṭicca uppajjati …pe…
perception …
yaṁ saṅkhāre paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ saṅkhārānaṁ assādo.
choices …
Yaṁ saṅkhārā aniccā dukkhā vipariṇāmadhammā, ayaṁ saṅkhārānaṁ ādīnavo.
sn22.26 Yaṁ → ye (bj, sya-all, mr)
Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṁ, idaṁ saṅkhārānaṁ nissaraṇaṁ.
sn22.26
Yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ viññāṇassa assādo.
consciousness: this is its gratification.
Yaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ viññāṇassa ādīnavo.
That consciousness is impermanent, suffering, and perishable: this is its drawback.
Yo viññāṇasmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ viññāṇassa nissaraṇaṁ’.
Removing and giving up desire and greed for consciousness: this is its escape.’
Yāvakīvañcāhaṁ, bhikkhave, imesaṁ pañcannaṁ upādānakkhandhānaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, ‘sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
As long as I didn’t truly understand these five grasping aggregates’ gratification, drawback, and escape in this way for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans. abhisambuddho’ti → abhisambuddho (bj, sya-all)

sn22.57 Sattaṭṭhānasutta Khandhasaṁyuttaṁ Seven Cases assādaṁ assādo 11 0 Pi En Ru

ayaṁ rūpassa assādo.
sn22.57
Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ—
That form is impermanent, suffering, and perishable: this is its drawback.
ayaṁ rūpassa ādīnavo.
sn22.57
Yo rūpasmiṁ chandarāgavinayo chandarāgappahānaṁ—
Removing and giving up desire and greed for form: this is its escape.
ayaṁ vedanāya assādo.
sn22.57
Yā vedanā aniccā dukkhā vipariṇāmadhammā—
That feeling is impermanent, suffering, and perishable: this is its drawback.
ayaṁ vedanāya ādīnavo.
sn22.57
Yo vedanāya chandarāgavinayo chandarāgappahānaṁ—
Removing and giving up desire and greed for feeling: this is its escape. …
ayaṁ saṅkhārānaṁ assādo.
sn22.57
Ye saṅkhārā aniccā dukkhā vipariṇāmadhammā—
sn22.57
ayaṁ saṅkhārānaṁ ādīnavo.
sn22.57
Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṁ—
sn22.57
ayaṁ viññāṇassa assādo.
sn22.57
Yaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ—
That consciousness is impermanent, suffering, and perishable: this is its drawback.
ayaṁ viññāṇassa ādīnavo.
sn22.57
Yo viññāṇasmiṁ chandarāgavinayo chandarāgappahānaṁ—
Removing and giving up desire and greed for consciousness: this is its escape.

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night assādo assādo assādaviññāṇakena 6 1 Pi En Ru

“Ko nu kho, bhante, rūpassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ;
“Sir, what’s the gratification, the drawback, and the escape when it comes to form,
ko vedanāya …
feeling,
ko saññāya …
perception,
ko saṅkhārānaṁ …
choices,
ko viññāṇassa assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
and consciousness?”
“Yaṁ kho, bhikkhu, rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ rūpassa assādo.
“The pleasure and happiness that arise from form: this is its gratification.
Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ—ayaṁ rūpassa ādīnavo.
That form is impermanent, suffering, and perishable: this is its drawback.
Yo rūpasmiṁ chandarāgavinayo chandarāgappahānaṁ—idaṁ rūpassa nissaraṇaṁ.
Removing and giving up desire and greed for form: this is its escape.
Yaṁ vedanaṁ paṭicca …
The pleasure and happiness that arise from feeling …
yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ viññāṇassa assādo.
consciousness: this is its gratification.
Yaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ—ayaṁ viññāṇassa ādīnavo.
That consciousness is impermanent, suffering, and perishable: this is its drawback.
Yo viññāṇasmiṁ chandarāgavinayo chandarāgappahānaṁ—idaṁ viññāṇassa nissaraṇan”ti.
Removing and giving up desire and greed for consciousness: this is its escape.”
“Sādhu, bhante”ti kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttariṁ pañhaṁ apucchi:
Saying “Good, sir”, that mendicant approved and agreed with what the Buddha said. Then he asked another question:

sn35.13 Paṭhamapubbesambodhasutta Saḷāyatanasaṁyuttaṁ Before My Awakening (Interior) assādo assādo assādañca assādato 9 0 Pi En Ru

‘ko nu kho cakkhussa assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
‘What’s the gratification, the drawback, and the escape when it comes to the eye …
Ko sotassa …pe…
ear …
ko ghānassa …
nose …
ko jivhāya …
tongue …
ko manassa assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and mind?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘yaṁ kho cakkhuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ cakkhussa assādo.
‘The pleasure and happiness that arise from the eye: this is its gratification.
Yaṁ cakkhuṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ cakkhussa ādīnavo.
That the eye is impermanent, suffering, and perishable: this is its drawback.
Yo cakkhusmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ cakkhussa nissaraṇaṁ.
Removing and giving up desire and greed for the eye: this is its escape.
Yaṁ sotaṁ …pe…
The pleasure and happiness that arise from the ear …
yaṁ jivhaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ jivhāya assādo.
tongue …
Yaṁ jivhā aniccā dukkhā vipariṇāmadhammā, ayaṁ jivhāya ādīnavo.
sn35.13 Yaṁ → yā (bj, sya-all, km)
Yo jivhāya chandarāgavinayo chandarāgappahānaṁ, idaṁ jivhāya nissaraṇaṁ.
sn35.13
Yaṁ kāyaṁ …pe…
body …
yaṁ manaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ manassa assādo.
mind: this is its gratification.
Yaṁ mano anicco dukkho vipariṇāmadhammo, ayaṁ manassa ādīnavo.
That the mind is impermanent, suffering, and perishable: this is its drawback. Yaṁ → yo (bj, sya-all, km, mr)
Yo manasmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ manassa nissaraṇan’ti.
Removing and giving up desire and greed for the mind: this is its escape.’
Yāvakīvañcāhaṁ, bhikkhave, imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ evaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
As long as I didn’t truly understand these six interior sense fields’ gratification, drawback, and escape in this way for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans. ti → sabbatthāpi evameva itisaddena saha

sn35.14 Dutiyapubbesambodhasutta Saḷāyatanasaṁyuttaṁ Before My Awakening (Exterior) assādo assādo assādañca assādato 8 0 Pi En Ru

‘ko nu kho rūpānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
‘What’s the gratification, the drawback, and the escape when it comes to sights …
Ko saddānaṁ …pe…
sounds …
ko gandhānaṁ …
smells …
ko rasānaṁ …
tastes …
ko dhammānaṁ assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and ideas?’ …”
Tassa mayhaṁ, bhikkhave, etadahosi:
sn35.14
‘yaṁ kho rūpe paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpānaṁ assādo.
sn35.14
Yaṁ rūpā aniccā dukkhā vipariṇāmadhammā, ayaṁ rūpānaṁ ādīnavo.
sn35.14
Yo rūpesu chandarāgavinayo chandarāgappahānaṁ, idaṁ rūpānaṁ nissaraṇaṁ.
sn35.14
Yaṁ sadde …
sn35.14
yaṁ dhamme paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ dhammānaṁ assādo.
sn35.14
Yaṁ dhammā aniccā dukkhā vipariṇāmadhammā, ayaṁ dhammānaṁ ādīnavo.
sn35.14
Yo dhammesu chandarāgavinayo chandarāgappahānaṁ, idaṁ dhammānaṁ nissaraṇan’ti.
sn35.14
Yāvakīvañcāhaṁ, bhikkhave, imesaṁ channaṁ bāhirānaṁ āyatanānaṁ evaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.
sn35.14

sn36.15 Paṭhamaānandasutta Vedanāsaṁyuttaṁ With Ānanda (1st) assādo assādo 2 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Tisso imā, ānanda, vedanā—
“Ānanda, there are these three feelings:
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā—
pleasant, painful, and neutral.
imā vuccanti, ānanda, vedanā.
These are called feeling.
Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo.
The pleasure and happiness that arise from feeling: this is its gratification.
Yaṁ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṁ vedanāya ādīnavo.
That feeling is impermanent, suffering, and perishable: this is its drawback.
Yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇaṁ.
Removing and giving up desire and greed for feeling: this is its escape.
Atha kho panānanda, mayā anupubbasaṅkhārānaṁ nirodho akkhāto.
But I have also explained the progressive cessation of conditions.

sn36.16 Dutiyaānandasutta Vedanāsaṁyuttaṁ With Ānanda (2nd) assādo 1 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu, bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”
“Tena hi, ānanda, suṇohi, sādhukaṁ manasi karohi; bhāsissāmī”ti.
“Well then, Ānanda, listen and apply your mind well, I will speak.”
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi.
“Yes, sir,” Ānanda replied.

sn36.17 Paṭhamasambahulasutta Vedanāsaṁyuttaṁ With Several Mendicants (1st) assādo assādo 2 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Tisso imā, bhikkhave, vedanā—
“Mendicants, there are these three feelings:
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā—
pleasant, painful, and neutral.
imā vuccanti, bhikkhave, vedanā.
These are called feeling.
Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo.
The pleasure and happiness that arise from feeling: this is its gratification.
Yaṁ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṁ vedanāya ādīnavo.
That feeling is impermanent, suffering, and perishable: this is its drawback.
Yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇaṁ.
Removing and giving up desire and greed for feeling: this is its escape.
Atha kho pana, bhikkhave, mayā anupubbasaṅkhārānaṁ nirodho akkhāto.
But I have also explained the progressive cessation of conditions. …

sn36.18 Dutiyasambahulasutta Vedanāsaṁyuttaṁ With Several Mendicants (2nd) assādo 1 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Bhagavaṁmūlakā no, bhante, dhammā …pe…”
“Our teachings are rooted in the Buddha. …”
“tisso imā, bhikkhave, vedanā—
“Mendicants, there are these three feelings:
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā—
pleasant, painful, and neutral.

sn36.23 Aññatarabhikkhusutta Vedanāsaṁyuttaṁ With a Mendicant assādo 2 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Tisso imā, bhikkhu, vedanā—
“Mendicant, there are these three feelings:
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.
pleasant, painful, and neutral.
Imā vuccanti, bhikkhu, vedanā.
These are called feeling.
Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo;
The pleasure and happiness that arise from feeling: this is its gratification.
yaṁ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṁ vedanāya ādīnavo;
That feeling is impermanent, suffering, and perishable: this is its drawback.
yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇan”ti.
Removing and giving up desire and greed for feeling: this is its escape.” "
Tatiyaṁ. "

sn36.24 Pubbasutta Vedanāsaṁyuttaṁ Before assādo 1 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
And what is feeling’s gratification, drawback, and escape?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘tisso imā vedanā—
‘There are these three feelings:
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.
pleasant, painful, and neutral.

sn36.25 Ñāṇasutta Vedanāsaṁyuttaṁ Knowledge assādo’ti 1 0 Pi En Ru

‘ayaṁ vedanāya assādo’ti me, bhikkhave, pubbe ananussutesu dhammesu …pe…
‘This is the gratification of feeling.’ …
‘ayaṁ vedanāya ādīnavo’ti me, bhikkhave, pubbe ananussutesu dhammesu …pe…
‘This is the drawback of feeling.’ …
‘idaṁ kho nissaraṇan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī”ti.
‘This is the escape from feeling.’ Such was the vision, knowledge, wisdom, realization, and light that arose in me regarding teachings not learned before from another.” "
Pañcamaṁ. "

sn36.26 Sambahulabhikkhusutta Vedanāsaṁyuttaṁ With Several Mendicants assādo 1 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Tisso imā, bhikkhave, vedanā—
“Mendicants, there are these three feelings.
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.
pleasant, painful, and neutral.
Imā vuccanti, bhikkhave, vedanā.
These are called feeling.