Asubhā 27 texts and 40 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.60 Saṅgāravasutta With Saṅgārava yāvasubhāsitamidaṁ 1 8 En Ru

Yāvasubhāsitamidaṁ bhotā gotamena imehi ca mayaṁ tīhi pāṭihāriyehi samannāgataṁ bhavantaṁ gotamaṁ dhārema.
how well this was said by Master Gotama. We regard Master Gotama as someone who possesses these three kinds of demonstration.

an4.163 Asubhasutta Ugly asubhānupassī 2 0 En Ru

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratisaññī, sabbasaṅkhāresu aniccānupassī;
It’s when a mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions, paṭikūlasaññī → paṭikkūlasaññī (bj, sya-all, km, pts1ed) | anabhiratisaññī → anabhiratasaññī (bj, sya-all, km, pts1ed)
Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratisaññī, sabbasaṅkhāresu aniccānupassī;
It’s when a mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions,

an4.169 Sasaṅkhārasutta Extra Effort asubhānupassī 2 0 En Ru

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratisaññī, sabbasaṅkhāresu aniccānupassī.
It’s when a mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions,
Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratisaññī, sabbasaṅkhāresu aniccānupassī.
It’s when a mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions,

an5.69 Nibbidāsutta Disillusionment asubhānupassī 1 0 En Ru

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti.
A mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions, and has well established the perception of their own death. anabhiratasaññī → anabhiratisaññī (mr) "

an5.70 Āsavakkhayasutta The Ending of Defilements asubhānupassī 1 0 En Ru

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti.
A mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions, and has well established the perception of their own death.

an5.71 Paṭhamacetovimuttiphalasutta Freedom of Heart is the Fruit (1st) asubhānupassī 1 0 En Ru

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti.
A mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions, and has well established the perception of their own death. paṭikūlasaññī → paṭikkūlasaññī (bj, sya-all, km, pts1ed)

an5.121 Gilānasutta Sick asubhānupassī 1 0 En Ru

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti.
It’s when a mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions, and has well established the perception of their own death. anabhiratasaññī → sabbatthapi evameva "

an5.122 Satisūpaṭṭhitasutta Mindfulness Well Established asubhānupassī 1 0 En Ru

Idha, bhikkhave, bhikkhuno ajjhattaññeva sati sūpaṭṭhitā hoti dhammānaṁ udayatthagāminiyā paññāya, asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī.
It’s when a mendicant has well established mindfulness inside themselves in order to understand the arising and passing away of phenomena, meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, and observes the impermanence of all conditions.

an6.107 Rāgasutta Greed asubhā 1 0 En Ru

Rāgassa pahānāya asubhā bhāvetabbā, dosassa pahānāya mettā bhāvetabbā, mohassa pahānāya paññā bhāvetabbā.
You should develop the perception of ugliness to give up greed, love to give up hate, and wisdom to give up delusion.

an9.1 Sambodhisutta Awakening asubhā 1 0 En Ru

asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya.
They should develop the perception of ugliness to give up greed, love to give up hate, mindfulness of breathing to cut off thinking, and perception of impermanence to uproot the conceit ‘I am’. ānāpānassati → ānāpānasati (bj, pts1ed) "

an9.3 Meghiyasutta With Meghiya asubhā 1 0 En Ru

asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya.
They should develop the perception of ugliness to give up greed, love to give up hate, mindfulness of breathing to cut off thinking, and perception of impermanence to uproot the conceit ‘I am’.

an10.60 Girimānandasutta With Girimānanda asubhānupassī 1 0 En Ru

Iti imasmiṁ kāye asubhānupassī viharati.
And so they meditate observing ugliness in this body.

iti85 Asubhānupassīsutta asubhānupassīsutta asubhānupassī asubhānupassīnaṁ 4 0 En Ru

Asubhānupassīsutta
Observing Ugliness
Asubhānupassī, bhikkhave, kāyasmiṁ viharatha;
“Mendicants, meditate observing the ugliness of the body.
Asubhānupassīnaṁ, bhikkhave, kāyasmiṁ viharataṁ yo subhāya dhātuyā rāgānusayo so pahīyati.
As you meditate observing the ugliness of the body, you will give up desire for the body. pahīyati → pahiyyati (mr)
Asubhānupassī kāyasmiṁ,
“Observing the ugliness of the body,

snp2.11 Rāhulasutta asubhāya 1 0 En Ru

Asubhāya cittaṁ bhāvehi,
With mind unified and serene,

snp5.19 pabbajjapadhānasubhāsitanāmo 1 3 En Ru

Pabbajjapadhānasubhāsitanāmo,

ud4.1 Meghiyasutta With Meghiya asubhā 1 0 En Ru

asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya.
They should develop the perception of ugliness to give up greed, love to give up hate, mindfulness of breathing to cut off thinking, and perception of impermanence to uproot the conceit ‘I am’.

mn41 Sāleyyakasutta The People of Sālā parittasubhānaṁ appamāṇasubhānaṁ 2 1 En Ru

parittasubhānaṁ devānaṁ …
the Gods of Limited Glory …
appamāṇasubhānaṁ devānaṁ …
the Gods of Limitless Glory …

mn42 Verañjakasutta The People of Verañjā parittasubhānaṁ appamāṇasubhānaṁ 2 1 En Ru

parittasubhānaṁ devānaṁ …
mn42
appamāṇasubhānaṁ devānaṁ …
mn42

mn50 Māratajjanīyasutta The Rebuke of Māra asubhānupassino 2 6 En Ru

Etha, tumhe, bhikkhave, asubhānupassino kāye viharatha, āhāre paṭikūlasaññino, sabbaloke anabhiratisaññino, sabbasaṅkhāresu aniccānupassino’ti.
Come, all you mendicants, meditate observing the ugliness of the body, perceiving the repulsiveness of food, perceiving dissatisfaction with the whole world, and observing the impermanence of all conditions.’
Atha kho te, pāpima, bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṁ ovadiyamānā evaṁ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi asubhānupassino kāye vihariṁsu, āhāre paṭikūlasaññino, sabbaloke anabhiratisaññino, sabbasaṅkhāresu aniccānupassino.
When those mendicants were instructed and advised by the Buddha Kakusandha in this way, they went to a wilderness, or to the root of a tree, or to an empty hut, where they meditated observing the ugliness of the body, perceiving the repulsiveness of food, perceiving dissatisfaction with the whole world, and observing the impermanence of all conditions.

mn120 Saṅkhārupapattisutta Rebirth by Choice parittasubhā appamāṇasubhā 2 4 En Ru

parittasubhā devā …pe…
the Gods of Limited Glory …
appamāṇasubhā devā …
the Gods of Limitless Glory …

sn2.23 Serīsutta Devaputtasaṁyuttaṁ With Serī yāvasubhāsitamidaṁ 2 0 En Ru

Yāvasubhāsitamidaṁ, bhante, bhagavatā:
how well said this was by Master Gotama.” He repeated the Buddha’s verses, and said:
Yāvasubhāsitamidaṁ, bhante, bhagavatā:
how well said this was by Master Gotama:

sn2.26 Rohitassasutta Devaputtasaṁyuttaṁ With Rohitassa yāvasubhāsitamidaṁ 2 2 En Ru

Yāvasubhāsitamidaṁ, bhante, bhagavatā:
how well said this was by Master Gotama.
Yāvasubhāsitamidaṁ, bhante, bhagavatā:
how well said this was by Master Gotama:

sn3.22 Ayyikāsutta Kosalasaṁyuttaṁ Grandmother yāvasubhāsitamidaṁ 1 1 En Ru

Yāvasubhāsitamidaṁ, bhante, bhagavatā—
how well said this was by the Buddha:

sn4.3 Subhasutta Mārasaṁyuttaṁ Beautiful asubhā 1 0 En Ru

Atha kho māro pāpimā, bhagavato bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre uccāvacā vaṇṇanibhā upadaṁseti, subhā ceva asubhā ca.
Then Māra the Wicked, wanting to make the Buddha feel fear, terror, and goosebumps, approached him, and while not far away generated a rainbow of bright colors, both beautiful and ugly.

sn8.4 Ānandasutta Vaṅgīsasaṁyuttaṁ With Ānanda asubhāya 1 0 En Ru

Asubhāya cittaṁ bhāvehi,
With mind unified and serene,

sn12.67 Naḷakalāpīsutta Nidānasaṁyuttaṁ Bundles of Reeds yāvasubhāsitañcidaṁ 1 1 En Ru

Yāvasubhāsitañcidaṁ āyasmatā sāriputtena.
How well spoken this was by Venerable Sāriputta!

sn54.9 Vesālīsutta Ānāpānasaṁyuttaṁ At Vesālī asubhāya 3 1 En Ru

Tena kho pana samayena bhagavā bhikkhūnaṁ anekapariyāyena asubhakathaṁ katheti, asubhāya vaṇṇaṁ bhāsati, asubhabhāvanāya vaṇṇaṁ bhāsati.
Now at that time the Buddha spoke in many ways to the mendicants about the meditation on ugliness. He praised the meditation on ugliness and its development.
“bhagavā anekapariyāyena asubhakathaṁ katheti, asubhāya vaṇṇaṁ bhāsati, asubhabhāvanāya vaṇṇaṁ bhāsatī”ti anekākāravokāraṁ asubhabhāvanānuyogamanuyuttā viharanti.
“The Buddha spoke in many ways about the meditation on ugliness. He praised the meditation on ugliness and its development.” They committed themselves to developing the many different facets of the meditation on ugliness.
“Tathā hi pana, bhante, ‘bhagavā bhikkhūnaṁ anekapariyāyena asubhakathaṁ katheti, asubhāya vaṇṇaṁ bhāsati, asubhabhāvanāya vaṇṇaṁ bhāsatī’ti anekākāravokāraṁ asubhabhāvanānuyogamanuyuttā viharanti.
Ānanda told the Buddha all that had happened, and said,