Attato samanupassati 24 texts and 130 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.124 Dutiyanānākaraṇasutta Difference (2nd) anattato samanupassati 2 0 En Ru

So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.
So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.

an4.126 Dutiyamettāsutta Love (2nd) anattato samanupassati 2 0 En Ru

So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.
So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.

an4.200 Pemasutta Love and Hate attato samanupassati 10 0 En Ru

Idha, bhikkhave, bhikkhu rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ;
It’s when a mendicant regards form as self, self as having form, form in self, or self in form.
vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ, attani vā vedanaṁ, vedanāya vā attānaṁ;
They regard feeling as self, self as having feeling, feeling in self, or self in feeling.
saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ, attani vā saññaṁ, saññāya vā attānaṁ;
They regard perception as self, self as having perception, perception in self, or self in perception.
saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ, attani vā saṅkhāre, saṅkhāresu vā attānaṁ;
They regard choices as self, self as having choices, choices in self, or self in choices.
viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.
They regard consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.
Idha, bhikkhave, bhikkhu na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ;
It’s when a mendicant doesn’t regard form as self, self as having form, form in self, or self in form.
na vedanaṁ attato samanupassati, na vedanāvantaṁ vā attānaṁ, na attani vā vedanaṁ, na vedanāya vā attānaṁ;
They don’t regard feeling as self, self as having feeling, feeling in self, or self in feeling.
na saññaṁ attato samanupassati, na saññāvantaṁ vā attānaṁ, na attani vā saññaṁ, na saññāya vā attānaṁ;
They don’t regard perception as self, self as having perception, perception in self, or self in perception.
na saṅkhāre attato samanupassati, na saṅkhāravantaṁ vā attānaṁ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṁ;
They don’t regard choices as self, self as having choices, choices in self, or self in choices.
na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ.
They don’t regard consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

an9.36 Jhānasutta Depending on Absorption anattato samanupassati 6 4 En Ru

So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.
So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.
So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
an9.36
So yadeva tattha hoti vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.
So yadeva tattha hoti vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.
So yadeva tattha hoti vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.

mn44 Cūḷavedallasutta The Shorter Elaboration attato samanupassati 4 0 En Ru

rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.
They regard form as self, self as having form, form in self, or self in form.
viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.
consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.
na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ.
They don’t regard form as self, self as having form, form in self, or self in form.
na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ.
consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

mn64 Mahāmālukyasutta The Longer Discourse With Māluṅkya anattato samanupassati 1 6 En Ru

So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.
They contemplate the phenomena there—included in form, feeling, perception, choices, and consciousness—as impermanent, as suffering, as diseased, as a boil, as a dart, as misery, as an affliction, as alien, as falling apart, as empty, as not-self.

mn109 Mahāpuṇṇamasutta The Longer Discourse on the Full-Moon Night attato samanupassati 10 0 En Ru

rūpaṁ attato samanupassati rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ;
They regard form as self, self as having form, form in self, or self in form.
vedanaṁ attato samanupassati vedanāvantaṁ vā attānaṁ attani vā vedanaṁ vedanāya vā attānaṁ;
They regard feeling as self, self as having feeling, feeling in self, or self in feeling.
saññaṁ attato samanupassati saññāvantaṁ vā attānaṁ attani vā saññaṁ saññāya vā attānaṁ;
They regard perception as self, self as having perception, perception in self, or self in perception.
saṅkhāre attato samanupassati saṅkhāravantaṁ vā attānaṁ attani vā saṅkhāre saṅkhāresu vā attānaṁ;
They regard choices as self, self as having choices, choices in self, or self in choices.
viññāṇaṁ attato samanupassati viññāṇavantaṁ vā attānaṁ attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ.
They regard consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.
na rūpaṁ attato samanupassati na rūpavantaṁ vā attānaṁ na attani vā rūpaṁ na rūpasmiṁ vā attānaṁ;
They don’t regard form as self, self as having form, form in self, or self in form.
na vedanaṁ attato samanupassati na vedanāvantaṁ vā attānaṁ na attani vā vedanaṁ na vedanāya vā attānaṁ;
They don’t regard feeling as self, self as having feeling, feeling in self, or self in feeling.
na saññaṁ attato samanupassati na saññāvantaṁ vā attānaṁ na attani vā saññaṁ na saññāya vā attānaṁ;
They don’t regard perception as self, self as having perception, perception in self, or self in perception.
na saṅkhāre attato samanupassati na saṅkhāravantaṁ vā attānaṁ na attani vā saṅkhāre na saṅkhāresu vā attānaṁ;
They don’t regard choices as self, self as having choices, choices in self, or self in choices.
na viññāṇaṁ attato samanupassati na viññāṇavantaṁ vā attānaṁ na attani vā viññāṇaṁ na viññāṇasmiṁ vā attānaṁ.
They don’t regard consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

mn131 Bhaddekarattasutta One Fine Night attato samanupassati 4 0 En Ru

rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ;
They regard form as self, self as having form, form in self, or self in form.
viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ—
consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.
na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ;
They don’t regard form as self, self as having form, form in self, or self in form.
na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ—
consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

mn132 Ānandabhaddekarattasutta Ānanda and One Fine Night attato samanupassati 4 0 En Ru

rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ;
mn132
viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ—
mn132
na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ;
mn132
na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ—
mn132

mn138 Uddesavibhaṅgasutta The Analysis of a Recitation Passage attato samanupassati 4 1 En Ru

rūpaṁ attato samanupassati rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ.
They regard form as self, self as having form, form in self, or self in form.
viññāṇaṁ attato samanupassati viññāṇavantaṁ vā attānaṁ attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ.
consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.
na rūpaṁ attato samanupassati na rūpavantaṁ vā attānaṁ na attani vā rūpaṁ na rūpasmiṁ vā attānaṁ.
They don’t regard form as self, self as having form, form in self, or self in form.
na viññāṇaṁ attato samanupassati na viññāṇavantaṁ vā attānaṁ na attani vā viññāṇaṁ na viññāṇasmiṁ vā attānaṁ.
consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

sn22.1 Nakulapitusutta Khandhasaṁyuttaṁ Nakula’s Father attato samanupassati 10 0 En Ru

rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ; attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.
They regard form as self, self as having form, form in self, or self in form.
Vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ; attani vā vedanaṁ, vedanāya vā attānaṁ.
They regard feeling as self, self as having feeling, feeling in self, or self in feeling.
Saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ; attani vā saññaṁ, saññāya vā attānaṁ.
They regard perception as self, self as having perception, perception in self, or self in perception.
Saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ; attani vā saṅkhāre, saṅkhāresu vā attānaṁ.
They regard choices as self, self as having choices, choices in self, or self in choices.
Viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ; attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.
They regard consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.
na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ; na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ.
They don’t regard form as self, self as having form, form in self, or self in form.
Na vedanaṁ attato samanupassati, na vedanāvantaṁ vā attānaṁ; na attani vā vedanaṁ, na vedanāya vā attānaṁ.
They don’t regard feeling as self, self as having feeling, feeling in self, or self in feeling.
Na saññaṁ attato samanupassati, na saññāvantaṁ vā attānaṁ; na attani vā saññaṁ, na saññāya vā attānaṁ.
They don’t regard perception as self, self as having perception, perception in self, or self in perception.
Na saṅkhāre attato samanupassati, na saṅkhāravantaṁ vā attānaṁ; na attani vā saṅkhāre, na saṅkhāresu vā attānaṁ.
They don’t regard choices as self, self as having choices, choices in self, or self in choices.
Na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ; na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ.
They don’t regard consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

sn22.7 Upādāparitassanāsutta Khandhasaṁyuttaṁ Anxiety Because of Grasping attato samanupassati 9 0 En Ru

rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ; attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.
They regard form as self, self as having form, form in self, or self in form.
Vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ; attani vā vedanaṁ, vedanāya vā attānaṁ.
They regard feeling as self …
Saññaṁ attato samanupassati …pe…
They regard perception as self …
saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ; attani vā saṅkhāre, saṅkhāresu vā attānaṁ.
They regard choices as self …
Viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ; attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.
They regard consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.
na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ; na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ.
They don’t regard form as self, self as having form, form in self, or self in form.
Na vedanaṁ attato samanupassati, na vedanāvantaṁ vā attānaṁ; na attani vā vedanaṁ, na vedanāya vā attānaṁ.
They don’t regard feeling as self …
Na saññaṁ …pe… na saṅkhāre attato samanupassati,
They don’t regard perception as self …
Na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ …pe…
They don’t regard consciousness as self …

sn22.43 Attadīpasutta Khandhasaṁyuttaṁ Be Your Own Island attato samanupassati 5 0 En Ru

rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ; attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.
They regard form as self, self as having form, form in self, or self in form.
Vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ; attani vā vedanaṁ, vedanāya vā attānaṁ.
They regard feeling as self …
Saññaṁ attato samanupassati
They regard perception as self …
saṅkhāre attato samanupassati
They regard choices as self …
viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ; attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.
They regard consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

sn22.44 Paṭipadāsutta Khandhasaṁyuttaṁ Practice attato samanupassati 4 0 En Ru

rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ; attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.
They regard form as self, self as having form, form in self, or self in form.
viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ; attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.
They regard consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.
na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ; na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ.
They don’t regard form as self, self as having form, form in self, or self in form.
na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ; na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ.
They don’t regard consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

sn22.47 Samanupassanāsutta Khandhasaṁyuttaṁ Ways of Regarding attato samanupassati 2 0 En Ru

rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ; attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.
They regard form as self, self as having form, form in self, or self in form.
viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ; attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.
consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

sn22.55 Udānasutta Khandhasaṁyuttaṁ An Inspired Saying attato samanupassati attato samanupassati 4 0 En Ru

sappurisadhamme avinīto rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ; attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.
They regard form as self, self as having form, form in self, or self in form.
viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ; attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.
consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.
na rūpaṁ attato samanupassati …pe…
They don’t regard form as self …
na viññāṇaṁ attato samanupassati.
consciousness as self.

sn22.81 Pālileyyasutta Khandhasaṁyuttaṁ At Pārileyya attato samanupassati attato samanupassati 16 0 En Ru

rūpaṁ attato samanupassati.
They regard form as self.
Na heva kho rūpaṁ attato samanupassati;
Perhaps they don’t regard form as self,
Na heva kho rūpaṁ attato samanupassati, na rūpavantaṁ attānaṁ samanupassati;
Perhaps they don’t regard form as self, or self as possessing form,
Na heva kho rūpaṁ attato samanupassati, na rūpavantaṁ attānaṁ samanupassati, na attani rūpaṁ samanupassati;
Perhaps they don’t regard form as self, or self as possessing form, or form in self,
Na heva kho rūpaṁ attato samanupassati, na rūpavantaṁ attānaṁ, na attani rūpaṁ, na rūpasmiṁ attānaṁ samanupassati;
Perhaps they don’t regard form as self, or self as possessing form, or form in self, or self in form.
api ca kho vedanaṁ attato samanupassati, api ca kho vedanāvantaṁ attānaṁ samanupassati, api ca kho attani vedanaṁ samanupassati, api ca kho vedanāya attānaṁ samanupassati;
But they regard feeling as self …
api ca kho saṅkhāre attato samanupassati, api ca kho saṅkhāravantaṁ attānaṁ samanupassati, api ca kho attani saṅkhāre samanupassati, api ca kho saṅkhāresu attānaṁ samanupassati;
choices as self …
api ca kho viññāṇaṁ attato samanupassati, api ca kho viññāṇavantaṁ attānaṁ, api ca kho attani viññāṇaṁ, api ca kho viññāṇasmiṁ attānaṁ samanupassati.
consciousness as self …
Na heva kho rūpaṁ attato samanupassati,
Perhaps they don’t regard form
na vedanaṁ attato samanupassati,
or feeling
na viññāṇaṁ attato samanupassati;
or consciousness as self.
Na heva kho rūpaṁ attato samanupassati,
Perhaps they don’t regard form
na viññāṇaṁ attato samanupassati;
or consciousness as self.
Na heva kho rūpaṁ attato samanupassati, na vedanaṁ …
Perhaps they don’t regard form or feeling
na viññāṇaṁ attato samanupassati …pe…
or consciousness as self.
na viññāṇasmiṁ attato samanupassati, nāpi evaṁdiṭṭhi hoti:
Nor do they have such a view:

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night attato samanupassati 4 1 En Ru

rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ; attani vā rūpaṁ, rūpasmiṁ vā attānaṁ;
They regard form as self, self as having form, form in self, or self in form.
viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ; attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.
consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.
na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ; na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ;
They don’t regard form as self, self as having form, form in self, or self in form.
na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ; na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ.
consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

sn22.85 Yamakasutta Khandhasaṁyuttaṁ With Yamaka attato samanupassati 4 1 En Ru

rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ; attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.
They regard form as self, self as having form, form in self, or self in form.
viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ; attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.
They regard consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.
na rūpaṁ attato samanupassati, na rūpavantaṁ attānaṁ; na attani rūpaṁ, na rūpasmiṁ attānaṁ.
They don’t regard form as self, self as having form, form in self, or self in form.
na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ attānaṁ;
consciousness as self, self as having consciousness,

sn22.93 Nadīsutta Khandhasaṁyuttaṁ A River attato samanupassati 2 1 En Ru

rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ; attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.
They regard form as self, self as having form, form in self, or self in form.
viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ; attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.
consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

sn22.99 Gaddulabaddhasutta Khandhasaṁyuttaṁ A Leash attato samanupassati 7 1 En Ru

sappurisadhamme avinīto rūpaṁ attato samanupassati …pe…
They regard form …
vedanaṁ attato samanupassati
feeling …
saññaṁ attato samanupassati
perception …
saṅkhāre attato samanupassati
choices …
viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ; attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.
consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.
na rūpaṁ attato samanupassati …pe…
They don’t regard form …
na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ; na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ.
or consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

sn22.117 Bandhanasutta Khandhasaṁyuttaṁ Shackles attato samanupassati 5 0 En Ru

rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ; attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.
They regard form as self, self as having form, form in self, or self in form.
Vedanaṁ attato samanupassati …pe… vedanāya vā attānaṁ.
They regard feeling …
viññāṇaṁ attato samanupassati …pe…
consciousness as self.
na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ; na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ.
They don’t regard form as self, self as having form, form in self, or self in form.
na viññāṇaṁ attato samanupassati …pe…
consciousness as self.

sn41.3 Dutiyaisidattasutta Cittasaṁyuttaṁ With Isidatta (2nd) attato samanupassati 5 0 En Ru

rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ;
They regard form as self, self as having form, form in self, or self in form.
vedanaṁ attato samanupassati …pe…
They regard feeling …
viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.
consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.
na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ;
They don’t regard form as self, self as having form, form in self, or self in form.
na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ.
consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

sn44.8 Vacchagottasutta Abyākatasaṁyuttaṁ With Vacchagotta attato samanupassati 6 1 En Ru

Tathāgato ca kho, vaccha, arahaṁ sammāsambuddho na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ.
The Realized One doesn’t regard form as self, self as having form, form in self, or self in form.
Na vedanaṁ attato samanupassati …pe…
He doesn’t regard feeling …
na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ.
consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.
Tathāgato ca kho, vaccha, arahaṁ sammāsambuddho na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ.
sn44.8
Na vedanaṁ attato samanupassati …pe…
sn44.8
na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ.
sn44.8