Atthi me ajjhatta 8 texts and 112 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.121 Dutiyasoceyyasutta Purity (2nd) atthi me ajjhattaṁ natthi me ajjhatta 10 0 En Ru

Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ: ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti; asantaṁ vā ajjhattaṁ kāmacchandaṁ: ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti; yathā ca anuppannassa kāmacchandassa uppādo hoti, tañca pajānāti; yathā ca uppannassa kāmacchandassa pahānaṁ hoti, tañca pajānāti; yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti, tañca pajānāti;
It’s when a mendicant who has sensual desire in them understands ‘I have sensual desire in me.’ When they don’t have sensual desire in them, they understand ‘I don’t have sensual desire in me.’ They understand how sensual desire arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
santaṁ vā ajjhattaṁ byāpādaṁ: ‘atthi me ajjhattaṁ byāpādo’ti pajānāti; asantaṁ vā ajjhattaṁ byāpādaṁ: ‘natthi me ajjhattaṁ byāpādo’ti pajānāti; yathā ca anuppannassa byāpādassa uppādo hoti, tañca pajānāti; yathā ca uppannassa byāpādassa pahānaṁ hoti, tañca pajānāti; yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti, tañca pajānāti;
When they have ill will in them they understand ‘I have ill will in me’; and when they don’t have ill will in them they understand ‘I don’t have ill will in me’. They understand how ill will arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
santaṁ vā ajjhattaṁ thinamiddhaṁ: ‘atthi me ajjhattaṁ thinamiddhan’ti pajānāti; asantaṁ vā ajjhattaṁ thinamiddhaṁ: ‘natthi me ajjhattaṁ thinamiddhan’ti pajānāti; yathā ca anuppannassa thinamiddhassa uppādo hoti, tañca pajānāti; yathā ca uppannassa thinamiddhassa pahānaṁ hoti, tañca pajānāti; yathā ca pahīnassa thinamiddhassa āyatiṁ anuppādo hoti, tañca pajānāti;
When they have dullness and drowsiness in them they understand ‘I have dullness and drowsiness in me’; and when they don’t have dullness and drowsiness in them they understand ‘I don’t have dullness and drowsiness in me’. They understand how dullness and drowsiness arise; how, when they’ve already arisen, they’re given up; and how, once they’re given up, they don’t arise again in the future.
santaṁ vā ajjhattaṁ uddhaccakukkuccaṁ: ‘atthi me ajjhattaṁ uddhaccakukkuccan’ti pajānāti; asantaṁ vā ajjhattaṁ uddhaccakukkuccaṁ: ‘natthi me ajjhattaṁ uddhaccakukkuccan’ti pajānāti; yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti, tañca pajānāti; yathā ca uppannassa uddhaccakukkuccassa pahānaṁ hoti, tañca pajānāti; yathā ca pahīnassa uddhaccakukkuccassa āyatiṁ anuppādo hoti, tañca pajānāti;
When they have restlessness and remorse in them they understand ‘I have restlessness and remorse in me’; and when they don’t have restlessness and remorse in them they understand ‘I don’t have restlessness and remorse in me’. They understand how restlessness and remorse arise; how, when they’ve already arisen, they’re given up; and how, once they’re given up, they don’t arise again in the future.
santaṁ vā ajjhattaṁ vicikicchaṁ: ‘atthi me ajjhattaṁ vicikicchā’ti pajānāti; asantaṁ vā ajjhattaṁ vicikicchaṁ: ‘natthi me ajjhattaṁ vicikicchā’ti pajānāti; yathā ca anuppannāya vicikicchāya uppādo hoti, tañca pajānāti; yathā ca uppannāya vicikicchāya pahānaṁ hoti, tañca pajānāti; yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti, tañca pajānāti.
When they have doubt in them they understand ‘I have doubt in me’; and when they don’t have doubt in them they understand ‘I don’t have doubt in me’. They understand how doubt arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.

an6.47 Paṭhamasandiṭṭhikasutta Visible in This Very Life (1st) atthi me ajjhattaṁ natthi me ajjhatta 8 0 En Ru

santaṁ vā ajjhattaṁ lobhaṁ ‘atthi me ajjhattaṁ lobho’ti pajānāsi, asantaṁ vā ajjhattaṁ lobhaṁ ‘natthi me ajjhattaṁ lobho’ti pajānāsī”ti?
When there’s greed in you, do you understand ‘I have greed in me’? And when there’s no greed in you, do you understand ‘I have no greed in me’?”
“Yaṁ kho tvaṁ, sīvaka, santaṁ vā ajjhattaṁ lobhaṁ ‘atthi me ajjhattaṁ lobho’ti pajānāsi, asantaṁ vā ajjhattaṁ lobhaṁ ‘natthi me ajjhattaṁ lobho’ti pajānāsi—
“Since you know this,
santaṁ vā ajjhattaṁ mohadhammaṁ ‘atthi me ajjhattaṁ mohadhammo’ti pajānāsi, asantaṁ vā ajjhattaṁ mohadhammaṁ ‘natthi me ajjhattaṁ mohadhammo’ti pajānāsī”ti?
When there are delusional ideas in you, do you understand ‘I have delusional ideas in me’? And when there are no delusional ideas in you, do you understand ‘I have no delusional ideas in me’?”
“Yaṁ kho tvaṁ, sīvaka, santaṁ vā ajjhattaṁ mohadhammaṁ ‘atthi me ajjhattaṁ mohadhammo’ti pajānāsi, asantaṁ vā ajjhattaṁ mohadhammaṁ ‘natthi me ajjhattaṁ mohadhammo’ti pajānāsi—
“Since you know this,

an6.48 Dutiyasandiṭṭhikasutta Visible in This Very Life (2nd) atthi me ajjhattaṁ natthi me ajjhatta 8 0 En Ru

santaṁ vā ajjhattaṁ rāgaṁ ‘atthi me ajjhattaṁ rāgo’ti pajānāsi, asantaṁ vā ajjhattaṁ rāgaṁ ‘natthi me ajjhattaṁ rāgo’ti pajānāsī”ti?
When there’s greed in you, do you understand ‘I have greed in me’? And when there’s no greed in you, do you understand ‘I have no greed in me’?”
“Yaṁ kho tvaṁ, brāhmaṇa, santaṁ vā ajjhattaṁ rāgaṁ ‘atthi me ajjhattaṁ rāgo’ti pajānāsi, asantaṁ vā ajjhattaṁ rāgaṁ ‘natthi me ajjhattaṁ rāgo’ti pajānāsi—
“Since you know this,
santaṁ vā ajjhattaṁ manosandosaṁ ‘atthi me ajjhattaṁ manosandoso’ti pajānāsi, asantaṁ vā ajjhattaṁ manosandosaṁ ‘natthi me ajjhattaṁ manosandoso’ti pajānāsī”ti?
When there’s corruption that leads to mental deeds in you, do you understand ‘I have corruption that leads to mental deeds in me’? And when there’s no corruption that leads to mental deeds in you, do you understand ‘I have no corruption that leads to mental deeds in me’?”
“Yaṁ kho tvaṁ, brāhmaṇa, santaṁ vā ajjhattaṁ manosandosaṁ ‘atthi me ajjhattaṁ manosandoso’ti pajānāsi, asantaṁ vā ajjhattaṁ manosandosaṁ ‘natthi me ajjhattaṁ manosandoso’ti pajānāsi—
“Since you know this,

dn22 Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation atthi me ajjhattaṁ natthi me ajjhatta 24 7 En Ru

Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti, asantaṁ vā ajjhattaṁ kāmacchandaṁ ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañca pajānāti.
It’s when a mendicant who has sensual desire in them understands: ‘I have sensual desire in me.’ When they don’t have sensual desire in them, they understand: ‘I don’t have sensual desire in me.’ They understand how sensual desire arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
Santaṁ vā ajjhattaṁ byāpādaṁ ‘atthi me ajjhattaṁ byāpādo’ti pajānāti, asantaṁ vā ajjhattaṁ byāpādaṁ ‘natthi me ajjhattaṁ byāpādo’ti pajānāti, yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti tañca pajānāti.
When they have ill will in them, they understand: ‘I have ill will in me.’ When they don’t have ill will in them, they understand: ‘I don’t have ill will in me.’ They understand how ill will arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
Santaṁ vā ajjhattaṁ thinamiddhaṁ ‘atthi me ajjhattaṁ thinamiddhan’ti pajānāti, asantaṁ vā ajjhattaṁ thinamiddhaṁ ‘natthi me ajjhattaṁ thinamiddhan’ti pajānāti, yathā ca anuppannassa thinamiddhassa uppādo hoti tañca pajānāti, yathā ca uppannassa thinamiddhassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa thinamiddhassa āyatiṁ anuppādo hoti tañca pajānāti.
When they have dullness and drowsiness in them, they understand: ‘I have dullness and drowsiness in me.’ When they don’t have dullness and drowsiness in them, they understand: ‘I don’t have dullness and drowsiness in me.’ They understand how dullness and drowsiness arise; how, when they’ve already arisen, they’re given up; and how, once they’re given up, they don’t arise again in the future.
Santaṁ vā ajjhattaṁ uddhaccakukkuccaṁ ‘atthi me ajjhattaṁ uddhaccakukkuccan’ti pajānāti, asantaṁ vā ajjhattaṁ uddhaccakukkuccaṁ ‘natthi me ajjhattaṁ uddhaccakukkuccan’ti pajānāti, yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti, yathā ca uppannassa uddhaccakukkuccassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa uddhaccakukkuccassa āyatiṁ anuppādo hoti tañca pajānāti.
When they have restlessness and remorse in them, they understand: ‘I have restlessness and remorse in me.’ When they don’t have restlessness and remorse in them, they understand: ‘I don’t have restlessness and remorse in me.’ They understand how restlessness and remorse arise; how, when they’ve already arisen, they’re given up; and how, once they’re given up, they don’t arise again in the future.
Santaṁ vā ajjhattaṁ vicikicchaṁ ‘atthi me ajjhattaṁ vicikicchā’ti pajānāti, asantaṁ vā ajjhattaṁ vicikicchaṁ ‘natthi me ajjhattaṁ vicikicchā’ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṁ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti tañca pajānāti.
When they have doubt in them, they understand: ‘I have doubt in me.’ When they don’t have doubt in them, they understand: ‘I don’t have doubt in me.’ They understand how doubt arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ satisambojjhaṅgaṁ ‘atthi me ajjhattaṁ satisambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ satisambojjhaṅgaṁ ‘natthi me ajjhattaṁ satisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
It’s when a mendicant who has the awakening factor of mindfulness in them understands: ‘I have the awakening factor of mindfulness in me.’ When they don’t have the awakening factor of mindfulness in them, they understand: ‘I don’t have the awakening factor of mindfulness in me.’ They understand how the awakening factor of mindfulness that has not arisen comes to arise; and how the awakening factor of mindfulness that has arisen becomes fulfilled by development.
Santaṁ vā ajjhattaṁ dhammavicayasambojjhaṅgaṁ ‘atthi me ajjhattaṁ dhammavicayasambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ dhammavicayasambojjhaṅgaṁ ‘natthi me ajjhattaṁ dhammavicayasambojjhaṅgo’ti pajānāti, yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
When they have the awakening factor of investigation of principles …
Santaṁ vā ajjhattaṁ vīriyasambojjhaṅgaṁ ‘atthi me ajjhattaṁ vīriyasambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ vīriyasambojjhaṅgaṁ ‘natthi me ajjhattaṁ vīriyasambojjhaṅgo’ti pajānāti, yathā ca anuppannassa vīriyasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa vīriyasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
energy …
Santaṁ vā ajjhattaṁ pītisambojjhaṅgaṁ ‘atthi me ajjhattaṁ pītisambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ pītisambojjhaṅgaṁ ‘natthi me ajjhattaṁ pītisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa pītisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa pītisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
rapture …
Santaṁ vā ajjhattaṁ passaddhisambojjhaṅgaṁ ‘atthi me ajjhattaṁ passaddhisambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ passaddhisambojjhaṅgaṁ ‘natthi me ajjhattaṁ passaddhisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
tranquility …
Santaṁ vā ajjhattaṁ samādhisambojjhaṅgaṁ ‘atthi me ajjhattaṁ samādhisambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ samādhisambojjhaṅgaṁ ‘natthi me ajjhattaṁ samādhisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa samādhisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
immersion …
Santaṁ vā ajjhattaṁ upekkhāsambojjhaṅgaṁ ‘atthi me ajjhattaṁ upekkhāsambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ upekkhāsambojjhaṅgaṁ ‘natthi me ajjhattaṁ upekkhāsambojjhaṅgo’ti pajānāti, yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
equanimity in them, they understand: ‘I have the awakening factor of equanimity in me.’ When they don’t have the awakening factor of equanimity in them, they understand: ‘I don’t have the awakening factor of equanimity in me.’ They understand how the awakening factor of equanimity that has not arisen comes to arise; and how the awakening factor of equanimity that has arisen becomes fulfilled by development.

mn5 Anaṅgaṇasutta Unblemished atthi me ajjhattaṁ natthi me ajjhatta 16 10 En Ru

Idhāvuso, ekacco puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti.
One person with a blemish doesn’t truly understand: ‘There is a blemish in me.’
Idha panāvuso, ekacco puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti.
But another person with a blemish does truly understand: ‘There is a blemish in me.’
Idhāvuso, ekacco puggalo anaṅgaṇova samāno ‘natthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti.
One person without a blemish doesn’t truly understand: ‘There is no blemish in me.’
Idha panāvuso, ekacco puggalo anaṅgaṇova samāno ‘natthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti.
But another person without a blemish does truly understand: ‘There is no blemish in me.’
Tatrāvuso, yvāyaṁ puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti, ayaṁ imesaṁ dvinnaṁ puggalānaṁ sāṅgaṇānaṁyeva sataṁ hīnapuriso akkhāyati.
In this case, of the two persons with a blemish, the one who doesn’t understand is said to be worse,
Tatrāvuso, yvāyaṁ puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti, ayaṁ imesaṁ dvinnaṁ puggalānaṁ sāṅgaṇānaṁyeva sataṁ seṭṭhapuriso akkhāyati.
while the one who does understand is better.
Tatrāvuso, yvāyaṁ puggalo anaṅgaṇova samāno ‘natthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti, ayaṁ imesaṁ dvinnaṁ puggalānaṁ anaṅgaṇānaṁyeva sataṁ hīnapuriso akkhāyati.
And of the two persons without a blemish, the one who doesn’t understand is said to be worse,
Tatrāvuso, yvāyaṁ puggalo anaṅgaṇova samāno ‘natthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti, ayaṁ imesaṁ dvinnaṁ puggalānaṁ anaṅgaṇānaṁyeva sataṁ seṭṭhapuriso akkhāyatī”ti.
while the one who does understand is better.”
“Tatrāvuso, yvāyaṁ puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti, tassetaṁ pāṭikaṅkhaṁ—na chandaṁ janessati na vāyamissati na vīriyaṁ ārabhissati tassaṅgaṇassa pahānāya;
“Reverends, take the case of the person who has a blemish and does not understand it. You can expect that they won’t generate enthusiasm, make an effort, or rouse up energy to give up that blemish.
“Evameva kho, āvuso, yvāyaṁ puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti, tassetaṁ pāṭikaṅkhaṁ—na chandaṁ janessati na vāyamissati na vīriyaṁ ārabhissati tassaṅgaṇassa pahānāya;
“In the same way, take the case of the person who has a blemish and does not understand it. You can expect that …
Tatrāvuso, yvāyaṁ puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti, tassetaṁ pāṭikaṅkhaṁ—chandaṁ janessati vāyamissati vīriyaṁ ārabhissati tassaṅgaṇassa pahānāya;
Take the case of the person who has a blemish and does understand it. You can expect that they will generate enthusiasm, make an effort, and rouse up energy to give up that blemish.
“Evameva kho, āvuso, yvāyaṁ puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti, tassetaṁ pāṭikaṅkhaṁ—chandaṁ janessati vāyamissati vīriyaṁ ārabhissati tassaṅgaṇassa pahānāya;
“In the same way, take the case of the person who has a blemish and does understand it. You can expect that …
Tatrāvuso, yvāyaṁ puggalo anaṅgaṇova samāno ‘natthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti, tassetaṁ pāṭikaṅkhaṁ—subhanimittaṁ manasi karissati, tassa subhanimittassa manasikārā rāgo cittaṁ anuddhaṁsessati;
Take the case of the person who doesn’t have a blemish but does not understand it. You can expect that they will focus on the feature of beauty, and because of that, lust will infect their mind.
“Evameva kho, āvuso, yvāyaṁ puggalo anaṅgaṇova samāno ‘natthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti, tassetaṁ pāṭikaṅkhaṁ—subhanimittaṁ manasi karissati, tassa subhanimittassa manasikārā rāgo cittaṁ anuddhaṁsessati;
“In the same way, take the case of the person who has no blemish and does not understand it. You can expect that …
Tatrāvuso, yvāyaṁ puggalo anaṅgaṇova samāno ‘natthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti, tassetaṁ pāṭikaṅkhaṁ—subhanimittaṁ na manasi karissati, tassa subhanimittassa amanasikārā rāgo cittaṁ nānuddhaṁsessati;
Take the case of the person who doesn’t have a blemish and does understand it. You can expect that they won’t focus on the feature of beauty, and because of that, lust won’t infect their mind.
“Evameva kho, āvuso, yvāyaṁ puggalo anaṅgaṇova samāno ‘natthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti, tassetaṁ pāṭikaṅkhaṁ—subhanimittaṁ na manasi karissati, tassa subhanimittassa amanasikārā rāgo cittaṁ nānuddhaṁsessati;
“In the same way, take the case of the person who doesn’t have a blemish and does understand it. You can expect that …

mn10 Satipaṭṭhānasutta Mindfulness Meditation atthi me ajjhattaṁ natthi me ajjhatta 24 7 En Ru

Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti, asantaṁ vā ajjhattaṁ kāmacchandaṁ ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti; yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañca pajānāti.
It’s when a mendicant who has sensual desire in them understands: ‘I have sensual desire in me.’ When they don’t have sensual desire in them, they understand: ‘I don’t have sensual desire in me.’ They understand how sensual desire arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
Santaṁ vā ajjhattaṁ byāpādaṁ ‘atthi me ajjhattaṁ byāpādo’ti pajānāti, asantaṁ vā ajjhattaṁ byāpādaṁ ‘natthi me ajjhattaṁ byāpādo’ti pajānāti; yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti tañca pajānāti.
When they have ill will in them, they understand: ‘I have ill will in me.’ When they don’t have ill will in them, they understand: ‘I don’t have ill will in me.’ They understand how ill will arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
Santaṁ vā ajjhattaṁ thinamiddhaṁ ‘atthi me ajjhattaṁ thinamiddhan’ti pajānāti, asantaṁ vā ajjhattaṁ thinamiddhaṁ ‘natthi me ajjhattaṁ thinamiddhan’ti pajānāti, yathā ca anuppannassa thinamiddhassa uppādo hoti tañca pajānāti, yathā ca uppannassa thinamiddhassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa thinamiddhassa āyatiṁ anuppādo hoti tañca pajānāti.
When they have dullness and drowsiness in them, they understand: ‘I have dullness and drowsiness in me.’ When they don’t have dullness and drowsiness in them, they understand: ‘I don’t have dullness and drowsiness in me.’ They understand how dullness and drowsiness arise; how, when they’ve already arisen, they’re given up; and how, once they’re given up, they don’t arise again in the future.
Santaṁ vā ajjhattaṁ uddhaccakukkuccaṁ ‘atthi me ajjhattaṁ uddhaccakukkuccan’ti pajānāti, asantaṁ vā ajjhattaṁ uddhaccakukkuccaṁ ‘natthi me ajjhattaṁ uddhaccakukkuccan’ti pajānāti; yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti, yathā ca uppannassa uddhaccakukkuccassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa uddhaccakukkuccassa āyatiṁ anuppādo hoti tañca pajānāti.
When they have restlessness and remorse in them, they understand: ‘I have restlessness and remorse in me.’ When they don’t have restlessness and remorse in them, they understand: ‘I don’t have restlessness and remorse in me.’ They understand how restlessness and remorse arise; how, when they’ve already arisen, they’re given up; and how, once they’re given up, they don’t arise again in the future.
Santaṁ vā ajjhattaṁ vicikicchaṁ ‘atthi me ajjhattaṁ vicikicchā’ti pajānāti, asantaṁ vā ajjhattaṁ vicikicchaṁ ‘natthi me ajjhattaṁ vicikicchā’ti pajānāti; yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṁ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti tañca pajānāti.
When they have doubt in them, they understand: ‘I have doubt in me.’ When they don’t have doubt in them, they understand: ‘I don’t have doubt in me.’ They understand how doubt arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ satisambojjhaṅgaṁ ‘atthi me ajjhattaṁ satisambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ satisambojjhaṅgaṁ ‘natthi me ajjhattaṁ satisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
It’s when a mendicant who has the awakening factor of mindfulness in them understands: ‘I have the awakening factor of mindfulness in me.’ When they don’t have the awakening factor of mindfulness in them, they understand: ‘I don’t have the awakening factor of mindfulness in me.’ They understand how the awakening factor of mindfulness that has not arisen comes to arise; and how the awakening factor of mindfulness that has arisen becomes fulfilled by development.
Santaṁ vā ajjhattaṁ dhammavicayasambojjhaṅgaṁ ‘atthi me ajjhattaṁ dhammavicayasambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ dhammavicayasambojjhaṅgaṁ ‘natthi me ajjhattaṁ dhammavicayasambojjhaṅgo’ti pajānāti, yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
When they have the awakening factor of investigation of principles …
Santaṁ vā ajjhattaṁ vīriyasambojjhaṅgaṁ ‘atthi me ajjhattaṁ vīriyasambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ vīriyasambojjhaṅgaṁ ‘natthi me ajjhattaṁ vīriyasambojjhaṅgo’ti pajānāti, yathā ca anuppannassa vīriyasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa vīriyasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
energy …
Santaṁ vā ajjhattaṁ pītisambojjhaṅgaṁ ‘atthi me ajjhattaṁ pītisambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ pītisambojjhaṅgaṁ ‘natthi me ajjhattaṁ pītisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa pītisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa pītisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
rapture …
Santaṁ vā ajjhattaṁ passaddhisambojjhaṅgaṁ ‘atthi me ajjhattaṁ passaddhisambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ passaddhisambojjhaṅgaṁ ‘natthi me ajjhattaṁ passaddhisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
tranquility …
Santaṁ vā ajjhattaṁ samādhisambojjhaṅgaṁ ‘atthi me ajjhattaṁ samādhisambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ samādhisambojjhaṅgaṁ ‘natthi me ajjhattaṁ samādhisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa samādhisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
immersion …
Santaṁ vā ajjhattaṁ upekkhāsambojjhaṅgaṁ ‘atthi me ajjhattaṁ upekkhāsambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ upekkhāsambojjhaṅgaṁ ‘natthi me ajjhattaṁ upekkhāsambojjhaṅgo’ti pajānāti, yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
equanimity in them, they understand: ‘I have the awakening factor of equanimity in me.’ When they don’t have the awakening factor of equanimity in them, they understand: ‘I don’t have the awakening factor of equanimity in me.’ They understand how the awakening factor of equanimity that has not arisen comes to arise; and how the awakening factor of equanimity that has arisen becomes fulfilled by development.

sn35.70 Upavāṇasandiṭṭhikasutta Saḷāyatanasaṁyuttaṁ Upavāna on What is Visible in This Very Life atthi me ajjhattaṁ natthi me ajjhatta 11 0 En Ru

Santañca ajjhattaṁ rūpesu rāgaṁ ‘atthi me ajjhattaṁ rūpesu rāgo’ti pajānāti.
There is desire for sights in them, and they understand that.
Santañca ajjhattaṁ rūpesu rāgaṁ ‘atthi me ajjhattaṁ rūpesu rāgo’ti pajānāti.
sn35.70
Santañca ajjhattaṁ rasesu rāgaṁ ‘atthi me ajjhattaṁ rasesu rāgo’ti pajānāti.
sn35.70
Santañca ajjhattaṁ rasesu rāgaṁ ‘atthi me ajjhattaṁ rasesu rāgo’ti pajānāti. Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhi …pe….
sn35.70
Santañca ajjhattaṁ dhammesu rāgaṁ ‘atthi me ajjhattaṁ dhammesu rāgo’ti pajānāti.
There is desire for ideas in them, and they understand that.
Santañca ajjhattaṁ dhammesu rāgaṁ ‘atthi me ajjhattaṁ dhammesu rāgo’ti pajānāti.
sn35.70
Asantañca ajjhattaṁ rūpesu rāgaṁ ‘natthi me ajjhattaṁ rūpesu rāgo’ti pajānāti.
There is no desire for sights in them, and they understand that.
Asantañca ajjhattaṁ rūpesu rāgaṁ ‘natthi me ajjhattaṁ rūpesu rāgo’ti pajānāti.
sn35.70
Puna caparaṁ, upavāṇa, bhikkhu jivhāya rasaṁ sāyitvā rasappaṭisaṁvedīhi kho hoti, no ca rasarāgappaṭisaṁvedī. Asantañca ajjhattaṁ rasesu rāgaṁ ‘natthi me ajjhattaṁ rasesu rāgo’ti pajānāti …pe….
Next, take a mendicant who hears … smells … tastes … touches …
Asantañca ajjhattaṁ dhammesu rāgaṁ ‘natthi me ajjhattaṁ dhammesu rāgo’ti pajānāti.
sn35.70
Asantañca ajjhattaṁ dhammesu rāgaṁ ‘natthi me ajjhattaṁ dhammesu rāgo’ti pajānāti.
There is no desire for ideas in them, and they understand that.

sn35.153 Atthinukhopariyāyasutta Saḷāyatanasaṁyuttaṁ Is There a Method? atthi me ajjhattaṁ natthi me ajjhatta 11 0 En Ru

Idha, bhikkhave, bhikkhu cakkhunā rūpaṁ disvā santaṁ vā ajjhattaṁ rāgadosamohaṁ, atthi me ajjhattaṁ rāgadosamohoti pajānāti;
Take a mendicant who sees a sight with the eye. When they have greed, hate, and delusion in them, they understand ‘I have greed, hate, and delusion in me.’
asantaṁ vā ajjhattaṁ rāgadosamohaṁ, natthi me ajjhattaṁ rāgadosamohoti pajānāti.
When they don’t have greed, hate, and delusion in them, they understand ‘I don’t have greed, hate, and delusion in me.’
Yaṁ taṁ, bhikkhave, bhikkhu cakkhunā rūpaṁ disvā santaṁ vā ajjhattaṁ rāgadosamohaṁ, atthi me ajjhattaṁ rāgadosamohoti pajānāti; asantaṁ vā ajjhattaṁ rāgadosamohaṁ, natthi me ajjhattaṁ rāgadosamohoti pajānāti. Api nu me, bhikkhave, dhammā saddhāya vā veditabbā, ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakkena vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā”ti?
Since this is so, are these things understood by faith, endorsement, oral tradition, reasoned contemplation, or acceptance of a view after consideration?”
Puna caparaṁ, bhikkhave, bhikkhu jivhāya rasaṁ sāyitvā santaṁ vā ajjhattaṁ …pe… rāgadosamohoti pajānāti; asantaṁ vā ajjhattaṁ rāgadosamohaṁ, natthi me ajjhattaṁ rāgadosamohoti pajānāti.
Furthermore, a mendicant hears a sound … smells an odor … tastes a flavor … feels a touch …
Yaṁ taṁ, bhikkhave, jivhāya rasaṁ sāyitvā santaṁ vā ajjhattaṁ rāgadosamohaṁ, atthi me ajjhattaṁ rāgadosamohoti pajānāti; asantaṁ vā ajjhattaṁ rāgadosamohaṁ, natthi me ajjhattaṁ rāgadosamohoti pajānāti; api nu me, bhikkhave, dhammā saddhāya vā veditabbā, ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakkena vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā”ti?
sn35.153
Puna caparaṁ, bhikkhave, bhikkhu manasā dhammaṁ viññāya santaṁ vā ajjhattaṁ rāgadosamohaṁ, atthi me ajjhattaṁ rāgadosamohoti pajānāti;
knows an idea with the mind. When they have greed, hate, and delusion in them, they understand ‘I have greed, hate, and delusion in me.’
asantaṁ vā ajjhattaṁ rāgadosamohaṁ, natthi me ajjhattaṁ rāgadosamohoti pajānāti.
When they don’t have greed, hate, and delusion in them, they understand ‘I don’t have greed, hate, and delusion in me.’
Yaṁ taṁ, bhikkhave, bhikkhu manasā dhammaṁ viññāya santaṁ vā ajjhattaṁ rāgadosamohaṁ, atthi me ajjhattaṁ rāgadosamohoti pajānāti; asantaṁ vā ajjhattaṁ rāgadosamohaṁ, natthi me ajjhattaṁ rāgadosamohoti pajānāti; api nu me, bhikkhave, dhammā saddhāya vā veditabbā, ruciyā vā veditabbā, anussavena vā veditabbā, ākāraparivitakkena vā veditabbā, diṭṭhinijjhānakkhantiyā vā veditabbā”ti?
Since this is so, are these things understood by faith, endorsement, oral tradition, reasoned contemplation, or acceptance of a view after consideration?”