Avijjā 231 texts and 732 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.333-377 an1.337 avijjāgatā 1 2 En Ru

atha kho eteva sattā bahutarā ye avijjāgatā sammūḷhā.
while those who are ignorant and confused are many.

an1.575-615 an1.586-590 avijjā 2 0 En Ru

“Ekadhamme, bhikkhave, bhāvite bahulīkate avijjā pahīyati … vijjā uppajjati … asmimāno pahīyati … anusayā samugghātaṁ gacchanti … saṁyojanā pahīyanti.
“When one thing, mendicants, is developed and cultivated, ignorance is given up … knowledge arises … the conceit ‘I am’ is given up … the underlying tendencies are uprooted … the fetters are given up.
Imasmiṁ kho, bhikkhave, ekadhamme bhāvite bahulīkate avijjā pahīyati … vijjā uppajjati … asmimāno pahīyati … anusayā samugghātaṁ gacchanti … saṁyojanā pahīyantī”ti.
When this one thing is developed and cultivated, ignorance is given up … knowledge arises … the conceit ‘I am’ is given up … the underlying tendencies are uprooted … the fetters are given up.”

an2.21-31 an2.31 avijjā avijjāvirāgā 2 0 En Ru

avijjā sā pahīyati.
Ignorance is given up.
Iti kho, bhikkhave, rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttī”ti.
In this way, freedom of heart comes from the fading away of greed, while freedom by wisdom comes from the fading away of ignorance.” "

an3.33 Sāriputtasutta With Sāriputta avijjāya 1 0 En Ru

avijjāya pabhedanan’”ti.
the smashing of ignorance.’” "

an3.58 Tikaṇṇasutta With Tikaṇṇa avijjā avijjāsavāpi 4 0 En Ru

avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance is destroyed and knowledge has arisen; darkness is destroyed and light has arisen, as happens for a meditator who is diligent, keen, and resolute.
avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance is destroyed and knowledge has arisen; darkness is destroyed and light has arisen, as happens for a meditator who is diligent, keen, and resolute.
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.
avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno yathā taṁ appamattassa ātāpino pahitattassa viharatoti.
Ignorance is destroyed and knowledge has arisen; darkness is destroyed, and light has arisen, as happens for a meditator who is diligent, keen, and resolute.

an3.59 Jāṇussoṇisutta With Jānussoṇi avijjā avijjāsavāpi 4 0 En Ru

avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance is destroyed and knowledge has arisen; darkness is destroyed and light has arisen, as happens for a meditator who is diligent, keen, and resolute.
avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance is destroyed and knowledge has arisen; darkness is destroyed and light has arisen, as happens for a meditator who is diligent, keen, and resolute.
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.
avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno yathā taṁ appamattassa ātāpino pahitattassa viharatoti.
Ignorance is destroyed and knowledge has arisen; darkness is destroyed, and light has arisen, as happens for a meditator who is diligent, keen, and resolute.

an3.61 Titthāyatanasutta Sectarian Tenets avijjāpaccayā avijjāya 2 0 En Ru

Avijjāpaccayā saṅkhārā,
Ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,
When ignorance fades away and ceases with nothing left over, choices cease.

an3.66 Sāḷhasutta With Sāḷha and His Friend avijjāti avijjāgato avijjāsavāpi 3 0 En Ru

Avijjāti kho ahaṁ, sāḷhā, etamatthaṁ vadāmi.
“‘Ignorance’ is what I mean by this.
Mūḷho kho ayaṁ, sāḷhā, avijjāgato pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṁ sa hoti dīgharattaṁ ahitāya dukkhāyā”ti.
A person who is deluded and ignorant kills living creatures, steals, commits adultery, lies, and encourages others to do the same. Is that for their lasting harm and suffering?”
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

an3.76 Paṭhamabhavasutta Continued Existence (1st) avijjānīvaraṇānaṁ 3 0 En Ru

Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ hīnāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti. (…)
The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a lower realm. That’s how there is rebirth into a new state of existence in the future. āyatiṁ → āyati (bj) | (…) → (evaṁ kho ānanda bhavo hotīti) (mr)
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ majjhimāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti. (…)
The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a middle realm. That’s how there is rebirth into a new state of existence in the future. (…) → (evaṁ kho ānanda bhavo hotīti) (mr) "
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ paṇītāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti.
The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a higher realm. That’s how there is rebirth into a new state of existence in the future.

an3.77 Dutiyabhavasutta Continued Existence (2nd) avijjānīvaraṇānaṁ 3 0 En Ru

Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ hīnāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.
The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a lower realm. That’s how there is rebirth into a new state of existence in the future.
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ majjhimāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.
The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a middle realm. That’s how there is rebirth into a new state of existence in the future.
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ paṇītāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.
The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a higher realm. That’s how there is rebirth into a new state of existence in the future.

an3.133 Yodhājīvasutta A Warrior avijjākkhandhaṁ 1 0 En Ru

Idha, bhikkhave, bhikkhu mahantaṁ avijjākkhandhaṁ padāleti.
It’s when a mendicant shatters the great mass of ignorance.

an4.10 Yogasutta Yokes avijjāyogo avijjāyogo avijjā avijjāyogavisaṁyogo avijjāyogavisaṁyogo avijjāya 11 0 En Ru

Kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo.
The yokes of sensual pleasures, future lives, views, and ignorance.
Avijjāyogo ca kathaṁ hoti?
And what is the yoke of ignorance?
Tassa channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yā chasu phassāyatanesu avijjā aññāṇaṁ sānuseti.
so ignorance and unknowing of the six fields of contact linger on inside.
Ayaṁ vuccati, bhikkhave, avijjāyogo.
This is called the yoke of ignorance.
Iti kāmayogo bhavayogo diṭṭhiyogo avijjāyogo,
Such are the yokes of sensual pleasures, future lives, views, and ignorance.
Kāmayogavisaṁyogo, bhavayogavisaṁyogo, diṭṭhiyogavisaṁyogo, avijjāyogavisaṁyogo.
Unyoking from sensual pleasures, future lives, views, and ignorance.
Avijjāyogavisaṁyogo ca kathaṁ hoti?
And what is unyoking from ignorance?
Tassa channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yā chasu phassāyatanesu avijjā aññāṇaṁ sā nānuseti.
so ignorance and unknowing of the six fields of contact don’t linger on inside.
Ayaṁ vuccati, bhikkhave, avijjāyogavisaṁyogo.
This is called unyoking from ignorance.
Iti kāmayogavisaṁyogo bhavayogavisaṁyogo diṭṭhiyogavisaṁyogo avijjāyogavisaṁyogo,
Such is unyoking from sensual pleasures, future lives, views, and ignorance.
avijjāya purakkhatā.
and governed by ignorance,

an4.50 Upakkilesasutta Corruptions avijjānivutā 1 0 En Ru

Avijjānivutā posā,
men shrouded by ignorance,

an4.66 Sarāgasutta Greedy avijjānivutā 1 0 En Ru

Avijjānivutā posā,
If you act out of these qualities, that’s what you become.

an4.128 Dutiyatathāgataacchariyasutta Incredible Things About the Realized One (2nd) avijjāgatā avijjāvinaye 2 0 En Ru

Avijjāgatā, bhikkhave, pajā aṇḍabhūtā pariyonaddhā.
This population is lost in ignorance, trapped in their shells.
Sā tathāgatena avijjāvinaye dhamme desiyamāne sussūsati sotaṁ odahati aññā cittaṁ upaṭṭhapeti.
Yet when a Realized One is teaching the Dhamma of removing ignorance, they want to listen, they actively listen, and they try to understand.

an4.171 Cetanāsutta Intention avijjāpaccayāva avijjā avijjāya 3 0 En Ru

Mane vā, bhikkhave, sati manosañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ avijjāpaccayāva.
As long as there’s a mind, the intention that gives rise to mental action causes pleasure and pain to arise in oneself. But these only apply when conditioned by ignorance.
Imesu, bhikkhave, dhammesu avijjā anupatitā,
Ignorance is included in all these things.
avijjāya tveva asesavirāganirodhā so kāyo na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, sā vācā na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, so mano na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ,
But when ignorance fades away and ceases with nothing left over, there is no body and no voice and no mind, conditioned by which that pleasure and pain arise in oneself.

an4.178 Jambālīsutta Billabong avijjāppabhedaṁ avijjāppabhede avijjāppabhedo 16 4 En Ru

So avijjāppabhedaṁ manasi karoti.
They focus on smashing ignorance,
Tassa avijjāppabhedaṁ manasi karoto avijjāppabhede cittaṁ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati.
but their mind isn’t secure, confident, settled, and decided about it.
Tassa kho evaṁ, bhikkhave, bhikkhuno na avijjāppabhedo pāṭikaṅkho.
You wouldn’t expect that mendicant to smash ignorance.
So avijjāppabhedaṁ manasi karoti.
They focus on smashing ignorance,
Tassa avijjāppabhedaṁ manasi karoto avijjāppabhede cittaṁ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati.
but their mind isn’t secure, confident, settled, and decided about it.
Tassa kho evaṁ, bhikkhave, bhikkhuno na avijjāppabhedo pāṭikaṅkho.
You wouldn’t expect that mendicant to smash ignorance.
So avijjāppabhedaṁ manasi karoti.
They focus on smashing ignorance,
Tassa avijjāppabhedaṁ manasi karoto avijjāppabhede cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati.
and their mind is secure, confident, settled, and decided about it.
Tassa kho evaṁ, bhikkhave, bhikkhuno avijjāppabhedo pāṭikaṅkho.
You’d expect that mendicant to smash ignorance.
So avijjāppabhedaṁ manasi karoti.
They focus on smashing ignorance,
Tassa avijjāppabhedaṁ manasi karoto avijjāppabhede cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati.
and their mind is secure, confident, settled, and decided about it.
Tassa kho evaṁ, bhikkhave, bhikkhuno avijjāppabhedo pāṭikaṅkho.
You’d expect that mendicant to smash ignorance.

an4.181 Yodhājīvasutta A Warrior avijjākkhandhaṁ 1 1 En Ru

Idha, bhikkhave, bhikkhu mahantaṁ avijjākkhandhaṁ padāletā.
It’s when a mendicant shatters the great mass of ignorance.

an4.195 Vappasutta With Vappa avijjāvirāgā avijjāpaccayā 4 2 En Ru

“Idhassa, vappa, kāyena saṁvuto vācāya saṁvuto manasā saṁvuto avijjāvirāgā vijjuppādā.
“Vappa, take a person who is restrained in body, speech, and mind. When ignorance fades away and knowledge arises,
‘idhassa, vappa, kāyena saṁvuto vācāya saṁvuto manasā saṁvuto avijjāvirāgā vijjuppādā.
an4.195
ye avijjāpaccayā uppajjanti āsavā vighātapariḷāhā, avijjāvirāgā vijjuppādā evaṁsa te āsavā vighātapariḷāhā na honti.
There are distressing and feverish defilements that arise because of ignorance. These don’t occur when ignorance fades away and knowledge arises.

an4.196 Sāḷhasutta With Sāḷha avijjākkhandhaṁ 1 7 En Ru

Sammāvimutti, sāḷha, ariyasāvako mahantaṁ avijjākkhandhaṁ padāletī”ti.
A noble disciple with right freedom shatters the great mass of ignorance.” "

an4.198 Attantapasutta Fervent Mortification of Oneself avijjāsavāpi 1 1 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

an4.254 Abhiññāsutta Insight avijjā 1 0 En Ru

Avijjā ca bhavataṇhā ca—
Ignorance and craving for continued existence.

an5.71 Paṭhamacetovimuttiphalasutta Freedom of Heart is the Fruit (1st) avijjā 1 0 En Ru

Idha, bhikkhave, bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
It’s when a mendicant has given up ignorance, cut it off at the root, made it like a palm stump, obliterated it, so it’s unable to arise in the future.

an5.72 Dutiyacetovimuttiphalasutta Freedom of Heart is the Fruit (2nd) avijjā 1 0 En Ru

Idha, bhikkhave, bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
an5.72

an5.75 Paṭhamayodhājīvasutta Warriors (1st) avijjāsavāpi 1 5 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,
Knowing and seeing like this, his mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

an6.24 Himavantasutta The Himalaya avijjāya avijjā 2 0 En Ru

“Chahi, bhikkhave, dhammehi samannāgato bhikkhu himavantaṁ pabbatarājaṁ padāleyya, ko pana vādo chavāya avijjāya.
“Mendicants, a mendicant who has six qualities could shatter Himalaya, the king of mountains, let alone this wretched ignorance!
Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu himavantaṁ pabbatarājaṁ padāleyya, ko pana vādo chavāya avijjāyā”ti.
A mendicant who has these six qualities could shatter Himalaya, the king of mountains, let alone this wretched ignorance!” "

an6.63 Nibbedhikasutta Penetrative avijjāsavo avijjā avijjāgato avijjānirodho 4 0 En Ru

kāmāsavo, bhavāsavo, avijjāsavo.
the defilements of sensuality, desire to be reborn, and ignorance.
Avijjā, bhikkhave, āsavānaṁ nidānasambhavo.
Ignorance is the source of defilements.
Yaṁ kho, bhikkhave, avijjāgato tajjaṁ tajjaṁ attabhāvaṁ abhinibbatteti puññabhāgiyaṁ vā apuññabhāgiyaṁ vā, ayaṁ vuccati, bhikkhave, āsavānaṁ vipāko.
When one who is ignorant creates a corresponding life-form, with the attributes of either good or bad deeds—this is called the result of defilements.
Avijjānirodho, bhikkhave, āsavanirodho.
When ignorance ceases, defilements cease.

an7.8 Saṁyojanasutta Fetters avijjāsaṁyojanaṁ 1 0 En Ru

Anunayasaṁyojanaṁ, paṭighasaṁyojanaṁ, diṭṭhisaṁyojanaṁ, vicikicchāsaṁyojanaṁ, mānasaṁyojanaṁ, bhavarāgasaṁyojanaṁ, avijjāsaṁyojanaṁ.
The fetters of attraction, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.

an7.9 Pahānasutta Giving Up avijjāsaṁyojanassa avijjāsaṁyojanaṁ 2 0 En Ru

avijjāsaṁyojanassa pahānāya samucchedāya brahmacariyaṁ vussati.
an7.9
avijjāsaṁyojanaṁ pahīnaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.
an7.9

an7.11 Paṭhamaanusayasutta Underlying Tendencies (1st) avijjānusayo 1 0 En Ru

Kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.
The underlying tendencies of sensual desire, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.

an7.12 Dutiyaanusayasutta Underlying Tendencies (2nd) avijjānusayassa avijjānusayo 2 0 En Ru

avijjānusayassa pahānāya samucchedāya brahmacariyaṁ vussati.
an7.12
avijjānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammo.
an7.12

an7.55 Purisagatisutta Places People Are Reborn avijjānusayo 5 7 En Ru

Tañca khvassa padaṁ na sabbena sabbaṁ sacchikataṁ hoti, tassa na sabbena sabbaṁ mānānusayo pahīno hoti, na sabbena sabbaṁ bhavarāgānusayo pahīno hoti, na sabbena sabbaṁ avijjānusayo pahīno hoti.
But they haven’t completely realized that state. They haven’t totally given up the underlying tendencies of conceit, desire to be reborn, and ignorance.
Tañca khvassa padaṁ na sabbena sabbaṁ sacchikataṁ hoti, tassa na sabbena sabbaṁ mānānusayo pahīno hoti, na sabbena sabbaṁ bhavarāgānusayo pahīno hoti, na sabbena sabbaṁ avijjānusayo pahīno hoti.
an7.55
Tañca khvassa padaṁ na sabbena sabbaṁ sacchikataṁ hoti, tassa na sabbena sabbaṁ mānānusayo pahīno hoti, na sabbena sabbaṁ bhavarāgānusayo pahīno hoti, na sabbena sabbaṁ avijjānusayo pahīno hoti.
But they haven’t totally realized that state. They haven’t completely given up the underlying tendencies of conceit, desire to be reborn, and ignorance.
Tañca khvassa padaṁ na sabbena sabbaṁ sacchikataṁ hoti, tassa na sabbena sabbaṁ mānānusayo pahīno hoti, na sabbena sabbaṁ bhavarāgānusayo pahīno hoti, na sabbena sabbaṁ avijjānusayo pahīno hoti.
But they haven’t totally realized that state. They haven’t completely given up the underlying tendencies of conceit, desire to be reborn, and ignorance.
Tañca khvassa padaṁ sabbena sabbaṁ sacchikataṁ hoti, tassa sabbena sabbaṁ mānānusayo pahīno hoti, sabbena sabbaṁ bhavarāgānusayo pahīno hoti, sabbena sabbaṁ avijjānusayo pahīno hoti.
And they have totally realized that state. They’ve completely given up the underlying tendencies of conceit, desire to be reborn, and ignorance.

an8.11 Verañjasutta At Verañjā avijjāgatāya avijjā avijjāsavāpi 5 2 En Ru

“Evamevaṁ kho ahaṁ, brāhmaṇa, avijjāgatāya pajāya aṇḍabhūtāya pariyonaddhāya avijjaṇḍakosaṁ padāletvā ekova loke anuttaraṁ sammāsambodhiṁ abhisambuddho.
“In the same way, in this population lost in ignorance, trapped in their shells, I alone have broken open the egg of ignorance and realized the supreme perfect awakening.
avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.
avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.
Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.
avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.

an8.15 Malasutta Stains avijjā 2 0 En Ru

tato, bhikkhave, malā malataraṁ avijjā paramaṁ malaṁ.
Worse than any of these is ignorance, the worst stain of all. tato → tato ca (sya-all, pts1ed) "
avijjā paramaṁ malan”ti.
is ignorance, the worst stain of all.” "

an8.29 Akkhaṇasutta Lost Opportunities avijjānivuto 1 0 En Ru

Avijjānivuto poso,
A man shrouded by ignorance,

an9.70 Uddhambhāgiyasutta Higher Fetters avijjā 1 0 En Ru

Rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā
Desire for rebirth in the realm of luminous form, desire for rebirth in the formless realm, conceit, restlessness, and ignorance.

an10.13 Saṁyojanasutta Fetters avijjā 1 0 En Ru

Rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā
Desire for rebirth in the realm of luminous form, desire for rebirth in the formless realm, conceit, restlessness, and ignorance.

an10.61 Avijjāsutta Ignorance avijjāsutta avijjāya avijjā avijjā’ti avijjāya 7 2 En Ru

Avijjāsutta
Ignorance
“Purimā, bhikkhave, koṭi na paññāyati avijjāya: ‘ito pubbe avijjā nāhosi, atha pacchā samabhavī’ti.
“Mendicants, it is said that no first point of ignorance is evident, before which there was no ignorance, and afterwards it came to be.
Evañcetaṁ, bhikkhave, vuccati, atha ca pana paññāyati: ‘idappaccayā avijjā’ti.
And yet it is evident that there is a specific condition for ignorance.
Ko cāhāro avijjāya?
And what is the fuel for ignorance?
evametissā avijjāya āhāro hoti, evañca pāripūri.
That’s the fuel for ignorance, and that’s how it’s fulfilled.
evametissā avijjāya āhāro hoti, evañca pāripūri.
That’s the fuel for ignorance, and that’s how it’s fulfilled.

an10.62 Taṇhāsutta Craving avijjā’tissa avijjāya avijjā 4 2 En Ru

Avijjā’tissa vacanīyaṁ.
You should say: ‘Ignorance.’
Ko cāhāro avijjāya?
And what is the fuel for ignorance?
Iti kho, bhikkhave, asappurisasaṁsevo paripūro assaddhammassavanaṁ paripūreti, assaddhammassavanaṁ paripūraṁ assaddhiyaṁ paripūreti, assaddhiyaṁ paripūraṁ ayonisomanasikāraṁ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṁ paripūreti, asatāsampajaññaṁ paripūraṁ indriyaasaṁvaraṁ paripūreti, indriyaasaṁvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti, pañca nīvaraṇā paripūrā avijjaṁ paripūrenti, avijjā paripūrā bhavataṇhaṁ paripūreti;
In this way, when the factor of associating with untrue persons is fulfilled, it fulfills the factor of listening to an untrue teaching. When the factor of listening to an untrue teaching is fulfilled, it fulfills the factor of lack of faith … irrational application of mind … lack of mindfulness and situational awareness … lack of sense restraint …the three kinds of misconduct … the five hindrances … ignorance. When ignorance is fulfilled, it fulfills craving for continued existence.
Evamevaṁ kho, bhikkhave, asappurisasaṁsevo paripūro assaddhammassavanaṁ paripūreti, assaddhammassavanaṁ paripūraṁ assaddhiyaṁ paripūreti, assaddhiyaṁ paripūraṁ ayonisomanasikāraṁ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṁ paripūreti, asatāsampajaññaṁ paripūraṁ indriyaasaṁvaraṁ paripūreti, indriyaasaṁvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti, pañca nīvaraṇā paripūrā avijjaṁ paripūrenti, avijjā paripūrā bhavataṇhaṁ paripūreti;
In the same way, when the factor of associating with untrue persons is fulfilled, it fulfills the factor of listening to an untrue teaching. When the factor of listening to an untrue teaching is fulfilled, it fulfills the factor of lack of faith … irrational application of mind … lack of mindfulness and situational awareness … lack of sense restraint …the three kinds of misconduct … the five hindrances … ignorance. When ignorance is fulfilled, it fulfills craving for continued existence.

an10.70 Dutiyakathāvatthusutta Topics of Discussion (2nd) avijjā 1 0 En Ru

Avijjā taṇhā niṭṭhā ca,
an10.70

an10.92 Bhayasutta Dangers avijjāpaccayā avijjāya 2 0 En Ru

avijjāpaccayā saṅkhārā,
Ignorance is a condition for choices.
avijjāya tveva asesavirāganirodhā saṅkhāranirodho …pe…
When ignorance fades away and ceases with nothing left over, choices cease. When choices cease, consciousness ceases. When consciousness ceases, name and form cease. When name and form cease, the six sense fields cease. When the six sense fields cease, contact ceases. When contact ceases, feeling ceases. When feeling ceases, craving ceases. When craving ceases, grasping ceases. When grasping ceases, continued existence ceases. When continued existence ceases, rebirth ceases. When rebirth ceases, old age and death, sorrow, lamentation, pain, sadness, and distress cease.

an10.105 Vijjāsutta Knowledge avijjā avijjāgatassa 2 0 En Ru

Avijjā, bhikkhave, pubbaṅgamā akusalānaṁ dhammānaṁ samāpattiyā, anvadeva ahirikaṁ anottappaṁ.
“Mendicants, ignorance precedes the attainment of unskillful qualities, with lack of conscience and prudence following along.
Avijjāgatassa, bhikkhave, aviddasuno micchādiṭṭhi pahoti, micchādiṭṭhikassa micchāsaṅkappo pahoti, micchāsaṅkappassa micchāvācā pahoti, micchāvācassa micchākammanto pahoti, micchākammantassa micchāājīvo pahoti, micchāājīvassa micchāvāyāmo pahoti, micchāvāyāmassa micchāsati pahoti, micchāsatissa micchāsamādhi pahoti, micchāsamādhissa micchāñāṇaṁ pahoti, micchāñāṇissa micchāvimutti pahoti.
An ignoramus, sunk in ignorance, gives rise to wrong view. Wrong view gives rise to wrong thought. Wrong thought gives rise to wrong speech. Wrong speech gives rise to wrong action. Wrong action gives rise to wrong livelihood. Wrong livelihood gives rise to wrong effort. Wrong effort gives rise to wrong mindfulness. Wrong mindfulness gives rise to wrong immersion. Wrong immersion gives rise to wrong knowledge. Wrong knowledge gives rise to wrong freedom.

dn1 Brahmajālasutta The Divine Net tiracchānavijjāya aṅgavijjā khattavijjā sivavijjā bhūtavijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā khettavijjā 25 2 En Ru

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,
‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
seyyathidaṁ—aṅgaṁ nimittaṁ uppātaṁ supinaṁ lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ kaṇahomaṁ taṇḍulahomaṁ sappihomaṁ telahomaṁ mukhahomaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ saraparittāṇaṁ migacakkaṁ
This includes such fields as limb-reading, omenology, divining celestial portents, interpreting dreams, divining bodily marks, divining holes in cloth gnawed by mice, fire offerings, ladle offerings, offerings of husks, rice powder, rice, ghee, or oil; offerings from the mouth, blood sacrifices, palmistry; geomancy for building sites, fields, and cemeteries; exorcisms, earth magic, snake charming, poisons; the lore of the scorpion, the rat, the bird, and the crow; prophesying life span, chanting for protection, and divining omens from wild animals. khattavijjā → khettavijjā (sya-all)
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such low lore, such wrong livelihood.’
‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,
‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such low lore, such wrong livelihood.’
‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,
‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such low lore, such wrong livelihood.’
‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,
‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such low lore, such wrong livelihood.’
‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,
‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such low lore, such wrong livelihood.’
‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,
‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such low lore, such wrong livelihood.’
‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,
‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—
The ascetic Gotama refrains from such low lore, such wrong livelihood.’

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life tiracchānavijjāya aṅgavijjā khattavijjā sivavijjā bhūtavijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā avijjāsavāpi 25 36 En Ru

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
Seyyathidaṁ—aṅgaṁ nimittaṁ uppātaṁ supinaṁ lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ kaṇahomaṁ taṇḍulahomaṁ sappihomaṁ telahomaṁ mukhahomaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ saraparittāṇaṁ migacakkaṁ
This includes such fields as limb-reading, omenology, divining celestial portents, interpreting dreams, divining bodily marks, divining holes in cloth gnawed by mice, fire offerings, ladle offerings, offerings of husks, rice powder, rice, ghee, or oil; offerings from the mouth, blood sacrifices, palmistry; geomancy for building sites, fields, and cemeteries; exorcisms, earth magic, snake charming, poisons; the lore of the scorpion, the rat, the bird, and the crow; prophesying life span, chanting for protection, and divining omens from wild animals.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood.
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,
dn2

dn8 Mahāsīhanādasutta The Lion’s Roar to the Naked Ascetic Kassapa tiracchānavijjāya 2 2 En Ru

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood. …
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood.

dn10 Subhasutta With Subha tiracchānavijjāya avijjāsavāpi 6 25 En Ru

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood.
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
They refrain from such low lore, such wrong livelihood. …
Yampi, māṇava, bhikkhu yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,

iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, ‘khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānāti.

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment avijjāsavā 8 14 En Ru

kāmāsavā, bhavāsavā, avijjāsavā”ti.
the defilements of sensuality, desire to be reborn, and ignorance.”
kāmāsavā, bhavāsavā, avijjāsavā”ti.
the defilements of sensuality, desire to be reborn, and ignorance.”
kāmāsavā, bhavāsavā, avijjāsavā”ti.
the defilements of sensuality, desire to be reborn, and ignorance.”
kāmāsavā, bhavāsavā, avijjāsavā”ti.
the defilements of sensuality, desire to be reborn, and ignorance.”
kāmāsavā, bhavāsavā, avijjāsavā”ti.
the defilements of sensuality, desire to be reborn, and ignorance.”
kāmāsavā, bhavāsavā, avijjāsavā”ti.
the defilements of sensuality, desire to be reborn, and ignorance.”
kāmāsavā, bhavāsavā, avijjāsavā”ti.
the defilements of sensuality, desire to be reborn, and ignorance.”
kāmāsavā, bhavāsavā, avijjāsavā”ti.
the defilements of sensuality, desire to be reborn, and ignorance.”

dn18 Janavasabhasutta With Janavasabha avijjā avijjāvirāgā 3 6 En Ru

Tassa evaṁ jānato evaṁ passato avijjā pahīyati, vijjā uppajjati.
Knowing and seeing like this, ignorance is given up and knowledge arises.
Tassa avijjāvirāgā vijjuppādā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.
That gives rise to pleasure, and more than pleasure, happiness,
evameva kho, bho, avijjāvirāgā vijjuppādā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.
dn18

dn33 Saṅgītisutta Reciting in Concert avijjā avijjāsavo avijjāyogo avijjāyogavisaññogo avijjā avijjānusayo avijjāsaṁyojanaṁ 7 20 En Ru

Avijjā ca bhavataṇhā ca.
Ignorance and craving for continued existence.
kāmāsavo, bhavāsavo, avijjāsavo.
sensuality, desire for continued existence, and ignorance.
kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo.
the yokes of sensuality, desire for rebirth, views, and ignorance.
kāmayogavisaññogo, bhavayogavisaññogo, diṭṭhiyogavisaññogo, avijjāyogavisaññogo.
unyoking from the yokes of sensuality, desire for rebirth, views, and ignorance.
rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā.
desire for rebirth in the realm of luminous form, desire for rebirth in the formless realm, conceit, restlessness, and ignorance.
kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.
sensual desire, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.
anunayasaṁyojanaṁ, paṭighasaṁyojanaṁ, diṭṭhisaṁyojanaṁ, vicikicchāsaṁyojanaṁ, mānasaṁyojanaṁ, bhavarāgasaṁyojanaṁ, avijjāsaṁyojanaṁ.
attraction, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.

dn34 Dasuttarasutta Up to Ten avijjā avijjāyogo avijjāyogavisaṁyogo avijjānusayo 4 17 En Ru

Avijjā ca bhavataṇhā ca.
Ignorance and craving for continued existence.
kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo.
the yokes of sensuality, desire for rebirth, views, and ignorance.
kāmayogavisaṁyogo, bhavayogavisaṁyogo, diṭṭhiyogavisaṁyogo, avijjāyogavisaṁyogo.
unyoking from the yokes of sensuality, desire for rebirth, views, and ignorance.
kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.
sensual desire, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.

iti14 Avijjānīvaraṇasutta avijjānīvaraṇasutta avijjānīvaraṇaṁ avijjānīvaraṇena avijjānīvaraṇaṁ 5 0 En Ru

Avijjānīvaraṇasutta
The Shroud of Ignorance
“Nāhaṁ, bhikkhave, aññaṁ ekanīvaraṇampi samanupassāmi yena nīvaraṇena nivutā pajā dīgharattaṁ sandhāvanti saṁsaranti yathayidaṁ, bhikkhave, avijjānīvaraṇaṁ.
“Mendicants, I do not see a single shroud, shrouded by which people wander and transmigrate for a long time like the shroud of ignorance. yena → yenevaṁ (?) | avijjānīvaraṇaṁ → avijjānīvaraṇena (?)
Avijjānīvaraṇena hi, bhikkhave, nivutā pajā dīgharattaṁ sandhāvanti saṁsarantī”ti.
Shrouded by ignorance, people wander and transmigrate for a long time.”

iti40 Vijjāsutta avijjā avijjāmūlikā 2 0 En Ru

Avijjā, bhikkhave, pubbaṅgamā akusalānaṁ dhammānaṁ samāpattiyā anvadeva ahirikaṁ anottappaṁ;
“Mendicants, ignorance precedes the attainment of unskillful qualities, with lack of conscience and prudence following along.
Avijjāmūlikā sabbā,
are all rooted in ignorance,

iti56 Paṭhamaāsavasutta avijjāsavo 1 0 En Ru

Kāmāsavo, bhavāsavo, avijjāsavo—
The defilements of sensuality, desire to be reborn, and ignorance.

iti57 Dutiyaāsavasutta avijjāsavo avijjā 2 0 En Ru

Kāmāsavo, bhavāsavo, avijjāsavo—
The defilements of sensuality, desire to be reborn, and ignorance.
avijjā ca virājitā;
whose ignorance has faded away,

iti68 Paṭhamarāgasutta avijjā 1 0 En Ru

avijjā ca virājitā;
have faded away,

iti69 Dutiyarāgasutta avijjā 1 0 En Ru

Avijjā ca virājitā;
have faded away,

iti85 Asubhānupassīsutta avijjā 1 0 En Ru

Sabbasaṅkhāresu aniccānupassīnaṁ viharataṁ yā avijjā sā pahīyati, yā vijjā sā uppajjatī”ti.
When you meditate observing the impermanence of all conditions, ignorance is given up and knowledge arises.”

iti99 Tevijjasutta avijjā 3 0 En Ru

Ayamassa paṭhamā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
This is the first knowledge they achieved. Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.
Ayamassa dutiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
This is the second knowledge they achieved. Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.
Ayamassa tatiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
This is the third knowledge which they achieved. Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.

snp1.11 Vijayasutta avijjāya 1 0 En Ru

avijjāya purakkhato.
the fool thinks it’s lovely.

snp2.6 Kapilasutta (dhammacariyasutta) avijjāya 1 0 En Ru

avijjāya purakkhato;
governed by ignorance,

snp3.12 Dvayatānupassanāsutta avijjāpaccayāti avijjāya avijjāyeva avijjā 5 0 En Ru

Yaṁ kiñci dukkhaṁ sambhoti sabbaṁ avijjāpaccayāti, ayamekānupassanā.
‘All the suffering that originates is caused by ignorance’: this is one contemplation.
Avijjāya tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṁ dutiyānupassanā.
‘With the utter cessation of ignorance there is no origination of suffering’: this is the second contemplation.
avijjāyeva sā gati.
destined only for ignorance.
Avijjā hāyaṁ mahāmoho,
For ignorance is the great delusion
Saccaṁ upadhi avijjā ca,

snp5.1 avijjā 1 0 En Ru

Avijjā muddhāti jānāhi,
“Know ignorance as the head,

snp5.2 avijjāya 1 0 En Ru

Avijjāya nivuto loko,
“The world is shrouded in ignorance.”

snp5.14 avijjāya 2 0 En Ru

Avijjāya pabhedanaṁ”.
the smashing of ignorance.”
avijjāya pabhedanaṁ”.
the smashing of ignorance.”

ud1.1 Paṭhamabodhisutta Upon Awakening (1st) avijjāpaccayā 1 0 En Ru

avijjāpaccayā saṅkhārā,
Ignorance is a condition for choices.

ud1.2 Dutiyabodhisutta Upon Awakening (2nd) avijjānirodhā 1 0 En Ru

avijjānirodhā saṅkhāranirodho,
When ignorance ceases, choices cease.

ud1.3 Tatiyabodhisutta Upon Awakening (3rd) avijjāpaccayā avijjāya 2 0 En Ru

avijjāpaccayā saṅkhārā,
Ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,
When ignorance fades away and ceases with nothing left over, choices cease.

ud3.9 Sippasutta Professions khattavijjāsippaṁ khettavijjāsippaṁ 4 0 En Ru

“khattavijjāsippaṁ sippānaṁ aggan”ti.
or geomancy. khattavijjāsippaṁ → khettavijjāsippaṁ (si, sya-all, pts-vp-pli1) "
‘khattavijjāsippaṁ sippānaṁ aggan’ti.

ud3.10 Lokasutta The World avijjāya 1 0 En Ru

puthū avijjāya paretā bhūtā bhūtaratā aparimuttā;
Mired in all sorts of ignorance, beings in love with being are not released from continued existence. aparimuttā → bhavā aparimuttā (bj); vā aparimuttā (sya-all)

mn2 Sabbāsavasutta All the Defilements avijjāsavo 8 0 En Ru

anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhati—
and ignorance.
anuppanno vā avijjāsavo na uppajjati, uppanno vā avijjāsavo pahīyati—
and ignorance.
anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhati—
and ignorance.
anuppanno vā avijjāsavo na uppajjati, uppanno vā avijjāsavo pahīyati—
and ignorance.

mn4 Bhayabheravasutta Fear and Dread avijjā avijjāsavāpi 4 1 En Ru

avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.
avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.
Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.
avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.

mn7 Vatthasutta The Simile of the Cloth avijjāsavāpi 1 4 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn9 Sammādiṭṭhisutta Right View avijjāsamudayā avijjānirodhā avijjāsamudayañca avijjānirodhañca avijjānirodhagāminiṁ avijjā avijjāsamudayo avijjānirodho avijjānirodhagāminī avijjā avijjāsamudayaṁ avijjānirodhaṁ avijjāsavo 19 0 En Ru

Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṁ—
Choices originate from ignorance. Choices cease when ignorance ceases. The practice that leads to the cessation of choices is simply this noble eightfold path …”
Yato kho, āvuso, ariyasāvako avijjañca pajānāti, avijjāsamudayañca pajānāti, avijjānirodhañca pajānāti, avijjānirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands ignorance, its origin, its cessation, and the practice that leads to its cessation …
Katamā panāvuso, avijjā, katamo avijjāsamudayo, katamo avijjānirodho, katamā avijjānirodhagāminī paṭipadā?
But what is ignorance? What is its origin, its cessation, and the practice that leads to its cessation?
ayaṁ vuccatāvuso, avijjā.
This is called ignorance.
Āsavasamudayā avijjāsamudayo, āsavanirodhā avijjānirodho, ayameva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī paṭipadā, seyyathidaṁ—
Ignorance originates from defilement. Ignorance ceases when defilement ceases. The practice that leads to the cessation of ignorance is simply this noble eightfold path …”
Yato kho, āvuso, ariyasāvako evaṁ avijjaṁ pajānāti, evaṁ avijjāsamudayaṁ pajānāti, evaṁ avijjānirodhaṁ pajānāti, evaṁ avijjānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti—

kāmāsavo, bhavāsavo, avijjāsavo.
The defilements of sensuality, desire to be reborn, and ignorance.
Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī paṭipadā, seyyathidaṁ—
Defilement originates from ignorance. Defilement ceases when ignorance ceases. The practice that leads to the cessation of defilement is simply this noble eightfold path, that is:

mn11 Cūḷasīhanādasutta The Shorter Discourse on the Lion’s Roar avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā avijjā avijjāvirāgā 6 0 En Ru

Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
Ignorance.
Yato ca kho, bhikkhave, bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā neva kāmupādānaṁ upādiyati, na diṭṭhupādānaṁ upādiyati, na sīlabbatupādānaṁ upādiyati, na attavādupādānaṁ upādiyati.
When that mendicant has given up ignorance and given rise to knowledge, they don’t grasp at sensual pleasures, views, precepts and observances, or theories of a self.

mn18 Madhupiṇḍikasutta The Honey-Cake avijjānusayānaṁ 2 2 En Ru

Esevanto rāgānusayānaṁ, esevanto paṭighānusayānaṁ, esevanto diṭṭhānusayānaṁ, esevanto vicikicchānusayānaṁ, esevanto mānānusayānaṁ, esevanto bhavarāgānusayānaṁ, esevanto avijjānusayānaṁ, esevanto daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādānaṁ.
just this is the end of the underlying tendencies to desire, repulsion, views, doubt, conceit, the desire to be reborn, and ignorance. This is the end of taking up the rod and the sword, the end of quarrels, arguments, and disputes, of accusations, divisive speech, and lies.
Esevanto rāgānusayānaṁ, esevanto paṭighānusayānaṁ, esevanto diṭṭhānusayānaṁ, esevanto vicikicchānusayānaṁ, esevanto mānānusayānaṁ, esevanto bhavarāgānusayānaṁ, esevanto avijjānusayānaṁ, esevanto daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādānaṁ.
mn18

mn19 Dvedhāvitakkasutta Two Kinds of Thought avijjā avijjāsavāpi avijjāyetaṁ 5 11 En Ru

avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno; yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.
avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno; yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.
Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha, vimuttasmiṁ vimuttamiti ñāṇaṁ ahosi:
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.
avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno; yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.
Okacārikāti kho, bhikkhave, avijjāyetaṁ adhivacanaṁ.
‘A domesticated female deer’ is a term for ignorance.

mn22 Alagaddūpamasutta The Simile of the Cobra avijjā 1 7 En Ru

Idha, bhikkhave, bhikkhuno avijjā pahīnā hoti, ucchinnamūlā tālāvatthukatā anabhāvaṅkatā, āyatiṁ anuppādadhammā.
It’s when a mendicant has given up ignorance, cut it off at the root, made it like a palm stump, obliterated it, so it’s unable to arise in the future.

mn23 Vammikasutta The Termite Mound avijjāyetaṁ 1 13 En Ru

‘Laṅgī’ti kho, bhikkhu, avijjāyetaṁ adhivacanaṁ.
‘Sticking point’ is a term for ignorance.

mn27 Cūḷahatthipadopamasutta The Shorter Simile of the Elephant’s Footprint avijjāsavāpi 1 6 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn36 Mahāsaccakasutta The Longer Discourse With Saccaka avijjā avijjāsavāpi 4 16 En Ru

avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno; yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.
avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno; yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.
Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.
avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno; yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.

mn38 Mahātaṇhāsaṅkhayasutta The Longer Discourse on the Ending of Craving avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā avijjāpaccayā avijjāya avijjānirodhā 16 4 En Ru

Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
Ignorance.
Iti kho, bhikkhave, avijjāpaccayā saṅkhārā,
So, ignorance is a condition for choices.
Avijjāpaccayā saṅkhārāti iti kho panetaṁ vuttaṁ;
‘Ignorance is a condition for choices.’ That’s what I said.
avijjāpaccayā nu kho, bhikkhave, saṅkhārā, no vā, kathaṁ vā ettha hotī”ti?
Is that how you see this or not?”
Avijjāpaccayā, bhante, saṅkhārā;
mn38
avijjāpaccayā saṅkhārā”ti.
mn38
avijjāpaccayā saṅkhārā,
Ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,
When ignorance fades away and ceases with nothing left over, choices cease.
Avijjānirodhā saṅkhāranirodhoti iti kho panetaṁ vuttaṁ;
‘When ignorance ceases, choices cease.’ That’s what I said.
avijjānirodhā nu kho, bhikkhave, saṅkhāranirodho, no vā, kathaṁ vā ettha hotī”ti?
Is that how you see this or not?”
Avijjānirodhā, bhante, saṅkhāranirodho;
mn38
avijjānirodhā saṅkhāranirodho”ti.
mn38
avijjānirodhā saṅkhāranirodho,
When ignorance ceases, choices cease.

mn39 Mahāassapurasutta The Longer Discourse at Assapura avijjāsavāpi 1 13 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn43 Mahāvedallasutta The Great Elaboration avijjānīvaraṇānaṁ avijjāvirāgā 2 1 En Ru

Avijjānīvaraṇānaṁ kho, āvuso, sattānaṁ taṇhāsaṁyojanānaṁ tatratatrābhinandanā—
“It’s because of sentient beings—shrouded by ignorance and fettered by craving—taking pleasure wherever it lands.
Avijjāvirāgā kho, āvuso, vijjuppādā taṇhānirodhā—
“It’s when ignorance fades away, knowledge arises, and craving ceases.

mn44 Cūḷavedallasutta The Shorter Elaboration avijjānusayo avijjā avijjāya 10 0 En Ru

“Sukhāya kho, āvuso visākha, vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anuseti, adukkhamasukhāya vedanāya avijjānusayo anusetī”ti.
“The underlying tendency for greed underlies pleasant feeling. The underlying tendency for repulsion underlies painful feeling. The underlying tendency for ignorance underlies neutral feeling.”
“Sabbāya nu kho, ayye, sukhāya vedanāya rāgānusayo anuseti, sabbāya dukkhāya vedanāya paṭighānusayo anuseti, sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetī”ti?
“Do these underlying tendencies always underlie these feelings?”
“Na kho, āvuso visākha, sabbāya sukhāya vedanāya rāgānusayo anuseti, na sabbāya dukkhāya vedanāya paṭighānusayo anuseti, na sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetī”ti.
“No, they do not.”
“Sukhāya kho, āvuso visākha, vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya vedanāya avijjānusayo pahātabbo”ti.
“The underlying tendency to greed should be given up when it comes to pleasant feeling. The underlying tendency to repulsion should be given up when it comes to painful feeling. The underlying tendency to ignorance should be given up when it comes to neutral feeling.”
“Sabbāya nu kho, ayye, sukhāya vedanāya rāgānusayo pahātabbo, sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo, sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo”ti?
“Should these underlying tendencies be given up regarding all instances of these feelings?”
“Na kho, āvuso visākha, sabbāya sukhāya vedanāya rāgānusayo pahātabbo, na sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo, na sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo.
“No, not in all instances.
Avijjaṁ tena pajahati, na tattha avijjānusayo anusetī”ti.
With this they give up ignorance, and the underlying tendency to ignorance does not lie within that.”
“Adukkhamasukhāya kho, āvuso visākha, vedanāya avijjā paṭibhāgo”ti.
“Ignorance.”
Avijjāya panāyye, kiṁ paṭibhāgo”ti?
“What is the counterpart of ignorance?”
Avijjāya kho, āvuso visākha, vijjā paṭibhāgo”ti.
“Knowledge.”

mn46 Mahādhammasamādānasutta The Great Discourse on Taking Up Practices avijjāgato 8 5 En Ru

Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ, taṁ avidvā avijjāgato yathābhūtaṁ nappajānāti:
When it comes to the way of taking up practices that is painful now and results in future pain, an ignoramus, without knowing this, doesn’t truly understand: yamidaṁ → yadidaṁ (bj)
Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ sevati, taṁ na parivajjeti.
So instead of avoiding that practice, they cultivate it.
Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ taṁ avidvā avijjāgato yathābhūtaṁ nappajānāti:
When it comes to the way of taking up practices that is pleasant now and results in future pain, an ignoramus …
Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ sevati, taṁ na parivajjeti.
cultivates it …
Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ, taṁ avidvā avijjāgato yathābhūtaṁ nappajānāti:
When it comes to the way of taking up practices that is painful now and results in future pleasure, an ignoramus …
Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ na sevati, taṁ parivajjeti.
doesn’t cultivate it …
Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ, taṁ avidvā avijjāgato yathābhūtaṁ nappajānāti:
When it comes to the way of taking up practices that is pleasant now and results in future pleasure, an ignoramus …
Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ na sevati, taṁ parivajjeti.
doesn’t cultivate it …

mn49 Brahmanimantanikasutta On the Invitation of Brahmā avijjāgato 2 5 En Ru

avijjāgato vata bho bako brahmā, avijjāgato vata bho bako brahmā;
‘Alas, Baka the Brahmā is lost in ignorance! Alas, Baka the Brahmā is lost in ignorance!

mn51 Kandarakasutta With Kandaraka avijjāsavāpi 1 5 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn60 Apaṇṇakasutta Guaranteed avijjāsavāpi 1 1 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn65 Bhaddālisutta With Bhaddāli avijjāsavāpi 1 4 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn76 Sandakasutta With Sandaka avijjāsavāpi 1 4 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn79 Cūḷasakuludāyisutta The Shorter Discourse With Sakuludāyī avijjāsavāpi 1 6 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn80 Vekhanasasutta With Vekhanasa avijjā 2 3 En Ru

evaṁ kira sammā bandhanā vippamokkho hoti, yadidaṁ avijjā bandhanā.
‘So this is how to be rightly released from the bond, that is, the bond of ignorance.’ evaṁ kira sammā → evaṁ kirāyasmā (sya-all, mr) "
‘evaṁ kira sammā bandhanā vippamokkho hoti, yadidaṁ avijjā bandhanā’”ti.
‘So this is how to be rightly released from the bond, that is, the bond of ignorance.’”

mn85 Bodhirājakumārasutta With Prince Bodhi avijjā avijjāsavāpi 4 18 En Ru

vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno—yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.
ayaṁ kho me, rājakumāra, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno—yathā taṁ appamattassa ātāpino pahitattassa viharato.
This was the second knowledge, which I achieved in the middle watch of the night. Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.
Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.
vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno—yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.

mn94 Ghoṭamukhasutta With Ghoṭamukha avijjāsavāpi 1 2 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn100 Saṅgāravasutta With Saṅgārava avijjā avijjāsavāpi 4 18 En Ru

avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno; yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.
vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno; yathā taṁ appamattassa ātāpino pahitattassa viharato.
Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.
Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.
vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno; yathā taṁ appamattassa ātāpino pahitattassa viharato”ti.
Ignorance was destroyed and knowledge arose; darkness was destroyed and light arose, as happens for a meditator who is diligent, keen, and resolute.”

mn101 Devadahasutta At Devadaha avijjā avijjāsavāpi 2 4 En Ru

te tumhe sāmaṁyeva opakkamikā dukkhā tibbā kaṭukā vedanā vedayamānā avijjā aññāṇā sammohā vipaccetha:
aren’t you experiencing painful, sharp feelings due only to your own exertion, which out of ignorance, unknowing, and confusion you misconstrue to imply:
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn105 Sunakkhattasutta With Sunakkhatta avijjāvisadoso avijjāyetaṁ 9 15 En Ru

‘taṇhā kho sallaṁ samaṇena vuttaṁ, avijjāvisadoso, chandarāgabyāpādena ruppati.
‘The Ascetic has said that craving is a dart; and that the poison of ignorance is inflicted by desire and ill will.
Taṁ me taṇhāsallaṁ pahīnaṁ, apanīto avijjāvisadoso, sammā nibbānādhimuttohamasmī’ti.
I have given up the dart of craving and expelled the poison of ignorance; I am rightly intent on extinguishment.’
‘taṇhā kho sallaṁ samaṇena vuttaṁ, avijjāvisadoso chandarāgabyāpādena ruppati.
‘The Ascetic has said that craving is a dart; and that the poison of ignorance is inflicted by desire and ill will.
Taṁ me taṇhāsallaṁ pahīnaṁ, apanīto avijjāvisadoso, sammā nibbānādhimuttohamasmī’ti.
I have given up the dart of craving and expelled the poison of ignorance; I am rightly intent on extinguishment.’
‘taṇhā kho sallaṁ samaṇena vuttaṁ, avijjāvisadoso chandarāgabyāpādena ruppati.
‘The Ascetic has said that craving is a dart; and that the poison of ignorance is inflicted by desire and ill will.
Taṁ me taṇhāsallaṁ pahīnaṁ, apanīto avijjāvisadoso, sammā nibbānādhimuttohamasmī’ti.
I have given up the dart of craving and expelled the poison of ignorance; I am rightly intent on extinguishment.’
‘taṇhā kho sallaṁ samaṇena vuttaṁ, avijjāvisadoso chandarāgabyāpādena ruppati.
‘The Ascetic has said that craving is a dart; and that the poison of ignorance is inflicted by desire and ill will.
Taṁ me taṇhāsallaṁ pahīnaṁ, apanīto avijjāvisadoso, sammā nibbānādhimuttohamasmī’ti.
I have given up the dart of craving and expelled the poison of ignorance; I am rightly intent on extinguishment.’
visadosoti kho, sunakkhatta, avijjāyetaṁ adhivacanaṁ;
‘Poison’ is a term for ignorance.

mn109 Mahāpuṇṇamasutta The Longer Discourse on the Full-Moon Night avijjāgato 1 0 En Ru

“ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthu sāsanaṁ atidhāvitabbaṁ maññeyya:
“It’s possible that some foolish person here—unknowing and ignorant, their mind dominated by craving—thinks they can overstep the teacher’s instructions. They think:

mn112 Chabbisodhanasutta The Sixfold Purification avijjāsavāpi 1 1 En Ru

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Knowing and seeing like this, my mind was freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn115 Bahudhātukasutta Many Elements avijjādhātu avijjāpaccayā avijjāya 3 1 En Ru

sukhadhātu, dukkhadhātu, somanassadhātu, domanassadhātu, upekkhādhātu, avijjādhātu.
the elements of pleasure, pain, happiness, sadness, equanimity, and ignorance.
avijjāpaccayā saṅkhārā,
ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,
When ignorance fades away and ceases with nothing left over, choices cease.

mn121 Cūḷasuññatasutta The Shorter Discourse on Emptiness avijjāsavāpi avijjāsavaṁ avijjāsavenā’ti 3 2 En Ru

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.
‘ye assu darathā kāmāsavaṁ paṭicca tedha na santi, ye assu darathā bhavāsavaṁ paṭicca tedha na santi, ye assu darathā avijjāsavaṁ paṭicca tedha na santi, atthi cevāyaṁ darathamattā yadidaṁ—
‘Here there is no stress due to the defilements of sensuality, desire to be reborn, or ignorance.
So ‘suññamidaṁ saññāgataṁ kāmāsavenā’ti pajānāti, ‘suññamidaṁ saññāgataṁ bhavāsavenā’ti pajānāti, ‘suññamidaṁ saññāgataṁ avijjāsavenā’ti pajānāti, ‘atthi cevidaṁ asuññataṁ yadidaṁ—
They understand: ‘This field of perception is empty of the perception of the defilements of sensuality, desire to be reborn, and ignorance.

mn125 Dantabhūmisutta The Level of the Tamed avijjākhandhena avijjāsavāpi 2 6 En Ru

Ato mahantatarena, aggivessana, ‘avijjākhandhena jayaseno rājakumāro āvuto nivuto ophuṭo pariyonaddho.
But bigger than that is the mass of ignorance by which Prince Jayasena is veiled, shrouded, covered, and engulfed. nivuto → nivuṭo (sya-all, km, pts1ed, mr) | ophuṭo → ovuto (bj); ovuṭo (sya-all, km, pts1ed)
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

mn140 Dhātuvibhaṅgasutta The Analysis of the Elements avijjā 1 3 En Ru

Tasseva kho pana pubbe aviddasuno avijjā hoti sammoho.
In their ignorance, they used to be ignorant, full of delusion.

mn148 Chachakkasutta Six By Six avijjānusayo avijjānusayaṁ 8 0 En Ru

Tassa avijjānusayo anuseti.
the underlying tendency to ignorance underlies that.
So vata, bhikkhave, sukhāya vedanāya rāgānusayaṁ appahāya dukkhāya vedanāya paṭighānusayaṁ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ asamūhanitvā avijjaṁ appahāya vijjaṁ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti—netaṁ ṭhānaṁ vijjati.
Mendicants, without giving up the underlying tendency to greed for pleasant feeling, without dispelling the underlying tendency to repulsion towards painful feeling, without eradicating ignorance in the case of neutral feeling, without giving up ignorance and without giving rise to knowledge, it’s quite impossible to make an end of suffering in the present life.
Tassa avijjānusayo anuseti.
the underlying tendency to ignorance underlies that.
So vata, bhikkhave, sukhāya vedanāya rāgānusayaṁ appahāya dukkhāya vedanāya paṭighānusayaṁ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ asamūhanitvā avijjaṁ appahāya vijjaṁ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti—netaṁ ṭhānaṁ vijjati.
Mendicants, without giving up the underlying tendency to greed for pleasant feeling, without dispelling the underlying tendency to repulsion towards painful feeling, without eradicating ignorance in the case of neutral feeling, without giving up ignorance and without giving rise to knowledge, it’s quite impossible to make an end of suffering in the present life.
Tassa avijjānusayo nānuseti.
the underlying tendency to ignorance does not underlie that.
So vata, bhikkhave, sukhāya vedanāya rāgānusayaṁ pahāya dukkhāya vedanāya paṭighānusayaṁ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti—ṭhānametaṁ vijjati.
Mendicants, after giving up the underlying tendency to greed for pleasant feeling, after dispelling the underlying tendency to repulsion towards painful feeling, after eradicating ignorance in the case of neutral feeling, after giving up ignorance and giving rise to knowledge, it’s quite possible to make an end of suffering in the present life.
Tassa avijjānusayo nānuseti.
the underlying tendency to ignorance does not underlie that.
So vata, bhikkhave, sukhāya vedanāya rāgānusayaṁ pahāya dukkhāya vedanāya paṭighānusayaṁ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti—ṭhānametaṁ vijjati.
Mendicants, after giving up the underlying tendency to greed for pleasant feeling, after dispelling the underlying tendency to repulsion towards painful feeling, after eradicating ignorance in the case of neutral feeling, after giving up ignorance and giving rise to knowledge, it’s quite possible to make an end of suffering in the present life.

mn149 Mahāsaḷāyatanikasutta The Great Discourse on the Six Sense Fields avijjā 2 0 En Ru

Avijjā ca bhavataṇhā ca—
Ignorance and craving for continued existence.
Avijjā ca bhavataṇhā ca—
mn149

sn1.23 Jaṭāsutta Devatāsaṁyuttaṁ A Tangle avijjā 1 0 En Ru

avijjā ca virājitā;
have faded away;

sn1.74 Vuṭṭhisutta Devatāsaṁyuttaṁ Rain avijjā 1 0 En Ru

avijjā nipatataṁ varā;
Ignorance the finest thing that falls.

sn6.4 Bakabrahmasutta Brahmasaṁyuttaṁ With Baka the Brahmā avijjāgato 2 1 En Ru

avijjāgato vata bho bako brahmā, avijjāgato vata bho bako brahmā.
“Alas, Baka the Brahmā is lost in ignorance! Alas, Baka the Brahmā is lost in ignorance!

sn7.6 Jaṭāsutta Brāhmaṇasaṁyuttaṁ With Bhāradvāja of the Matted Hair avijjā 1 0 En Ru

avijjā ca virājitā;
have faded away;

sn9.2 Upaṭṭhānasutta Vanasaṁyuttaṁ Getting Up avijjāsamatikkamā 1 0 En Ru

avijjāsamatikkamā;
by going beyond ignorance,

sn11.19 Satthāravandanāsutta Sakkasaṁyuttaṁ Who Sakka Worships avijjā avijjāsamatikkamā 2 0 En Ru

avijjā ca virājitā;
have faded away;
avijjāsamatikkamā;
diligently pursuing the training

sn12.1 Paṭiccasamuppādasutta Nidānasaṁyuttaṁ Dependent Origination avijjāpaccayā avijjāya 2 0 En Ru

Avijjāpaccayā, bhikkhave, saṅkhārā;
Ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.

sn12.2 Vibhaṅgasutta Nidānasaṁyuttaṁ Analysis avijjāpaccayā avijjā avijjā avijjāya 5 0 En Ru

Avijjāpaccayā, bhikkhave, saṅkhārā;
Ignorance is a condition for choices.
Katamā ca, bhikkhave, avijjā?
And what is ignorance?
Ayaṁ vuccati, bhikkhave, avijjā.
This is called ignorance.
Iti kho, bhikkhave, avijjāpaccayā saṅkhārā;
And so, ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.

sn12.3 Paṭipadāsutta Nidānasaṁyuttaṁ Practice avijjāpaccayā avijjāya 2 0 En Ru

Avijjāpaccayā, bhikkhave, saṅkhārā;
Ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.

sn12.4 Vipassīsutta Nidānasaṁyuttaṁ About Vipassī avijjāya avijjāpaccayā avijjānirodhā 6 0 En Ru

avijjāya kho sati saṅkhārā honti, avijjāpaccayā saṅkhārā’ti.
‘When ignorance exists there are choices. Ignorance is a condition for choices.’
Iti hidaṁ avijjāpaccayā saṅkhārā;
And so, ignorance is a condition for choices.
avijjāya kho asati saṅkhārā na honti, avijjānirodhā saṅkhāranirodho’ti.
‘When ignorance doesn’t exist there are no choices. When ignorance ceases, choices cease.’
Iti hidaṁ avijjānirodhā saṅkhāranirodho;
And so, when ignorance ceases, choices cease.

sn12.10 Gotamasutta Nidānasaṁyuttaṁ Gotama avijjāya avijjāpaccayā avijjānirodhā 6 0 En Ru

avijjāya kho sati saṅkhārā honti, avijjāpaccayā saṅkhārā’ti.
‘When ignorance exists there are choices. Ignorance is a condition for choices.’
Iti hidaṁ avijjāpaccayā saṅkhārā;
And so, ignorance is a condition for choices.
avijjāya kho asati saṅkhārā na honti, avijjānirodhā saṅkhāranirodho’ti.
‘When ignorance doesn’t exist there are no choices. When ignorance ceases, choices cease.’
Iti hidaṁ avijjānirodhā saṅkhāranirodho;
And so, when ignorance ceases, choices cease.

sn12.11 Āhārasutta Nidānasaṁyuttaṁ Fuel avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā avijjāpaccayā avijjāya 6 0 En Ru

Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
Ignorance.
Iti kho, bhikkhave, avijjāpaccayā saṅkhārā;
And so, ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.

sn12.15 Kaccānagottasutta Nidānasaṁyuttaṁ Kaccānagotta avijjāpaccayā avijjāya 2 0 En Ru

avijjāpaccayā saṅkhārā;
‘Ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.

sn12.16 Dhammakathikasutta Nidānasaṁyuttaṁ A Dhamma Speaker avijjāya 3 0 En Ru

avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, ‘dhammakathiko bhikkhū’ti alaṁvacanāya.
If a mendicant teaches Dhamma for disillusionment, dispassion, and cessation regarding ignorance, they’re qualified to be called a ‘mendicant who speaks on Dhamma’.
Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṁvacanāya.
If they practice for disillusionment, dispassion, and cessation regarding ignorance, they’re qualified to be called a ‘mendicant who practices in line with the teaching’.
Avijjāya ce bhikkhu nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṁvacanāyā”ti.
If they’re freed by not grasping, by disillusionment, dispassion, and cessation regarding ignorance, they’re qualified to be called a ‘mendicant who has attained extinguishment in this very life’.” "

sn12.17 Acelakassapasutta Nidānasaṁyuttaṁ With Kassapa, the Naked Ascetic avijjāpaccayā avijjāya 2 1 En Ru

avijjāpaccayā saṅkhārā;
‘Ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.

sn12.18 Timbarukasutta Nidānasaṁyuttaṁ With Timbaruka avijjāpaccayā avijjāya 2 0 En Ru

avijjāpaccayā saṅkhārā;
‘Ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.

sn12.19 Bālapaṇḍitasutta Nidānasaṁyuttaṁ The Astute and the Foolish avijjānīvaraṇassa avijjāya avijjā 6 0 En Ru

Avijjānīvaraṇassa, bhikkhave, bālassa taṇhāya sampayuttassa evamayaṁ kāyo samudāgato.
“Mendicants, for a fool shrouded by ignorance and fettered by craving, this body has been produced.
Avijjānīvaraṇassa, bhikkhave, paṇḍitassa taṇhāya sampayuttassa evamayaṁ kāyo samudāgato.
For an astute person shrouded by ignorance and fettered by craving, this body has been produced.
“Yāya ca, bhikkhave, avijjāya nivutassa bālassa yāya ca taṇhāya sampayuttassa ayaṁ kāyo samudāgato, sā ceva avijjā bālassa appahīnā sā ca taṇhā aparikkhīṇā.
“For a fool shrouded by ignorance and fettered by craving, this body has been produced. But the fool has not given up that ignorance or finished that craving.
Yāya ca, bhikkhave, avijjāya nivutassa paṇḍitassa yāya ca taṇhāya sampayuttassa ayaṁ kāyo samudāgato, sā ceva avijjā paṇḍitassa pahīnā, sā ca taṇhā parikkhīṇā.
For an astute person shrouded by ignorance and fettered by craving, this body has been produced. But the astute person has given up that ignorance and finished that craving.

sn12.20 Paccayasutta Nidānasaṁyuttaṁ Conditions avijjāpaccayā avijjā 3 0 En Ru

avijjāpaccayā, bhikkhave, saṅkhārā
Ignorance is a condition for choices.
avijjāpaccayā, bhikkhave, saṅkhārā’.
‘Ignorance is a condition for choices.’
avijjā, bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Ignorance is impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.

sn12.21 Dasabalasutta Nidānasaṁyuttaṁ The Ten Powers avijjāpaccayā avijjāya 2 0 En Ru

Yadidaṁ avijjāpaccayā saṅkhārā;
Ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.

sn12.22 Dutiyadasabalasutta Nidānasaṁyuttaṁ The Ten Powers (2nd) avijjāpaccayā avijjāya 2 0 En Ru

Yadidaṁ avijjāpaccayā saṅkhārā;
Ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.

sn12.23 Upanisasutta Nidānasaṁyuttaṁ Vital Conditions avijjā’tissa 1 1 En Ru

Avijjā’tissa vacanīyaṁ.
You should say: ‘Ignorance.’

sn12.25 Bhūmijasutta Nidānasaṁyuttaṁ With Bhūmija avijjāpaccayā avijjā avijjāya 3 0 En Ru

Mane vā hānanda, sati manosañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ avijjāpaccayā ca.
As long as there’s a mind, the intention that gives rise to mental action causes pleasure and pain to arise in oneself. But these only apply when conditioned by ignorance.
Imesu, ānanda, dhammesu avijjā anupatitā.
Ignorance is included in all these things.
Avijjāya tveva, ānanda, asesavirāganirodhā so kāyo na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Sā vācā na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. So mano na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
But when ignorance fades away and ceases with nothing left over, there is no body and no voice and no mind, conditioned by which that pleasure and pain arise in oneself.

sn12.27 Paccayasutta Nidānasaṁyuttaṁ Conditions avijjāpaccayā avijjāsamudayā avijjānirodhā 3 0 En Ru

Avijjāpaccayā, bhikkhave, saṅkhārā;
“Ignorance is a condition for choices.
Avijjāsamudayā saṅkhārasamudayo;
Ignorance is the origin of choices.
avijjānirodhā saṅkhāranirodho.
When ignorance ceases, choices cease.

sn12.28 Bhikkhusutta Nidānasaṁyuttaṁ A Mendicant avijjāsamudayā avijjānirodhā 2 0 En Ru

Avijjāsamudayā saṅkhārasamudayo;
Ignorance is the origin of choices.
avijjānirodhā saṅkhāranirodho.
When ignorance ceases, choices cease.

sn12.33 Ñāṇavatthusutta Nidānasaṁyuttaṁ Grounds for Knowledge avijjāsamudayā avijjānirodhā 2 0 En Ru

Avijjāsamudayā saṅkhārasamudayo;
Ignorance is the origin of choices.
avijjānirodhā saṅkhāranirodho;
When ignorance ceases, choices cease.

sn12.34 Dutiyañāṇavatthusutta Nidānasaṁyuttaṁ Grounds for Knowledge (2nd) avijjāpaccayā avijjāya 6 0 En Ru

avijjāpaccayā saṅkhārāti ñāṇaṁ, asati avijjāya natthi saṅkhārāti ñāṇaṁ;
The knowledge that ignorance is a condition for choices, and the knowledge that when ignorance doesn’t exist, there are no choices.
atītampi addhānaṁ avijjāpaccayā saṅkhārāti ñāṇaṁ, asati avijjāya natthi saṅkhārāti ñāṇaṁ;
Also regarding the past: the knowledge that ignorance is a condition for choices, and the knowledge that when ignorance doesn’t exist, there are no choices.
anāgatampi addhānaṁ avijjāpaccayā saṅkhārāti ñāṇaṁ, asati avijjāya natthi saṅkhārāti ñāṇaṁ;
Also regarding the future: the knowledge that ignorance is a condition for choices, and the knowledge that when ignorance doesn’t exist, there are no choices.

sn12.35 Avijjāpaccayasutta Nidānasaṁyuttaṁ Ignorance is a Condition avijjāpaccayasutta avijjāpaccayā avijjāya avijjādipaccayadesanāsuttaṁ 10 0 En Ru

Avijjāpaccayasutta
Ignorance is a Condition Avijjāpaccayasutta → avijjādipaccayadesanāsuttaṁ (bj); avijjāpaccayā 1 (pts1ed, pts2ed) "
Avijjāpaccayā, bhikkhave, saṅkhārā;
“Ignorance is a condition for choices.
avijjāpaccayā saṅkhārā’”ti.
‘Ignorance is a condition for choices.’
Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up:
Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up:
Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up:
Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up:

sn12.36 Dutiyaavijjāpaccayasutta Nidānasaṁyuttaṁ Ignorance is a Condition (2nd) dutiyaavijjāpaccayasutta avijjāpaccayā avijjāya 5 0 En Ru

Dutiyaavijjāpaccayasutta
Ignorance is a Condition (2nd)
Avijjāpaccayā, bhikkhave, saṅkhārā;
“Ignorance is a condition for choices.
avijjāpaccayā saṅkhārā’ti.
‘Ignorance is a condition for choices.’
Avijjāya tveva, bhikkhave, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up:
Avijjāya tveva, bhikkhave, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up:

sn12.37 Natumhasutta Nidānasaṁyuttaṁ Not Yours avijjāpaccayā avijjāya 2 0 En Ru

avijjāpaccayā saṅkhārā;
Ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.

sn12.40 Tatiyacetanāsutta Nidānasaṁyuttaṁ Intention (3rd) avijjāpaccayā 1 0 En Ru

Avijjāpaccayā ca dve,
"

sn12.41 Pañcaverabhayasutta Nidānasaṁyuttaṁ Dangers and Threats avijjāpaccayā avijjāya 2 0 En Ru

Yadidaṁ avijjāpaccayā saṅkhārā;
Ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.

sn12.46 Aññatarabrāhmaṇasutta Nidānasaṁyuttaṁ A Certain Brahmin avijjāpaccayā avijjāya 2 0 En Ru

avijjāpaccayā saṅkhārā;
‘Ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.

sn12.47 Jāṇussoṇisutta Nidānasaṁyuttaṁ Jānussoṇi avijjāpaccayā avijjāya 2 0 En Ru

avijjāpaccayā saṅkhārā;
‘Ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.

sn12.48 Lokāyatikasutta Nidānasaṁyuttaṁ A Cosmologist avijjāpaccayā avijjāya 2 0 En Ru

avijjāpaccayā saṅkhārā;
‘Ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.

sn12.49 Ariyasāvakasutta Nidānasaṁyuttaṁ A Noble Disciple avijjāya 2 0 En Ru

Avijjāya sati saṅkhārā honti;
When ignorance exists choices come to be.
Avijjāya asati saṅkhārā na honti;
When ignorance doesn’t exist choices don’t come to be.

sn12.50 Dutiyaariyasāvakasutta Nidānasaṁyuttaṁ A Noble Disciple (2nd) avijjāya 2 0 En Ru

Avijjāya sati saṅkhārā honti;
When ignorance exists, choices come to be.
Avijjāya asati saṅkhārā na honti;
When ignorance doesn’t exists, choices don’t come to be.

sn12.51 Parivīmaṁsanasutta Nidānasaṁyuttaṁ An Inquiry avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā avijjāya avijjāgato avijjā avijjāvirāgā 9 1 En Ru

‘saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā;
‘Ignorance is the source of choices.
avijjāya sati saṅkhārā honti, avijjāya asati saṅkhārā na hontī’ti.
When ignorance exists, choices come to be. When ignorance does not exist, choices don’t come to be.’
Avijjāgato yaṁ, bhikkhave, purisapuggalo puññañce saṅkhāraṁ abhisaṅkharoti, puññūpagaṁ hoti viññāṇaṁ.
If an ignorant individual makes a good choice, their consciousness enters a good realm.
Yato kho, bhikkhave, bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā neva puññābhisaṅkhāraṁ abhisaṅkharoti na apuññābhisaṅkhāraṁ abhisaṅkharoti na āneñjābhisaṅkhāraṁ abhisaṅkharoti.
When a mendicant has given up ignorance and given rise to knowledge, they don’t make a good choice, a bad choice, or an imperturbable choice.

sn12.61 Assutavāsutta Nidānasaṁyuttaṁ Unlearned avijjāpaccayā avijjāya 2 1 En Ru

yadidaṁ avijjāpaccayā saṅkhārā;
Ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.

sn12.67 Naḷakalāpīsutta Nidānasaṁyuttaṁ Bundles of Reeds avijjāya 3 1 En Ru

avijjāya ce, āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁvacanāya.
If a mendicant teaches Dhamma for disillusionment, dispassion, and cessation regarding ignorance, they’re qualified to be called a ‘mendicant who speaks on Dhamma’.
Avijjāya ce, āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammappaṭipanno bhikkhūti alaṁvacanāya.
If they practice for disillusionment, dispassion, and cessation regarding ignorance, they’re qualified to be called a ‘mendicant who practices in line with the teaching’.
Avijjāya ce, āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaṁvacanāyā’”ti.
If they’re freed by not grasping by disillusionment, dispassion, and cessation regarding ignorance, they’re qualified to be called a ‘mendicant who has attained extinguishment in this very life’.” "

sn12.68 Kosambisutta Nidānasaṁyuttaṁ At Kosambī avijjāpaccayā avijjānirodhā 8 1 En Ru

avijjāpaccayā saṅkhārā’”ti?
ignorance is a condition for choices?”
avijjāpaccayā saṅkhārā’”ti.
ignorance is a condition for choices.”
avijjānirodhā saṅkhāranirodho’”ti?
when ignorance ceases, choices cease?”
avijjānirodhā saṅkhāranirodho’”ti.
when ignorance ceases, choices cease.”
avijjāpaccayā saṅkhārā”ti?
sn12.68
avijjāpaccayā saṅkhārā’”ti.
sn12.68
avijjānirodhā saṅkhāranirodho’”ti?
sn12.68
avijjānirodhā saṅkhāranirodho’”ti.
sn12.68

sn12.69 Upayantisutta Nidānasaṁyuttaṁ Surge avijjā 2 0 En Ru

Evameva kho, bhikkhave, avijjā upayantī saṅkhāre upayāpeti, saṅkhārā upayantā viññāṇaṁ upayāpenti, viññāṇaṁ upayantaṁ nāmarūpaṁ upayāpeti, nāmarūpaṁ upayantaṁ saḷāyatanaṁ upayāpeti, saḷāyatanaṁ upayantaṁ phassaṁ upayāpeti, phasso upayanto vedanaṁ upayāpeti, vedanā upayantī taṇhaṁ upayāpeti, taṇhā upayantī upādānaṁ upayāpeti, upādānaṁ upayantaṁ bhavaṁ upayāpeti, bhavo upayanto jātiṁ upayāpeti, jāti upayantī jarāmaraṇaṁ upayāpeti.
In the same way, when ignorance surges it makes choices surge. When choices surge they make consciousness surge. When consciousness surges it makes name and form surge. When name and form surge they make the six sense fields surge. When the six sense fields surge they make contact surge. When contact surges it makes feeling surge. When feeling surges it makes craving surge. When craving surges it makes grasping surge. When grasping surges it makes continued existence surge. When continued existence surges it makes rebirth surge. When rebirth surges it makes old age and death surge.
Evameva kho, bhikkhave, avijjā apayantī saṅkhāre apayāpeti, saṅkhārā apayantā viññāṇaṁ apayāpenti, viññāṇaṁ apayantaṁ nāmarūpaṁ apayāpeti, nāmarūpaṁ apayantaṁ saḷāyatanaṁ apayāpeti, saḷāyatanaṁ apayantaṁ phassaṁ apayāpeti, phasso apayanto vedanaṁ apayāpeti, vedanā apayantī taṇhaṁ apayāpeti, taṇhā apayantī upādānaṁ apayāpeti, upādānaṁ apayantaṁ bhavaṁ apayāpeti, bhavo apayanto jātiṁ apayāpeti, jāti apayantī jarāmaraṇaṁ apayāpetī”ti.
In the same way, when ignorance recedes it makes choices recede. When choices recede they make consciousness recede. When consciousness recedes it makes name and form recede. When name and form recede they make the six sense fields recede. When the six sense fields recede they make contact recede. When contact recedes it makes feeling recede. When feeling recedes it makes craving recede. When craving recedes it makes grasping recede. When grasping recedes it makes continued existence recede. When continued existence recedes it makes rebirth recede. When rebirth recedes it makes old age and death recede.” "

sn12.70 Susimaparibbājakasutta Nidānasaṁyuttaṁ The Wanderer Susīma avijjāpaccayā avijjānirodhā 2 9 En Ru

avijjāpaccayā saṅkhārāti, susima, passasī”ti?
ignorance is a condition for choices?”
avijjānirodhā saṅkhāranirodhoti, susima, passasī”ti?
when ignorance ceases choices cease?”

sn14.13 Giñjakāvasathasutta Dhātusaṁyuttaṁ In the Brick Hall avijjādhātu 1 0 En Ru

“Mahati kho esā, kaccāna, dhātu yadidaṁ avijjādhātu.
“It’s a mighty thing, Kaccāna, the element of ignorance.

sn15.1 Tiṇakaṭṭhasutta Anamataggasaṁyuttaṁ Grass and Sticks avijjānīvaraṇānaṁ 2 1 En Ru

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.

sn15.2 Pathavīsutta Anamataggasaṁyuttaṁ The Earth avijjānīvaraṇānaṁ 2 1 En Ru

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.

sn15.3 Assusutta Anamataggasaṁyuttaṁ Tears avijjānīvaraṇānaṁ 1 0 En Ru

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.

sn15.4 Khīrasutta Anamataggasaṁyuttaṁ Mother’s Milk avijjānīvaraṇānaṁ 1 0 En Ru

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.

sn15.8 Gaṅgāsutta Anamataggasaṁyuttaṁ The Ganges avijjānīvaraṇānaṁ 1 1 En Ru

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.

sn15.9 Daṇḍasutta Anamataggasaṁyuttaṁ A Stick avijjānīvaraṇānaṁ avijjānīvaraṇā 2 1 En Ru

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
evameva kho, bhikkhave, avijjānīvaraṇā sattā taṇhāsaṁyojanā sandhāvantā saṁsarantā sakimpi asmā lokā paraṁ lokaṁ gacchanti, sakimpi parasmā lokā imaṁ lokaṁ āgacchanti.
It’s the same for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. Sometimes they go from this world to the other world, and sometimes they come from the other world to this world.

sn15.11 Duggatasutta Anamataggasaṁyuttaṁ In a Sorry State avijjānīvaraṇānaṁ 1 0 En Ru

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.

sn15.13 Tiṁsamattasutta Anamataggasaṁyuttaṁ Thirty Mendicants avijjānīvaraṇānaṁ 1 0 En Ru

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.

sn15.19 Dhītusutta Anamataggasaṁyuttaṁ Daughter avijjānīvaraṇānaṁ 2 0 En Ru

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.

sn15.20 Vepullapabbatasutta Anamataggasaṁyuttaṁ Mount Vepulla avijjānīvaraṇānaṁ 1 0 En Ru

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.

sn20.1 Kūṭasutta Opammasaṁyuttaṁ A Roof Peak avijjāmūlakā avijjāsamosaraṇā avijjāsamugghātā 3 2 En Ru

evameva kho, bhikkhave, ye keci akusalā dhammā sabbe te avijjāmūlakā avijjāsamosaraṇā avijjāsamugghātā, sabbe te samugghātaṁ gacchanti.
In the same way all unskillful qualities are rooted in ignorance and meet in ignorance, and when ignorance is demolished they’re all demolished too.

sn22.47 Samanupassanāsutta Khandhasaṁyuttaṁ Ways of Regarding avijjādhātu avijjāsamphassajena avijjā avijjāvirāgā 4 0 En Ru

Atthi, bhikkhave, mano, atthi dhammā, atthi avijjādhātu.
The mind, ideas, and the element of ignorance are all present.
Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa ‘asmī’tipissa hoti;
Struck by feelings born of contact with ignorance, an unlearned ordinary person thinks ‘I am’,
Athettha sutavato ariyasāvakassa avijjā pahīyati, vijjā uppajjati.
But a learned noble disciple gives up ignorance about them and gives rise to knowledge.
Tassa avijjāvirāgā vijjuppādā ‘asmī’tipissa na hoti;
With the fading away of ignorance and the arising of knowledge, they don’t think ‘I am’,

sn22.81 Pālileyyasutta Khandhasaṁyuttaṁ At Pārileyya avijjāsamphassajena avijjā 13 0 En Ru

Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā;
When an unlearned ordinary person is struck by feelings born of contact with ignorance, craving arises.
Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
and that ignorance are also impermanent, conditioned, and dependently originated.
Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā;
sn22.81
sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
sn22.81
Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā;
sn22.81
sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
sn22.81
Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā;
sn22.81
sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
sn22.81
Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā;
When an unlearned ordinary person is struck by feelings born of contact with ignorance, craving arises.
sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
and that ignorance are also impermanent, conditioned, and dependently originated.
Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā;
sn22.81
Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā;
When an unlearned ordinary person is struck by feelings born of contact with ignorance, craving arises.
Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
and that ignorance are also impermanent, conditioned, and dependently originated.

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night avijjāgato 1 1 En Ru

“Ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaṁ atidhāvitabbaṁ maññeyya.
“It’s possible that some foolish person here—unknowing and ignorant, their mind dominated by craving—thinks they can overstep the teacher’s instructions. They think:

sn22.84 Tissasutta Khandhasaṁyuttaṁ With Tissa avijjāyetaṁ 1 10 En Ru

‘Tibbo vanasaṇḍo’ti kho, tissa, avijjāyetaṁ adhivacanaṁ.
‘A sweltering forest grove’ is a term for ignorance.

sn22.90 Channasutta Khandhasaṁyuttaṁ With Channa avijjāpaccayā avijjāya 2 0 En Ru

avijjāpaccayā saṅkhārā;
“Ignorance is a condition for choices.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho …pe…
When ignorance fades away and ceases with nothing left over, choices cease. …

sn22.99 Gaddulabaddhasutta Khandhasaṁyuttaṁ A Leash avijjānīvaraṇānaṁ 4 1 En Ru

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
na tvevāhaṁ, bhikkhave, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.
But still, I say, there is no making an end of suffering for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
na tvevāhaṁ, bhikkhave, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.
But still, I say, there is no making an end of suffering for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
na tvevāhaṁ, bhikkhave, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.
But still, I say, there is no making an end of suffering for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.

sn22.100 Dutiyagaddulabaddhasutta Khandhasaṁyuttaṁ A Leash (2nd) avijjānīvaraṇānaṁ 1 2 En Ru

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.

sn22.113 Avijjāsutta Khandhasaṁyuttaṁ Ignorance avijjāsutta avijjā avijjā’ti avijjāgato 9 0 En Ru

Avijjāsutta
Ignorance Avijjāsutta → avijjā or bhikkhu 1 (pts1ed) "
“‘avijjā, avijjā’ti, bhante, vuccati.
“Sir, they speak of this thing called ‘ignorance’.
Katamā nu kho, bhante, avijjā;
What is ignorance?
kittāvatā ca avijjāgato hotī”ti?
And how is an ignorant person defined?”
Ayaṁ vuccati, bhikkhu, avijjā;
This is called ignorance.
ettāvatā ca avijjāgato hotī”ti.
And this is how an ignorant person is defined.” "

sn22.125 Dutiyakappasutta Khandhasaṁyuttaṁ With Kappa (2nd) avijjā 1 0 En Ru

Avijjā vijjā dve kathikā,
sn22.125

sn22.126 Samudayadhammasutta Khandhasaṁyuttaṁ Liable To Originate avijjāvagga avijjā avijjā’ti avijjāgato 7 0 En Ru

13. Avijjāvagga
13. Ignorance
“‘avijjā, avijjā’ti, bhante, vuccati.
“Sir, they speak of this thing called ‘ignorance’.
Katamā nu kho, bhante, avijjā;
What is ignorance?
kittāvatā ca avijjāgato hotī”ti?
And how is an ignorant person defined?”
Ayaṁ vuccati, bhikkhu, avijjā;
This is called ignorance.
ettāvatā ca avijjāgato hotī”ti.
And this is how an ignorant person is defined.”

sn22.127 Dutiyasamudayadhammasutta Khandhasaṁyuttaṁ Liable To Originate (2nd) avijjāvagga avijjā avijjā’ti avijjāgato 7 0 En Ru

13. Avijjāvagga
13. Ignorance
“‘avijjā, avijjā’ti, āvuso sāriputta, vuccati.
“Reverend Sāriputta, they speak of this thing called ‘ignorance’.
Katamā nu kho, āvuso, avijjā;
What is ignorance?
kittāvatā ca avijjāgato hotī”ti?
And how is an ignorant person defined?”
Ayaṁ vuccati, āvuso, avijjā;
This is called ignorance.
ettāvatā ca avijjāgato hotī”ti.
And this is how an ignorant person is defined.” "

sn22.128 Tatiyasamudayadhammasutta Khandhasaṁyuttaṁ Liable To Originate (3rd) avijjāvagga 1 0 En Ru

13. Avijjāvagga
13. Ignorance

sn22.129 Assādasutta Khandhasaṁyuttaṁ Gratification avijjāvagga avijjā avijjā’ti avijjāgato 7 0 En Ru

13. Avijjāvagga
13. Ignorance
“‘avijjā, avijjā’ti, āvuso sāriputta, vuccati.
“Reverend Sāriputta, they speak of this thing called ‘ignorance’.
Katamā nu kho, āvuso, avijjā;
What is ignorance?
kittāvatā ca avijjāgato hotī”ti?
And how is an ignorant person defined?”
Ayaṁ vuccatāvuso, avijjā;
This is called ignorance.
ettāvatā ca avijjāgato hotī”ti.
And this is how an ignorant person is defined.” "

sn22.130 Dutiyaassādasutta Khandhasaṁyuttaṁ Gratification (2nd) avijjāvagga 1 0 En Ru

13. Avijjāvagga
13. Ignorance

sn22.131 Samudayasutta Khandhasaṁyuttaṁ Origin avijjāvagga avijjā avijjā’ti avijjāgato 7 0 En Ru

13. Avijjāvagga
13. Ignorance
“‘avijjā, avijjā’ti, āvuso sāriputta, vuccati.
“Reverend Sāriputta, they speak of this thing called ‘ignorance’.
Katamā nu kho, āvuso, avijjā;
What is ignorance?
kittāvatā ca avijjāgato hotī”ti?
And how is an ignorant person defined?”
Ayaṁ vuccatāvuso, avijjā;
This is called ignorance.
ettāvatā ca avijjāgato hotī”ti.
And this is how an ignorant person is defined.” "

sn22.132 Dutiyasamudayasutta Khandhasaṁyuttaṁ Origin (2nd) avijjāvagga 1 0 En Ru

13. Avijjāvagga
13. Ignorance

sn22.133 Koṭṭhikasutta Khandhasaṁyuttaṁ With Koṭṭhita avijjāvagga avijjā avijjā’ti avijjāgato 7 0 En Ru

13. Avijjāvagga
13. Ignorance
“‘avijjā, avijjā’ti, āvuso koṭṭhika, vuccati.
“Reverend Koṭṭhita, they speak of this thing called ‘ignorance’.
Katamā nu kho, āvuso, avijjā;
What is ignorance?
kittāvatā ca avijjāgato hotī”ti?
And how is an ignorant person defined?”
Ayaṁ vuccatāvuso, avijjā;
This is called ignorance.
ettāvatā ca avijjāgato hotī”ti.
And this is how an ignorant person is defined.”

sn22.134 Dutiyakoṭṭhikasutta Khandhasaṁyuttaṁ With Koṭṭhita (2nd) avijjāvagga avijjā avijjā’ti avijjāgato 7 0 En Ru

13. Avijjāvagga
13. Ignorance
“‘avijjā, avijjā’ti, āvuso koṭṭhika, vuccati.
“Reverend Koṭṭhita, they speak of this thing called ‘ignorance’.
Katamā nu kho, āvuso, avijjā;
What is ignorance?
kittāvatā ca avijjāgato hotī”ti?
And how is an ignorant person defined?”
Ayaṁ vuccatāvuso, avijjā;
This is called ignorance.
ettāvatā ca avijjāgato hotī”ti.
And this is how an ignorant person is defined.”

sn22.135 Tatiyakoṭṭhikasutta Khandhasaṁyuttaṁ With Koṭṭhita (3rd) avijjāvagga avijjā avijjā’ti avijjāgato avijjāvaggo 8 0 En Ru

13. Avijjāvagga
13. Ignorance
“‘avijjā, avijjā’ti, āvuso koṭṭhika, vuccati.
“Reverend Koṭṭhita, they speak of this thing called ‘ignorance’.
Katamā nu kho, āvuso, avijjā;
What is ignorance?
kittāvatā ca avijjāgato hotī”ti?
And how is an ignorant person defined?”
Ayaṁ vuccatāvuso, avijjā;
This is called ignorance.
ettāvatā ca avijjāgato hotī”ti.
And this is how an ignorant person is defined.”
Avijjāvaggo tatiyo.
sn22.135

sn28.10 Sucimukhīsutta Sāriputtasaṁyuttaṁ With Sucimukhī vatthuvijjātiracchānavijjāya nakkhattavijjātiracchānavijjāya aṅgavijjātiracchānavijjāya 10 0 En Ru

“Ye hi keci, bhagini, samaṇabrāhmaṇā vatthuvijjātiracchānavijjāya micchājīvena jīvikaṁ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā ‘adhomukhā bhuñjantī’ti.
“Sister, those ascetics and brahmins who earn a living by geomancy—a low lore, a wrong livelihood—are said to eat facing downwards. jīvikaṁ → jīvitaṁ (mr)
Ye hi keci, bhagini, samaṇabrāhmaṇā nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṁ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā ‘ubbhamukhā bhuñjantī’ti.
Those ascetics and brahmins who earn a living by astrology—a low lore, a wrong livelihood—are said to eat facing upwards.
Ye hi keci, bhagini, samaṇabrāhmaṇā aṅgavijjātiracchānavijjāya micchājīvena jīvikaṁ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā ‘vidisāmukhā bhuñjantī’ti.
Those ascetics and brahmins who earn a living by palmistry—a low lore, a wrong livelihood—are said to eat facing the intermediate directions.
So khvāhaṁ, bhagini, na vatthuvijjātiracchānavijjāya micchājīvena jīvikaṁ kappemi, na nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṁ kappemi, na dūteyyapahiṇagamanānuyogāya micchājīvena jīvikaṁ kappemi, na aṅgavijjātiracchānavijjāya micchājīvena jīvikaṁ kappemi.
I don’t earn a living by any of these means.

sn35.53 Avijjāpahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Ignorance avijjāvagga avijjāpahānasutta avijjā 11 0 En Ru

6. Avijjāvagga
6. Ignorance
Avijjāpahānasutta
Giving Up Ignorance Avijjāpahānasutta → avijjā (pts1ed) "
“kathaṁ nu kho, bhante, jānato kathaṁ passato avijjā pahīyati, vijjā uppajjatī”ti?
“Sir, how does one know and see so as to give up ignorance and give rise to knowledge?”
“Cakkhuṁ kho, bhikkhu, aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
“Mendicant, knowing and seeing the eye, sights, eye consciousness, and eye contact as impermanent, ignorance is given up and knowledge arises.
Rūpe aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
sn35.53
yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
And also knowing and seeing the pleasant, painful, or neutral feeling that arises conditioned by eye contact as impermanent, ignorance is given up and knowledge arises.
manaṁ aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
Knowing and seeing the mind, ideas, mind consciousness, and mind contact as impermanent, ignorance is given up and knowledge arises.
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
And also knowing and seeing the pleasant, painful, or neutral feeling that arises conditioned by mind contact as impermanent, ignorance is given up and knowledge arises.
Evaṁ kho, bhikkhu, jānato evaṁ passato avijjā pahīyati, vijjā uppajjatī”ti.
That’s how to know and see so as to give up ignorance and give rise to knowledge.” "

sn35.54 Saṁyojanappahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Fetters avijjāvagga 1 0 En Ru

6. Avijjāvagga
6. Ignorance

sn35.55 Saṁyojanasamugghātasutta Saḷāyatanasaṁyuttaṁ Uprooting the Fetters avijjāvagga 1 0 En Ru

6. Avijjāvagga
6. Ignorance

sn35.56 Āsavapahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Defilements avijjāvagga 1 0 En Ru

6. Avijjāvagga
6. Ignorance

sn35.57 Āsavasamugghātasutta Saḷāyatanasaṁyuttaṁ Uprooting Defilements avijjāvagga 1 0 En Ru

6. Avijjāvagga
6. Ignorance

sn35.58 Anusayapahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Tendencies avijjāvagga 1 0 En Ru

6. Avijjāvagga
6. Ignorance

sn35.59 Anusayasamugghātasutta Saḷāyatanasaṁyuttaṁ Uprooting Tendencies avijjāvagga 1 0 En Ru

6. Avijjāvagga
6. Ignorance

sn35.60 Sabbupādānapariññāsutta Saḷāyatanasaṁyuttaṁ The Complete Understanding of All Grasping avijjāvagga 1 0 En Ru

6. Avijjāvagga
6. Ignorance

sn35.61 Paṭhamasabbupādānapariyādānasutta Saḷāyatanasaṁyuttaṁ The Depletion of All Fuel (1st) avijjāvagga 1 0 En Ru

6. Avijjāvagga
6. Ignorance

sn35.62 Dutiyasabbupādānapariyādānasutta Saḷāyatanasaṁyuttaṁ The Depletion of All Fuel (2nd) avijjāvagga avijjāvaggo avijjā 3 0 En Ru

6. Avijjāvagga
6. Ignorance
Avijjāvaggo paṭhamo.
sn35.62
Avijjā saṁyojanā dve,
sn35.62

sn35.79 Paṭhamaavijjāpahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Ignorance (1st) paṭhamaavijjāpahānasutta avijjā avijjāsuttaṁ 15 0 En Ru

Paṭhamaavijjāpahānasutta
Giving Up Ignorance (1st) Paṭhamaavijjāpahānasutta → avijjāsuttaṁ (bj); avijjā 1 (pts1ed) "
“atthi nu kho, bhante, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti?
“Sir, is there one thing such that by giving it up a mendicant gives up ignorance and gives rise to knowledge?”
“Atthi kho, bhikkhu, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti.
“There is, mendicant.”
“Katamo pana, bhante, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti?
“But what is that one thing?”
Avijjā kho, bhikkhu, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti.
“Ignorance is one thing such that by giving it up a mendicant gives up ignorance and gives rise to knowledge.”
“Kathaṁ pana, bhante, jānato, kathaṁ passato bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti?
“But how does a mendicant know and see so as to give up ignorance and give rise to knowledge?”
“Cakkhuṁ kho, bhikkhu, aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Rūpe … cakkhuviññāṇaṁ … cakkhusamphassaṁ …
“When a mendicant knows and sees the eye, sights, eye consciousness, and eye contact as impermanent, ignorance is given up and knowledge arises.
yampidaṁ, cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati …pe…
And also knowing and seeing the pleasant, painful, or neutral feeling that arises conditioned by eye contact as impermanent, ignorance is given up and knowledge arises. …
manaṁ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. Dhamme … manoviññāṇaṁ … manosamphassaṁ …
Knowing and seeing the mind, ideas, mind consciousness, and mind contact as impermanent, ignorance is given up and knowledge arises.
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati.
And also knowing and seeing the pleasant, painful, or neutral feeling that arises conditioned by mind contact as impermanent, ignorance is given up and knowledge arises.
Evaṁ kho, bhikkhu, jānato evaṁ passato bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti.
That’s how a mendicant knows and sees so as to give up ignorance and give rise to knowledge.” "

sn35.80 Dutiyaavijjāpahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Ignorance (2nd) dutiyaavijjāpahānasutta avijjā dutiyaavijjāsuttaṁ 11 0 En Ru

Dutiyaavijjāpahānasutta
Giving Up Ignorance (2nd) Dutiyaavijjāpahānasutta → dutiyaavijjāsuttaṁ (bj); avijjā 2 (pts1ed) "
“atthi nu kho, bhante, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti?
“Sir, is there one thing such that by giving it up a mendicant gives up ignorance and gives rise to knowledge?”
“Atthi kho, bhikkhu, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti.
“There is, mendicant.”
“Katamo pana, bhante, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti?
“But what is that one thing?”
Avijjā kho, bhikkhu, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti.
“Ignorance is one thing such that by giving it up a mendicant gives up ignorance and gives rise to knowledge.”
“Kathaṁ pana, bhante, jānato, kathaṁ passato avijjā pahīyati, vijjā uppajjatī”ti?
“But how does a mendicant know and see so as to give up ignorance and give rise to knowledge?”
Evaṁ kho, bhikkhu, jānato evaṁ passato bhikkhuno avijjā pahīyati, vijjā uppajjatī”ti.
That’s how a mendicant knows and sees so as to give up ignorance and give rise to knowledge.” "

sn35.83 Phaggunapañhāsutta Saḷāyatanasaṁyuttaṁ Phagguna’s Question avijjāya 1 0 En Ru

Avijjāya ca dve vuttā,
"

sn35.103 Udakasutta Saḷāyatanasaṁyuttaṁ About Uddaka avijjā 1 2 En Ru

Avijjā migajālañca,

sn35.229 Dutiyasamuddasutta Saḷāyatanasaṁyuttaṁ The Ocean (2nd) avijjā 1 0 En Ru

Avijjā ca virājitā;
have faded away;

sn36.3 Pahānasutta Vedanāsaṁyuttaṁ Giving Up avijjānusayo 2 0 En Ru

Sukhāya, bhikkhave, vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya vedanāya avijjānusayo pahātabbo.
The underlying tendency to greed should be given up when it comes to pleasant feeling. The underlying tendency to repulsion should be given up when it comes to painful feeling. The underlying tendency to ignorance should be given up when it comes to neutral feeling.
Yato kho, bhikkhave, bhikkhuno sukhāya vedanāya rāgānusayo pahīno hoti, dukkhāya vedanāya paṭighānusayo pahīno hoti, adukkhamasukhāya vedanāya avijjānusayo pahīno hoti, ayaṁ vuccati, bhikkhave, ‘bhikkhu niranusayo sammaddaso acchecchi taṇhaṁ, vivattayi saṁyojanaṁ, sammā mānābhisamayā antamakāsi dukkhassā’ti.
When a mendicant has given up these underlying tendencies, they’re called a mendicant without underlying tendencies, who sees rightly, has cut off craving, untied the fetters, and by rightly comprehending conceit has made an end of suffering. acchecchi → acchejji (sya-all, pts1ed) | vivattayi → vāvattayi (bj)

sn36.6 Sallasutta Vedanāsaṁyuttaṁ An Arrow avijjānusayo 2 2 En Ru

Tassa tāsaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so anuseti.
The underlying tendency to ignorance about neutral feeling underlies that.
Tassa tāsaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so nānuseti.
There’s no underlying tendency to ignorance about neutral feeling underlying that.

sn36.7 Paṭhamagelaññasutta Vedanāsaṁyuttaṁ The Infirmary (1st) avijjānusayo 1 1 En Ru

Tassa kāye ca adukkhamasukhāya ca vedanāya aniccānupassino viharato …pe… paṭinissaggānupassino viharato, yo kāye ca adukkhamasukhāya ca vedanāya avijjānusayo, so pahīyati.
As they do so, they give up the underlying tendency for ignorance towards the body and neutral feeling.

sn38.8 Āsavapañhāsutta Jambukhādakasaṁyuttaṁ A Question About Defilements avijjāsavo 1 0 En Ru

Kāmāsavo, bhavāsavo, avijjāsavo—
The defilements of sensuality, desire to be reborn, and ignorance.

sn38.9 Avijjāpañhāsutta Jambukhādakasaṁyuttaṁ A Question About Ignorance avijjāpañhāsutta avijjā avijjā’ti avijjāya 11 0 En Ru

Avijjāpañhāsutta
A Question About Ignorance
“‘Avijjā, avijjā’ti, āvuso sāriputta, vuccati.
“Reverend Sāriputta, they speak of this thing called ‘ignorance’.
Katamā nu kho, āvuso, avijjā”ti?
What is ignorance?”
ayaṁ vuccatāvuso, avijjā”ti.
This is called ignorance.”
“Atthi panāvuso, maggo atthi paṭipadā, etissā avijjāya pahānāyā”ti?
“But, reverend, is there a path and a practice for giving up that ignorance?”
“Atthi kho, āvuso, maggo atthi paṭipadā, etissā avijjāya pahānāyā”ti.
“There is.” …
“Katamo panāvuso, maggo katamā paṭipadā, etissā avijjāya pahānāyā”ti?
sn38.9
“Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etissā avijjāya pahānāya, seyyathidaṁ—
sn38.9
Ayaṁ kho, āvuso, maggo ayaṁ paṭipadā, etissā avijjāya pahānāyā”ti.
sn38.9
“Bhaddako, āvuso, maggo bhaddikā paṭipadā, etissā avijjāya pahānāya.
sn38.9

sn45.1 Avijjāsutta Maggasaṁyuttaṁ Ignorance avijjāvagga avijjāsutta avijjā avijjāgatassa 4 0 En Ru

1. Avijjāvagga
1. Ignorance
Avijjāsutta
Ignorance
Avijjā, bhikkhave, pubbaṅgamā akusalānaṁ dhammānaṁ samāpattiyā, anvadeva ahirikaṁ anottappaṁ.
“Mendicants, ignorance precedes the attainment of unskillful qualities, with lack of conscience and prudence following along. anvadeva → anudeva (bj, pts1ed, mr) "
Avijjāgatassa, bhikkhave, aviddasuno micchādiṭṭhi pahoti;
An ignoramus, sunk in ignorance, gives rise to wrong view.

sn45.2 Upaḍḍhasutta Maggasaṁyuttaṁ Half the Spiritual Life avijjāvagga 1 0 En Ru

1. Avijjāvagga
1. Ignorance

sn45.3 Sāriputtasutta Maggasaṁyuttaṁ Sāriputta avijjāvagga 1 0 En Ru

1. Avijjāvagga
1. Ignorance

sn45.4 Jāṇussoṇibrāhmaṇasutta Maggasaṁyuttaṁ Regarding the Brahmin Jānussoṇi avijjāvagga 1 2 En Ru

1. Avijjāvagga
1. Ignorance

sn45.5 Kimatthiyasutta Maggasaṁyuttaṁ What’s the Purpose avijjāvagga 1 0 En Ru

1. Avijjāvagga
1. Ignorance

sn45.6 Paṭhamaaññatarabhikkhusutta Maggasaṁyuttaṁ A Mendicant (1st) avijjāvagga 1 0 En Ru

1. Avijjāvagga
1. Ignorance

sn45.7 Dutiyaaññatarabhikkhusutta Maggasaṁyuttaṁ A Mendicant (2nd) avijjāvagga 1 2 En Ru

1. Avijjāvagga
1. Ignorance

sn45.8 Vibhaṅgasutta Maggasaṁyuttaṁ Analysis avijjāvagga 1 0 En Ru

1. Avijjāvagga
1. Ignorance

sn45.9 Sūkasutta Maggasaṁyuttaṁ A Spike avijjāvagga 1 2 En Ru

1. Avijjāvagga
1. Ignorance

sn45.10 Nandiyasutta Maggasaṁyuttaṁ With Nandiya avijjāvagga avijjāvaggo 2 0 En Ru

1. Avijjāvagga
1. Ignorance
Avijjāvaggo paṭhamo.
sn45.10

sn45.159 Āgantukasutta Maggasaṁyuttaṁ A Guest House avijjā 1 1 En Ru

Avijjā ca bhavataṇhā ca—
Ignorance and craving for continued existence.

sn45.163 Āsavasutta Maggasaṁyuttaṁ Defilements avijjāsavo 1 0 En Ru

Kāmāsavo, bhavāsavo, avijjāsavo—
The defilements of sensuality, desire to be reborn, and ignorance.

sn45.172 Yogasutta Maggasaṁyuttaṁ Yokes avijjāyogo 1 0 En Ru

Kāmayogo, bhavayogo, diṭṭhiyogo avijjāyogo—
The yokes of sensual pleasures, future lives, views, and ignorance.

sn45.175 Anusayasutta Maggasaṁyuttaṁ Tendencies avijjānusayo 1 0 En Ru

Kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo—
The underlying tendencies of sensual desire, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.

sn45.180 Uddhambhāgiyasutta Maggasaṁyuttaṁ Higher Fetters avijjā avijjāvaggo 3 0 En Ru

Rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā
Desire for rebirth in the realm of luminous form, desire for rebirth in the formless realm, conceit, restlessness, and ignorance.
Rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā
Desire for rebirth in the realm of luminous form, desire for rebirth in the formless realm, conceit, restlessness, and ignorance.
Avijjāvaggo paṭhamo,
sn45.180

sn46.5 Bhikkhusutta Bojjhaṅgasaṁyuttaṁ A Monk avijjāsavāpi 1 0 En Ru

Tassime satta bojjhaṅge bhāvayato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
As they develop the seven awakening factors, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.

sn46.130 Uddhambhāgiyasutta Bojjhaṅgasaṁyuttaṁ Higher Fetters avijjā 1 0 En Ru

Rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā
Desire for rebirth in the realm of luminous form, desire for rebirth in the formless realm, conceit, restlessness, and ignorance.

sn47.50 Āsavasutta Satipaṭṭhānasaṁyuttaṁ Defilements avijjāsavo 1 0 En Ru

Kāmāsavo, bhavāsavo, avijjāsavo—
The defilements of sensuality, desire to be reborn, and ignorance.

sn47.95-104 sn47.95-104 Satipaṭṭhānasaṁyuttaṁ Higher Fetters, Etc. avijjā 1 0 En Ru

Rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā
Desire for rebirth in the realm of luminous form, desire for rebirth in the formless realm, conceit, restlessness, and ignorance.

sn48.50 Āpaṇasutta Indriyasaṁyuttaṁ At Āpaṇa avijjānīvaraṇānaṁ avijjāya 4 0 En Ru

Pubbakoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
Avijjāya tveva tamokāyassa asesavirāganirodho santametaṁ padaṁ paṇītametaṁ padaṁ, yadidaṁ—
But when that dark mass of ignorance fades away and ceases with nothing left over, that state is peaceful and sublime.
Pubbakoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
sn48.50
Avijjāya tveva tamokāyassa asesavirāganirodho santametaṁ padaṁ paṇītametaṁ padaṁ, yadidaṁ—
sn48.50

sn48.115-124 sn48.115-124 Indriyasaṁyuttaṁ Floods, etc. avijjā 1 0 En Ru

Rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā
Desire for rebirth in the realm of luminous form, desire for rebirth in the formless realm, conceit, restlessness, and ignorance.

sn48.169-178 sn48.169-178 Indriyasaṁyuttaṁ Another Series on Floods, Etc. avijjā 1 0 En Ru

Rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā
Desire for rebirth in the realm of luminous form, desire for rebirth in the formless realm, conceit, restlessness, and ignorance.

sn49.45-54 sn49.45-54 Sammappadhānasaṁyuttaṁ Floods, Etc. avijjā 1 0 En Ru

Rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā
Desire for rebirth in the realm of luminous form, desire for rebirth in the formless realm, conceit, restlessness, and ignorance.

sn50.45-54 sn50.45-54 Balasaṁyuttaṁ Floods, Etc. avijjā 1 0 En Ru

Rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā
Desire for rebirth in the realm of luminous form, desire for rebirth in the formless realm, conceit, restlessness, and ignorance.

sn50.99-108 sn50.99-108 Balasaṁyuttaṁ Another Series on Floods, Etc. avijjā 1 0 En Ru

Rūparāgo, arūparāgo, māno, uddhaccaṁ avijjā
Desire for rebirth in the realm of luminous form, desire for rebirth in the formless realm, conceit, restlessness, and ignorance.

sn51.77-86 sn51.77-86 Iddhipādasaṁyuttaṁ Floods, Etc. avijjā 1 0 En Ru

Rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā
Desire for rebirth in the realm of luminous form, desire for rebirth in the formless realm, conceit, restlessness, and ignorance.

sn53.45-54 sn53.45-54 Jhānasaṁyuttaṁ Floods, etc. avijjā 1 0 En Ru

Rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā
Desire for rebirth in the realm of luminous form, desire for rebirth in the formless realm, conceit, restlessness, and ignorance.

sn55.28 Paṭhamabhayaverūpasantasutta Sotāpattisaṁyuttaṁ Dangers and Threats (1st) avijjāpaccayā avijjāya 2 0 En Ru

yadidaṁ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ …pe…
Ignorance is a condition for choices. Choices are a condition for consciousness. Consciousness is a condition for name and form. Name and form are a condition for the six sense fields. The six sense fields are conditions for contact. Contact is a condition for feeling. Feeling is a condition for craving. Craving is a condition for grasping. Grasping is a condition for continued existence. Continued existence is a condition for rebirth. Rebirth is a condition for old age and death, sorrow, lamentation, pain, sadness, and distress to come to be.
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho …pe…
When ignorance fades away and ceases with nothing left over, choices cease. When choices cease, consciousness ceases. When consciousness ceases, name and form cease. When name and form cease, the six sense fields cease. When the six sense fields cease, contact ceases. When contact ceases, feeling ceases. When feeling ceases, craving ceases. When craving ceases, grasping ceases. When grasping ceases, continued existence ceases. When continued existence ceases, rebirth ceases. When rebirth ceases, old age and death, sorrow, lamentation, pain, sadness, and distress cease.

sn56.17 Avijjāsutta Saccasaṁyuttaṁ Ignorance avijjāsutta avijjā avijjā’ti avijjāgato 7 0 En Ru

Avijjāsutta
Ignorance
“‘avijjā, avijjā’ti, bhante, vuccati.
“Sir, they speak of this thing called ‘ignorance’.
Katamā nu kho, bhante, avijjā;
What is ignorance?
kittāvatā ca avijjāgato hotī”ti?
And how is an ignorant person defined?”
ayaṁ vuccati, bhikkhu, avijjā;
This is called ignorance.
ettāvatā ca avijjāgato hotīti.
And this is how an ignorant person is defined.

sn56.20 Tathasutta Saccasaṁyuttaṁ Real avijjā 1 0 En Ru

Dhāraṇā ca dve avijjā,
"

sn56.33 Daṇḍasutta Saccasaṁyuttaṁ A Stick avijjānīvaraṇā 1 1 En Ru

evameva kho, bhikkhave, avijjānīvaraṇā sattā taṇhāsaṁyojanā sandhāvantā saṁsarantā sakimpi asmā lokā paraṁ lokaṁ gacchanti, sakimpi parasmā lokā imaṁ lokaṁ āgacchanti.
It’s the same for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. Sometimes they go from this world to the other world, and sometimes they come from the other world to this world. taṇhāsaṁyojanā sandhāvantā saṁsarantā → taṇhāsaṁyojanabandhā sandhāvatā (mr) "

sn56.63 Paññāsutta Saccasaṁyuttaṁ Wisdom avijjāgatā 1 0 En Ru

… “Evameva kho, bhikkhave, appakā te sattā ye pana ariyena paññācakkhunā samannāgatā; atha kho eteva bahutarā sattā ye avijjāgatā sammuḷhā …pe….
“… the sentient beings who have the noble eye of wisdom are few, while those who are ignorant and confused are many. …” "