Balā 86 texts and 215 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an1.333-377paṭibalā2Pi En Ru dhamma

… Evamevaṁ kho, bhikkhave, appakā te sattā ye paññavanto ajaḷā aneḷamūgā paṭibalā subhāsitadubbhāsitassa atthamaññātuṁ;   … so too the sentient beings who are wise, bright, clever, and able to distinguish what is well said from what is poorly said are few,  
atha kho eteva sattā bahutarā ye duppaññā jaḷā eḷamūgā na paṭibalā subhāsitadubbhāsitassa atthamaññātuṁ.  
while the sentient beings who are witless, dull, stupid, and unable to distinguish what is well said from what is poorly said are many.  

an2.11-20balāni balānī’ti6Pi En Ru dhamma

“Dvemāni, bhikkhave, balāni.   “There are, mendicants, these two powers.  
Imāni kho, bhikkhave, dve balānī”ti.  
These are the two powers.”  
“Dvemāni, bhikkhave, balāni.  
“There are, mendicants, these two powers.  
Imāni kho, bhikkhave, dve balānī”ti.  
These are the two powers.”  
“Dvemāni, bhikkhave, balāni.  
“There are, mendicants, these two powers.  
Imāni kho, bhikkhave, dve balānī”ti.  
These are the two powers.”  

an2.32-41dubbalā4Pi En Ru dhamma

“Yasmiṁ, bhikkhave, samaye corā balavanto honti, rājāno tasmiṁ samaye dubbalā honti.   “At a time when bandits are strong, kings are weak.  
Evamevaṁ kho, bhikkhave, yasmiṁ samaye pāpabhikkhū balavanto honti, pesalā bhikkhū tasmiṁ samaye dubbalā honti.  
In the same way, at a time when bad mendicants are strong, good-hearted mendicants are weak.  
Yasmiṁ, bhikkhave, samaye rājāno balavanto honti, corā tasmiṁ samaye dubbalā honti.  
At a time when kings are strong, bandits are weak.  
Evamevaṁ kho, bhikkhave, yasmiṁ samaye pesalā bhikkhū balavanto honti, pāpabhikkhū tasmiṁ samaye dubbalā honti.  
In the same way, at a time when good-hearted mendicants are strong, bad mendicants are weak.  

an2.42-51anijjhattibalā asaññattibalā nijjhattibalā saññattibalā4Pi En Ru dhamma

Te asaññattibalā anijjhattibalā appaṭinissaggamantino tameva adhikaraṇaṁ thāmasā parāmāsā abhinivissa voharanti:   Unable to persuade or convince each other, they can’t let go of their opinions. They obstinately stick to that disciplinary issue, insisting that:  
Te saññattibalā nijjhattibalā paṭinissaggamantino, na tameva adhikaraṇaṁ thāmasā parāmāsā abhinivissa voharanti:  
Since they are able to persuade and convince each other, they let go of their opinions. They don’t obstinately stick to that disciplinary issue or insist that:  

an3.70asabalāni1Pi En Ru dhamma

Idha, visākhe, ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni.   It’s when a noble disciple recollects their own ethical conduct, which is unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion.  

an4.152balāni balānī’ti2Pi En Ru dhamma

“Cattārimāni, bhikkhave, balāni.   “Mendicants, there are these four powers.  
Imāni kho, bhikkhave, cattāri balānī”ti.  
These are the four powers.” 

an4.153balāni balānī’ti2Pi En Ru dhamma

“Cattārimāni, bhikkhave, balāni.   “Mendicants, there are these four powers.  
Imāni kho, bhikkhave, cattāri balānī”ti.  
These are the four powers.” 

an4.154balāni balānī’ti2Pi En Ru dhamma

“Cattārimāni, bhikkhave, balāni.   “Mendicants, there are these four powers.  
Imāni kho, bhikkhave, cattāri balānī”ti.  
These are the four powers.” 

an4.155balāni balānī’ti2Pi En Ru dhamma

“Cattārimāni, bhikkhave, balāni.   “Mendicants, there are these four powers.  
Imāni kho, bhikkhave, cattāri balānī”ti.  
These are the four powers.” 

an4.163sekhabalāni sekkhabalāni6Pi En Ru dhamma

So imāni pañca sekhabalāni upanissāya viharati—  They rely on these five powers of a trainee:  
sekhabalāni → sekkhabalāni (sya-all, km) 
So imāni pañca sekhabalāni upanissāya viharati— 
They rely on these five powers of a trainee:  
So imāni pañca sekhabalāni upanissāya viharati— 
They rely on these five powers of a trainee:  
So imāni pañca sekhabalāni upanissāya viharati— 
They rely on these five powers of a trainee:  

an4.169sekhabalāni4Pi En Ru dhamma

So imāni pañca sekhabalāni upanissāya viharati—  They rely on these five powers of a trainee:  
So imāni pañca sekhabalāni upanissāya viharati— 
They rely on these five powers of a trainee:  
So imāni pañca sekhabalāni upanissāya viharati— 
They rely on these five powers of a trainee:  
So imāni pañca sekhabalāni upanissāya viharati— 
They rely on these five powers of a trainee:  

an4.261balāni balānī’ti2Pi En Ru dhamma

“Cattārimāni, bhikkhave, balāni.   “Mendicants, there are these four powers.  
Imāni kho, bhikkhave, cattāri balānī”ti.  
These are the four powers.” 

an5.1sekhabalāni sekkhabalāni4Pi En Ru dhamma

“Pañcimāni, bhikkhave, sekhabalāni.   “Mendicants, there are these five powers of a trainee.  
sekhabalāni → sekkhabalāni (mr)  
imāni kho, bhikkhave, pañca sekhabalāni.  
These are the five powers of a trainee.  

an5.2sekhabalāni2Pi En Ru dhamma

“Pañcimāni, bhikkhave, sekhabalāni.   “Mendicants, there are these five powers of a trainee.  
Imāni kho, bhikkhave, pañca sekhabalāni.  
These are the five powers of a trainee.  

an5.11tathāgatabalāni2Pi En Ru dhamma

Pañcimāni, bhikkhave, tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.   The Realized One has five powers of a Realized One. With these he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the divine wheel.  
imāni kho, bhikkhave, pañca tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavattetī”ti.  
These are the five powers of a Realized One. With these he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the divine wheel.” 

an5.12sekhabalānaṁ sekhabalāni4Pi En Ru dhamma

“Pañcimāni, bhikkhave, sekhabalāni.   “Mendicants, there are these five powers of a trainee.  
imāni kho, bhikkhave, pañca sekhabalāni.  
These are the five powers of a trainee.  
Imesaṁ kho, bhikkhave, pañcannaṁ sekhabalānaṁ etaṁ aggaṁ etaṁ saṅgāhikaṁ etaṁ saṅghātaniyaṁ, yadidaṁ paññābalaṁ.  
Of these five powers of a trainee, the power of wisdom is the chief. It holds and binds everything together.  
Evamevaṁ kho, bhikkhave, imesaṁ pañcannaṁ sekhabalānaṁ etaṁ aggaṁ etaṁ saṅgāhikaṁ etaṁ saṅghātaniyaṁ, yadidaṁ paññābalaṁ.  
In the same way, of these five powers of a trainee, the power of wisdom is the chief. It holds and binds everything together.  

an5.13balāni balānī’ti2Pi En Ru dhamma

“Pañcimāni, bhikkhave, balāni.   “Mendicants, there are these five powers.  
imāni kho, bhikkhave, pañca balānī”ti.  
These are the five powers.” 

an5.14balāni balānī’ti2Pi En Ru dhamma

“Pañcimāni, bhikkhave, balāni.   “Mendicants, there are these five powers.  
Imāni kho, bhikkhave, pañca balānī”ti.  
These are the five powers.” 

an5.15balāni balānī’ti2Pi En Ru dhamma

“Pañcimāni, bhikkhave, balāni.   “Mendicants, there are these five powers.  
Imāni kho, bhikkhave, pañca balānī”ti.  
These are the five powers.” 

an5.16balānaṁ balāni4Pi En Ru dhamma

“Pañcimāni, bhikkhave, balāni.   “Mendicants, there are these five powers.  
imāni kho, bhikkhave, pañca balāni.  
These are the five powers.  
Imesaṁ kho, bhikkhave, pañcannaṁ balānaṁ etaṁ aggaṁ etaṁ saṅgāhikaṁ etaṁ saṅghātaniyaṁ, yadidaṁ paññābalaṁ.  
Of these five powers, the power of wisdom is the chief. It holds and binds everything together.  
Evamevaṁ kho, bhikkhave, imesaṁ pañcannaṁ balānaṁ etaṁ aggaṁ etaṁ saṅgāhikaṁ etaṁ saṅghātaniyaṁ, yadidaṁ paññābalan”ti.  
In the same way, of these five powers, the power of wisdom is the chief. It holds and binds everything together.” 

an5.32asabalāni1Pi En Ru dhamma

akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni.   It is unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion.  

an5.33balābalaṁ1Pi En Ru dhamma

‘yo so bhattu abbhantaro antojano dāsāti vā pessāti vā kammakarāti vā, tesaṁ katañca katato jānissāma akatañca akatato jānissāma, gilānakānañca balābalaṁ jānissāma, khādanīyaṁ bhojanīyañcassa paccaṁsena saṁvibhajissāmā’ti.   ‘We will know what work our husband’s domestic bondservants, servants, and workers have completed, and what they’ve left incomplete. We will know who is sick, and who is fit or unwell. We will distribute to each a fair portion of fresh and cooked foods.’  

an5.51abalāya dubbalāya4Pi En Ru dhamma

So vata, bhikkhave, bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe appahāya, abalāya paññāya dubbalāya attatthaṁ vā ñassati paratthaṁ vā ñassati ubhayatthaṁ vā ñassati uttari vā manussadhammā alamariyañāṇadassanavisesaṁ sacchikarissatīti netaṁ ṭhānaṁ vijjati.   Take a mendicant who has feeble and weak wisdom, not having given up these five obstacles and hindrances, parasites of the mind that weaken wisdom. It’s quite impossible that they would know what’s for their own good, the good of another, or the good of both; or that they would realize any superhuman distinction in knowledge and vision worthy of the noble ones.  
Evamevaṁ kho, bhikkhave, so vata bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhāruhe paññāya dubbalīkaraṇe appahāya, abalāya paññāya dubbalāya attatthaṁ vā ñassati paratthaṁ vā ñassati ubhayatthaṁ vā ñassati uttari vā manussadhammā alamariyañāṇadassanavisesaṁ sacchikarissatīti netaṁ ṭhānaṁ vijjati.  
In the same way, take a mendicant who has feeble and weak wisdom, not having given up these five obstacles and hindrances, parasites of the mind that weaken wisdom. It’s quite impossible that they would know what’s for their own good, the good of another, or the good of both; or that they would realize any superhuman distinction in knowledge and vision worthy of the noble ones.  

an5.105asabalāni1Pi En Ru dhamma

Yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca.   They live according to the precepts shared with their spiritual companions, both in public and in private. Those precepts are unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion.  

an5.204balāni balānī’ti2Pi En Ru dhamma

“Pañcimāni, bhikkhave, balāni.   “Mendicants, there are these five powers.  
imāni kho, bhikkhave, pañca balānī”ti.  
These are the five powers.” 

an6.10asabalāni balāni2Pi En Ru dhamma

Puna caparaṁ, mahānāma, ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni.   Furthermore, a noble disciple recollects their own ethical conduct, which is unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion.  
balāni tayo ājānīyā;  
 

an6.11asabalāni1Pi En Ru dhamma

Puna caparaṁ, bhikkhave, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni tathārūpehi sīlehi sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca, ayampi dhammo sāraṇīyo.   Furthermore, a mendicant lives according to the precepts shared with their spiritual companions, both in public and in private. Those precepts are unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion. This too is a warm-hearted quality.  

an6.12asabalāni1Pi En Ru dhamma

Puna caparaṁ, bhikkhave, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni tathārūpehi sīlehi sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.   Furthermore, a mendicant lives according to the precepts shared with their spiritual companions, both in public and in private. Those precepts are unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion. This too is a warm-hearted quality.  

an6.52balādhiṭṭhānā1Pi En Ru dhamma

“Khattiyā kho, brāhmaṇa, bhogādhippāyā paññūpavicārā balādhiṭṭhānā pathavībhinivesā issariyapariyosānā”ti.   “Aristocrats, brahmin, have wealth as their ambition. They’re preoccupied with wisdom. They’re dedicated to power. They insist on territory. Their ultimate goal is authority.”  

an6.64tathāgatabalāni2Pi En Ru dhamma

“Chayimāni, bhikkhave, tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.   “Mendicants, the Realized One possesses six powers of a Realized One. With these he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the divine wheel.  
Imāni kho, bhikkhave, cha tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.  
These are the six powers of a Realized One that the Realized One possesses. With these he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the divine wheel.  

an7.3balāni balānīti2Pi En Ru dhamma

sattimāni, bhikkhave, balāni.   “Mendicants, there are these seven powers.  
Imāni kho, bhikkhave, satta balānīti.  
These are the seven powers.  

an7.4balāni balānīti2Pi En Ru dhamma

“Sattimāni, bhikkhave, balāni.   “Mendicants, there are these seven powers.  
Imāni kho, bhikkhave, satta balānīti.  
These are the seven powers.  

an7.71balānaṁ3Pi En Ru dhamma

Catunnaṁ satipaṭṭhānānaṁ, catunnaṁ sammappadhānānaṁ, catunnaṁ iddhipādānaṁ, pañcannaṁ indriyānaṁ, pañcannaṁ balānaṁ, sattannaṁ bojjhaṅgānaṁ, ariyassa aṭṭhaṅgikassa maggassa.   The four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, the seven awakening factors, and the noble eightfold path.  
Catunnaṁ satipaṭṭhānānaṁ, catunnaṁ sammappadhānānaṁ, catunnaṁ iddhipādānaṁ, pañcannaṁ indriyānaṁ, pañcannaṁ balānaṁ, sattannaṁ bojjhaṅgānaṁ, ariyassa aṭṭhaṅgikassa maggassa.  
The four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, the seven awakening factors, and the noble eightfold path.  
Catunnaṁ satipaṭṭhānānaṁ, catunnaṁ sammappadhānānaṁ, catunnaṁ iddhipādānaṁ, pañcannaṁ indriyānaṁ, pañcannaṁ balānaṁ, sattannaṁ bojjhaṅgānaṁ, ariyassa aṭṭhaṅgikassa maggassa.  
The four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, the seven awakening factors, and the noble eightfold path.  

an8.10dubbalāni1Pi En Ru dhamma

Seyyathāpi, bhikkhave, mahato dhaññarāsissa phuṇamānassa tattha yāni tāni dhaññāni daḷhāni sāravantāni tāni ekamantaṁ puñjaṁ hoti, yāni pana tāni dhaññāni dubbalāni palāpāni tāni vāto ekamantaṁ apavahati.   Suppose that a large heap of grain is being winnowed. The grains that are firm and substantial form a heap on one side. And the grains that are flimsy and insubstantial are blown over to the other side.  

an8.19balāni2Pi En Ru dhamma

evamevaṁ kho, pahārāda, ayaṁ dhammavinayo bahuratano anekaratano. Tatrimāni ratanāni, seyyathidaṁ—cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.   In the same way, this teaching and training is full of many kinds of treasures, such as the four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, the seven awakening factors, and the noble eightfold path.  
Yampi, pahārāda, ayaṁ dhammavinayo bahuratano anekaratano; tatrimāni ratanāni, seyyathidaṁ—cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo;  
 

an8.27balāni balānī’ti issariyabalā khantibalā kodhabalā nijjhattibalā paṭisaṅkhānabalā ruṇṇabalā ujjhattibalā āvudhabalā10Pi En Ru dhamma

“Aṭṭhimāni, bhikkhave, balāni.   “Mendicants, there are these eight powers.  
Ruṇṇabalā, bhikkhave, dārakā, kodhabalā mātugāmā, āvudhabalā corā, issariyabalā rājāno, ujjhattibalā bālā, nijjhattibalā paṇḍitā, paṭisaṅkhānabalā bahussutā, khantibalā samaṇabrāhmaṇā— 
Crying is the power of babies. Anger is the power of females. Weapons are the power of bandits. Authority is the power of rulers. Complaining is the power of fools. Reason is the power of the astute. Reflection is the power of the learned. Patience is the power of ascetics and brahmins.  
imāni kho, bhikkhave, aṭṭha balānī”ti.  
These are the eight powers.” 

an8.28balāni3Pi En Ru dhamma

“kati nu kho, sāriputta, khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:   “Sāriputta, how many powers does a mendicant who has ended the defilements have that qualify them to claim:  
“Aṭṭha, bhante, khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:  
“Sir, a mendicant who has ended the defilements has eight powers that qualify them to claim:  
Imāni kho, bhante, aṭṭha khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:  
A mendicant who has ended the defilements has these eight powers that qualify them to claim:  

an8.30balā1Pi En Ru dhamma

Dve balā akkhaṇā vuttā,   " 

an8.46balābalaṁ1Pi En Ru dhamma

tesaṁ katañca katato jānāti akatañca akatato jānāti, gilānakānañca balābalaṁ jānāti khādanīyaṁ bhojanīyañcassa paccaṁsena saṁvibhajati.   She knows who is sick, and who is fit or unwell. She distributes to each a fair portion of fresh and cooked foods.  

an8.48balābalaṁ1Pi En Ru dhamma

tesaṁ katañca katato jānāti akatañca akatato jānāti, gilānakānañca balābalaṁ jānāti khādanīyaṁ bhojanīyañcassa paccaṁsena saṁvibhajati.   She knows who is sick, and who is fit or unwell. She distributes to each a fair portion of fresh and cooked foods.  

an8.49balābalaṁ1Pi En Ru dhamma

tesaṁ katañca katato jānāti akatañca akatato jānāti, gilānakānañca balābalaṁ jānāti khādanīyaṁ bhojanīyañcassa paccaṁsena saṁvibhajati.   She knows who is sick, and who is fit or unwell. She distributes to each a fair portion of fresh and cooked foods.  

an9.5balāni4Pi En Ru dhamma

“Cattārimāni, bhikkhave, balāni.   “Mendicants, there are these four powers.  
Imāni kho, bhikkhave, cattāri balāni.  
These are the four powers.  
Atthi me cattāri balāni— 
I have these four powers:  
Atthi me cattāri balāni— 
I have these four powers:  

an10.21tathāgatabalāni2Pi En Ru dhamma

Dasayimāni, bhikkhave, tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.   The Realized One possesses ten powers of a Realized One. With these he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the divine wheel.  
Imāni kho, bhikkhave, dasa tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavattetī”ti.  
These are the ten powers of a Realized One that the Realized One possesses. With these he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the divine wheel.” 

an10.22tathāgatabalāni2Pi En Ru dhamma

Dasayimāni, ānanda, tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.   The Realized One possesses ten powers of a Realized One. With these he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the divine wheel.  
Imāni kho, ānanda, dasa tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavattetī”ti.  
These are the ten powers of a Realized One that the Realized One possesses. With these he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the divine wheel.” 

an10.90balāni4Pi En Ru dhamma

“kati nu kho, sāriputta, khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:   “Sāriputta, how many powers does a mendicant who has ended the defilements have that qualify them to claim:  
“Dasa, bhante, khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:  
“Sir, a mendicant who has ended the defilements has ten powers that qualify them to claim:  
pañca balāni bhāvitāni honti subhāvitāni …  
the five powers …  
Imāni kho, bhante, dasa khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:  
A mendicant who has ended the defilements has these ten powers that qualify them to claim:  

an11.11asabalāni1Pi En Ru dhamma

Puna caparaṁ tvaṁ, mahānāma, attano sīlāni anussareyyāsi akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni.   Furthermore, a noble disciple recollects their own ethical conduct, which is unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion.  

dn2abalā1Pi En Ru dhamma

Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedenti.   All sentient beings, all living creatures, all beings, all souls lack control, power, and energy. Molded by destiny, circumstance, and nature, they experience pleasure and pain in the six classes of rebirth.  

dn16asabalāni balāni2Pi En Ru dhamma

Yāvakīvañca, bhikkhave, bhikkhū yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūpasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni tathārūpesu sīlesu sīlasāmaññagatā viharissanti sabrahmacārīhi āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.   As long as the mendicants live according to the precepts shared with their spiritual companions, both in public and in private—such precepts as are unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion—they can expect growth, not decline.  
Seyyathidaṁ—cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.  
They are: the four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, the seven awakening factors, and the noble eightfold path.  

dn20mahabbalā4Pi En Ru dhamma

indanāmā mahabbalā;   all of them named Indra.  
indanāmā mahabbalā;  
all of them named Indra.  
indanāmā mahabbalā;  
all of them named Indra.  
indanāmā mahabbalā;  
all of them named Indra.  

dn28balāni1Pi En Ru dhamma

cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.   the four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, the seven awakening factors, and the noble eightfold path.  

dn29balāni1Pi En Ru dhamma

Seyyathidaṁ—cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.   They are the four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, the seven awakening factors, and the noble eightfold path.  

dn32mahabbalā8Pi En Ru dhamma

indanāmā mahabbalā.   all of them named Indra.  
indanāmā mahabbalā.  
all of them named Indra.  
indanāmā mahabbalā.  
all of them named Indra.  
indanāmā mahabbalā.  
all of them named Indra.  
indanāmā mahabbalā.  
 
indanāmā mahabbalā.  
 
indanāmā mahabbalā.  
 
indanāmā mahabbalā.  
 

dn33asabalāni balāni3Pi En Ru dhamma

Cattāri balāni—  Four powers:  
Puna caparaṁ, āvuso, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca.  
Furthermore, a mendicant lives according to the precepts shared with their spiritual companions, both in public and in private. Those precepts are unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion.  
Satta balāni— 
Seven powers:  

dn34asabalāni khīṇāsavabalāni2Pi En Ru dhamma

Puna caparaṁ, āvuso, bhikkhu, yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca, ayampi dhammo sāraṇīyo …pe… ekībhāvāya saṁvattati.   Furthermore, a mendicant lives according to the precepts shared with their spiritual companions, both in public and in private. Those precepts are unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion.  
Satta khīṇāsavabalāni— 
Seven powers of one who has ended the defilements.  

mn12tathāgatabalāni2Pi En Ru dhamma

Dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.   There are these ten powers of a Realized One that the Realized One possesses. With these he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the divine wheel.  
Imāni kho, sāriputta, dasa tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.  
A Realized One possesses these ten powers of a Realized One. With these he claims the bull’s place, roars his lion’s roar in the assemblies, and turns the divine wheel.  

mn48asabalāni1Pi En Ru dhamma

Puna caparaṁ, bhikkhave, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca.   Furthermore, a mendicant lives according to the precepts shared with their spiritual companions, both in public and in private. Those precepts are unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion. …  

mn60abalā sabalā6Pi En Ru dhamma

sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedentī’ti.   All sentient beings, all living creatures, all beings, all souls lack control, power, and energy. Molded by destiny, circumstance, and nature, they experience pleasure and pain in the six classes of rebirth.’  
avīriyā → … aviriyā (bj, pts1ed); sabbe sattā … savasā sabalā saviriyā (sya-all, km); sabbe sattā … savasā sabalā savīriyā (mr)  
na sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedentī’ti.  
It is not the case that all sentient beings, all living creatures, all beings, all souls lack control, power, and energy, or that, molded by destiny, circumstance, and nature, they experience pleasure and pain in the six classes of rebirth.’  
Natthi balaṁ, natthi vīriyaṁ, natthi purisathāmo, natthi purisaparakkamo; sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedentī’ti  
 
Atthi balaṁ, atthi vīriyaṁ, atthi purisathāmo, atthi purisaparakkamo; na sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedentī’ti  
 

mn76abalā2Pi En Ru dhamma

sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedentī’ti.   All sentient beings, all living creatures, all beings, all souls lack control, power, and energy. Molded by destiny, circumstance, and nature, they experience pleasure and pain in the six classes of rebirth.’  
Natthi balaṁ, natthi vīriyaṁ, natthi purisathāmo, natthi purisaparakkamo, sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedentī’ti.  
 

mn77balāni1Pi En Ru dhamma

Puna caparaṁ, udāyi, akkhātā mayā sāvakānaṁ paṭipadā, yathāpaṭipannā me sāvakā pañca balāni bhāventi.   Furthermore, I have explained to my disciples a practice that they use to develop the five powers.  

mn98balānīkaṁ1Pi En Ru dhamma

Khantībalaṁ balānīkaṁ,   Patience is their powerful army:  

mn103balāni1Pi En Ru dhamma

cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbaṁ.   the four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, the seven awakening factors, and the noble eightfold path. You should train in these things in harmony, appreciating each other, without quarreling.  

mn104asabalāni balāni3Pi En Ru dhamma

cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, passasi no tvaṁ, ānanda, imesu dhammesu dvepi bhikkhū nānāvāde”ti?   the four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, the seven awakening factors, and the noble eightfold path?”  
cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, nāhaṁ passāmi imesu dhammesu dvepi bhikkhū nānāvāde.  
 
Puna caparaṁ, ānanda, bhikkhu—yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni tathārūpesu sīlesu—sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca.  
Furthermore, a mendicant lives according to the precepts shared with their spiritual companions, both in public and in private. Those precepts are unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to immersion.  

mn118balānaṁ1Pi En Ru dhamma

pañcannaṁ balānaṁ …   the five powers …  

mn149balāni2Pi En Ru dhamma

Tassa evaṁ imaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato cattāropi satipaṭṭhānā bhāvanāpāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṁ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṁ gacchanti, pañcapi indriyāni bhāvanāpāripūriṁ gacchanti, pañcapi balāni bhāvanāpāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṁ gacchanti.   When the noble eightfold path is developed, the following are fully developed: the four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, and the seven awakening factors.  
Tassa evaṁ imaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato cattāropi satipaṭṭhānā bhāvanāpāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṁ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṁ gacchanti, pañcapi indriyāni bhāvanāpāripūriṁ gacchanti, pañcapi balāni bhāvanāpāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṁ gacchanti.  
 

mn151balānaṁ balānī’ti4Pi En Ru dhamma

‘bhāvitāni nu kho me pañca balānī’ti?   the five powers …  
‘abhāvitāni kho me pañca balānī’ti, tena, sāriputta, bhikkhunā pañcannaṁ balānaṁ bhāvanāya vāyamitabbaṁ.  
 
‘bhāvitāni kho me pañca balānī’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 

sn12.30dasabalā1Pi En Ru dhamma

Dve dasabalā upanisā ca,    

sn20.9balāya4Pi En Ru dhamma

Tesaṁ taṁ vaṇṇāya ceva hoti balāya ca, na ca tatonidānaṁ maraṇaṁ vā nigacchanti maraṇamattaṁ vā dukkhaṁ.   That was good for their appearance and health, and wouldn’t result in death or deadly pain.  
Tesaṁ taṁ neva vaṇṇāya hoti na balāya.  
That was not good for their appearance and health, and resulted in death or deadly pain.  
Tesaṁ taṁ vaṇṇāya ceva hoti balāya ca, na ca tatonidānaṁ maraṇaṁ vā nigacchanti maraṇamattaṁ vā dukkhaṁ.  
That’s good for their appearance and health, and doesn’t result in death or deadly pain.  
Tesaṁ taṁ neva vaṇṇāya hoti na balāya, te tatonidānaṁ maraṇaṁ vā nigacchanti maraṇamattaṁ vā dukkhaṁ.  
That’s not good for their appearance and health, and results in death or deadly pain.  

sn22.81balāni1Pi En Ru dhamma

vicayaso desitāni pañca balāni;   the five powers,  

sn22.101balānaṁ2Pi En Ru dhamma

Abhāvitattā catunnaṁ satipaṭṭhānānaṁ, abhāvitattā catunnaṁ sammappadhānānaṁ, abhāvitattā catunnaṁ iddhipādānaṁ, abhāvitattā pañcannaṁ indriyānaṁ, abhāvitattā pañcannaṁ balānaṁ, abhāvitattā sattannaṁ bojjhaṅgānaṁ, abhāvitattā ariyassa aṭṭhaṅgikassa maggassa.   Undeveloped in the four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, the seven awakening factors, and the noble eightfold path.  
Bhāvitattā catunnaṁ satipaṭṭhānānaṁ, bhāvitattā catunnaṁ sammappadhānānaṁ, bhāvitattā catunnaṁ iddhipādānaṁ, bhāvitattā pañcannaṁ indriyānaṁ, bhāvitattā pañcannaṁ balānaṁ, bhāvitattā sattannaṁ bojjhaṅgānaṁ, bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.  
Developed in the four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, the seven awakening factors, and the noble eightfold path.  

sn24.7abalā1Pi En Ru dhamma

Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedentī’”ti?   All sentient beings, all living creatures, all beings, all souls lack control, power, and energy. Molded by destiny, circumstance, and nature, they experience pleasure and pain in the six classes of rebirth’?”  

sn37.25balāni2Pi En Ru dhamma

“Pañcimāni, bhikkhave, mātugāmassa balāni.   “Mendicants, there are these five powers of a female.  
imāni kho, bhikkhave, pañca mātugāmassa balāni.  
These are the five powers of a female.  

sn37.26balāni2Pi En Ru dhamma

“Pañcimāni, bhikkhave, mātugāmassa balāni.   “Mendicants, there are these five powers of a female.  
imāni kho, bhikkhave, pañca mātugāmassa balāni.  
These are the five powers of a female.  

sn37.27balāni2Pi En Ru dhamma

“Pañcimāni, bhikkhave, mātugāmassa balāni.   “Mendicants, there are these five powers of a female.  
imāni kho, bhikkhave, pañca mātugāmassa balāni.  
These are the five powers of a female.  

sn37.29balāni balānī’ti2Pi En Ru dhamma

“Pañcimāni, bhikkhave, mātugāmassa balāni.   “Mendicants, there are these five powers of a female.  
Imāni kho, bhikkhave, pañca mātugāmassa balānī”ti.  
These are the five powers of a female.” 

sn37.30balāni balānī’ti2Pi En Ru dhamma

“Pañcimāni, bhikkhave, mātugāmassa balāni.   “Mendicants, there are these five powers of a female.  
Imāni kho, bhikkhave, pañca mātugāmassa balānī”ti.  
These are the five powers of a female.” 

sn37.31balāni balānī’ti2Pi En Ru dhamma

“Pañcimāni, bhikkhave, mātugāmassa balāni.   “Mendicants, there are these five powers of a female.  
Imāni kho, bhikkhave, pañca mātugāmassa balānī”ti.  
These are the five powers of a female.” 

sn43.9balāni1Pi En Ru dhamma

Pañca balāni. Ayaṁ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….   The five powers. …” 

sn45.155balāni3Pi En Ru dhamma

evameva kho, bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṁ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṁ gacchanti, pañcapi indriyāni bhāvanāpāripūriṁ gacchanti, pañcapi balāni bhāvanāpāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṁ gacchanti.   In the same way, when the noble eightfold path is developed and cultivated the following are fully developed: the four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, and the seven awakening factors.  
Kathañca, bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṁ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṁ gacchanti, pañcapi indriyāni bhāvanāpāripūriṁ gacchanti, pañcapi balāni bhāvanāpāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṁ gacchanti?  
And how are they fully developed?  
evaṁ kho, bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṁ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṁ gacchanti, pañcapi indriyāni bhāvanāpāripūriṁ gacchanti, pañcapi balāni bhāvanāpāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṁ gacchantī”ti.  
That’s how they’re fully developed.” 

sn46.99-110balādisutta1Pi En Ru dhamma

Balādisutta   Hard Work, Etc.  

sn46.153-164punabalādisutta1Pi En Ru dhamma

Punabalādisutta   Hard Work, Etc.  

sn47.73-84balādisutta1Pi En Ru dhamma

Balādisutta   Hard Work, Etc.  

sn48.43balāni6Pi En Ru dhamma

“atthi nu kho, bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma yāni pañcindriyāni tāni pañca balāni honti, yāni pañca balāni tāni pañcindriyāni hontī”ti?   “Mendicants, is there a method in which the five faculties become the five powers, and the five powers become the five faculties?”  
“Atthi, bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma yāni pañcindriyāni tāni pañca balāni honti, yāni pañca balāni tāni pañcindriyāni honti.  
“Mendicants, there is a method in which the five faculties become the five powers, and the five powers become the five faculties.  
Katamo ca, bhikkhave, pariyāyo yaṁ pariyāyaṁ āgamma yāni pañcindriyāni tāni pañca balāni honti, yāni pañca balāni tāni pañcindriyāni honti?  
And what is that method?  

sn50.1-12balādisutta balāni balānīti10Pi En Ru dhamma

Balādisutta   Sloping East, Etc.  
Balādisutta → pācīnaninnādisuttāni (bj) 
“Pañcimāni, bhikkhave, balāni.  
“Mendicants, there are these five powers.  
imāni kho, bhikkhave, pañca balānīti.  
These are the five powers.  
evameva kho, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.  
In the same way, a mendicant who develops and cultivates the five powers slants, slopes, and inclines to extinguishment.  
Kathañca, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?  
And how does a mendicant who develops the five powers slant, slope, and incline to extinguishment?  
Evaṁ kho, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.  
That’s how a mendicant who develops and cultivates the five powers slants, slopes, and inclines to extinguishment.”  

sn50.45-54balāni2Pi En Ru dhamma

Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya pañca balāni bhāvetabbāni.   The five powers should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya imāni pañca balāni bhāvetabbānī”ti.  
These five powers should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.”  

sn50.55-66balāni6Pi En Ru dhamma

evameva kho, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.   In the same way, a mendicant who develops and cultivates the five powers slants, slopes, and inclines to extinguishment.  
Kathañca, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?  
And how does a mendicant who develops the five powers slant, slope, and incline to extinguishment?  
evaṁ kho, bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.  
That’s how a mendicant who develops and cultivates the five powers slants, slopes, and inclines to extinguishment.”  

sn50.99-108balāni2Pi En Ru dhamma

Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya pañca balāni bhāvetabbāni.   The five powers should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.  
Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya imāni pañca balāni bhāvetabbānī”ti.  
These five powers should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters.”