bamhākaṃ 92 texts and 200 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.51 Paṭhamadvebrāhmaṇasutta Two Brahmins (1st) amhākaṁ 1 0 En Ru

Ovadatu no bhavaṁ gotamo, anusāsatu no bhavaṁ gotamo yaṁ amhākaṁ assa dīgharattaṁ hitāya sukhāyā”ti.
Advise us, Master Gotama, instruct us! It will be for our lasting welfare and happiness.”

an3.52 Dutiyadvebrāhmaṇasutta Two Brahmins (2nd) amhākaṁ 1 0 En Ru

Ovadatu no bhavaṁ gotamo, anusāsatu no bhavaṁ gotamo yaṁ amhākaṁ assa dīgharattaṁ hitāya sukhāyā”ti.
Advise us, Master Gotama, instruct us! It will be for our lasting welfare and happiness.”

an3.65 Kesamuttisutta With the Kālāmas of Kesamutta amhākaṁ 1 0 En Ru

Tesaṁ no, bhante, amhākaṁ hoteva kaṅkhā hoti vicikicchā:
So, sir, we’re doubting and uncertain:

an3.70 Uposathasutta Sabbath amhākaṁ 2 7 En Ru

‘ayaṁ amhākaṁ putto’ti;
‘This is our child.’
‘ayaṁ amhākaṁ ayyo’ti;
‘This is our master.’

an4.185 Brāhmaṇasaccasutta Truths of the Brahmins amhākaṁ 1 0 En Ru

“Idha, bho gotama, amhākaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
“Well, Master Gotama, this discussion came up among us while we were sitting together:

an5.32 Cundīsutta With Cundī amhākaṁ 1 0 En Ru

Amhākaṁ, bhante, bhātā cundo nāma rājakumāro, so evamāha:
“Sir, my brother, Prince Cunda, says this:

an5.73 Paṭhamadhammavihārīsutta One Who Lives by the Teaching (1st) amhākaṁ 1 0 En Ru

Etāni, bhikkhu, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhu, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicant! Don’t be negligent! Don’t regret it later! This is my instruction to you.” "

an5.74 Dutiyadhammavihārīsutta One Who Lives by the Teaching (2nd) amhākaṁ 1 0 En Ru

Etāni, bhikkhu, rukkhamūlāni, etāni suññāgārāni. Jhāyatha bhikkhu, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicant! Don’t be negligent! Don’t regret it later! This is my instruction to you.” "

an5.143 Sārandadasutta At Sārandada amhākaṁ 2 0 En Ru

“yadā tvaṁ, ambho purisa, passeyyāsi bhagavantaṁ, atha amhākaṁ āroceyyāsī”ti.
“Mister, please tell us when you see the Buddha.” yadā tvaṁ → yathā tvaṁ (si, pts1ed)
“Idha, bhante, amhākaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
“Well, Master Gotama, this discussion came up among us while we were sitting together:

an5.166 Nirodhasutta Cessation amhākaṁ 1 0 En Ru

Idāneva amhākaṁ sārajjaṁ okkantan”ti.
And right now I feel timid.”

an5.180 Gavesīsutta About Gavesī amhākaṁ 3 0 En Ru

‘ayyo kho gavesī amhākaṁ bahūpakāro pubbaṅgamo samādapetā.
‘The venerable Gavesī is our helper, leader, and adviser,
‘ayyo kho gavesī amhākaṁ bahūpakāro pubbaṅgamo samādapetā.
an5.180
‘ayyo kho gavesī amhākaṁ bahūpakāro pubbaṅgamo samādapetā.
‘Venerable Gavesī is our helper, leader, and adviser,

an7.74 Arakasutta About Araka amhākaṁ 1 14 En Ru

kataṁ vo taṁ mayā etāni, bhikkhave, rukkhamūlāni etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicants! Don’t be negligent! Don’t regret it later! This is my instruction to you.”

an8.12 Sīhasutta With Sīha amhākaṁ 1 1 En Ru

‘sīho amhākaṁ senāpati sāvakattaṁ upagato’ti.
‘General Sīha has become our disciple!’

an8.54 Dīghajāṇusutta With Dīghajāṇu amhākaṁ 2 3 En Ru

Tesaṁ no, bhante, bhagavā amhākaṁ tathā dhammaṁ desetu ye amhākaṁ assu dhammā diṭṭhadhammahitāya diṭṭhadhammasukhāya, samparāyahitāya samparāyasukhāyā”ti.
May the Buddha please teach us the Dhamma in a way that leads to our welfare and happiness in this life and in future lives.”

an8.55 Ujjayasutta With Ujjaya amhākaṁ 2 3 En Ru

Tesaṁ no bhavaṁ gotamo amhākaṁ tathā dhammaṁ desetu—ye amhākaṁ assu dhammā diṭṭhadhammahitāya, diṭṭhadhammasukhāya, samparāyahitāya, samparāyasukhāyā”ti.
May the Buddha please teach us the Dhamma in a way that leads to our welfare and happiness in this life and in future lives.”

an9.41 Tapussasutta With the Householder Tapussa amhākaṁ 2 8 En Ru

Tesaṁ no, bhante, amhākaṁ gihīnaṁ kāmabhogīnaṁ kāmārāmānaṁ kāmaratānaṁ kāmasammuditānaṁ papāto viya khāyati, yadidaṁ nekkhammaṁ.
But renunciation seems like an abyss.
‘mayaṁ, bhante ānanda, gihī kāmabhogino kāmārāmā kāmaratā kāmasammuditā, tesaṁ no, bhante, amhākaṁ gihīnaṁ kāmabhogīnaṁ kāmārāmānaṁ kāmaratānaṁ kāmasammuditānaṁ papāto viya khāyati, yadidaṁ nekkhammaṁ’.
an9.41

an10.27 Paṭhamamahāpañhāsutta The Great Questions (1st) amhākaṁ 3 0 En Ru

Idha no, āvuso, ko viseso ko adhippayāso kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā, yadidaṁ dhammadesanāya vā dhammadesanaṁ anusāsaniyā vā anusāsanin”ti?
What, then, is the difference between the ascetic Gotama’s teaching and instruction and ours?”
Tesaṁ no, bhante, amhākaṁ etadahosi:
an10.27
Idha no, āvuso, ko viseso ko adhippayāso kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā, yadidaṁ dhammadesanāya vā dhammadesanaṁ anusāsaniyā vā anusāsanin’ti?
an10.27

an10.115 Tatiyaadhammasutta Bad Principles (3rd) amhākaṁ 4 1 En Ru

Tesaṁ no, āvuso, amhākaṁ acirapakkantassa bhagavato etadahosi:
an10.115
Tesaṁ no, āvuso, amhākaṁ etadahosi:
an10.115
Tesaṁ no, bhante, amhākaṁ acirapakkantassa bhagavato etadahosi:
an10.115
Tesaṁ no, bhante, amhākaṁ etadahosi:
an10.115

an10.116 Ajitasutta With Ajita amhākaṁ 1 0 En Ru

Amhākaṁ, bho gotama, paṇḍito nāma sabrahmacārī.
“Master Gotama, we have a spiritual companion called ‘The Philosopher’.

an10.172 Dutiyaadhammasutta Bad Principles (2nd) amhākaṁ 4 1 En Ru

Tesaṁ no, āvuso, amhākaṁ acirapakkantassa bhagavato etadahosi:
an10.172
Tesaṁ no, āvuso, amhākaṁ etadahosi:
an10.172
Tesaṁ no, bhante, amhākaṁ acirapakkantassa bhagavato etadahosi:
an10.172
Tesaṁ no, bhante, amhākaṁ etadahosi:
an10.172

dn1 Brahmajālasutta The Divine Net amhākaṁ 1 2 En Ru

“idha, bhante, amhākaṁ rattiyā paccūsasamayaṁ paccuṭṭhitānaṁ maṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayaṁ saṅkhiyadhammo udapādi:
dn1

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life amhākaṁ 1 36 En Ru

“Ayaṁ, deva, bhagavā arahaṁ sammāsambuddho amhākaṁ ambavane viharati mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi.
“Sire, the Blessed One, the perfected one, the fully awakened Buddha is staying in my mango grove together with a large Saṅgha of 1,250 mendicants.

dn3 Ambaṭṭhasutta With Ambaṭṭha amhākaṁ 8 7 En Ru

“Āgatāni kho, tāta ambaṭṭha, amhākaṁ mantesu dvattiṁsa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveyeva gatiyo bhavanti anaññā.
“Dear Ambaṭṭha, the thirty-two marks of a great man have been handed down in our hymns. A great man who possesses these has only two possible destinies, no other.
“aho vata re amhākaṁ, paṇḍitaka, aho vata re amhākaṁ, bahussutaka, aho vata re amhākaṁ, tevijjaka, evarūpena kira, bho, puriso atthacarakena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya.
“Oh, our bloody fake scholar, our fake learned man, who pretends to be proficient in the three Vedas! A man who behaves like this ought, when their body breaks up, after death, to be reborn in a place of loss, a bad place, the underworld, hell. tevijjaka → tevijjakā (mr)
Aho vata re amhākaṁ, paṇḍitaka, aho vata re amhākaṁ, bahussutaka, aho vata re amhākaṁ, tevijjaka, evarūpena kira, bho, puriso atthacarakena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyyā”ti, kupito anattamano ambaṭṭhaṁ māṇavaṁ padasāyeva pavattesi.
Angry and upset, he kicked Ambaṭṭha over, kupito → so kupito (pts1ed)
“āgamā nu khvidha, bho gotama, amhākaṁ antevāsī ambaṭṭho māṇavo”ti?
“Master Gotama, has my pupil, the student Ambaṭṭha, come here?” te → tedha (sya-all); te idha (pts1ed) "

dn4 Soṇadaṇḍasutta With Soṇadaṇḍa amhākaṁ 5 3 En Ru

na tveva arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ.
and it’s not appropriate for him to come to see me.
Yampi, bho, samaṇo gotamo ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ;
For this reason it’s not appropriate for the ascetic Gotama to come to see me;
Ye kho pana, bho, keci samaṇā vā brāhmaṇā vā amhākaṁ gāmakhettaṁ āgacchanti atithī no te honti.
Any ascetic or brahmin who comes to stay in our village district is our guest,
Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ.
For this reason, too, it’s not appropriate for Master Gotama to come to see me;
“passanti no bhonto imaṁ aṅgakaṁ māṇavakaṁ amhākaṁ bhāgineyyan”ti?
“Gentlemen, do you see my nephew, the student Aṅgaka?”

dn5 Kūṭadantasutta With Kūṭadanta amhākaṁ 5 2 En Ru

na tveva arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ.
and it’s not appropriate for him to come to see me.
Yampi, bho, samaṇo gotamo ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ.
For this reason it’s not appropriate for the ascetic Gotama to come to see me;
Ye kho pana, bho, keci samaṇā vā brāhmaṇā vā amhākaṁ gāmakhettaṁ āgacchanti, atithī no te honti.
Any ascetic or brahmin who comes to stay in our village district is our guest,
Imināpaṅgena nārahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ.
For this reason, too, it’s not appropriate for Master Gotama to come to see me,
‘na kho etaṁ amhākaṁ patirūpaṁ, yaṁ mayaṁ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāma.
‘It wouldn’t be proper for us to take this abundant wealth back to our own homes.

dn13 Tevijjasutta Experts in the Three Vedas amhākaṁ 1 11 En Ru

“idha, bho gotama, amhākaṁ jaṅghavihāraṁ anucaṅkamantānaṁ anuvicarantānaṁ maggāmagge kathā udapādi.
dn13

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind amhākaṁ 2 18 En Ru

“idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ karerimaṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ pubbenivāsapaṭisaṁyuttā dhammī kathā udapādi:
dn14
“idha, bhante, amhākaṁ acirapakkantassa bhagavato ayaṁ antarākathā udapādi:
dn14

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment amhākaṁ 6 14 En Ru

ayaṁ vo amhākaṁ anusāsanī.
This is my instruction to you.
ayaṁ vo amhākaṁ anusāsanī”ti.
This is my instruction to you.”
“apāvuso, amhākaṁ satthāraṁ jānāsī”ti?
“Reverend, might you know about our Teacher?”
“bhagavā amhākaṁ ñātiseṭṭho, mayampi arahāma bhagavato sarīrānaṁ bhāgaṁ, mayampi bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti.
“The Buddha was our foremost relative. We too deserve a share of the Buddha’s relics. We will build a monument for them and conduct a memorial service.”
“bhagavā amhākaṁ gāmakkhette parinibbuto, na mayaṁ dassāma bhagavato sarīrānaṁ bhāgan”ti.
“The Buddha became fully extinguished in our village district. We will not give away a share of his relics.”
Amhāka buddho ahu khantivādo;
Our Buddha’s teaching was acceptance. Amhāka → amhākaṁ (pts1ed)

dn17 Mahāsudassanasutta King Mahāsudassana amhākaṁ 1 12 En Ru

‘na kho etaṁ amhākaṁ patirūpaṁ, yaṁ mayaṁ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāma.
‘It wouldn’t be proper for us to take this abundant wealth back to our own homes.

dn18 Janavasabhasutta With Janavasabha amhākaṁ 1 6 En Ru

atha pacchā amhākaṁ āsanaṁ hoti.
After that come our seats.

dn19 Mahāgovindasutta The Great Steward amhākaṁ 1 6 En Ru

atha pacchā amhākaṁ āsanaṁ hoti.
After that come our seats.

dn21 Sakkapañhasutta Sakka’s Questions amhākaṁ 5 2 En Ru

Devānaṁ tāvatiṁsānaṁ sahabyataṁ amhākaṁ puttattaṁ ajjhupagatā.
In the company of the gods of the Thirty-Three she became one of my sons.
Te pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārayamānā amhākaṁ upaṭṭhānaṁ āgacchanti amhākaṁ pāricariyaṁ.
There they amused themselves, supplied and provided with the five kinds of sensual stimulation, and became my servants and attendants.
Te amhākaṁ upaṭṭhānaṁ āgate amhākaṁ pāricariyaṁ gopako devaputto paṭicodesi:
At that, Gopaka scolded them,

dn23 Pāyāsisutta With Pāyāsi amhākaṁ 1 9 En Ru

Ayaṁ bho puriso neva amhākaṁ mitto, na ñātisālohito, kathaṁ mayaṁ imassa saddhāya gamissāma.
But this person is neither our friend nor relative. How can we proceed out of trust in him?

dn27 Aggaññasutta What Came First amhākaṁ 1 10 En Ru

Tesaṁ no amhākaṁ kadāci karahaci dīghassa addhuno accayena rasapathavī udakasmiṁ samatani.
After a very long period had passed, the earth’s nectar curdled in the water.

dn33 Saṅgītisutta Reciting in Concert amhākaṁ 3 20 En Ru

Ayaṁ kho panāvuso, amhākaṁ bhagavatā dhammo svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito.
But this teaching is well explained and well propounded to us by the Blessed One, emancipating, leading to peace, proclaimed by someone who is a fully awakened Buddha. amhākaṁ → asmākaṁ (pts1ed) | bhagavatā → bhagavato (si)
Katamo cāvuso, amhākaṁ bhagavatā dhammo svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito;
And what is that teaching? bhagavatā → bhagavato (si)

ud2.2 Rājasutta Kings amhākaṁ 1 0 En Ru

“Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
So the mendicants told him what they had been talking about when the Buddha arrived. The Buddha said,

ud3.8 Piṇḍapātikasutta One Who Eats Only Almsfood amhākaṁ 1 0 En Ru

“Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ karerimaṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
So the mendicants told him what they had been talking about. The Buddha said,

ud3.9 Sippasutta Professions amhākaṁ 1 0 En Ru

“Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ maṇḍalamāḷe sannisinnānaṁ ayamantarākathā udapādi:
So the mendicants told him what they had been talking about when the Buddha arrived. The Buddha said,

mn8 Sallekhasutta Self-Effacement amhākaṁ 1 2 En Ru

Etāni, cunda, rukkhamūlāni, etāni suññāgārāni, jhāyatha, cunda, mā pamādattha, mā pacchāvippaṭisārino ahuvattha—ayaṁ kho amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, Cunda! Don’t be negligent! Don’t regret it later! This is my instruction.”

mn11 Cūḷasīhanādasutta The Shorter Discourse on the Lion’s Roar amhākaṁ 3 0 En Ru

‘amhākampi kho, āvuso, atthi satthari pasādo yo amhākaṁ satthā, amhākampi atthi dhamme pasādo yo amhākaṁ dhammo, mayampi sīlesu paripūrakārino yāni amhākaṁ sīlāni,
‘We too have confidence in the Teacher—our Teacher; we have confidence in the teaching—our teaching; and we have fulfilled the precepts—our precepts.

mn13 Mahādukkhakkhandhasutta The Longer Discourse on the Mass of Suffering amhākaṁ 3 1 En Ru

idha no, āvuso, ko viseso, ko adhippayāso, kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā—
What, then, is the difference between the ascetic Gotama’s teaching and instruction and ours?”
Tesaṁ no, bhante, amhākaṁ etadahosi:
mn13
Idha no, āvuso, ko viseso, ko adhippayāso, kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā, yadidaṁ dhammadesanāya vā dhammadesanaṁ anusāsaniyā vā anusāsanin’ti.
mn13

mn18 Madhupiṇḍikasutta The Honey-Cake amhākaṁ 4 2 En Ru

Tesaṁ no, āvuso kaccāna, amhākaṁ acirapakkantassa bhagavato etadahosi:
mn18
Tesaṁ no, āvuso kaccāna, amhākaṁ etadahosi:
mn18
Tesaṁ no, bhante, amhākaṁ acirapakkantassa bhagavato etadahosi:
mn18
Tesaṁ no, bhante, amhākaṁ etadahosi:
mn18

mn19 Dvedhāvitakkasutta Two Kinds of Thought amhākaṁ 1 11 En Ru

Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni; jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicants! Don’t be negligent! Don’t regret it later! This is my instruction to you.”

mn31 Cūḷagosiṅgasutta The Shorter Discourse at Gosiṅga amhākaṁ 2 0 En Ru

“Idha, bhante, amhākaṁ yo paṭhamaṁ gāmato piṇḍāya paṭikkamati so āsanāni paññapeti, pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti, avakkārapātiṁ upaṭṭhāpeti.
“In this case, sir, whoever returns first from almsround prepares the seats, and puts out the drinking water and the rubbish bin.
Ayaṁ kho no, bhante, amhākaṁ appamattānaṁ ātāpīnaṁ pahitattānaṁ viharantānaṁ uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti.
This is a superhuman distinction in knowledge and vision worthy of the noble ones, a meditation at ease, that we have achieved while living diligent, keen, and resolute.”

mn39 Mahāassapurasutta The Longer Discourse at Assapura amhākaṁ 1 13 En Ru

tesaṁ vo, bhikkhave, evaṁsamaññānaṁ sataṁ evaṁpaṭiññānaṁ sataṁ ‘ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca te dhamme samādāya vattissāma, evaṁ no ayaṁ amhākaṁ samaññā ca saccā bhavissati paṭiññā ca bhūtā.
Given this label and this claim, you should train like this: ‘We will undertake and follow the things that make one an ascetic and a brahmin. That way our label will be accurate and our claim correct.

mn40 Cūḷaassapurasutta The Shorter Discourse at Assapura amhākaṁ 1 2 En Ru

evaṁ no ayaṁ amhākaṁ samaññā ca saccā bhavissati paṭiññā ca bhūtā;
mn40

mn51 Kandarakasutta With Kandaraka amhākaṁ 1 5 En Ru

Amhākaṁ pana, bhante, dāsāti vā pessāti vā kammakarāti vā aññathāva kāyena samudācaranti aññathāva vācāya aññathāva nesaṁ cittaṁ hoti.
But my bondservants, employees, and workers behave one way by body, another by speech, and their minds another.

mn56 Upālisutta With Upāli amhākaṁ 1 9 En Ru

‘upāli amhākaṁ gahapati sāvakattaṁ upagato’ti.
‘The householder Upāli has become our disciple!’

mn79 Cūḷasakuludāyisutta The Shorter Discourse With Sakuludāyī amhākaṁ 4 6 En Ru

Amhākaṁ, bhante, sake ācariyake evaṁ hoti:
“Sir, it’s this:
Amhākaṁ, bhante, sake ācariyake evaṁ hoti:
“Sir, it says this in our own tradition:
Amhākaṁ, bhante, sake ācariyake evaṁ hoti:
“Sir, it says this in our own tradition:
Amhākaṁ, bhante, sake ācariyake evaṁ hoti:
“Sir, it says this in our own tradition:

mn81 Ghaṭikārasutta With Ghaṭīkāra amhākaṁ 1 0 En Ru

Yatra hi nāmāyaṁ ghaṭikāro kumbhakāro ittarajacco samāno amhākaṁ sīsaṁnhātānaṁ kesesu parāmasitabbaṁ maññissati;
how this potter Ghaṭīkāra, though born in a lower caste, should presume to grab me by the hair of my freshly-washed head!

mn82 Raṭṭhapālasutta With Raṭṭhapāla amhākaṁ 7 0 En Ru

“tvaṁ khosi, tāta raṭṭhapāla, amhākaṁ ekaputtako piyo manāpo sukhedhito sukhaparibhato.
“But, dear Raṭṭhapāla, you’re our only child. You’re dear to us and we love you. You’re dainty and raised in comfort. sukhaparibhato → sukhaparihato (sya-all, km, mr)
“tvaṁ khosi, tāta raṭṭhapāla, amhākaṁ ekaputtako piyo manāpo sukhedhito sukhaparibhato.
mn82
“tvaṁ khosi, tāta raṭṭhapāla, amhākaṁ ekaputtako piyo manāpo sukhedhito sukhaparibhato.
“Dear Raṭṭhapāla, you’re our only child. You’re dear to us and we love you. You’re dainty and raised in comfort.
“tvaṁ khosi, tāta raṭṭhapāla, amhākaṁ ekaputtako piyo manāpo sukhedhito sukhaparibhato.
mn82
“imehi muṇḍakehi samaṇakehi amhākaṁ ekaputtako piyo manāpo pabbājito”ti.
“Our dear and beloved only son was made to go forth by these shavelings, these fake ascetics!”
“Kuto no, gahapati, amhākaṁ gehaṁ agārasmā anagāriyaṁ pabbajitānaṁ?
“Householder, how could those of us who have gone forth from the lay life to homelessness have a house?
Saṁvijjante kho, bho raṭṭhapāla, imasmiṁ rājakule hatthikāyāpi assakāyāpi rathakāyāpi pattikāyāpi, amhākaṁ āpadāsu pariyodhāya vattissanti.
In this royal court you can find divisions of elephants, cavalry, chariots, and infantry. They will serve to defend us from any threats. Yet you said:

mn88 Bāhitikasutta The Imported Cloth amhākaṁ 1 0 En Ru

Evāyaṁ amhākaṁ dakkhiṇā saṁvissandantī maññe gamissati.
In this way my religious donation will come to overflow, it seems to me.

mn91 Brahmāyusutta With Brahmāyu amhākaṁ 1 2 En Ru

“Āgatāni kho, tāta uttara, amhākaṁ mantesu dvattiṁsamahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveyeva gatiyo bhavanti anaññā.
“Dear Uttara, the thirty-two marks of a great man have been handed down in our hymns. A great man who possesses these has only two possible destinies, no other.

mn95 Caṅkīsutta With Caṅkī amhākaṁ 5 2 En Ru

na tveva arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ.
and it’s not appropriate for him to come to see me.
Yampi, bho, samaṇo gotamo ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ;
For this reason it’s not appropriate for the ascetic Gotama to come to see me;
Ye kho te samaṇā vā brāhmaṇā vā amhākaṁ gāmakkhettaṁ āgacchanti, atithī no te honti.
Any ascetic or brahmin who comes to stay in our village district is our guest,
Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ;
For this reason, too, it’s not appropriate for Master Gotama to come to see me,
Ekamekenapi tena aṅgena samannāgato na arahati, so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ;
The possession of even a single one of these factors makes it inappropriate for Master Gotama to come to see me, Ekamekenapi tena → ekamekenapi bho (bj, sya-all, km, pts1ed)

mn97 Dhanañjānisutta With Dhanañjāni amhākaṁ 10 4 En Ru

“Kuto, bho sāriputta, amhākaṁ appamādo yesaṁ no mātāpitaro posetabbā, puttadāro posetabbo, dāsakammakarā posetabbā, mittāmaccānaṁ mittāmaccakaraṇīyaṁ kātabbaṁ, ñātisālohitānaṁ ñātisālohitakaraṇīyaṁ kātabbaṁ, atithīnaṁ atithikaraṇīyaṁ kātabbaṁ, pubbapetānaṁ pubbapetakaraṇīyaṁ kātabbaṁ, devatānaṁ devatākaraṇīyaṁ kātabbaṁ, rañño rājakaraṇīyaṁ kātabbaṁ, ayampi kāyo pīṇetabbo brūhetabbo”ti?
“How can I possibly be diligent, Master Sāriputta? I have to provide for my mother and father, my wives and children, and my bondservants and workers. And I have to make the proper offerings to friends and colleagues, relatives and kin, guests, ancestors, deities, and king. And then this body must also be fattened and built up.”
Labheyya nu kho so ‘ahaṁ kho mātāpitūnaṁ hetu adhammacārī visamacārī ahosiṁ, mā maṁ nirayaṁ nirayapālā’ti, mātāpitaro vā panassa labheyyuṁ ‘eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā’”ti?
Could they get out of being dragged to hell by pleading that they had acted for the sake of their parents? Or could their parents save them by pleading that the acts had been done for their sake?”
Labheyya nu kho so ‘ahaṁ kho puttadārassa hetu adhammacārī visamacārī ahosiṁ, mā maṁ nirayaṁ nirayapālā’ti, puttadāro vā panassa labheyya ‘eso kho amhākaṁ hetu adhammacārī visamacārī ahosi mā naṁ nirayaṁ nirayapālā’”ti?
mn97
Labheyya nu kho so ‘ahaṁ kho dāsakammakaraporisassa hetu adhammacārī visamacārī ahosiṁ, mā maṁ nirayaṁ nirayapālā’ti, dāsakammakaraporisā vā panassa labheyyuṁ ‘eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā’”ti?
mn97
Labheyya nu kho so ‘ahaṁ kho mittāmaccānaṁ hetu adhammacārī visamacārī ahosiṁ, mā maṁ nirayaṁ nirayapālā’ti, mittāmaccā vā panassa labheyyuṁ ‘eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā’”ti?
mn97
Labheyya nu kho so ‘ahaṁ kho ñātisālohitānaṁ hetu adhammacārī visamacārī ahosiṁ, mā maṁ nirayaṁ nirayapālā’ti, ñātisālohitā vā panassa labheyyuṁ ‘eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā’”ti?
mn97
Labheyya nu kho so ‘ahaṁ kho atithīnaṁ hetu adhammacārī visamacārī ahosiṁ, mā maṁ nirayaṁ nirayapālā’ti, atithī vā panassa labheyyuṁ ‘eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā’”ti?
mn97
Labheyya nu kho so ‘ahaṁ kho pubbapetānaṁ hetu adhammacārī visamacārī ahosiṁ, mā maṁ nirayaṁ nirayapālā’ti, pubbapetā vā panassa labheyyuṁ ‘eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā’”ti?
mn97
Labheyya nu kho so ‘ahaṁ kho devatānaṁ hetu adhammacārī visamacārī ahosiṁ, mā maṁ nirayaṁ nirayapālā’ti, devatā vā panassa labheyyuṁ ‘eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā’”ti?
mn97
Labheyya nu kho so ‘ahaṁ kho rañño hetu adhammacārī visamacārī ahosiṁ, mā maṁ nirayaṁ nirayapālā’ti, rājā vā panassa labheyya ‘eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā’”ti?
mn97

mn103 Kintisutta Is This What You Think Of Me? amhākaṁ 4 0 En Ru

‘yaṁ no, āvuso, amhākaṁ samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ aññamaññassa vacīsaṁhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi, taṁ jānamāno samaṇo garaheyyā’ti.
‘Reverend, as we were training, mutual tale-bearing came up. If the Ascetic knew about this, would he rebuke it?’ samaṇo → samāno (bj, mr) "
‘yaṁ no, āvuso, amhākaṁ samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ aññamaññassa vacīsaṁhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi, taṁ jānamāno samaṇo garaheyyāti.
‘Yes, reverend, he would.’
‘yaṁ no, āvuso, amhākaṁ samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ aññamaññassa vacīsaṁhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi, taṁ jānamāno samaṇo garaheyyā’ti.
‘Reverend, as we were training, mutual tale-bearing came up. If the Ascetic knew about this, would he rebuke it?’
‘yaṁ no, āvuso, amhākaṁ samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ aññamaññassa vacīsaṁhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi taṁ jānamāno samaṇo garaheyyāti.
‘Yes, reverend, he would.’

mn104 Sāmagāmasutta At Sāmagāma amhākaṁ 2 0 En Ru

Idaṁ amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ.
We have been continually arguing, quarreling, and disputing, doing and saying many things that are not proper for an ascetic.
Idaṁ amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ.
We have been continually arguing, quarreling, and disputing, doing and saying many things that are not proper for an ascetic.

mn106 Āneñjasappāyasutta Conducive to the Imperturbable amhākaṁ 1 0 En Ru

Etāni, ānanda, rukkhamūlāni, etāni suññāgārāni. Jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī’”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, Ānanda! Don’t be negligent! Don’t regret it later! This is my instruction to you.”

mn119 Kāyagatāsatisutta Mindfulness of the Body amhākaṁ 1 20 En Ru

“Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
So the mendicants told him what they had been talking about. The Buddha said:

mn123 Acchariyaabbhutasutta Incredible and Amazing amhākaṁ 1 2 En Ru

“Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:
So the mendicants told him what they had been talking about. The Buddha said,

mn127 Anuruddhasutta With Anuruddha amhākaṁ 3 5 En Ru

‘idaṁ amhākaṁ niccanti vā dhuvanti vā sassatanti vā’, api ca yattha yattheva tā devatā abhinivisanti tattha tattheva tā devatā abhiramanti.
‘What we have is permanent, lasting, and eternal.’ Rather, wherever those deities cling, that’s where they take pleasure.
‘idaṁ amhākaṁ niccanti vā dhuvanti vā sassatanti vā’, api ca yattha yattheva tā makkhikā abhinivisanti tattha tattheva tā makkhikā abhiramanti;
‘What we have is permanent, lasting, and eternal.’ Rather, wherever those flies cling, that’s where they take pleasure.
‘idaṁ amhākaṁ niccanti vā dhuvanti vā sassatanti vā’, api ca yattha yattheva tā devatā abhinivisanti tattha tattheva tā devatā abhiramantī”ti.
‘What we have is permanent, lasting, and eternal.’ Rather, wherever those deities cling, that’s where they take pleasure.”

mn128 Upakkilesasutta Corruptions amhākaṁ 1 4 En Ru

“Idha, bhante, amhākaṁ yo paṭhamaṁ gāmato piṇḍāya paṭikkamati, so āsanāni paññapeti, pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti, avakkārapātiṁ upaṭṭhāpeti.
“In this case, sir, whoever returns first from almsround prepares the seats, and puts out the drinking water and the rubbish bin.

mn133 Mahākaccānabhaddekarattasutta Mahākaccāna and One Fine Night amhākaṁ 4 1 En Ru

Tesaṁ no, āvuso kaccāna, amhākaṁ, acirapakkantassa bhagavato, etadahosi—
mn133
Tesaṁ no, āvuso kaccāna, amhākaṁ etadahosi:
mn133
Tesaṁ no, bhante, amhākaṁ, acirapakkantassa bhagavato, etadahosi:
mn133
Tesaṁ no, bhante, amhākaṁ etadahosi:
mn133

mn138 Uddesavibhaṅgasutta The Analysis of a Recitation Passage amhākaṁ 4 1 En Ru

Tesaṁ no, āvuso kaccāna, amhākaṁ, acirapakkantassa bhagavato, etadahosi:
mn138
Tesaṁ no, āvuso kaccāna, amhākaṁ etadahosi:
mn138
Tesaṁ no, bhante, amhākaṁ, acirapakkantassa bhagavato, etadahosi:
mn138
Tesaṁ no, bhante, amhākaṁ etadahosi:
mn138

mn152 Indriyabhāvanāsutta The Development of the Faculties amhākaṁ 1 6 En Ru

Etāni, ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, Ānanda! Don’t be negligent! Don’t regret it later! This is my instruction to you.”

sn2.23 Serīsutta Devaputtasaṁyuttaṁ With Serī amhākaṁ 4 0 En Ru

‘devassa kho dānaṁ dīyati; amhākaṁ dānaṁ na dīyati.
‘Your Majesty gives gifts, but we don’t. devassa kho → devasseva kho (bj, pts2ed) "
‘devassa kho dānaṁ dīyati; itthāgārassa dānaṁ dīyati; amhākaṁ dānaṁ na dīyati.
‘Your Majesty gives gifts, the ladies of your harem give gifts, but we don’t.
‘devassa kho dānaṁ dīyati; itthāgārassa dānaṁ dīyati; khattiyānaṁ anuyantānaṁ dānaṁ dīyati; amhākaṁ dānaṁ na dīyati.
‘Your Majesty gives gifts, the ladies of your harem give gifts, your aristocrat vassals give gifts, but we don’t.
‘devassa kho dānaṁ dīyati; itthāgārassa dānaṁ dīyati; khattiyānaṁ anuyantānaṁ dānaṁ dīyati; balakāyassa dānaṁ dīyati; amhākaṁ dānaṁ na dīyati.
‘Your Majesty gives gifts, the ladies of your harem give gifts, your aristocrat vassals give gifts, your troops give gifts, but we don’t.

sn3.12 Pañcarājasutta Kosalasaṁyuttaṁ Five Kings amhākaṁ 1 0 En Ru

“idha, bhante, amhākaṁ pañcannaṁ rājūnaṁ pañcahi kāmaguṇehi samappitānaṁ samaṅgībhūtānaṁ paricārayamānānaṁ ayamantarākathā udapādi:
sn3.12

sn12.22 Dutiyadasabalasutta Nidānasaṁyuttaṁ The Ten Powers (2nd) amhākaṁ 1 0 En Ru

‘Evaṁ no ayaṁ amhākaṁ pabbajjā avañjhā bhavissati saphalā saudrayā.
‘In this way our going forth will not be wasted, but will be fruitful and fertile.

sn12.63 Puttamaṁsasutta Nidānasaṁyuttaṁ A Child’s Flesh amhākaṁ 1 4 En Ru

amhākaṁ kho yā parittā sambalamattā sā parikkhīṇā pariyādiṇṇā.
‘Our limited quantity of supplies has run out, pariyādiṇṇā → pariyādinnā (bj, sya-all, km); pariyādānaṁ (pts1ed, pts2ed)

sn22.83 Ānandasutta Khandhasaṁyuttaṁ With Ānanda amhākaṁ 2 1 En Ru

“Puṇṇo nāma, āvuso, āyasmā mantāṇiputto amhākaṁ navakānaṁ sataṁ bahūpakāro hoti.
“Reverends, the venerable named Puṇṇa son of Mantāṇī was very helpful to me when I was just ordained. mantāṇiputto → mantāniputto (bj, pts1ed, mr); mantānīputto (sya-all, km) "
Puṇṇo nāma, āvuso, āyasmā mantāṇiputto amhākaṁ navakānaṁ sataṁ bahūpakāro hoti.
Reverends, the venerable named Puṇṇa son of Mantāṇī was very helpful to me when I was just ordained.

sn35.116 Lokantagamanasutta Saḷāyatanasaṁyuttaṁ Traveling to the End of the World amhākaṁ 4 1 En Ru

Tesaṁ no, āvuso, amhākaṁ acirapakkantassa bhagavato etadahosi:
sn35.116
Tesaṁ no, āvuso, amhākaṁ etadahosi:
sn35.116
Tesaṁ no, bhante, amhākaṁ acirapakkantassa bhagavato etadahosi:
sn35.116
Tesaṁ no, bhante, amhākaṁ etadahosi:
sn35.116

sn35.117 Kāmaguṇasutta Saḷāyatanasaṁyuttaṁ The Kinds of Sensual Stimulation amhākaṁ 4 1 En Ru

Tesaṁ no, āvuso, amhākaṁ acirapakkantassa bhagavato etadahosi:
sn35.117
Tesaṁ no, āvuso, amhākaṁ etadahosi:
sn35.117
yattha mano ca nirujjhati, dhammasaññā ca nirujjhati, se āyatane veditabbe’ti, tesaṁ no, bhante, amhākaṁ acirapakkantassa bhagavato etadahosi:
sn35.117
Tesaṁ no, bhante, amhākaṁ etadahosi:
sn35.117

sn35.132 Lohiccasutta Saḷāyatanasaṁyuttaṁ With Lohicca amhākaṁ 1 1 En Ru

“āgamaṁsu nu khvidha, bho kaccāna, amhākaṁ sambahulā antevāsikā kaṭṭhahārakā māṇavakā”ti?
“Master Kaccāna, did several young students of mine come by here collecting firewood?”

sn35.133 Verahaccānisutta Saḷāyatanasaṁyuttaṁ Verahaccāni amhākaṁ 2 1 En Ru

“adhivāsetu kira, bhavaṁ udāyī amhākaṁ ācariyabhariyāya verahaccānigottāya brāhmaṇiyā svātanāya bhattan”ti.
“Sir, might Master Udāyī please accept an offering of tomorrow’s meal from my teacher’s wife, the brahmin lady of the Verahaccāni clan.”
“adhivāsetu kira bhavaṁ udāyī amhākaṁ ācariyabhariyāya verahaccānigottāya brāhmaṇiyā svātanāya bhattan”ti.
sn35.133

sn35.146 Kammanirodhasutta Saḷāyatanasaṁyuttaṁ The Cessation of Action amhākaṁ 1 0 En Ru

Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchāvippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicants! Don’t be negligent! Don’t regret it later! This is my instruction to you.” "

sn36.7 Paṭhamagelaññasutta Vedanāsaṁyuttaṁ The Infirmary (1st) amhākaṁ 2 1 En Ru

Ayaṁ vo amhākaṁ anusāsanī.
This is my instruction to you.
Ayaṁ vo amhākaṁ anusāsanī.
This is my instruction to you.

sn36.8 Dutiyagelaññasutta Vedanāsaṁyuttaṁ The Infirmary (2nd) amhākaṁ 2 1 En Ru

Ayaṁ vo amhākaṁ anusāsanī.
This is my instruction to you.
Ayaṁ vo amhākaṁ anusāsanī.
This is my instruction to you.

sn41.3 Dutiyaisidattasutta Cittasaṁyuttaṁ With Isidatta (2nd) amhākaṁ 1 0 En Ru

“Atthi, bhante, avantiyā isidatto nāma kulaputto amhākaṁ adiṭṭhasahāyo pabbajito?
“Sir, there’s a friend of mine called Isidatta who I’ve never met. He’s gone forth from a good family in Avanti.

sn41.9 Acelakassapasutta Cittasaṁyuttaṁ With Kassapa, the Naked Ascetic amhākaṁ 2 0 En Ru

Assosi kho citto gahapati: “acelo kira kassapo macchikāsaṇḍaṁ anuppatto amhākaṁ purāṇagihisahāyo”ti.
Citta the householder heard that he had arrived.
“ayaṁ, bhante, acelo kassapo amhākaṁ purāṇagihisahāyo.
“Sirs, this is the naked ascetic Kassapa, who in lay life was an old friend of mine.

sn43.1 Kāyagatāsatisutta Asaṅkhatasaṁyuttaṁ Mindfulness of the Body amhākaṁ 1 0 En Ru

Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicants! Don’t be negligent! Don’t regret it later! This is my instruction to you.” " Jhāyatha → nijjhāyatha (mr) "

sn43.11 Maggaṅgasutta Asaṅkhatasaṁyuttaṁ The Path amhākaṁ 1 0 En Ru

Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicants! Don’t be negligent! Don’t regret it later! This is my instruction to you.”

sn43.12 Asaṅkhatasutta Asaṅkhatasaṁyuttaṁ The Unconditioned amhākaṁ 3 0 En Ru

Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicants! Don’t be negligent! Don’t regret it later! This is my instruction to you.”
ayaṁ vo amhākaṁ anusāsanīti.
sn43.12
Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicants! Don’t be negligent! Don’t regret it later! This is my instruction to you.” "

sn43.44 Parāyanasutta Asaṅkhatasaṁyuttaṁ The Haven amhākaṁ 1 0 En Ru

Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, mendicants! Don’t be negligent! Don’t regret it later! This is my instruction to you.”

sn46.52 Pariyāyasutta Bojjhaṅgasaṁyuttaṁ Is There a Way? amhākaṁ 3 0 En Ru

Idha no, āvuso, ko viseso, ko adhippayāso, kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā, yadidaṁ—dhammadesanāya vā dhammadesanaṁ, anusāsaniyā vā anusāsanin”ti?
What, then, is the difference between the ascetic Gotama’s teaching and instruction and ours?”
Tesaṁ no, bhante, amhākaṁ etadahosi:
sn46.52
Idha no, āvuso, ko viseso, ko adhippayāso, kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā, yadidaṁ—dhammadesanāya vā dhammadesanaṁ, anusāsaniyā vā anusāsanin’ti?
sn46.52

sn46.54 Mettāsahagatasutta Bojjhaṅgasaṁyuttaṁ Full of Love amhākaṁ 3 0 En Ru

Idha no, āvuso, ko viseso, ko adhippayāso, kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā, yadidaṁ—dhammadesanāya vā dhammadesanaṁ, anusāsaniyā vā anusāsanin”ti?
What, then, is the difference between the ascetic Gotama’s teaching and instruction and ours?”
Tesaṁ no, bhante, amhākaṁ etadahosi:
sn46.54
Idha no, āvuso, ko viseso, ko adhippayāso, kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā, yadidaṁ, dhammadesanāya vā dhammadesanaṁ, anusāsaniyā vā anusāsaninti?
sn46.54

sn47.2 Satisutta Satipaṭṭhānasaṁyuttaṁ Mindful amhākaṁ 2 0 En Ru

Ayaṁ vo amhākaṁ anusāsanī.
This is my instruction to you.
Ayaṁ vo amhākaṁ anusāsanī”ti.
This is my instruction to you.” "

sn47.10 Bhikkhunupassayasutta Satipaṭṭhānasaṁyuttaṁ The Nuns’ Quarters amhākaṁ 1 0 En Ru

Etāni, ānanda, rukkhamūlāni, etāni suññāgārāni. Jhāyathānanda, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.
Here are these roots of trees, and here are these empty huts. Practice absorption, Ānanda! Don’t be negligent! Don’t regret it later! This is my instruction to you.”

sn47.35 Satisutta Satipaṭṭhānasaṁyuttaṁ Mindful amhākaṁ 2 0 En Ru

Ayaṁ vo amhākaṁ anusāsanī.
This is my instruction to you.
Ayaṁ vo amhākaṁ anusāsanī”ti.
This is my instruction to you.” "

sn47.44 Satisutta Satipaṭṭhānasaṁyuttaṁ Mindful amhākaṁ 2 0 En Ru

Ayaṁ vo amhākaṁ anusāsanī.
This is my instruction to you.
Ayaṁ vo amhākaṁ anusāsanī”ti.
This is my instruction to you.” "

sn55.6 Thapatisutta Sotāpattisaṁyuttaṁ The Chamberlains amhākaṁ 1 2 En Ru

“yadā tvaṁ, ambho purisa, passeyyāsi bhagavantaṁ āgacchantaṁ arahantaṁ sammāsambuddhaṁ, atha amhākaṁ āroceyyāsī”ti.
“My good man, let us know when you see the Blessed One coming, the perfected one, the fully awakened Buddha.”

sn55.7 Veḷudvāreyyasutta Sotāpattisaṁyuttaṁ The People of Bamboo Gate amhākaṁ 1 0 En Ru

Tesaṁ no bhavaṁ gotamo amhākaṁ evaṅkāmānaṁ evaṁchandānaṁ evaṁadhippāyānaṁ tathā dhammaṁ desetu yathā mayaṁ puttasambādhasayanaṁ ajjhāvaseyyāma …pe… sugatiṁ saggaṁ lokaṁ upapajjeyyāmā”ti.
Given that we have such wishes, may the Buddha teach us the Dhamma so that we may achieve them.”

sn55.53 Dhammadinnasutta Sotāpattisaṁyuttaṁ With Dhammadinna amhākaṁ 2 0 En Ru

anusāsatu no, bhante, bhagavā yaṁ amhākaṁ assa dīgharattaṁ hitāya sukhāyā”ti.
and instruct us. It will be for our lasting welfare and happiness.”
Tesaṁ no, bhante, bhagavā amhākaṁ pañcasu sikkhāpadesu ṭhitānaṁ uttaridhammaṁ desetū”ti.
Since we are established in the five training rules, please teach us further.”