TOP-10 bcakkavattī 10 texts and 113 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.278-286 an1.278 cakkavattī cakkavattī 4 0 En Ru

“Aṭṭhānametaṁ, bhikkhave, anavakāso yaṁ ekissā lokadhātuyā dve rājāno cakkavattī apubbaṁ acarimaṁ uppajjeyyuṁ. Netaṁ ṭhānaṁ vijjati.
“It is impossible, mendicants, it cannot happen for two wheel-turning monarchs to arise in the same solar system at the same time.
Ṭhānañca kho etaṁ, bhikkhave, vijjati yaṁ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya. Ṭhānametaṁ vijjatī”ti.
But it is possible for just one wheel-turning monarch to arise in one solar system.”
“Aṭṭhānametaṁ, bhikkhave, anavakāso yaṁ itthī rājā assa cakkavattī. Netaṁ ṭhānaṁ vijjati.
“It is impossible, mendicants, it cannot happen for a woman to be a wheel-turning monarch.
Ṭhānañca kho etaṁ, bhikkhave, vijjati yaṁ puriso rājā assa cakkavattī. Ṭhānametaṁ vijjatī”ti.
But it is possible for a man to be a wheel-turning monarch.”

an3.14 Cakkavattisutta The Wheel-Turning Monarch cakkavattī 4 0 En Ru

“Yopi so, bhikkhave, rājā cakkavattī dhammiko dhammarājā sopi na arājakaṁ cakkaṁ vattetī”ti.
“Mendicants, even a wheel-turning monarch, a just and principled king, does not wield power without having their own king.”
“idha, bhikkhu, rājā cakkavattī dhammiko dhammarājā dhammaṁyeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati antojanasmiṁ.
“Monk, a wheel-turning monarch provides just protection and security for his court, relying only on principle—honoring, respecting, and venerating principle, having principle as his flag, banner, and authority. garuṁ karonto → garukaronto (bj, sya-all, km, pts1ed)
Puna caparaṁ, bhikkhu, rājā cakkavattī dhammiko dhammarājā dhammaṁyeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati khattiyesu, anuyantesu, balakāyasmiṁ, brāhmaṇagahapatikesu, negamajānapadesu, samaṇabrāhmaṇesu, migapakkhīsu.
He provides just protection and security for his aristocrats, vassals, troops, brahmins and householders, people of town and country, ascetics and brahmins, beasts and birds. anuyantesu → anuyuttesu (bj, pts1ed)
Sa kho so bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaṁyeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā antojanasmiṁ, dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā khattiyesu …pe… anuyantesu, balakāyasmiṁ, brāhmaṇagahapatikesu, negamajānapadesu, samaṇabrāhmaṇesu, migapakkhīsu, dhammeneva cakkaṁ vatteti.
When he has done this, he wields power only in a principled manner.

an4.130 Cakkavattiacchariyasutta Incredible Things About the Wheel-Turning Monarch cakkavattī 8 0 En Ru

Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti.
and uplifted by hearing him speak.
Atittāva, bhikkhave, khattiyaparisā hoti, atha rājā cakkavattī tuṇhī bhavati.
And when he falls silent, they’ve never had enough.
Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti.
an4.130
Atittāva, bhikkhave, brāhmaṇaparisā hoti, atha rājā cakkavattī tuṇhī bhavati.
an4.130
Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti.
an4.130
Atittāva, bhikkhave, gahapatiparisā hoti, atha rājā cakkavattī tuṇhī bhavati.
an4.130
Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti.
and uplifted by hearing him speak.
Atittāva, bhikkhave, samaṇaparisā hoti, atha rājā cakkavattī tuṇhī bhavati.
And when he falls silent, they’ve never had enough.

an5.133 Dhammarājāsutta A Principled King cakkavattī 4 0 En Ru

“Yopi so, bhikkhave, rājā cakkavattī dhammiko dhammarājā, sopi na arājakaṁ cakkaṁ vattetī”ti.
“Mendicants, even a wheel-turning monarch, a just and principled king, does not wield power without having their own king.” Yopi so → yopi kho (bj, sya-all, pts1ed)
“Idha, bhikkhu, rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati antojanasmiṁ.
“Monk, a wheel-turning monarch provides just protection and security for his court, relying only on principle—honoring, respecting, and venerating principle, having principle as his flag, banner, and authority.
Puna caparaṁ, bhikkhu, rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati khattiyesu anuyantesu …pe… balakāyasmiṁ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu.
He provides just protection and security for his aristocrats, vassals, troops, brahmins and householders, people of town and country, ascetics and brahmins, beasts and birds. anuyantesu → anuyuttesu (bj)
Sa kho so, bhikkhu, rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā antojanasmiṁ dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā khattiyesu anuyantesu balakāyasmiṁ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu dhammeneva cakkaṁ pavatteti;
When he has done this, he wields power only in a principled manner.

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment cakkavattī 9 14 En Ru

Tathāgato arahaṁ sammāsambuddho thūpāraho, paccekasambuddho thūpāraho, tathāgatassa sāvako thūpāraho, rājā cakkavattī thūpārahoti.
A Realized One, a perfected one, a fully awakened Buddha; an independent Buddha; a disciple of a Realized One; and a wheel-turning monarch. cakkavattī → cakkavatti (sya-all, km, mr)
Kiñcānanda, atthavasaṁ paṭicca rājā cakkavattī thūpāraho?
And for what reason is a wheel-turning monarch worthy of a monument?
Idaṁ kho, ānanda, atthavasaṁ paṭicca rājā cakkavattī thūpāraho.
It is for this reason that a wheel-turning monarch is worthy of a monument.
Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti.
and uplifted by hearing him speak.
Atittāva, bhikkhave, khattiyaparisā hoti. Atha kho rājā cakkavattī tuṇhī hoti.
And when he falls silent, they’ve never had enough.
Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti.
and uplifted by hearing him speak.
Atittāva, bhikkhave, samaṇaparisā hoti. Atha kho rājā cakkavattī tuṇhī hoti.
And when he falls silent, they’ve never had enough.
Bhūtapubbaṁ, ānanda, rājā mahāsudassano nāma ahosi cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato.
Once upon a time there was a king named Mahāsudassana who was a wheel-turning monarch, a just and principled king. His dominion extended to all four sides, he achieved stability in the country, and he possessed the seven treasures.

dn26 Cakkavattisutta The Wheel-Turning Monarch cakkavattī cakkavattīti cakkavattī’ti 23 4 En Ru

Bhūtapubbaṁ, bhikkhave, rājā daḷhanemi nāma ahosi cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato.
Once upon a time, mendicants, there was a king named Daḷhanemi who was a wheel-turning monarch, a just and principled king. His dominion extended to all four sides, he achieved stability in the country, and he possessed the seven treasures. cakkavattī → cakkavatti (sya-all, pts1ed)
‘sutaṁ kho pana metaṁ—yassa rañño khattiyassa muddhābhisittassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ, so hoti rājā cakkavattīti.
‘I have heard that when the heavenly wheel-treasure appears to a king in this way, he becomes a wheel-turning monarch.
Assaṁ nu kho ahaṁ rājā cakkavattī’ti.
Am I then a wheel-turning monarch?’
Atha kho taṁ, bhikkhave, cakkaratanaṁ puratthimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya.
Then the wheel-treasure rolled towards the east. And the king followed it together with his army of four divisions. In whatever place the wheel-treasure stood still, there the king came to stay together with his army.
Rājā cakkavattī evamāha:
The wheel-turning monarch said,
dakkhiṇaṁ samuddaṁ ajjhogāhetvā paccuttaritvā pacchimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya.
Having plunged into the southern ocean and emerged again, it rolled towards the west. …
Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya.
dn26 padese cakkaratanaṁ → dibbaṁ cakkaratanaṁ (bj, csp1ed)
Rājā cakkavattī evamāha:
dn26
Atha kho taṁ, bhikkhave, cakkaratanaṁ pacchimaṁ samuddaṁ ajjhogāhetvā paccuttaritvā uttaraṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya.
Having plunged into the western ocean and emerged again, it rolled towards the north, followed by the king together with his army of four divisions.
Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya.
In whatever place the wheel-treasure stood still, there the king came to stay together with his army. padese cakkaratanaṁ → dibbaṁ cakkaratanaṁ (bj, csp1ed)
Rājā cakkavattī evamāha:
The wheel-turning monarch said,
Dutiyopi kho, bhikkhave, rājā cakkavattī …pe…
And for a second time,
tatiyopi kho, bhikkhave, rājā cakkavattī
and a third,
catutthopi kho, bhikkhave, rājā cakkavattī
a fourth,
pañcamopi kho, bhikkhave, rājā cakkavattī
a fifth,
chaṭṭhopi kho, bhikkhave, rājā cakkavattī
a sixth,
sattamopi kho, bhikkhave, rājā cakkavattī bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena aññataraṁ purisaṁ āmantesi:
and a seventh time, a wheel-turning monarch was established in exactly the same way. And after many years the seventh wheel-turning monarch went forth, handing the realm over to the crown prince.
Disvāna yena rājā cakkavattī tenupasaṅkami; upasaṅkamitvā rājānaṁ cakkavattiṁ etadavoca:
dn26
Atha kho, bhikkhave, rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ āmantāpetvā etadavoca:
dn26
Atha kho, bhikkhave, rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
dn26
Asītivassasahassāyukesu, bhikkhave, manussesu ketumatiyā rājadhāniyā saṅkho nāma rājā uppajjissati cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato.
And in the royal capital of Ketumatī a king named Saṅkha will arise, a wheel-turning monarch, a just and principled king. His dominion will extend to all four sides, he will achieve stability in the country, and possess the seven treasures.

dn30 Lakkhaṇasutta The Marks of a Great Man cakkavattī 23 0 En Ru

Sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato.
If he stays at home he becomes a king, a wheel-turning monarch, a just and principled king. His dominion extends to all four sides, he achieves stability in the country, and he possesses the seven treasures.
Sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
dn30
Sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
dn30
So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato.
Possessing this mark, if he stays at home he becomes a wheel-turning monarch.
So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing this mark, if he stays at home he becomes a wheel-turning monarch.
So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing these marks, if he stays at home he becomes a wheel-turning monarch.
So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing this mark, if he stays at home he becomes a wheel-turning monarch.
So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing these marks, if he stays at home he becomes a wheel-turning monarch.
So tehi lakkhaṇehi samannāgato, sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing these marks, if he stays at home he becomes a wheel-turning monarch.
So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing this mark, if he stays at home he becomes a wheel-turning monarch.
So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing this mark, if he stays at home he becomes a wheel-turning monarch.
So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing this mark, if he stays at home he becomes a wheel-turning monarch.
So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing this mark, if he stays at home he becomes a wheel-turning monarch.
So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing these marks, if he stays at home he becomes a wheel-turning monarch.
So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing these marks, if he stays at home he becomes a wheel-turning monarch.
So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing this mark, if he stays at home he becomes a wheel-turning monarch.
So tehi lakkhaṇehi samannāgato, sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing these marks, if he stays at home he becomes a wheel-turning monarch.
So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing this mark, if he stays at home he becomes a wheel-turning monarch.
So tehi lakkhaṇehi samannāgato, sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing these marks, if he stays at home he becomes a wheel-turning monarch.
So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing these marks, if he stays at home he becomes a wheel-turning monarch.
So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing these marks, if he stays at home he becomes a wheel-turning monarch.
So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe…
Possessing this mark, if he stays at home he becomes a wheel-turning monarch.
So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato.
Possessing these marks, if he stays at home he becomes a king, a wheel-turning monarch, a just and principled king. His dominion extends to all four sides, he achieves stability in the country, and he possesses the seven treasures.

mn115 Bahudhātukasutta Many Elements cakkavattī 3 1 En Ru

‘ṭhānañca kho etaṁ vijjati yaṁ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya, ṭhānametaṁ vijjatī’ti pajānāti.
But it is possible for just one wheel-turning monarch to arise in one solar system.’
‘Aṭṭhānametaṁ anavakāso yaṁ itthī rājā assa cakkavattī, netaṁ ṭhānaṁ vijjatī’ti pajānāti;
They understand: ‘It’s impossible for a woman to be a wheel-turning monarch.
‘ṭhānañca kho etaṁ vijjati yaṁ puriso rājā assa cakkavattī, ṭhānametaṁ vijjatī’ti pajānāti.
But it is possible for a man to be a wheel-turning monarch.’

mn129 Bālapaṇḍitasutta The Foolish and the Astute cakkavattī cakkavattīti cakkavattī’ti 30 13 En Ru

“Seyyathāpi, bhikkhave, rājā cakkavattī sattahi ratanehi samannāgato catūhi ca iddhīhi tatonidānaṁ sukhaṁ somanassaṁ paṭisaṁvedeti.
“Suppose there was a king, a wheel-turning monarch who possessed seven treasures and four blessings, and experienced pleasure and happiness because of them.
‘sutaṁ kho pana metaṁ yassa rañño khattiyassa muddhāvasittassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ, so hoti rājā cakkavattīti.
‘I have heard that when the heavenly wheel-treasure appears to a king in this way, he becomes a wheel-turning monarch.
Assaṁ nu kho ahaṁ rājā cakkavattī’ti?
Am I then a wheel-turning monarch?’
Atha kho taṁ, bhikkhave, cakkaratanaṁ puratthimaṁ disaṁ pavattati. Anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāti tattha rājā cakkavattī vāsaṁ upeti saddhiṁ caturaṅginiyā senāya.
Then the wheel-treasure rolls towards the east. And the king follows it together with his army of four divisions. In whatever place the wheel-treasure stands still, there the king comes to stay together with his army.
Rājā cakkavattī evamāha:
The wheel-turning monarch says,
pacchimaṁ samuddaṁ ajjhogāhetvā paccuttaritvā uttaraṁ disaṁ pavattati anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāti tattha rājā cakkavattī vāsaṁ upeti saddhiṁ caturaṅginiyā senāya.
Having plunged into the western ocean and emerged again, it rolls towards the north, followed by the king together with his army of four divisions. In whatever place the wheel-treasure stands still, there the king comes to stay together with his army.
Rājā cakkavattī evamāha:
The wheel-turning monarch says,
Bhūtapubbaṁ, bhikkhave, rājā cakkavattī tameva hatthiratanaṁ vīmaṁsamāno pubbaṇhasamayaṁ abhiruhitvā samuddapariyantaṁ pathaviṁ anusaṁyāyitvā tameva rājadhāniṁ paccāgantvā pātarāsamakāsi.
Once it so happened that the wheel-turning monarch, testing that same elephant-treasure, mounted him in the morning and traversed the land surrounded by ocean before returning to the royal capital in time for breakfast.
Bhūtapubbaṁ, bhikkhave, rājā cakkavattī tameva assaratanaṁ vīmaṁsamāno pubbaṇhasamayaṁ abhiruhitvā samuddapariyantaṁ pathaviṁ anusaṁyāyitvā tameva rājadhāniṁ paccāgantvā pātarāsamakāsi.
Once it so happened that the wheel-turning monarch, testing that same horse-treasure, mounted him in the morning and traversed the land surrounded by ocean before returning to the royal capital in time for breakfast.
Bhūtapubbaṁ, bhikkhave, rājā cakkavattī tameva maṇiratanaṁ vīmaṁsamāno caturaṅginiṁ senaṁ sannayhitvā maṇiṁ dhajaggaṁ āropetvā rattandhakāratimisāya pāyāsi.
Once it so happened that the wheel-turning monarch, testing that same jewel-treasure, mobilized his army of four divisions and, with the jewel hoisted on his banner, set out in the dark of the night.
Bhūtapubbaṁ, bhikkhave, rājā cakkavattī tameva gahapatiratanaṁ vīmaṁsamāno nāvaṁ abhiruhitvā majjhe gaṅgāya nadiyā sotaṁ ogāhitvā gahapatiratanaṁ etadavoca:
Once it so happened that the wheel-turning monarch, testing that same householder-treasure, boarded a boat and sailed to the middle of the Ganges river. Then he said to the householder-treasure, ogāhitvā → ogahetvā (bj, pts1ed)
Rājā cakkavattī evamāha:
The wheel-turning monarch said,
Rājā, bhikkhave, cakkavattī imehi sattahi ratanehi samannāgato hoti.
These are the seven treasures possessed by a wheel-turning monarch.
Idha, bhikkhave, rājā cakkavattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi.
A wheel-turning monarch is attractive, good-looking, lovely, of surpassing beauty, more so than other people.
Rājā, bhikkhave, cakkavattī imāya paṭhamāya iddhiyā samannāgato hoti.
This is the first blessing.
Puna caparaṁ, bhikkhave, rājā cakkavattī dīghāyuko hoti ciraṭṭhitiko ativiya aññehi manussehi.
Furthermore, he is long-lived, more so than other people.
Rājā, bhikkhave, cakkavattī imāya dutiyāya iddhiyā samannāgato hoti.
This is the second blessing.
Puna caparaṁ, bhikkhave, rājā cakkavattī appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi.
Furthermore, he is rarely ill or unwell, and his stomach digests well, being neither too hot nor too cold, more so than other people.
Rājā, bhikkhave, cakkavattī imāya tatiyāya iddhiyā samannāgato hoti.
This is the third blessing.
Puna caparaṁ, bhikkhave, rājā cakkavattī brāhmaṇagahapatikānaṁ piyo hoti manāpo.
Furthermore, a wheel-turning monarch is as dear and beloved to the brahmins and householders
evameva kho, bhikkhave, rājā cakkavattī brāhmaṇagahapatikānaṁ piyo hoti manāpo.
mn129
Bhūtapubbaṁ, bhikkhave, rājā cakkavattī caturaṅginiyā senāya uyyānabhūmiṁ niyyāsi.
Once it so happened that a wheel-turning monarch went with his army of four divisions to visit a park.
Rājāpi, bhikkhave, cakkavattī sārathiṁ āmantesi:
And the king addressed his charioteer,
Rājā, bhikkhave, cakkavattī imāya catutthāya iddhiyā samannāgato hoti.
This is the fourth blessing.
Rājā, bhikkhave, cakkavattī imāhi catūhi iddhīhi samannāgato hoti.
These are the four blessings possessed by a wheel-turning monarch.
api nu kho rājā cakkavattī imehi sattahi ratanehi samannāgato imāhi catūhi ca iddhīhi tatonidānaṁ sukhaṁ somanassaṁ paṭisaṁvediyethā”ti?
Would a wheel-turning monarch who possessed these seven treasures and these four blessings experience pleasure and happiness because of them?”
“Ekamekenapi, bhante, ratanena samannāgato rājā cakkavattī tatonidānaṁ sukhaṁ somanassaṁ paṭisaṁvediyetha, ko pana vādo sattahi ratanehi catūhi ca iddhīhī”ti?
“Sir, a wheel-turning monarch who possessed even a single one of these treasures would experience pleasure and happiness because of that, let alone all seven treasures and four blessings!” Ekamekenapi, bhante, ratanena → tena bhante ratanena (bj, pts1ed) "
“Evameva kho, bhikkhave, yaṁ rājā cakkavattī sattahi ratanehi samannāgato catūhi ca iddhīhi tatonidānaṁ sukhaṁ somanassaṁ paṭisaṁvedeti taṁ dibbassa sukhassa upanidhāya saṅkhampi na upeti; kalabhāgampi na upeti; upanidhampi na upeti.
“In the same way, compared to the happiness of heaven, the pleasure and happiness experienced by a wheel-turning monarch due to those seven treasures and those four blessings doesn’t even count, it’s not even a fraction, there’s no comparison.

sn41.10 Gilānadassanasutta Cittasaṁyuttaṁ Seeing the Sick cakkavattī cakkavattī’ti cakkavattīcakkavattī’ti 5 0 En Ru

“paṇidhehi, gahapati, anāgatamaddhānaṁ rājā assaṁ cakkavattī”ti.
“Householder, make a wish to become a wheel-turning monarch in the future!”
‘paṇidhehi, gahapati, anāgatamaddhānaṁ rājā assaṁ cakkavattī’ti.
‘Householder, make a wish to become a wheel-turning monarch in the future!’
‘paṇidhehi, gahapati, anāgatamaddhānaṁ rājā assaṁ cakkavattī’”ti?
sn41.10
anāgatamaddhānaṁ rājā assaṁ cakkavattī’ti, ‘tassa kho ayaṁ ijjhissati, sīlavato cetopaṇidhi visuddhattā dhammiko dhammikaṁ phalaṁ anupassatī’ti.
become a wheel-turning monarch in the future, his heart’s wish will succeed because of the purity of his ethics. And then as a proper, principled king he will provide proper spirit-offerings.’
‘paṇidhehi, gahapati, anāgatamaddhānaṁ rājā assaṁ cakkavattī’ti.
‘Householder, make a wish to become a wheel-turning monarch in the future!’