Bhagavant 845 texts and 2404 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an2.11-20 an2.16 an2.17 an2.18 bhagavantaṁ 3 1 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,

an2.32-41 an2.34 an2.35 an2.36 bhagavantaṁ 6 2 En Ru

Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ …pe… ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca:
Then a certain brahmin went up to the Buddha, and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side and said to the Buddha,
Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho anāthapiṇḍiko gahapati bhagavantaṁ etadavoca:
Then the householder Anāthapiṇḍika went up to the Buddha, bowed, sat down to one side, and said to the Buddha,
Atha kho sambahulā samacittā devatā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatā bhagavantaṁ etadavocuṁ:
Then several peaceful-minded deities went up to the Buddha, bowed, stood to one side, and said to the Buddha,
Āyasmāpi kho sāriputto bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Sāriputta bowed to the Buddha and sat down to one side.

an3.14 Cakkavattisutta The Wheel-Turning Monarch bhagavantaṁ 1 0 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants asked the Buddha:

an3.21 Samiddhasutta With Saviṭṭha bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ca sāriputto āyasmā ca samiddho āyasmā ca mahākoṭṭhiko yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then Sāriputta, Saviṭṭha, and Mahākoṭṭhita went up to the Buddha, bowed, and sat down to one side.

an3.32 Ānandasutta With Ānanda bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:

an3.33 Sāriputtasutta With Sāriputta bhagavantaṁ 1 0 En Ru

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:
Then Venerable Sāriputta went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,

an3.35 Hatthakasutta With Hatthaka bhagavantaṁ 3 0 En Ru

Atha kho hatthako āḷavako jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno addasa bhagavantaṁ gomagge siṁsapāvane paṇṇasanthare nisinnaṁ.
Then as Hatthaka of Āḷavī was going for a walk he saw the Buddha sitting on that mat of leaves.
Disvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho hatthako āḷavako bhagavantaṁ etadavoca:
He went up to the Buddha, bowed, sat down to one side, and said,

an3.36 Devadūtasutta Messengers of the Gods bhagavantaṁ 1 0 En Ru

Aho vatāhaṁ manussattaṁ labheyyaṁ, tathāgato ca loke uppajjeyya arahaṁ sammāsambuddho, tañcāhaṁ bhagavantaṁ payirupāseyyaṁ.
Oh, I hope I may be reborn as a human being! And that a Realized One—a perfected one, a fully awakened Buddha—arises in the world! And that I may pay homage to the Buddha!

an3.51 Paṭhamadvebrāhmaṇasutta Two Brahmins (1st) bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te brāhmaṇā bhagavantaṁ etadavocuṁ:
When the greetings and polite conversation were over, they sat down to one side, and said to the Buddha:

an3.52 Dutiyadvebrāhmaṇasutta Two Brahmins (2nd) bhagavantaṁ 2 0 En Ru

Atha kho dve brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te brāhmaṇā bhagavantaṁ etadavocuṁ:
Then two old brahmins—elderly and senior, who were advanced in years and had reached the final stage of life, being a hundred and twenty years old—went up to the Buddha, bowed, sat down to one side, and said to the Buddha:

an3.53 Aññatarabrāhmaṇasutta A Certain Brahmin bhagavantaṁ 1 1 En Ru

Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi …pe… ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca:
Then a brahmin went up to the Buddha, and exchanged greetings with him. Seated to one side he said to the Buddha:

an3.54 Paribbājakasutta A Wanderer bhagavantaṁ 1 0 En Ru

Atha kho aññataro brāhmaṇaparibbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā …pe… ekamantaṁ nisinno kho so brāhmaṇaparibbājako bhagavantaṁ etadavoca:
Then a brahmin wanderer went up to the Buddha … Seated to one side he said to the Buddha:

an3.55 Nibbutasutta Extinguished bhagavantaṁ 2 0 En Ru

Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṁ etadavoca:
Then the brahmin Jānussoṇi went up to the Buddha, bowed, sat down to one side, and said to the Buddha:

an3.56 Palokasutta Falling Apart bhagavantaṁ 1 0 En Ru

Atha kho aññataro brāhmaṇamahāsālo yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho so brāhmaṇamahāsālo bhagavantaṁ etadavoca:
Then a well-to-do Brahmin went up to the Buddha, and seated to one side he said to him:

an3.57 Vacchagottasutta With Vacchagotta bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an3.59 Jāṇussoṇisutta With Jānussoṇi bhagavantaṁ 1 0 En Ru

Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ …pe… ekamantaṁ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṁ etadavoca:
Then the brahmin Jānussoṇi went up to the Buddha, and exchanged greetings with him. Seated to one side he said to the Buddha:

an3.60 Saṅgāravasutta With Saṅgārava bhagavantaṁ 1 8 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho saṅgāravo brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an3.63 Venāgapurasutta At Venāgapura bhagavantaṁ 2 4 En Ru

Atha kho venāgapurikā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu, appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho venāgapuriko vacchagotto brāhmaṇo bhagavantaṁ etadavoca:
Then the brahmins and householders of Venāgapura went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent. Then the brahmin Vacchagotta of Venāgapura said to the Buddha:

an3.64 Sarabhasutta With Sarabha bhagavantaṁ 2 6 En Ru

Atha kho te bhikkhū rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and said to him,

an3.65 Kesamuttisutta With the Kālāmas of Kesamutta bhagavantaṁ 3 0 En Ru

Atha kho kesamuttiyā kālāmā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu, appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te kesamuttiyā kālāmā bhagavantaṁ etadavocuṁ:
Then the Kālāmas went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent. Seated to one side the Kālāmas said to the Buddha:
ete mayaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca.
We go for refuge to Master Gotama, to the teaching, and to the mendicant Saṅgha.

an3.68 Aññatitthiyasutta Followers of Other Religions bhagavantaṁyeva 1 0 En Ru

“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

an3.70 Uposathasutta Sabbath bhagavantaṁ 1 7 En Ru

Atha kho visākhā migāramātā tadahuposathe yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho visākhaṁ migāramātaraṁ bhagavā etadavoca:
Then Visākhā, Migāra’s mother, went up to the Buddha, bowed, and sat down to one side. The Buddha said to her,

an3.72 Ājīvakasutta A Disciple of the Ājīvakas bhagavantaṁ 1 1 En Ru

Esāhaṁ, bhante ānanda, taṁ bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.

an3.73 Mahānāmasakkasutta With Mahānāma the Sakyan bhagavantaṁ 3 0 En Ru

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:
Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and said to him:
Ayañca mahānāmo sakko bhagavantaṁ atigambhīraṁ pañhaṁ pucchati.
and this Mahānāma asks him a question that’s too deep.

an3.75 Nivesakasutta Support bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

an3.76 Paṭhamabhavasutta Continued Existence (1st) bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

an3.77 Dutiyabhavasutta Continued Existence (2nd) bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami …pe… āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

an3.78 Sīlabbatasutta Precepts and Observances bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:
Atha kho āyasmā ānando “samanuñño me satthā”ti, uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then Ānanda, knowing that the teacher approved, got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

an3.79 Gandhajātasutta Fragrances bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

an3.80 Cūḷanikāsutta Lesser bhagavantaṁ 5 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:
Dutiyampi kho āyasmā ānando bhagavantaṁ etadavoca:
For a second time …
Tatiyampi kho āyasmā ānando bhagavantaṁ etadavoca:
For a third time, Ānanda said to the Buddha:
Evaṁ vutte, āyasmā ānando āyasmantaṁ udāyiṁ etadavoca:
When he said this, Venerable Ānanda said, āyasmantaṁ udāyiṁ → bhagavantaṁ (si ), cck, sya1ed, km potthakesu natthi. aṭṭhakathāya "

an3.84 Vajjiputtasutta The Vajji bhagavantaṁ 2 0 En Ru

Atha kho aññataro vajjiputtako bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so vajjiputtako bhikkhu bhagavantaṁ etadavoca:
Then a certain Vajji monk went up to the Buddha, bowed, sat down to one side, and said to him:

an3.85 Sekkhasutta A Trainee bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:

an3.91 Saṅkavāsutta At Paṅkadhā bhagavantaṁ 2 0 En Ru

Anupubbena yena rājagahaṁ yena gijjhakūṭo pabbato yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kassapagotto bhikkhu bhagavantaṁ etadavoca:
Eventually he came to Rājagaha and the Vulture’s Peak. He went up to the Buddha, bowed, sat down to one side, and told him what had happened, saying:

an3.109 Arakkhitasutta Unprotected bhagavantaṁ 1 2 En Ru

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

an3.126 Bharaṇḍukālāmasutta Bharaṇḍu Kālāma bhagavantaṁ 6 0 En Ru

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho mahānāmaṁ sakkaṁ bhagavā etadavoca:
He went up to the Buddha, bowed, and stood to one side. The Buddha said to him,
Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
Then Mahānāma went up to the Buddha, and said to him,
“Evaṁ, bhante”ti kho mahānāmo sakko bhagavato paṭissutvā yena bharaṇḍussa kālāmassa assamo tenupasaṅkami; upasaṅkamitvā santharaṁ paññāpetvā udakaṁ ṭhapetvā pādānaṁ dhovanāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
“Yes, sir,” replied Mahānāma. He went to Bharaṇḍu’s hermitage, where he set out a mat, and got foot-washing water ready. Then he went back to the Buddha and said to him,
“akālo kho ajja bhagavantaṁ payirupāsituṁ.
“It’s too late to pay homage to the Buddha today.
Sve dānāhaṁ bhagavantaṁ payirupāsissāmī”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Tomorrow I’ll pay homage to the Buddha.” He bowed to the Buddha and respectfully circled him, keeping him on his right, then he left.

an3.127 Hatthakasutta With Hatthaka bhagavantaṁ 1 2 En Ru

“Evaṁ, bhante”ti, kho hatthako devaputto bhagavato paṭissutvā oḷārikaṁ attabhāvaṁ abhinimminitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
“Yes, sir,” replied Hatthaka. He manifested in a solid life-form, bowed to the Buddha, and stood to one side.

an3.128 Kaṭuviyasutta Bitter bhagavantaṁ 1 0 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants asked the Buddha:

an3.129 Paṭhamaanuruddhasutta With Anuruddha (1st) bhagavantaṁ 2 0 En Ru

Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anuruddho bhagavantaṁ etadavoca:
Then Venerable Anuruddha went up to the Buddha, bowed, sat down to one side, and said to him:

an3.137 Kesakambalasutta A Hair Blanket bhagavanto 2 2 En Ru

Yepi te, bhikkhave, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, tepi bhagavanto kammavādā ceva ahesuṁ kiriyavādā ca vīriyavādā ca.
Now, all the perfected ones, the fully awakened Buddhas who lived in the past taught the efficacy of deeds, action, and energy.
Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tepi bhagavanto kammavādā ceva bhavissanti kiriyavādā ca vīriyavādā ca.
All the perfected ones, the fully awakened Buddhas who will live in the future will teach the efficacy of deeds, action, and energy.

an4.21 Paṭhamauruvelasutta At Uruvelā (1st) bhagavanto 2 1 En Ru

Yepi te, bhante, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā tepi bhagavanto dhammaṁyeva sakkatvā garuṁ katvā upanissāya vihariṁsu;
All the perfected ones, the fully awakened Buddhas who lived in the past honored and respected and relied on this same teaching.
yepi te, bhante, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā tepi bhagavanto dhammaṁyeva sakkatvā garuṁ katvā upanissāya viharissanti;
All the perfected ones, the fully awakened Buddhas who will live in the future will honor and respect and rely on this same teaching.

an4.35 Vassakārasutta With Vassakāra bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an4.36 Doṇasutta Doṇa bhagavantaṁ 2 1 En Ru

Atha kho doṇo brāhmaṇo bhagavato padāni anugacchanto addasa bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ pāsādikaṁ pasādanīyaṁ santindriyaṁ santamānasaṁ uttamadamathasamathamanuppattaṁ dantaṁ guttaṁ saṁyatindriyaṁ nāgaṁ.
Then Doṇa, following the Buddha’s footprints, saw him sitting at the tree root—impressive and inspiring, with peaceful faculties and mind, attained to the highest self-control and serenity, like an elephant with tamed, guarded, and controlled faculties. saṁyatindriyaṁ → yatindriyaṁ (cck); santindriyaṁ (sya1ed, sya2ed, pts1ed)
Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
He went up to the Buddha and said to him:

an4.39 Ujjayasutta With Ujjaya bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho ujjayo brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an4.40 Udāyīsutta With Udāyī bhagavantaṁ 1 0 En Ru

Atha kho udāyī brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā …pe… ekamantaṁ nisinno kho udāyī brāhmaṇo bhagavantaṁ etadavoca:
Then Udāyī the brahmin went up to the Buddha, … and asked him, udāyī → udāyi (sabbattha)

an4.45 Rohitassasutta With Rohitassa bhagavantaṁ 2 2 En Ru

Atha kho rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho rohitasso devaputto bhagavantaṁ etadavoca:
Then, late at night, the glorious god Rohitassa, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him:

an4.53 Paṭhamasaṁvāsasutta Living Together (1st) bhagavantaṁ 2 0 En Ru

Addasaṁsu kho gahapatī ca gahapatāniyo ca bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ.
where the householders saw him. Addasaṁsu → addassuṁ (bj)
Disvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te gahapatī ca gahapatāniyo ca bhagavā etadavoca:
They went up to the Buddha, bowed, and sat down to one side. The Buddha said to them:

an4.55 Paṭhamasamajīvīsutta Equality (1st) bhagavantaṁ 3 0 En Ru

Atha kho nakulapitā ca gahapati nakulamātā ca gahapatānī yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho nakulapitā gahapati bhagavantaṁ etadavoca:
Then the householder Nakula’s father and the housewife Nakula’s mother went up to the Buddha, bowed, and sat down to one side. Nakula’s father said to the Buddha,
Nakulamātāpi kho gahapatānī bhagavantaṁ etadavoca:
Then Nakula’s mother said to the Buddha,

an4.57 Suppavāsāsutta Suppavāsā bhagavantaṁ 2 0 En Ru

Atha kho suppavāsā koliyadhītā bhagavantaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.
Then Suppavāsā served and satisfied the Buddha with her own hands with delicious fresh and cooked foods.
Atha kho suppavāsā koliyadhītā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdi.
When the Buddha had eaten and washed his hand and bowl, she sat down to one side.

an4.58 Sudattasutta Sudatta bhagavantaṁ 1 0 En Ru

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

an4.60 Gihisāmīcisutta Lay Practice bhagavantaṁ 1 0 En Ru

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

an4.61 Pattakammasutta Fitting Deeds bhagavantaṁ 1 0 En Ru

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

an4.62 Ānaṇyasutta Debtlessness bhagavantaṁ 1 0 En Ru

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

an4.67 Ahirājasutta The Snake King bhagavantaṁ 2 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him,

an4.76 Kusinārasutta At Kusinārā bhagavantaṁ 4 0 En Ru

‘sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṁ sammukhā paṭipucchitun’”ti.
‘We were in the Teacher’s presence and we weren’t able to ask the Buddha a question.’”
‘sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṁ sammukhā paṭipucchitun’”ti.
an4.76
‘sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṁ sammukhā paṭipucchitun’”ti.
an4.76
Atha kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda said to the Buddha:

an4.79 Vaṇijjasutta Business bhagavantaṁ 2 0 En Ru

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then Venerable Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him:

an4.80 Kambojasutta Persia bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

an4.111 Kesisutta With Kesi bhagavantaṁ 1 0 En Ru

Atha kho kesi assadammasārathi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho kesiṁ assadammasārathiṁ bhagavā etadavoca:
Then Kesi the horse trainer went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,

an4.171 Cetanāsutta Intention bhagavantaṁ 1 0 En Ru

Evaṁ vutte, āyasmā sāriputto bhagavantaṁ etadavoca:
When he said this, Venerable Sāriputta said to the Buddha:

an4.177 Rāhulasutta With Rāhula bhagavantaṁ 1 0 En Ru

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ rāhulaṁ bhagavā etadavoca:
Then Venerable Rāhula went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

an4.183 Sutasutta Vassakāra on What is Heard bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an4.184 Abhayasutta Fearless bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an4.186 Ummaggasutta Approach bhagavantaṁ 5 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then one of the mendicants went up to the Buddha, bowed, sat down to one side, and said to him:
“Sādhu, bhante”ti kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttari pañhaṁ apucchi:
Saying “Good, sir”, that mendicant approved and agreed with what the Buddha said. Then he asked another question:
“Sādhu, bhante”ti kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttari pañhaṁ apucchi:
Saying “Good, sir”, that mendicant approved and agreed with what the Buddha said. Then he asked another question:
“Sādhu, bhante”ti kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttari pañhaṁ apucchi:
Saying “Good, sir”, that mendicant approved and agreed with what the Buddha said. Then he asked another question:

an4.187 Vassakārasutta With Vassakāra bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an4.188 Upakasutta With Upaka bhagavantaṁ 4 1 En Ru

Atha kho upako maṇḍikāputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho upako maṇḍikāputto bhagavantaṁ etadavoca:
Then Upaka the son of Maṇḍikā went up to the Buddha, bowed, sat down to one side, and said to him:
Atha kho upako maṇḍikāputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena rājā māgadho ajātasattu vedehiputto tenupasaṅkami; upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṁ kathāsallāpo taṁ sabbaṁ rañño māgadhassa ajātasattussa vedehiputtassa ārocesi.
And then Upaka son of Maṇḍikā approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he went up to King Ajātasattu of Magadha, son of the princess of Videha,. He told the King of all they had discussed.
“yāva dhaṁsī vatāyaṁ loṇakāradārako yāva mukharo yāva pagabbo yatra hi nāma taṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ āsādetabbaṁ maññissati;
“How rude of this salt-maker’s boy! How scurrilous and impudent of him to imagine he could attack the Blessed One, the perfected one, the fully awakened Buddha!

an4.193 Bhaddiyasutta With Bhaddiya bhagavantaṁ bhagavantan 5 0 En Ru

Atha kho bhaddiyo licchavi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho bhaddiyo licchavi bhagavantaṁ etadavoca:
Then Bhaddiya the Licchavi went up to the Buddha, bowed, sat down to one side, and said to him:
‘māyāvī samaṇo gotamo āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetī’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa ca anudhammaṁ byākaronti, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchati, anabbhakkhātukāmā hi mayaṁ, bhante, bhagavantan”ti?
I trust that those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?”
Evaṁ vutte, bhaddiyo licchavi bhagavantaṁ etadavoca:
When he said this, Bhaddiya the Licchavi said to the Buddha,

an4.195 Vappasutta With Vappa bhagavantaṁyevettha bhagavantaṁ 2 2 En Ru

“Anuññeyyañcevāhaṁ, bhante, bhagavato anujānissāmi, paṭikkositabbañca paṭikkosissāmi, yassa cāhaṁ bhagavato bhāsitassa atthaṁ na jānissāmi bhagavantaṁyevettha uttari paṭipucchissāmi:
“Sir, let us discuss this. I will do as you say.”
Evaṁ vutte, vappo sakko nigaṇṭhasāvako bhagavantaṁ etadavoca:
When he said this, Vappa the Sakyan, the disciple of the Jains, said to the Buddha:

an4.196 Sāḷhasutta With Sāḷha bhagavantaṁ 2 7 En Ru

Atha kho sāḷho ca licchavi abhayo ca licchavi yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho sāḷho licchavi bhagavantaṁ etadavoca:
Then Sāḷha and Abhaya the Licchavis went up to the Buddha, bowed, sat down to one side, and said to him:

an4.197 Mallikādevīsutta Queen Mallikā bhagavantaṁ 3 0 En Ru

Atha kho mallikā devī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho mallikā devī bhagavantaṁ etadavoca:
Then Queen Mallikā went up to the Buddha, bowed, sat down to one side, and said to him:
Evaṁ vutte, mallikā devī bhagavantaṁ etadavoca:
When this was said, Queen Mallikā said to the Buddha:

an4.234 Soṇakāyanasutta About Soṇakāyana bhagavantaṁ 1 3 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sikhāmoggallāno brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, Sikhāmoggallāna sat down to one side, and said to the Buddha:

an4.243 Saṅghabhedakasutta Schism in the Saṅgha bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,

an4.257 Mālukyaputtasutta With Māluṅkyaputta bhagavantaṁ 3 0 En Ru

Atha kho āyasmā mālukyaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mālukyaputto bhagavantaṁ etadavoca:
Then Venerable Māluṅkyaputta went up to the Buddha, bowed, sat down to one side, and said to him: mālukyaputto → māluṅkyaputto (bj, sya-all, km)
Atha kho āyasmā mālukyaputto bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
When Māluṅkyaputta had been given this advice by the Buddha, he got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

an5.30 Nāgitasutta With Nāgita bhagavantaññeva 1 1 En Ru

“Ete, bhante, icchānaṅgalakā brāhmaṇagahapatikā pahūtaṁ khādanīyaṁ bhojanīyaṁ ādāya bahidvārakoṭṭhake ṭhitā bhagavantaññeva uddissa bhikkhusaṅghañcā”ti.
“Sir, it’s these brahmins and householders of Icchānaṅgala. They’ve brought many fresh and cooked foods, and they’re standing outside the gates wanting to offer it specially to the Buddha and the mendicant Saṅgha.”

an5.31 Sumanasutta With Sumanā bhagavantaṁ 2 0 En Ru

Atha kho sumanā rājakumārī pañcahi rathasatehi pañcahi rājakumārisatehi parivutā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho sumanā rājakumārī bhagavantaṁ etadavoca:
Then Princess Sumanā, escorted by five hundred chariots and five hundred royal maidens, went up to the Buddha, bowed, sat down to one side, and said to him:

an5.32 Cundīsutta With Cundī bhagavantaṁ 3 0 En Ru

Atha kho cundī rājakumārī pañcahi rathasatehi pañcahi ca kumārisatehi parivutā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho cundī rājakumārī bhagavantaṁ etadavoca:
Then Princess Cundī, escorted by five hundred chariots and five hundred royal maidens, went up to the Buddha, bowed, sat down to one side, and said to him:
Sāhaṁ, bhante, bhagavantaṁ pucchāmi:
And so I ask the Buddha:

an5.33 Uggahasutta With Uggaha bhagavantaṁ 6 0 En Ru

Atha kho uggaho meṇḍakanattā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho uggaho meṇḍakanattā bhagavantaṁ etadavoca:
Then Uggaha, Meṇḍaka’s grandson, went up to the Buddha, bowed, sat down to one side, and said to him,
Atha kho uggaho meṇḍakanattā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then, knowing that the Buddha had consented, Uggaha got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
Atha kho uggaho meṇḍakanattā bhagavantaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.
Then Uggaha served and satisfied the Buddha with his own hands with delicious fresh and cooked foods.
Atha kho uggaho meṇḍakanattā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdi.
When the Buddha had eaten and washed his hand and bowl, Uggaha sat down to one side,
Ekamantaṁ nisinno kho uggaho meṇḍakanattā bhagavantaṁ etadavoca:
and said to him,

an5.34 Sīhasenāpatisutta With General Sīha bhagavantaṁ 3 0 En Ru

Atha kho sīho senāpati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sīho senāpati bhagavantaṁ etadavoca:
Then General Sīha went up to the Buddha, bowed, sat down to one side, and asked him,
Evaṁ vutte, sīho senāpati bhagavantaṁ etadavoca:
When he said this, General Sīha said to the Buddha,

an5.41 Ādiyasutta Getting Rich bhagavantaṁ 1 0 En Ru

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

an5.43 Iṭṭhasutta Likable bhagavantaṁ 1 0 En Ru

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

an5.44 Manāpadāyīsutta Agreeable bhagavantaṁ 3 0 En Ru

Atha kho uggo gahapati vesāliko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho uggo gahapati vesāliko bhagavantaṁ etadavoca:
Then Ugga went up to the Buddha, bowed, sat down to one side, and said to him,
Atha kho uggo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho uggaṁ devaputtaṁ bhagavā etadavoca:
Then, late at night, the glorious god Ugga, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side. The Buddha said to him,

an5.49 Kosalasutta The King of Kosala bhagavantaṁ 1 0 En Ru

Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then King Pasenadi of Kosala went up to the Buddha, bowed, and sat down to one side.

an5.55 Mātāputtasutta Mother and Son bhagavantaṁ 2 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened.

an5.56 Upajjhāyasutta Mentor bhagavantaṁ 5 0 En Ru

Atha kho so bhikkhu taṁ saddhivihārikaṁ bhikkhuṁ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then that mendicant took his pupil to the Buddha, bowed, sat down to one side, and said to him,
Atha kho so bhikkhu bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
When that mendicant had been given this advice by the Buddha, he got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
Atha kho so bhikkhu taṁ saddhivihārikaṁ bhikkhuṁ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then that mendicant took his pupil to the Buddha, bowed, sat down to one side, and said to him,

an5.58 Licchavikumārakasutta The Licchavi Youths bhagavantaṁ 6 0 En Ru

Tena kho pana samayena sambahulā licchavikumārakā sajjāni dhanūni ādāya kukkurasaṅghaparivutā mahāvane anucaṅkamamānā anuvicaramānā addasu bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ;
Now at that time several Licchavi youths took strung bows and, escorted by a pack of hounds, were going for a walk in the Great Wood when they saw the Buddha seated at the root of a tree.
disvāna sajjāni dhanūni nikkhipitvā kukkurasaṅghaṁ ekamantaṁ uyyojetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā tuṇhībhūtā tuṇhībhūtā pañjalikā bhagavantaṁ payirupāsanti.
When they saw him, they put down their strung bows, tied their hounds up to one side, and went up to him. They bowed and silently paid homage to the Buddha with joined palms.
Tena kho pana samayena mahānāmo licchavi mahāvane jaṅghāvihāraṁ anucaṅkamamāno addasa te licchavikumārake tuṇhībhūte tuṇhībhūte pañjalike bhagavantaṁ payirupāsante;
Now at that time Mahānāma the Licchavi was going for a walk in the Great Wood when he saw those Licchavi youths silently paying homage to the Buddha with joined palms.
disvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Seeing this, he went up to the Buddha, bowed, sat down to one side,
Te dānime tuṇhībhūtā tuṇhībhūtā pañjalikā bhagavantaṁ payirupāsantī”ti.
But now they’re silently paying homage to the Buddha with joined palms.”

an5.73 Paṭhamadhammavihārīsutta One Who Lives by the Teaching (1st) bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:

an5.74 Dutiyadhammavihārīsutta One Who Lives by the Teaching (2nd) bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:

an5.100 Kakudhatherasutta With Kakudha bhagavantaṁ 2 2 En Ru

Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahāmoggallāno bhagavantaṁ etadavoca:
Then Mahāmoggallāna went up to the Buddha, bowed, sat down to one side, and told him what had happened.

an5.106 Ānandasutta With Ānanda bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him,

an5.114 Andhakavindasutta At Andhakavinda bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

an5.133 Dhammarājāsutta A Principled King bhagavantaṁ 1 0 En Ru

Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants asked the Buddha,

an5.143 Sārandadasutta At Sārandada bhagavantaṁ 4 0 En Ru

“yadā tvaṁ, ambho purisa, passeyyāsi bhagavantaṁ, atha amhākaṁ āroceyyāsī”ti.
“Mister, please tell us when you see the Buddha.” yadā tvaṁ → yathā tvaṁ (si, pts1ed)
Addasā kho so puriso bhagavantaṁ dūratova āgacchantaṁ;
That man saw the Buddha coming off in the distance.
Atha kho te licchavī yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho te licchavī bhagavantaṁ etadavocuṁ:
Then those Licchavis went up to the Buddha, bowed, stood to one side, and said to him,

an5.159 Udāyīsutta With Udāyī bhagavantaṁ 2 0 En Ru

Disvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
went up to the Buddha, bowed, sat down to one side, and said to him:

an5.166 Nirodhasutta Cessation bhagavantaṁ 1 0 En Ru

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Sāriputta went up to the Buddha, bowed, sat down to one side,

an5.174 Verasutta Threats bhagavantaṁ 1 0 En Ru

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

an5.176 Pītisutta Rapture bhagavantaṁ 2 0 En Ru

Atha kho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Anāthapiṇḍika, escorted by around five hundred lay followers, went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:
Evaṁ vutte, āyasmā sāriputto bhagavantaṁ etadavoca:
When he said this, Venerable Sāriputta said to the Buddha,

an5.179 Gihisutta A Layperson bhagavantaṁ 1 0 En Ru

Atha kho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then the householder Anāthapiṇḍika, escorted by around five hundred lay followers, went up to the Buddha, bowed, and sat down to one side.

an5.180 Gavesīsutta About Gavesī bhagavantaṁ 3 0 En Ru

Atha kho āyasmā ānando bhagavantaṁ etadavoca:
So Venerable Ānanda said to the Buddha,
Atha kho, ānanda, gavesī upāsako yena kassapo bhagavā arahaṁ sammāsambuddho tenupasaṅkami; upasaṅkamitvā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
Then the lay follower Gavesī went up to the blessed one Kassapa, the perfected one, the fully awakened Buddha and said to him:
Atha kho, ānanda, tāni pañca upāsakasatāni yena kassapo bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu; upasaṅkamitvā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ:
Then those five hundred lay followers went up to the blessed one Kassapa, the perfected one, the fully awakened Buddha and said to him:

an5.192 Doṇabrāhmaṇasutta With the Brahmin Doṇa bhagavantaṁ 1 1 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho doṇo brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, Doṇa sat down to one side, and said to the Buddha:

an5.193 Saṅgāravasutta With Saṅgārava bhagavantaṁ 1 10 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho saṅgāravo brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, Saṅgārava sat down to one side, and said to the Buddha:

an5.195 Piṅgiyānīsutta Piṅgiyānī bhagavantaṁ 3 0 En Ru

Tena kho pana samayena pañcamattāni licchavisatāni bhagavantaṁ payirupāsanti.
Now at that time around five hundred Licchavis were visiting the Buddha.
Atha kho piṅgiyānī brāhmaṇo uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
Then the brahmin Piṅgīyānī got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said,
Atha kho piṅgiyānī brāhmaṇo tehi pañcahi uttarāsaṅgasatehi bhagavantaṁ acchādesi.
And Piṅgiyānī clothed the Buddha with them.

an5.201 Kimilasutta With Kimbila bhagavantaṁ 2 0 En Ru

Atha kho āyasmā kimilo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kimilo bhagavantaṁ etadavoca:
Then Venerable Kimbila went up to the Buddha, bowed, sat down to one side, and said to him: kimilo → kimbilo (bj, sya-all, km, pts1ed) "

an6.10 Mahānāmasutta With Mahānāma bhagavantaṁ 2 0 En Ru

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno, kho mahānāmo sakko bhagavantaṁ etadavoca:
Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and said to him:

an6.13 Nissāraṇīyasutta Elements of Escape bhagavantaṁ 6 0 En Ru

So ‘mā hevan’tissa vacanīyo: ‘māyasmā evaṁ avaca; mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
They should be told, ‘Not so, venerable! Don’t say that. Don’t misrepresent the Buddha, for misrepresentation of the Buddha is not good. And the Buddha would not say that.
So ‘mā hevan’tissa vacanīyo: ‘māyasmā evaṁ avaca; mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
They should be told, ‘Not so, venerable! …
So ‘mā hevan’tissa vacanīyo: ‘māyasmā evaṁ avaca; mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
They should be told, ‘Not so, venerable! …
So ‘mā hevan’tissa vacanīyo: ‘māyasmā evaṁ avaca; mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
They should be told, ‘Not so, venerable! …
So ‘mā hevan’tissa vacanīyo: ‘māyasmā evaṁ avaca; mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
They should be told, ‘Not so, venerable! …
So ‘mā hevan’tissa vacanīyo: ‘māyasmā evaṁ avaca; mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
They should be told, ‘Not so, venerable! Don’t say that. Don’t misrepresent the Buddha, for misrepresentation of the Buddha is not good. And the Buddha would not say that.

an6.16 Nakulapitusutta Nakula’s Father bhagavantaṁ 4 0 En Ru

Yassa kho panassa kaṅkhā vā vimati vā—ayaṁ so bhagavā arahaṁ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye—taṁ bhagavantaṁ upasaṅkamitvā pucchatu.
Whoever doubts this can go and ask the Buddha. He is staying in the land of the Bhaggas at Crocodile Hill, in the deer park at Bhesakaḷā’s Wood.
Yassa kho panassa kaṅkhā vā vimati vā—ayaṁ so bhagavā arahaṁ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye—taṁ bhagavantaṁ upasaṅkamitvā pucchatu.
Whoever doubts this can go and ask the Buddha. He is staying in the land of the Bhaggas at Crocodile Hill, in the deer park at Bhesakaḷā’s Wood.
Yassa kho panassa kaṅkhā vā vimati vā—ayaṁ so bhagavā arahaṁ sammāsambuddho bhaggesu viharati susumāragire bhesakaḷāvane migadāye—taṁ bhagavantaṁ upasaṅkamitvā pucchatu.
Whoever doubts this can go and ask the Buddha. He is staying in the land of the Bhaggas at Crocodile Hill, in the deer park at Bhesakaḷā’s Wood.
Atha kho nakulapitā gahapati gilānā vuṭṭhito aciravuṭṭhito gelaññā daṇḍamolubbha yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho nakulapitaraṁ gahapatiṁ bhagavā etadavoca:
Soon after recovering, leaning on a staff he went to the Buddha, bowed, and sat down to one side. The Buddha said to him: vuṭṭhito → vuṭṭhitova (sya-all) "

an6.17 Soppasutta Sleep bhagavantaṁ 2 0 En Ru

Āyasmāpi kho sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Venerable Sāriputta also came out of retreat, went to the assembly hall, bowed to the Buddha and sat down to one side.
āyasmāpi kho ānando sāyanhasamayaṁ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
and Ānanda did the same.

an6.19 Paṭhamamaraṇassatisutta Mindfulness of Death (1st) bhagavantaṁ 6 0 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants said to the Buddha,
Aññataropi kho bhikkhu bhagavantaṁ etadavoca:
Another mendicant said to the Buddha,
Aññataropi kho bhikkhu bhagavantaṁ etadavoca:
Another mendicant said to the Buddha,
Aññataropi kho bhikkhu bhagavantaṁ etadavoca:
Another mendicant said to the Buddha,
Aññataropi kho bhikkhu bhagavantaṁ etadavoca:
Another mendicant said to the Buddha,
Aññataropi kho bhikkhu bhagavantaṁ etadavoca:
Another mendicant said to the Buddha,

an6.21 Sāmakasutta At Sāma Village bhagavantaṁ 3 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ pokkharaṇiyaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:
Then, late at night, a glorious deity, lighting up the entire lotus pond, went up to the Buddha, bowed, stood to one side, and said to him,
Atha kho sā devatā “samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
Then that deity, knowing that the teacher approved, bowed, and respectfully circled the Buddha, keeping him on his right, before vanishing right there.

an6.27 Paṭhamasamayasutta Proper Occasions (1st) bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:

an6.32 Paṭhamaaparihānasutta Non-decline (1st) bhagavantaṁ 3 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him:
Atha kho sā devatā “samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
Then that deity, knowing that the teacher approved, bowed, and respectfully circled the Buddha, keeping him on his right, before vanishing right there.

an6.38 Attakārīsutta One’s Own Volition bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an6.40 Kimilasutta With Kimbila bhagavantaṁ 2 0 En Ru

Atha kho āyasmā kimilo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kimilo bhagavantaṁ etadavoca:
Then Venerable Kimbila went up to the Buddha, bowed, sat down to one side, and said to him: kimilo → kimbilo (bj, pts1ed); kimmilo (sya-all)

an6.42 Nāgitasutta With Nāgita bhagavantaṁyeva 1 1 En Ru

“Ete, bhante, icchānaṅgalakā brāhmaṇagahapatikā pahūtaṁ khādanīyaṁ bhojanīyaṁ ādāya bahidvārakoṭṭhake ṭhitā bhagavantaṁyeva uddissa bhikkhusaṅghañcā”ti.
“Sir, it’s these brahmins and householders of Icchānaṅgala. They’ve brought many fresh and cooked foods, and they’re standing outside the gates wanting to offer it specially to the Buddha and the mendicant Saṅgha.”

an6.43 Nāgasutta The Giant bhagavantaṁ 1 0 En Ru

Evaṁ vutte, āyasmā udāyī bhagavantaṁ etadavoca:
When they said this, Venerable Udāyī said to the Buddha,

an6.44 Migasālāsutta With Migasālā bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then after the meal, on his return from almsround, Ānanda went to the Buddha, bowed, sat down to one side, and told him what had happened.

an6.47 Paṭhamasandiṭṭhikasutta Visible in This Very Life (1st) bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho moḷiyasīvako paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an6.48 Dutiyasandiṭṭhikasutta Visible in This Very Life (2nd) bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an6.49 Khemasutta With Khema bhagavantaṁ 5 0 En Ru

Atha kho āyasmā ca khemo āyasmā ca sumano yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā khemo bhagavantaṁ etadavoca:
Then they went up to the Buddha, bowed, and sat down to one side. Venerable Khema said to the Buddha:
Atha kho āyasmā khemo “samanuñño me satthā”ti uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then Khema, knowing that the teacher approved, got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
Atha kho āyasmā sumano acirapakkante āyasmante kheme bhagavantaṁ etadavoca:
And then, not long after Khema had left, Sumana said to the Buddha:
Atha kho āyasmā sumano “samanuñño me satthā”ti uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then Sumana, knowing that the teacher approved, got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

an6.52 Khattiyasutta Aristocrats bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an6.53 Appamādasutta Diligence bhagavantaṁ 1 6 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an6.54 Dhammikasutta About Dhammika bhagavantaṁ 1 2 En Ru

Anupubbena yena rājagahaṁ gijjhakūṭo pabbato yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ dhammikaṁ bhagavā etadavoca:
Eventually he came to Rājagaha and the Vulture’s Peak. He went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,

an6.55 Soṇasutta With Soṇa bhagavantaṁ 3 3 En Ru

Āyasmāpi kho soṇo bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Soṇa bowed to the Buddha and sat down to one side.
Atha kho āyasmā soṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā soṇo bhagavantaṁ etadavoca:
Then Soṇa went up to the Buddha, bowed, sat down to one side, and said to him:

an6.56 Phaggunasutta With Phagguna bhagavantaṁ 5 4 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:
Addasā kho āyasmā phagguno bhagavantaṁ dūratova āgacchantaṁ.
Venerable Phagguna saw the Buddha coming off in the distance
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him,

an6.57 Chaḷabhijātisutta The Six Classes of Rebirth bhagavantaṁ 2 1 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

an6.59 Dārukammikasutta With Dārukammika bhagavantaṁ 1 0 En Ru

Atha kho dārukammiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho dārukammikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Dārukammika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,

an6.60 Hatthisāriputtasutta With Hatthisāriputta bhagavantaṁ 2 6 En Ru

Atha kho cittassa hatthisāriputtassa sahāyakā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then the mendicants who were Citta Hatthisāriputta’s companions went up to the Buddha, bowed, sat down to one side, and said to him,

an6.61 Majjhesutta In the Middle bhagavantaṁ 1 0 En Ru

Atha kho therā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then those senior mendicants went up to the Buddha, bowed, sat down to one side,

an6.62 Purisindriyañāṇasutta Knowledge of the Faculties of Persons bhagavantaṁ 3 11 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and told him what had happened.
Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he said this, Venerable Ānanda said to the Buddha,

an6.69 Devatāsutta A God bhagavantaṁ 4 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him:
Atha kho sā devatā “samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
Then that deity, knowing that the teacher approved, bowed, and respectfully circled the Buddha, keeping him on his right, before vanishing right there.
Evaṁ vutte āyasmā sāriputto bhagavantaṁ abhivādetvā etadavoca:
When he said this, Venerable Sāriputta said to the Buddha:

an7.7 Uggasutta With Ugga bhagavantaṁ 2 0 En Ru

Atha kho uggo rājamahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho uggo rājamahāmatto bhagavantaṁ etadavoca:
Then Ugga the government minister went up to the Buddha, bowed, sat down to one side, and said to him,

an7.21 Sārandadasutta At Sārandada bhagavantaṁ 1 0 En Ru

Atha kho sambahulā licchavī yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te licchavī bhagavā etadavoca:
Then several Licchavis went up to the Buddha, bowed, sat down to one side, and the Buddha said to these Licchavis:

an7.22 Vassakārasutta With Vassakāra bhagavantaṁ 3 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vassakāro brāhmaṇo māgadhamahāmatto bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Tena kho pana samayena āyasmā ānando bhagavato piṭṭhito ṭhito hoti bhagavantaṁ bījayamāno.
Now at that time Venerable Ānanda was standing behind the Buddha fanning him. bījayamāno → vījayamāno (bj); vijamāno (cck, sya1ed); vījamāno (sya2ed, pts1ed)
“Ekamekenapi, bho gotama, aparihāniyena dhammena samannāgatānaṁ vajjīnaṁ vuddhiyeva pāṭikaṅkhā, no parihāni;
When the Buddha had spoken, Vassakāra said to him: “Master Gotama, if the Vajjis follow even a single one of these principles they can expect growth, not decline. Ekamekenapi → evaṁ vutte vassakāro brāhmaṇo magadhamahāmatto bhagavantaṁ etadavoca ekamekenapi (bj); ekamekenapi tena kho (mr)

an7.32 Appamādagāravasutta Respect for Diligence bhagavantaṁ 3 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him:
Atha kho sā devatā “samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
Then that deity, knowing that the teacher approved, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there.

an7.35 Dutiyasovacassatāsutta Easy to Admonish (2nd) bhagavantaṁ 1 0 En Ru

Evaṁ vutte, āyasmā sāriputto bhagavantaṁ etadavoca:
When he said this, Venerable Sāriputta said to the Buddha:

an7.42 Paṭhamaniddasasutta Graduation (1st) bhagavantaṁ 2 0 En Ru

Atha kho āyasmā sāriputto sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then Sāriputta wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:

an7.43 Dutiyaniddasasutta Graduation (2nd) bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando kosambiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Ānanda wandered for alms in Kosambī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:

an7.47 Dutiyaaggisutta Fires (2nd) bhagavantaṁ 4 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho uggatasarīro brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha,
tatiyampi kho uggatasarīro brāhmaṇo bhagavantaṁ etadavoca:
and third time Uggatasarīra said to the Buddha,
Atha kho uggatasarīro brāhmaṇo bhagavantaṁ etadavoca:
Then Uggatasarīra said to the Buddha,
Evaṁ vutte, uggatasarīro brāhmaṇo bhagavantaṁ etadavoca:
When he said this, the brahmin Uggatasarīra said to the Buddha,

an7.50 Methunasutta Sex bhagavantaṁ 2 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha,
Evaṁ vutte, jāṇussoṇi brāhmaṇo bhagavantaṁ etadavoca:
When he said this, the brahmin Jānussoṇi said to the Buddha,

an7.52 Dānamahapphalasutta A Very Fruitful Gift bhagavantaṁ 2 0 En Ru

Atha kho āyasmā sāriputto tehi campeyyakehi upāsakehi saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then they went together with Sāriputta to the Buddha, bowed, and sat down to one side. Sāriputta said to the Buddha:

an7.54 Abyākatasutta The Undeclared Points bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:

an7.56 Tissabrahmāsutta Tissa the Brahmā bhagavantaṁ 5 2 En Ru

Atha kho dve devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho ekā devatā bhagavantaṁ etadavoca:
Then, late at night, two glorious deities, lighting up the entire Vulture’s Peak, went up to the Buddha, bowed, and stood to one side. One deity said to him,
Aparā devatā bhagavantaṁ etadavoca:
The other deity said to him,
Atha kho tā devatā “samanuñño satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu.
Then those deities, knowing that the teacher approved, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there.
Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Mahāmoggallāna went up to the Buddha, bowed, sat down to one side,

an7.57 Sīhasenāpatisutta General Sīha bhagavantaṁ 2 0 En Ru

Atha kho sīho senāpati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sīho senāpati bhagavantaṁ etadavoca:
Then General Sīha went up to the Buddha, bowed, sat down to one side, and said to him:

an7.59 Kimilasutta With Kimbila bhagavantaṁ 2 0 En Ru

Atha kho āyasmā kimilo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kimilo bhagavantaṁ etadavoca:
Then Venerable Kimbila went up to the Buddha, bowed, sat down to one side, and said to him:

an7.61 Pacalāyamānasutta Nodding Off bhagavantaṁ 1 1 En Ru

Evaṁ vutte, āyasmā mahāmoggallāno bhagavantaṁ etadavoca:
When he said this, Venerable Moggallāna asked the Buddha,

an7.63 Bhariyāsutta Kinds of Wives bhagavantaṁ bhagavantampi 3 0 En Ru

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,
Sā neva sassuṁ ādiyati, na sasuraṁ ādiyati, na sāmikaṁ ādiyati, bhagavantampi na sakkaroti na garuṁ karoti na māneti na pūjetī”ti.
She doesn’t obey her mother-in-law or father-in-law or her husband. And she does not honor, respect, esteem, and venerate the Buddha.”
“Evaṁ, bhante”ti kho sujātā gharasuṇhā bhagavato paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho sujātaṁ gharasuṇhaṁ bhagavā etadavoca:
“Yes, sir,” she replied. She went up to the Buddha, bowed, and sat down to one side. The Buddha said to her:

an7.70 Sakkaccasutta Honor bhagavantaṁ 3 2 En Ru

Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then in the late afternoon, Sāriputta came out of retreat and went to the Buddha. He bowed, sat down to one side, and told the Buddha of his thoughts while on retreat.
Evaṁ vutte, āyasmā sāriputto bhagavantaṁ etadavoca:
When he said this, Venerable Sāriputta said to the Buddha:

an7.83 Satthusāsanasutta The Teacher’s Instructions bhagavantaṁ 2 0 En Ru

Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upāli bhagavantaṁ etadavoca:
Then Venerable Upāli went up to the Buddha, bowed, sat down to one side, and said to him:

an8.6 Dutiyalokadhammasutta Worldly Conditions (2nd) bhagavantaṁyeva 1 0 En Ru

“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

an8.11 Verañjasutta At Verañjā bhagavantaṁ 2 2 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho verañjo brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha: sāraṇīyaṁ → sārāṇīyaṁ (bj, sya-all, km, pts1ed)
Evaṁ vutte, verañjo brāhmaṇo bhagavantaṁ etadavoca:
When he said this, the brahmin Verañja said to the Buddha:

an8.12 Sīhasutta With Sīha bhagavantaṁ bhagavantan 17 1 En Ru

Yannūnāhaṁ taṁ bhagavantaṁ dassanāya upasaṅkameyyaṁ arahantaṁ sammāsambuddhan”ti.
Why don’t I go to see that Blessed One, the perfected one, the fully awakened Buddha!”
Atha kho sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro bhagavantaṁ dassanāya, so paṭippassambhi.
Then Sīha’s determination to go and see the Buddha died down. gamiyābhisaṅkhāro → gamikābhisaṅkhāro (si)
Yannūnāhaṁ taṁ bhagavantaṁ dassanāya upasaṅkameyyaṁ arahantaṁ sammāsambuddhan”ti.
“Why don’t I go to see that Blessed One, the perfected one, the fully awakened Buddha!”
Dutiyampi kho sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro bhagavantaṁ dassanāya, so paṭippassambhi.
Then for a second time Sīha’s determination to go and see the Buddha died down.
Yannūnāhaṁ anapaloketvāva nigaṇṭhe taṁ bhagavantaṁ dassanāya upasaṅkameyyaṁ arahantaṁ sammāsambuddhan”ti.
Why don’t I, without taking leave of them, go to see that Blessed One, the perfected one, the fully awakened Buddha!” nigaṇṭhe → nigaṇṭhaṁ (sya-all, mr)
Atha kho sīho senāpati pañcamattehi rathasatehi divādivassa vesāliyā niyyāsi bhagavantaṁ dassanāya.
Then Sīha, with around five hundred chariots, set out from Vesālī in the middle of the day to see the Buddha.
Atha kho sīho senāpati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sīho senāpati bhagavantaṁ etadavoca:
Then General Sīha went up to the Buddha, bowed, sat down to one side, and said to him:
Ye te, bhante, evamāhaṁsu: ‘akiriyavādo samaṇo gotamo, akiriyāya dhammaṁ deseti, tena ca sāvake vinetī’ti, kacci te, bhante, bhagavato vuttavādino na ca bhagavantaṁ abhūtena abbhācikkhanti dhammassa cānudhammaṁ byākaronti na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati?
I trust those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism? vādānuvādo → vādānupāto (si, sya-all, pts1ed)
Anabbhakkhātukāmā hi mayaṁ, bhante, bhagavantan”ti.
For we don’t want to misrepresent the Blessed One.”
Evaṁ vutte, sīho senāpati bhagavantaṁ etadavoca:
When he said this, General Sīha said to the Buddha,
Esāhaṁ, bhante, dutiyampi bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
For a second time, I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.
Esāhaṁ, bhante, tatiyampi bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
For a third time, I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.
Atha kho sīho senāpati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca:
Then Sīha saw, attained, understood, and fathomed the Dhamma. He went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. He said to the Buddha,
Atha kho sīho senāpati bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then, knowing that the Buddha had consented, Sīha got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
Na ca panete āyasmanto jiridanti taṁ bhagavantaṁ asatā tucchā musā abhūtena abbhācikkhituṁ;
They’ll never stop misrepresenting the Buddha with their false, hollow, lying, untruthful claims.
Atha kho sīho senāpati bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdi.
When the Buddha had eaten and washed his hand and bowl, Sīha sat down to one side.

an8.19 Pahārādasutta With Pahārāda bhagavantaṁ 1 8 En Ru

Atha kho pahārādo asurindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho pahārādaṁ asurindaṁ bhagavā etadavoca:
Then Pahārāda, lord of titans, went up to the Buddha, bowed, and stood to one side. The Buddha said to him,

an8.20 Uposathasutta Sabbath bhagavantaṁ 4 2 En Ru

Atha kho āyasmā ānando abhikkantāya rattiyā, nikkhante paṭhame yāme, uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
And then, as the night was getting late, in the first watch of the night, Venerable Ānanda got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha and said,
Dutiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante majjhime yāme, uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
For a second time, as the night was getting late, in the middle watch of the night, Ānanda got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha and said,
Tatiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante pacchime yāme, uddhaste aruṇe, nandimukhiyā rattiyā uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
For a third time, as the night was getting late, in the last watch of the night, as dawn stirred, bringing joy to the night, Ānanda got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha and said,
Atha kho āyasmā mahāmoggallāno taṁ puggalaṁ bāhāyaṁ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṁ datvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
Then Venerable Mahāmoggallāna took that person by the arm, ejected him out the gate, and bolted the door. Then he went up to the Buddha, and said to him,

an8.21 Paṭhamauggasutta With Ugga of Vesālī bhagavantaṁ 3 1 En Ru

“yadāhaṁ, bhante, bhagavantaṁ paṭhamaṁ dūratova addasaṁ;
“Sir, when I first saw the Buddha off in the distance,
So kho ahaṁ, bhante, pasannacitto bhagavantaṁ payirupāsiṁ.
With confident heart I paid homage to the Buddha.
Atha kho so bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then after the meal, on his return from almsround, he went to the Buddha, bowed, and sat down to one side.

an8.22 Dutiyauggasutta With Ugga of Elephant Village bhagavantaṁ 3 1 En Ru

“yadāhaṁ, bhante, nāgavane paricaranto bhagavantaṁ paṭhamaṁ dūratova addasaṁ;
“Sir, when I first saw the Buddha off in the distance I was partying in the Dragon’s Park.
So kho ahaṁ, bhante, pasannacitto bhagavantaṁ payirupāsiṁ.
With confident heart I paid homage to the Buddha.
Atha kho so bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then after the meal, on his return from almsround, he went to the Buddha, bowed, and sat down to one side.

an8.23 Paṭhamahatthakasutta With Hatthaka (1st) bhagavantaṁ 2 0 En Ru

Atha kho so bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then after the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him of what he had discussed with the householder Hatthaka. The Buddha said:

an8.24 Dutiyahatthakasutta With Hatthaka (2nd) bhagavantaṁ 2 0 En Ru

Atha kho hatthako āḷavako pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho hatthakaṁ āḷavakaṁ bhagavā etadavoca:
Then the householder Hatthaka of Āḷavī, escorted by around five hundred lay followers, went up to the Buddha, bowed, and sat down to one side. The Buddha said to Hatthaka:
Atha kho hatthako āḷavako bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then the Buddha educated, encouraged, fired up, and inspired Hatthaka of Āḷavī with a Dhamma talk, after which he got up from his seat, bowed, and respectfully circled the Buddha before leaving.

an8.25 Mahānāmasutta With Mahānāma bhagavantaṁ 2 0 En Ru

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:
Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and said to him:

an8.26 Jīvakasutta With Jīvaka bhagavantaṁ 2 0 En Ru

Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jīvako komārabhacco bhagavantaṁ etadavoca:
Then Jīvaka Komārabhacca went up to the Buddha, bowed, sat down to one side, and said to him,

an8.28 Dutiyabalasutta Powers (2nd) bhagavantaṁ 1 0 En Ru

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:
Then Venerable Sāriputta went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

an8.30 Anuruddhamahāvitakkasutta Anuruddha and the Great Thoughts bhagavantaṁ 1 7 En Ru

Āyasmāpi kho anuruddho bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Anuruddha bowed to the Buddha and sat down to one side.

an8.43 Visākhāsutta With Visākhā on the Sabbath bhagavantaṁ 1 1 En Ru

Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho visākhaṁ migāramātaraṁ bhagavā etadavoca:
Then Visākhā, Migāra’s mother, went up to the Buddha, bowed, and sat down to one side. The Buddha said to her:

an8.44 Vāseṭṭhasutta With Vāseṭṭha on the Sabbath bhagavantaṁ 2 0 En Ru

Atha kho vāseṭṭho upāsako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho vāseṭṭhaṁ upāsakaṁ bhagavā etadavoca:
Then the layman Vāseṭṭha went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:
Evaṁ vutte, vāseṭṭho upāsako bhagavantaṁ etadavoca:
When he said this, Vāseṭṭha said to the Buddha:

an8.45 Bojjhasutta With Bojjhā on the Sabbath bhagavantaṁ 1 1 En Ru

Atha kho bojjhā upāsikā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho bojjhaṁ upāsikaṁ bhagavā etadavoca:
Then the laywoman Bojjhā went up to the Buddha, bowed, and sat down to one side. The Buddha said to her:

an8.46 Anuruddhasutta Anuruddha and the Agreeable Deities bhagavantaṁ 2 2 En Ru

Atha kho āyasmā anuruddho sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anuruddho bhagavantaṁ etadavoca:
Then in the late afternoon, Anuruddha came out of retreat and went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:

an8.51 Gotamīsutta With Gotamī bhagavantaṁ 14 5 En Ru

Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho mahāpajāpatī gotamī bhagavantaṁ etadavoca:
Then Mahāpajāpatī Gotamī went up to the Buddha, bowed, stood to one side, and said to him: mahāpajāpatī → mahāpajāpati (sya-all)
Dutiyampi kho mahāpajāpatī gotamī bhagavantaṁ etadavoca:
For a second time …
Tatiyampi kho mahāpajāpatī gotamī bhagavantaṁ etadavoca:
For a third time, Mahāpajāpatī Gotamī said to the Buddha:
Atha kho mahāpajāpatī gotamī “na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti dukkhī dummanā assumukhī rudamānā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then Mahāpajāpatī Gotamī thought, “The Buddha does not permit females to go forth.” Miserable and sad, weeping, with a tearful face, she bowed, and respectfully circled the Buddha, keeping him on her right, before leaving.
“Tena hi tvaṁ, gotami, muhuttaṁ idheva tāva hohi, yāvāhaṁ bhagavantaṁ yācāmi mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
“Well then, Gotamī, wait here just a moment, while I ask the Buddha to grant the going forth for females.”
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:
tatiyampi kho āyasmā ānando bhagavantaṁ etadavoca:
For a third time, Ānanda said to the Buddha:
Yannūnāhaṁ aññenapi pariyāyena bhagavantaṁ yāceyyaṁ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
Why don’t I try another approach?”
Atha kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda said to the Buddha,
bhagavantaṁ janettiyā kālaṅkatāya thaññaṁ pāyesi.
When the Buddha’s birth mother passed away, she nurtured him at her own breast.
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:

an8.52 Ovādasutta An Adviser for Nuns bhagavantaṁ 3 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:
na kho panetaṁ bhagavantaṁ uddissa pabbajitāya kāsāyavatthavasanāya garudhammaṁ ajjhāpannapubbo hoti;
They have never previously sexually harassed any woman wearing the ocher robe who has gone forth in the Buddha’s name.

an8.53 Saṅkhittasutta Brief Advice to Gotamī bhagavantaṁ 2 0 En Ru

Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā mahāpajāpatī gotamī bhagavantaṁ etadavoca:
Then Mahāpajāpatī Gotamī went up to the Buddha, bowed, stood to one side, and said to him:

an8.54 Dīghajāṇusutta With Dīghajāṇu bhagavantaṁ 2 3 En Ru

Atha kho dīghajāṇu koliyaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho dīghajāṇu koliyaputto bhagavantaṁ etadavoca:
Then Dīghajāṇu the Koliyan went up to the Buddha, bowed, sat down to one side, and said to the Buddha:

an8.55 Ujjayasutta With Ujjaya bhagavantaṁ 1 3 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho ujjayo brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an8.63 Saṅkhittasutta A Teaching in Brief bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him,
Atha kho so bhikkhu bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
When that mendicant had been given this advice by the Buddha, he got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

an8.70 Bhūmicālasutta Earthquakes bhagavantaṁ 7 0 En Ru

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaṁ ādāya bhagavantaṁ piṭṭhito piṭṭhito anubandhi.
“Yes, sir,” replied Ānanda. Taking his sitting cloth he followed behind the Buddha.
na bhagavantaṁ yāci:
He didn’t beg the Buddha,
na bhagavantaṁ yāci:
He didn’t beg the Buddha,
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā bhagavato avidūre aññatarasmiṁ rukkhamūle nisīdi.
“Yes, sir,” replied Ānanda. He rose from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before sitting at the root of a tree close by.
Atha kho māro pāpimā acirapakkante āyasmante ānande bhagavantaṁ etadavoca:
And then, not long after Ānanda had left, Māra the Wicked said to the Buddha:
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him,

an8.73 Paṭhamamaraṇassatisutta Mindfulness of Death (1st) bhagavantaṁ 8 0 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants said to the Buddha,
Aññataropi kho bhikkhu bhagavantaṁ etadavoca:
Another mendicant said to the Buddha,
Aññataropi kho bhikkhu bhagavantaṁ etadavoca:
Another mendicant said to the Buddha,
Aññataropi kho bhikkhu bhagavantaṁ etadavoca:
Another mendicant said to the Buddha,
Aññataropi kho bhikkhu bhagavantaṁ etadavoca:
Another mendicant said to the Buddha,
Aññataropi kho bhikkhu bhagavantaṁ etadavoca:
Another mendicant said to the Buddha,
Aññataropi kho bhikkhu bhagavantaṁ etadavoca:
Another mendicant said to the Buddha,
Aññataropi kho bhikkhu bhagavantaṁ etadavoca:
Another mendicant said to the Buddha,

an8.82 Puṇṇiyasutta With Puṇṇiya bhagavantaṁ 2 0 En Ru

Atha kho āyasmā puṇṇiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā puṇṇiyo bhagavantaṁ etadavoca:
Then Venerable Puṇṇiya went up to the Buddha, bowed, sat down to one side, and said to him:

an8.83 Mūlakasutta Rooted bhagavantaṁyeva 1 0 En Ru

“Bhagavaṁmūlakā no, bhante, dhammā, bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu, bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

an8.86 Yasasutta With Nāgita bhagavantaṁyeva 1 1 En Ru

“Ete, bhante, icchānaṅgalakā brāhmaṇagahapatikā pahutaṁ khādanīyaṁ bhojanīyaṁ ādāya bahidvārakoṭṭhake ṭhitā bhagavantaṁyeva uddissa bhikkhusaṅghañcā”ti.
“Sir, it’s these brahmins and householders of Icchānaṅgala. They’ve brought abundant fresh and cooked foods, and they’re standing outside the gates wanting to offer it specially to the Buddha and the mendicant Saṅgha.”

an9.2 Nissayasutta Supported bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:

an9.3 Meghiyasutta With Meghiya bhagavantaṁ 9 0 En Ru

Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho āyasmā meghiyo bhagavantaṁ etadavoca:
Then Venerable Meghiya went up to the Buddha, bowed, stood to one side, and said to him,
Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā meghiyo bhagavantaṁ etadavoca:
Then Venerable Meghiya went up to the Buddha, bowed, sat down to one side, and told him what had happened, adding,
Dutiyampi kho āyasmā meghiyo bhagavantaṁ etadavoca:
For a second time Meghiya said to the Buddha,
Tatiyampi kho āyasmā meghiyo bhagavantaṁ etadavoca:
For a third time Meghiya said to the Buddha,
Atha kho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena taṁ ambavanaṁ tenupasaṅkami; upasaṅkamitvā taṁ ambavanaṁ ajjhogāhetvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi.
Then Meghiya got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he went to that mango grove, and, having plunged deep into it, sat at the root of a certain tree for the day’s meditation.
Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā meghiyo bhagavantaṁ etadavoca:
Then Venerable Meghiya went up to the Buddha, bowed, sat down to one side, and told him what had happened.

an9.4 Nandakasutta With Nandaka bhagavantaṁ 1 2 En Ru

Evaṁ vutte, āyasmā nandako sārajjamānarūpo bhagavantaṁ etadavoca:
When he said this, Nandaka felt embarrassed and said to the Buddha,

an9.7 Sutavāsutta With Sutavā the Wanderer bhagavantaṁ 1 2 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sutavā paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an9.8 Sajjhasutta With the Wanderer Sajjha bhagavantaṁ 1 2 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sajjho paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an9.11 Sīhanādasutta Sāriputta’s Lion’s Roar bhagavantaṁ 6 9 En Ru

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then Venerable Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him,
Atha kho āyasmā sāriputto uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then Sāriputta got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
Atha kho aññataro bhikkhu acirapakkante āyasmante sāriputte bhagavantaṁ etadavoca:
And then, not long after Sāriputta had left, a certain monk said to the Buddha,
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:
Then Venerable Sāriputta went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:
Atha kho so bhikkhu uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavoca:
Then that monk rose from his seat, placed his robe over one shoulder, bowed with his head at the Buddha’s feet, and said,

an9.12 Saupādisesasutta With Something Left Over bhagavantaṁ 2 0 En Ru

Atha kho āyasmā sāriputto sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then Sāriputta wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened.

an9.20 Velāmasutta About Velāma bhagavantaṁ 1 0 En Ru

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,

an9.27 Paṭhamaverasutta Dangers and Threats (1st) bhagavantaṁ 1 0 En Ru

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

an9.38 Lokāyatikasutta Brahmin Cosmologists bhagavantaṁ 1 3 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te brāhmaṇā bhagavantaṁ etadavocuṁ:
When the greetings and polite conversation were over, they sat down to one side and said to the Buddha:

an9.41 Tapussasutta With the Householder Tapussa bhagavantaṁ 3 8 En Ru

“Atthi kho etaṁ, gahapati, kathāpābhataṁ bhagavantaṁ dassanāya.
“Householder, we should see the Buddha about this matter.
Atha kho āyasmā ānando tapussena gahapatinā saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Ānanda together with Tapussa went to the Buddha, bowed, and sat down to one side. Ānanda told him what had happened.

an10.1 Kimatthiyasutta What’s the Purpose? bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

an10.6 Samādhisutta Immersion bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

an10.22 Adhivuttipadasutta Hypotheses bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

an10.27 Paṭhamamahāpañhāsutta The Great Questions (1st) bhagavantaṁ 2 0 En Ru

Atha kho te bhikkhū sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what had happened.

an10.28 Dutiyamahāpañhāsutta The Great Questions (2nd) bhagavantaññeva bhagavantaṁ 2 0 En Ru

Ākaṅkhamānā ca pana tumhe, āvuso, bhagavantaññeva upasaṅkamitvā etamatthaṁ paṭipuccheyyātha.
If you wish, you may go to the Buddha and ask him about this.
“Evaṁ, ayye”ti kho kajaṅgalakā upāsakā kajaṅgalikāya kho bhikkhuniyā bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā kajaṅgalikaṁ bhikkhuniṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
“Yes, ma’am,” replied those lay followers, approving and agreeing with what the nun Kajaṅgalikā said. Then they got up from their seat, bowed, and respectfully circled her, keeping her on their right. Then they went to the Buddha, bowed, sat down to one side,

an10.30 Dutiyakosalasutta Kosala (2nd) bhagavantaṁ 2 0 En Ru

Dassanakāmā hi mayaṁ, bhante, taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.
For I want to see the Buddha.”
Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti.
Then King Pasenadi got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

an10.31 Upālisutta With Upāli bhagavantaṁ 2 0 En Ru

Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upāli bhagavantaṁ etadavoca:
Then Venerable Upāli went up to the Buddha, bowed, sat down to one side, and said to him:

an10.39 Paṭhamaānandasutta With Ānanda (1st) bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:

an10.41 Vivādasutta Arguments bhagavantaṁ 2 0 En Ru

Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upāli bhagavantaṁ etadavoca:
Then Venerable Upāli went up to the Buddha, bowed, sat down to one side, and said to him:

an10.46 Sakkasutta With the Sakyans bhagavantaṁ 1 0 En Ru

Atha kho sambahulā sakkā upāsakā tadahuposathe yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho sakke upāsake bhagavā etadavoca:
Then on the sabbath several Sakyan lay followers went up to the Buddha, bowed, and sat down to one side. The Buddha said to them: sakkā → sakyā (bj)

an10.47 Mahālisutta With Mahāli bhagavantaṁ 2 0 En Ru

Atha kho mahāli licchavi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahāli licchavi bhagavantaṁ etadavoca:
Then Mahāli the Licchavi went up to the Buddha, bowed, sat down to one side, and said to him:

an10.58 Mūlakasutta Rooted bhagavantaṁyeva 1 0 En Ru

“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

an10.60 Girimānandasutta With Girimānanda bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

an10.72 Kaṇṭakasutta Thorns bhagavantaṁ 3 0 En Ru

Tena kho pana samayena sambahulā abhiññātā abhiññātā licchavī bhadrehi bhadrehi yānehi parapurāya uccāsaddā mahāsaddā mahāvanaṁ ajjhogāhanti bhagavantaṁ dassanāya.
Now at that time several well-known Licchavis plunged deep into the Great Wood to see the Buddha. Driving a succession of fine carriages, they made a dreadful racket. parapurāya → carapurāya (bj, pts1ed); paramparāya (sya-all); parampurāya (sya-a)
“ime kho sambahulā abhiññātā abhiññātā licchavī bhadrehi bhadrehi yānehi parapurāya uccāsaddā mahāsaddā mahāvanaṁ ajjhogāhanti bhagavantaṁ dassanāya.
“These several well-known Licchavis have plunged deep into the Great Wood to see the Buddha. Driving a succession of fine carriages, they’re making a dreadful racket.
‘ime kho sambahulā abhiññātā abhiññātā licchavī bhadrehi bhadrehi yānehi parapurāya uccāsaddā mahāsaddā mahāvanaṁ ajjhogāhanti bhagavantaṁ dassanāya saddakaṇṭakā kho pana jhānā vuttā bhagavatā yannūna mayaṁ yena gosiṅgasālavanadāyo tenupasaṅkameyyāma tattha mayaṁ appasaddā appākiṇṇā phāsuṁ vihareyyāmā’ti.
an10.72

an10.75 Migasālāsutta With Migasālā bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then after the meal, on his return from almsround, Ānanda went to the Buddha, bowed, sat down to one side, and told him what had happened.

an10.81 Vāhanasutta With Bāhuna bhagavantaṁ 2 1 En Ru

Atha kho āyasmā vāhano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā vāhano bhagavantaṁ etadavoca:
Then Venerable Bāhuna went up to the Buddha, bowed, sat down to one side, and said to him: vāhano → bāhuno (bj, pts1ed); vāhuno (sya-all) "

an10.82 Ānandasutta With Ānanda bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

an10.83 Puṇṇiyasutta With Puṇṇiya bhagavantaṁ 2 0 En Ru

Atha kho āyasmā puṇṇiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā puṇṇiyo bhagavantaṁ etadavoca:
Then Venerable Puṇṇiya went up to the Buddha, bowed, sat down to one side, and said to him:

an10.89 Kokālikasutta With Kokālika bhagavantaṁ 9 10 En Ru

Atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kokāliko bhikkhu bhagavantaṁ etadavoca:
Then the mendicant Kokālika went up to the Buddha, bowed, sat down to one side, and said to him,
Dutiyampi kho kokāliko bhikkhu bhagavantaṁ etadavoca:
For a second time Kokālika said to the Buddha,
Tatiyampi kho kokāliko bhikkhu bhagavantaṁ etadavoca:
For a third time Kokālika said to the Buddha,
Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then Kokālika got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho brahmā sahampati bhagavantaṁ etadavoca:
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,
Idaṁ vatvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
Then he bowed and respectfully circled the Buddha, keeping him on his right side, before vanishing right there.
Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants asked the Buddha,

an10.90 Khīṇāsavabalasutta The Powers of One Who has Ended Defilements bhagavantaṁ 1 0 En Ru

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:
Then Venerable Sāriputta went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

an10.91 Kāmabhogīsutta Pleasure Seekers bhagavantaṁ 1 1 En Ru

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. Seated to one side, the Buddha said to the householder Anāthapiṇḍika:

an10.92 Bhayasutta Dangers bhagavantaṁ 1 0 En Ru

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

an10.93 Kiṁdiṭṭhikasutta What Is Your View? bhagavantaṁ 4 0 En Ru

Atha kho anāthapiṇḍiko gahapati divā divassa sāvatthiyā nikkhami bhagavantaṁ dassanāya.
Then the householder Anāthapiṇḍika left Sāvatthī in the middle of the day to see the Buddha.
“akālo kho tāva bhagavantaṁ dassanāya.
“It’s the wrong time to see the Buddha,
Atha kho anāthapiṇḍiko gahapati te paribbājake tuṇhībhūte maṅkubhūte pattakkhandhe adhomukhe pajjhāyante appaṭibhāne viditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho anāthapiṇḍiko gahapati yāvatako ahosi tehi aññatitthiyehi paribbājakehi saddhiṁ kathāsallāpo taṁ sabbaṁ bhagavato ārocesi.
Seeing this, Anāthapiṇḍika got up from his seat. He went to the Buddha, bowed, sat down to one side, and informed the Buddha of all they had discussed.
Atha kho anāthapiṇḍiko gahapati bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
after which Anāthapiṇḍika got up from his seat, bowed, and respectfully circled the Buddha before leaving.

an10.94 Vajjiyamāhitasutta With Vajjiyamāhita bhagavantaṁ 4 0 En Ru

Atha kho vajjiyamāhito gahapati divā divassa campāya nikkhami bhagavantaṁ dassanāya.
Then the householder Vajjiyamāhita left Sāvatthī in the middle of the day to see the Buddha.
“akālo kho tāva bhagavantaṁ dassanāya.
“It’s the wrong time to see the Buddha,
Atha kho vajjiyamāhito gahapati te paribbājake tuṇhībhūte maṅkubhūte pattakkhandhe adhomukhe pajjhāyante appaṭibhāne viditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Seeing this, Vajjiyamāhita got up from his seat. He went to the Buddha, bowed, sat down to one side,
Atha kho vajjiyamāhito gahapati bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
After Vajjiyamāhita had been educated, encouraged, fired up, and inspired with a Dhamma talk by the Buddha, he got up from his seat, bowed, and respectfully circled the Buddha before leaving.

an10.95 Uttiyasutta With Uttiya bhagavantaṁ 3 1 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho uttiyo paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha,
Yadeva kho tvaṁ, āvuso uttiya, bhagavantaṁ pañhaṁ apucchi tadevetaṁ pañhaṁ bhagavantaṁ aññena pariyāyena apucchi.
Uttiya, you were just asking the Buddha the same question as before in a different way. Yadeva kho tvaṁ → yadeva khvettha (mr) | pañhaṁ → imaṁ pañhaṁ (sya-all, mr) "

an10.99 Upālisutta With Upāli bhagavantaṁ 2 3 En Ru

Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upāli bhagavantaṁ etadavoca:
Then Venerable Upāli went up to the Buddha, bowed, sat down to one side, and said to him,

an10.111 Paṭhamaasekhasutta An Adept (1st) bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:

an10.115 Tatiyaadhammasutta Bad Principles (3rd) bhagavantaṁ bhagavantaṁyeva 6 1 En Ru

evaṁsampadamidaṁ āyasmantānaṁ satthari sammukhībhūte taṁ bhagavantaṁ atisitvā amhe etamatthaṁ paṭipucchitabbaṁ maññatha.
Such is the consequence for the venerables. Though you were face to face with the Buddha, you overlooked him, imagining that you should ask me about this matter.
So ceva panetassa kālo ahosi yaṁ tumhe bhagavantaṁyeva upasaṅkamitvā etamatthaṁ paṭipuccheyyātha.
That was the time to approach the Buddha and ask about this matter.
So ceva panetassa kālo ahosi yaṁ mayaṁ bhagavantaṁyeva upasaṅkamitvā etamatthaṁ paṭipuccheyyāma,
That was the time to approach the Buddha and ask about this matter.
Ākaṅkhamānā ca pana tumhe, āvuso, bhagavantaṁyeva upasaṅkamitvā etamatthaṁ paṭipuccheyyātha.
If you wish, you may go to the Buddha and ask him about this.
“Evamāvuso”ti kho te bhikkhū āyasmato ānandassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
“Yes, reverend,” said those mendicants, approving and agreeing with what Ānanda said. Then they rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened. Then they said:

an10.116 Ajitasutta With Ajita bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho ajito paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha,

an10.117 Saṅgāravasutta With Saṅgārava bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho saṅgāravo brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an10.169 Saṅgāravasutta With Saṅgārava bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho saṅgāravo brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an10.172 Dutiyaadhammasutta Bad Principles (2nd) bhagavantaṁ bhagavantaṁyeva 6 1 En Ru

Evaṁsampadamidaṁ āyasmantānaṁ satthari sammukhībhūte taṁ bhagavantaṁ atisitvā amhe etamatthaṁ paṭipucchitabbaṁ maññatha.
Such is the consequence for the venerables. Though you were face to face with the Buddha, you overlooked him, imagining that you should ask me about this matter. maññatha → maññetha (pts1ed); maññeyyātha (mr) "
So ceva panetassa kālo ahosi yaṁ tumhe bhagavantaṁyeva upasaṅkamitvā etamatthaṁ paṭipuccheyyātha.
That was the time to approach the Buddha and ask about this matter.
So ceva panetassa kālo ahosi yaṁ mayaṁ bhagavantaṁyeva upasaṅkamitvā etamatthaṁ paṭipuccheyyāma.
That was the time to approach the Buddha and ask about this matter.
Ākaṅkhamānā ca pana tumhe, āvuso, bhagavantaṁyeva upasaṅkamitvā etamatthaṁ paṭipuccheyyātha.
If you wish, you may go to the Buddha and ask him about this.
“Evamāvuso”ti kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
“Yes, reverend,” said those mendicants, approving and agreeing with what Mahākaccāna said. Then they rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened. Then they said:

an10.176 Cundasutta With Cunda bhagavantaṁ 2 0 En Ru

Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho cundaṁ kammāraputtaṁ bhagavā etadavoca:
Then Cunda the smith went to the Buddha, bowed, and sat down to one side. The Buddha said to him,
Evaṁ vutte, cundo kammāraputto bhagavantaṁ etadavoca:
When he said this, Cunda the smith said to the Buddha,

an10.177 Jāṇussoṇisutta With Jānussoṇi bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha,

an10.220 Adhammacariyāsutta Unprincipled Conduct bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

an11.1 Kimatthiyasutta What’s the Purpose? bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

an11.7 Saññāsutta Percipient bhagavantaṁ 4 1 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:
Atha kho āyasmā ānando bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi.
And then Ānanda approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he went up to Venerable Sāriputta, and exchanged greetings with him.
Idānāhaṁ, āvuso, bhagavantaṁ upasaṅkamitvā etamatthaṁ apucchiṁ.
Just now I went to the Buddha and asked him about this matter.

an11.8 Manasikārasutta Focus bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

an11.9 Saddhasutta With Sandha bhagavantaṁ 2 0 En Ru

Atha kho āyasmā saddho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ saddhaṁ bhagavā etadavoca:
Then Venerable Sandha went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:
Evaṁ vutte, āyasmā saddho bhagavantaṁ etadavoca:
When he said this, Venerable Sandha asked the Buddha,

an11.11 Paṭhamamahānāmasutta With Mahānāma (1st) bhagavantaṁ 2 0 En Ru

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:
He went up to the Buddha, bowed, sat down to one side, and said to him:

an11.12 Dutiyamahānāmasutta With Mahānāma (2nd) bhagavantaṁ 2 0 En Ru

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:
He went up to the Buddha, bowed, sat down to one side, and said to him:

an11.13 Nandiyasutta With Nandiya bhagavantañca bhagavantaṁ 4 3 En Ru

Tattha kammantañceva adhiṭṭhahissāmi, bhagavantañca lacchāmi kālena kālaṁ dassanāyā”ti.
There I can apply myself to my work and from time to time get to see the Buddha.”
Tattha kammantañceva adhiṭṭhāsi, bhagavantañca labhi kālena kālaṁ dassanāya.
There he applied himself to his work and from time to time got to see the Buddha. adhiṭṭhāsi → adhiṭṭhāya (sya-all); adhiṭṭhāti (mr) | labhi → lacchati (sya-all, mr)
Atha kho nandiyo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho nandiyo sakko bhagavantaṁ etadavoca:
He went up to the Buddha, bowed, sat down to one side, and said to him:

an11.14 Subhūtisutta With Subhūti bhagavantaṁ 2 0 En Ru

Atha kho āyasmā subhūti saddhena bhikkhunā saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ subhūtiṁ bhagavā etadavoca:
And then Venerable Subhūti together with the mendicant Saddha went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,
Evaṁ vutte āyasmā subhūti bhagavantaṁ etadavoca:
When he said this, Venerable Subhūti said to the Buddha:

an11.18 Paṭhamasamādhisutta Immersion (1st) bhagavantaṁ 2 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
And then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him:

an11.19 Dutiyasamādhisutta Immersion (2nd) bhagavantaṁyeva 1 0 En Ru

“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

dn1 Brahmajālasutta The Divine Net bhagavantaṁ 5 2 En Ru

Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṁ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṅghañca.
And so both teacher and pupil followed behind the Buddha and the Saṅgha of mendicants directly contradicting each other. anubandhā → anubaddhā (bj, pts1ed)
Itihame ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṁ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṅghañcā”ti.
And so both teacher and pupil followed behind the Buddha and the Saṅgha of mendicants directly contradicting each other.”
Evaṁ vutte, te bhikkhū bhagavantaṁ etadavocuṁ:
The mendicants told him what had happened, adding,
Itihame ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṁ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṅghañcā’ti.
dn1
Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he had spoken, Venerable Ānanda said to the Buddha,

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life bhagavantaṁ bhagavantarūpo bhagavantampi 14 36 En Ru

Taṁ kho pana bhagavantaṁ evaṁ kalyāṇo kittisaddo abbhuggato:
He has this good reputation: bhagavantaṁ → bhagavantaṁ gotamaṁ (bj, pts1ed, mr)
Taṁ devo bhagavantaṁ payirupāsatu.
Let Your Majesty pay homage to him.
Appeva nāma devassa bhagavantaṁ payirupāsato cittaṁ pasīdeyyā”ti.
Hopefully in so doing your mind will find peace.”
Atha kho rājā māgadho ajātasattu vedehiputto bhagavantaṁ abhivādetvā, bhikkhusaṅghassa añjaliṁ paṇāmetvā, ekamantaṁ nisīdi.
Then the king bowed to the Buddha, raised his joined palms toward the Saṅgha, and sat down to one side.
Ekamantaṁ nisinno kho rājā māgadho ajātasattu vedehiputto bhagavantaṁ etadavoca:
He said to the Buddha,
“puccheyyāmahaṁ, bhante, bhagavantaṁ kañcideva desaṁ;
“Sir, I’d like to ask you about a certain point, if you’d take the time to answer.” kañcideva desaṁ → kiñcideva desaṁ lesamattaṁ (sya-all, km, mr)
“Na kho me, bhante, garu, yatthassa bhagavā nisinno, bhagavantarūpo vā”ti.
“It’s no trouble when someone such as the Blessed One is sitting here.”
Sohaṁ, bhante, bhagavantampi pucchāmi:
And so I ask the Buddha:
Evaṁ vutte, rājā māgadho ajātasattu vedehiputto bhagavantaṁ etadavoca:
When the Buddha had spoken, King Ajātasattu said to him,
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.
Evaṁ vutte, rājā māgadho ajātasattu vedehiputto bhagavantaṁ etadavoca:
When the Buddha had spoken, King Ajātasattu said to him,
Atha kho rājā māgadho ajātasattu vedehiputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then the king, having approved and agreed with what the Buddha said, got up from his seat, bowed, and respectfully circled him, keeping him on his right, before leaving.

dn3 Ambaṭṭhasutta With Ambaṭṭha bhagavantaṁyeva bhagavantaṁ 18 7 En Ru

Atha kho ambaṭṭho māṇavo bhagavatā avusitavādena vuccamāno kupito anattamano bhagavantaṁyeva khuṁsento bhagavantaṁyeva vambhento bhagavantaṁyeva upavadamāno:
When he said this, Ambaṭṭha became angry and upset with the Buddha because of being described as unqualified. He even attacked and badmouthed the Buddha himself, saying,
“samaṇo ca me bho gotamo pāpito bhavissatī”ti bhagavantaṁ etadavoca:
“The ascetic Gotama will be worsted!” He said to the Buddha,
Evaṁ vutte, te māṇavakā bhagavantaṁ etadavocuṁ:
When he said this, those students said to him,
Atha kho ambaṭṭho māṇavo bhīto saṁviggo lomahaṭṭhajāto bhagavantaṁyeva tāṇaṁ gavesī bhagavantaṁyeva leṇaṁ gavesī bhagavantaṁyeva saraṇaṁ gavesī upanisīditvā bhagavantaṁ etadavoca:
Ambaṭṭha was terrified, shocked, and awestruck. Looking to the Buddha for shelter, protection, and refuge, he sat down close by the Buddha and said,
Atha kho ambaṭṭho māṇavo bhagavantaṁ caṅkamantaṁ anucaṅkamamāno bhagavato kāye dvattiṁsamahāpurisalakkhaṇāni samannesi.
Then while walking beside the Buddha, Ambaṭṭha scrutinized his body for the thirty-two marks of a great man.
Bhagavantaṁ etadavoca:
He said to the Buddha,
Icchati ca tāvadeva bhagavantaṁ dassanāya upasaṅkamituṁ.
and wanted to go and see the Buddha right away.
Yāvatikā yānassa bhūmi yānena gantvā, yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami. upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho brāhmaṇo pokkharasāti bhagavantaṁ etadavoca:
He went by carriage as far as the terrain allowed, then descended and entered the monastery on foot. He went up to the Buddha and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side and said to the Buddha,
Evaṁ vutte, brāhmaṇo pokkharasāti bhagavantaṁ etadavoca:
Then Pokkharasādi said to the Buddha,
Bhagavantaṁ etadavoca:
He said to the Buddha,
Atha kho brāhmaṇo pokkharasāti bhagavantaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, māṇavakāpi bhikkhusaṅghaṁ.
Then Pokkharasādi served and satisfied the Buddha with his own hands with delicious fresh and cooked foods, while his students served the Saṅgha.
Atha kho brāhmaṇo pokkharasāti bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.
When the Buddha had eaten and washed his hand and bowl, Pokkharasādi took a low seat and sat to one side.
Atha kho brāhmaṇo pokkharasāti diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca:
Then Pokkharasādi saw, attained, understood, and fathomed the Dhamma. He went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. He said to the Buddha,

dn4 Soṇadaṇḍasutta With Soṇadaṇḍa bhagavantaṁ 7 3 En Ru

Campeyyakāpi kho brāhmaṇagahapatikā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce bhagavatā saddhiṁ sammodiṁsu; sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu; appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu; appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu; appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.
Before sitting down to one side, some of the brahmins and householders of Campā bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.
Atha kho soṇadaṇḍo brāhmaṇo abbhunnāmetvā kāyaṁ anuviloketvā parisaṁ bhagavantaṁ etadavoca:
Then Soṇadaṇḍa straightened his back, looked around the assembly, and said to the Buddha,
Evaṁ vutte, soṇadaṇḍo brāhmaṇo bhagavantaṁ etadavoca:
When he said this, Soṇadaṇḍa said to the Buddha,
Evaṁ vutte, soṇadaṇḍo brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, Soṇadaṇḍa said to the Buddha,
Atha kho soṇadaṇḍo brāhmaṇo bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then, knowing that the Buddha had consented, Soṇadaṇḍa got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
Atha kho soṇadaṇḍo brāhmaṇo bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.
When the Buddha had eaten and washed his hand and bowl, Soṇadaṇḍa took a low seat and sat to one side.
Ekamantaṁ nisinno kho soṇadaṇḍo brāhmaṇo bhagavantaṁ etadavoca:
Seated to one side he said to the Buddha:

dn5 Kūṭadantasutta With Kūṭadanta bhagavantaṁ 6 2 En Ru

Khāṇumatakāpi kho brāhmaṇagahapatikā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu; appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu; appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu; appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.
Before sitting down to one side, some of the brahmins and householders of Khāṇumata bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.
Ekamantaṁ nisinno kho kūṭadanto brāhmaṇo bhagavantaṁ etadavoca:
Kūṭadanta said to the Buddha,
Evaṁ vutte, kūṭadanto brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, Kūṭadanta said to the Buddha,
Atha kho kūṭadanto brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca:
Then Kūṭadanta saw, attained, understood, and fathomed the Dhamma. He went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. He said to the Buddha,
Atha kho kūṭadanto brāhmaṇo bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then, knowing that the Buddha had consented, Kūṭadanta got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
Atha kho kūṭadanto brāhmaṇo bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.
When the Buddha had eaten and washed his hand and bowl, Kūṭadanta took a low seat and sat to one side.

dn6 Mahālisutta With Mahāli bhagavantaṁ 15 0 En Ru

“Akālo kho, āvuso, bhagavantaṁ dassanāya, paṭisallīno bhagavā”ti.
“It’s the wrong time to see the Buddha; he is on retreat.”
dassanakāmā hi mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.
For we want to see him.”
“Akālo kho, mahāli, bhagavantaṁ dassanāya, paṭisallīno bhagavā”ti.
“It’s the wrong time to see the Buddha; he is on retreat.”
“disvāva ahaṁ taṁ bhagavantaṁ gamissāmi arahantaṁ sammāsambuddhan”ti.
“I’ll go only after I’ve seen the Blessed One, the perfected one, the fully awakened Buddha.”
“ete, bhante kassapa, sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṁ dassanāya; oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṁ idhūpasaṅkanto bhagavantaṁ dassanāya, sādhu, bhante kassapa, labhataṁ esā janatā bhagavantaṁ dassanāyā”ti.
“Honorable Kassapa, these several brahmin emissaries from Kosala and Magadha, and also Oṭṭhaddha the Licchavi together with a large assembly of Licchavis, have come here to see the Buddha. It’d be good if these people got to see the Buddha.”
“Evaṁ, bhante”ti kho sīho samaṇuddeso āyasmato nāgitassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sīho samaṇuddeso bhagavantaṁ etadavoca:
“Yes, sir,” replied Sīha. He went to the Buddha, bowed, stood to one side, and told him of the people waiting to see him, adding:
“ete, bhante, sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṁ dassanāya, oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṁ idhūpasaṅkanto bhagavantaṁ dassanāya.
dn6
Sādhu, bhante, labhataṁ esā janatā bhagavantaṁ dassanāyā”ti.
“Sir, it’d be good if these people got to see the Buddha.”
Oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho oṭṭhaddho licchavī bhagavantaṁ etadavoca: “purimāni, bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ etadavoca:
Oṭṭhaddha the Licchavi together with a large assembly of Licchavis also went up to the Buddha, bowed, and sat down to one side. Oṭṭhaddha said to the Buddha, “Sir, a few days ago Sunakkhatta the Licchavi came to me and said:
‘yadagge ahaṁ, mahāli, bhagavantaṁ upanissāya viharāmi, na ciraṁ tīṇi vassāni, dibbāni hi kho rūpāni passāmi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāmi piyarūpāni kāmūpasaṁhitāni rajanīyānī’ti.
‘Mahāli, soon I will have been living in dependence on the Buddha for three years. I see divine sights that are pleasant, sensual, and arousing, but I don’t hear divine sounds that are pleasant, sensual, and arousing.’

dn7 Jāliyasutta With Jāliya bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho te dve pabbajitā bhagavantaṁ etadavocuṁ:
When the greetings and polite conversation were over, they stood to one side and said to the Buddha,

dn8 Mahāsīhanādasutta The Lion’s Roar to the Naked Ascetic Kassapa bhagavantaṁ 6 2 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho acelo kassapo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he stood to one side, and said to the Buddha:
Evaṁ vutte, acelo kassapo bhagavantaṁ etadavoca:
When he had spoken, Kassapa said to the Buddha:
Evaṁ vutte, acelo kassapo bhagavantaṁ etadavoca:
When he had spoken, Kassapa said to the Buddha,
Evaṁ vutte, acelo kassapo bhagavantaṁ etadavoca:
When he had spoken, Kassapa said to the Buddha,
Evaṁ vutte, acelo kassapo bhagavantaṁ etadavoca:
When he had spoken, Kassapa said to the Buddha,
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.

dn9 Poṭṭhapādasutta With Poṭṭhapāda bhagavantaṁ bhagavantaṁyeva 11 7 En Ru

Addasā kho poṭṭhapādo paribbājako bhagavantaṁ dūratova āgacchantaṁ;
Poṭṭhapāda saw the Buddha coming off in the distance,
Atha kho poṭṭhapādo paribbājako bhagavantaṁ etadavoca:
who said to him,
Evaṁ vutte, poṭṭhapādo paribbājako bhagavantaṁ etadavoca:
When he said this, the wanderer Poṭṭhapāda said to the Buddha,
Tassa mayhaṁ, bhante, bhagavantaṁyeva ārabbha sati udapādi:
That reminded me of the Buddha:
Atha kho dvīhatīhassa accayena citto ca hatthisāriputto poṭṭhapādo ca paribbājako yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā citto hatthisāriputto bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then after two or three days had passed, Citta Hatthisāriputta and Poṭṭhapāda went to see the Buddha. Citta Hatthisāriputta bowed and sat down to one side.
Ekamantaṁ nisinno kho poṭṭhapādo paribbājako bhagavantaṁ etadavoca:
Poṭṭhapāda told the Buddha what had happened after he left. The Buddha said:
Evaṁ vutte, citto hatthisāriputto bhagavantaṁ etadavoca:
When the Buddha had spoken, Citta Hatthisāriputta said,
Evaṁ vutte, poṭṭhapādo paribbājako bhagavantaṁ etadavoca:
When he had spoken, the wanderer Poṭṭhapāda said to the Buddha,
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.
Citto pana hatthisāriputto bhagavantaṁ etadavoca:
But Citta Hatthisāriputta said to the Buddha,
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.

dn11 Kevaṭṭasutta With Kevaḍḍha bhagavantaṁ 8 9 En Ru

Atha kho kevaṭṭo gahapatiputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kevaṭṭo gahapatiputto bhagavantaṁ etadavoca:
Then the householder Kevaḍḍha went up to the Buddha, bowed, sat down to one side, and said to him,
Dutiyampi kho kevaṭṭo gahapatiputto bhagavantaṁ etadavoca:
For a second time, Kevaḍḍha made the same request,
“nāhaṁ, bhante, bhagavantaṁ dhaṁsemi;
“Sir, I am not teaching you the Dhamma,
Tatiyampi kho kevaṭṭo gahapatiputto bhagavantaṁ etadavoca:
For a third time, Kevaḍḍha made the same request,
“nāhaṁ, bhante, bhagavantaṁ dhaṁsemi;
dn11
Tasmātiha, bhikkhu, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ, yaṁ tvaṁ taṁ bhagavantaṁ atidhāvitvā bahiddhā pariyeṭṭhiṁ āpajjasi imassa pañhassa veyyākaraṇāya.
Therefore, mendicant, the misdeed is yours alone, the mistake is yours alone, in that you passed over the Buddha and searched elsewhere for an answer to this question.
Gaccha tvaṁ, bhikkhu, tameva bhagavantaṁ upasaṅkamitvā imaṁ pañhaṁ puccha, yathā ca te bhagavā byākaroti, tathā naṁ dhāreyyāsī’ti.
Mendicant, go to the Buddha and ask him this question. You should remember it in line with his answer.’

dn12 Lohiccasutta With Lohicca bhagavantaṁ bhagavantaṁ 12 10 En Ru

“Evaṁ, bho”ti kho rosikā nhāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rosikā nhāpito bhagavantaṁ etadavoca:
“Yes, sir,” Rosika replied. He did as he was asked, and Evaṁ, bho”ti → evaṁ bhanteti (bj, sya-all, pts1ed)
“lohicco, bhante, brāhmaṇo bhagavantaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati;
dn12
Atha kho rosikā nhāpito bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena lohicco brāhmaṇo tenupasaṅkami; upasaṅkamitvā lohiccaṁ brāhmaṇaṁ etadavoca:
Then, knowing that the Buddha had consented, Rosika got up from his seat, went to Lohicca, and said to him, rosikā → bhesikā (bj, pts1ed)
“avocumhā kho mayaṁ bhoto vacanena taṁ bhagavantaṁ:
“I gave the Buddha your message, mayaṁ bhoto → mayaṁ bhante tava (bj, pts1ed) | avocumhā kho → avocumha bho (pts1ed) "
‘lohicco, bhante, brāhmaṇo bhagavantaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati;
dn12
“Evaṁ, bho”ti kho rosikā nhāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
“Yes, sir,” Rosika replied. He did as he was asked.
Tena kho pana samayena rosikā nhāpito bhagavantaṁ piṭṭhito piṭṭhito anubandho hoti.
Now, Rosika was following behind the Buddha,
Atha kho rosikā nhāpito bhagavantaṁ etadavoca:
and told him of Lohicca’s views, adding,
Atha kho lohicco brāhmaṇo bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.
When the Buddha had eaten and washed his hand and bowl, Lohicca took a low seat and sat to one side.
Evaṁ vutte, lohicco brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, Lohicca said to the Buddha,
Evaṁ vutte, lohicco brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, Lohicca said to the Buddha:

dn13 Tevijjasutta Experts in the Three Vedas bhagavantaṁ 4 11 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho vāseṭṭho māṇavo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, they sat down to one side and Vāseṭṭha told him of their conversation, adding:
Evaṁ vutte, vāseṭṭho māṇavo bhagavantaṁ etadavoca:
When he said this, Vāseṭṭha said to the Buddha,
Evaṁ vutte, vāseṭṭho māṇavo bhagavantaṁ etadavoca:
When he said this, Vāseṭṭha said to the Buddha,
Evaṁ vutte, vāseṭṭhabhāradvājā māṇavā bhagavantaṁ etadavocuṁ:
When he had spoken, Vāseṭṭha and Bhāradvāja said to him,

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind bhagavantaṁ bhagavanto 38 18 En Ru

Evaṁ vutte, te bhikkhū bhagavantaṁ etadavocuṁ:
The mendicants told him what had happened, adding,
‘evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā evaṅgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipī’”ti.
He knows the caste they were born in, and also their names, clans, conduct, qualities, wisdom, meditation, and freedom.
“Kiṁ nu kho, āvuso, tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati: ‘evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā evaṅgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipī’ti,
Is it because the Realized One has clearly comprehended the principle of the teachings that he can recollect all these things?
udāhu devatā tathāgatassa etamatthaṁ ārocesuṁ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati: ‘evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā evaṅgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipī’”ti.
Or did deities tell him?”
Evaṁ vutte, te bhikkhū bhagavantaṁ etadavocuṁ:
The mendicants told him what had happened, adding,
“evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā evaṅgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipī”ti.
dn14
“evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā evaṅgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipī”ti.
dn14
“evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā evaṅgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipī”’ti?
dn14
‘evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā evaṅgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipī’ti.
dn14
‘evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā evaṅgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipī’ti.
dn14
Apissu, bhikkhave, vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ imā anacchariyā gāthāyo paṭibhaṁsu pubbe assutapubbā:
And then these verses, which were neither supernaturally inspired, nor learned before in the past, occurred to him:
Atha kho so, bhikkhave, mahābrahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalaṁ pathaviyaṁ nihantvā yena vipassī bhagavā arahaṁ sammāsambuddho tenañjaliṁ paṇāmetvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
He arranged his robe over one shoulder, knelt on his right knee, raised his joined palms toward the Buddha Vipassī, and said, nihantvā → nidahanto (sya-all, km)
tatiyampi kho, bhikkhave, so mahābrahmā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
and a third time that Great Brahmā begged the Buddha to teach.
Atha kho so, bhikkhave, mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ gāthāhi ajjhabhāsi:
Then that Great Brahmā, knowing what the Buddha Vipassī was thinking, addressed him in verse:
Atha kho so, bhikkhave, mahābrahmā: ‘katāvakāso khomhi vipassinā bhagavatā arahatā sammāsambuddhena dhammadesanāyā’ti vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā tattheva antaradhāyi.
Then the Great Brahmā, knowing that his request for the Buddha Vipassī to teach the Dhamma had been granted, bowed and respectfully circled him, keeping him on his right, before vanishing right there.
Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikāva yena vipassī bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu. upasaṅkamitvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
They went by carriage as far as the terrain allowed, then descended and approached the Buddha Vipassī on foot. They bowed and sat down to one side. pattikāva → pattikā (sya-all, km)
Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ:
They saw, attained, understood, and fathomed the Dhamma. They went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. They said to the Buddha Vipassī,
Ete mayaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāma dhammañca.
We go for refuge to the Blessed One and to the teaching.
Atha kho so, bhikkhave, mahājanakāyo caturāsītipāṇasahassāni bandhumatiyā rājadhāniyā nikkhamitvā yena khemo migadāyo yena vipassī bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu; upasaṅkamitvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then those 84,000 people left Bandhumatī for the deer park named Sanctuary, where they approached the Buddha Vipassī, bowed and sat down to one side.
Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ:
They saw, attained, understood, and fathomed the Dhamma. They went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. They said to the Buddha Vipassī,
Ete mayaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca.
dn14
Atha kho, bhikkhave, tāni caturāsītipabbajitasahassāni yena bandhumatī rājadhānī yena khemo migadāyo yena vipassī bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu; upasaṅkamitvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then they too went to see the Buddha Vipassī, realized the Dhamma, went forth, and became freed from defilements.
Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ:
dn14
Ete mayaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca.
dn14
Atha kho so, bhikkhave, mahābrahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena vipassī bhagavā arahaṁ sammāsambuddho tenañjaliṁ paṇāmetvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward the Buddha Vipassī, and said,
Idaṁ vatvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā tattheva antaradhāyi.
Then he bowed and respectfully circled the Buddha Vipassī, keeping him on his right side, before vanishing right there.
Iti kho, bhikkhave, tathāgatassevesā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati ‘evaṁjaccā te bhagavanto ahesuṁ’ itipi.
And that is how the Realized One is able to recollect the caste, names, clans, life-span, chief disciples, and gatherings of disciples of the Buddhas of the past who have become completely extinguished, cut off proliferation, cut off the track, finished off the cycle, and transcended suffering. It is both because I have clearly comprehended the principle of the teachings,
‘Evaṁnāmā evaṅgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ’ itipīti.
dn14
Devatāpi tathāgatassa etamatthaṁ ārocesuṁ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati ‘evaṁjaccā te bhagavanto ahesuṁ’ itipi.
and also because the deities told me.”
‘Evaṁnāmā evaṅgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ’ itipī”ti.
dn14

dn15 Mahānidānasutta The Great Discourse on Causation bhagavantaṁ 2 5 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him,

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment bhagavantaṁ bhagavanto bhagavantameva bhagavantānaṁ 82 14 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha,
Tena kho pana samayena āyasmā ānando bhagavato piṭṭhito ṭhito hoti bhagavantaṁ bījayamāno.
Now at that time Venerable Ānanda was standing behind the Buddha fanning him. bījayamāno → vījayamāno (bj); vījiyamāno (sya-all); vījamāno (pts1ed)
Evaṁ vutte, vassakāro brāhmaṇo magadhamahāmatto bhagavantaṁ etadavoca:
When the Buddha had spoken, Vassakāra said to him,
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū rājagahaṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho āyasmā ānando bhagavantaṁ etadavoca:
“Yes, sir,” replied Ānanda. He did what the Buddha asked. Then he went back, bowed, stood to one side, and said to him,
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him,
Kiṁ te, sāriputta, ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā:
What about all the perfected ones, the fully awakened Buddhas who lived in the past? Have you comprehended their minds to know that te → kiṁ nu (sya-all, km, pts1ed, mr)
‘evaṁsīlā te bhagavanto ahesuṁ itipi, evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipī’”ti?
those Buddhas had such ethics, or such qualities, or such wisdom, or such meditation, or such freedom?”
“Kiṁ pana te, sāriputta, ye te bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā:
“And what about all the perfected ones, the fully awakened Buddhas who will live in the future? Have you comprehended their minds to know that pana te → kiṁ pana (sya-all, km, pts1ed, mr)
‘evaṁsīlā te bhagavanto bhavissanti itipi, evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto bhavissanti itipī’”ti?
those Buddhas will have such ethics, or such qualities, or such wisdom, or such meditation, or such freedom?”
‘ye te, bhante, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā sattabojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhiṁsu.
‘All the perfected ones, fully awakened Buddhas—whether past, future, or present—give up the five hindrances, corruptions of the heart that weaken wisdom. Their mind is firmly established in the four kinds of mindfulness meditation. They correctly develop the seven awakening factors. And they wake up to the supreme perfect awakening.’”
Yepi te, bhante, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā satta bojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhissanti.

Atha kho pāṭaligāmikā upāsakā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho pāṭaligāmikā upāsakā bhagavantaṁ etadavocuṁ:
So they went to see him, bowed, sat down to one side, and said to him,
Atha kho pāṭaligāmikā upāsakā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena āvasathāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ āvasathāgāraṁ santharitvā āsanāni paññapetvā udakamaṇikaṁ patiṭṭhāpetvā telapadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho pāṭaligāmikā upāsakā bhagavantaṁ etadavocuṁ:
Then, knowing that the Buddha had consented, the lay followers of Pāṭali Village got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right. Then they went to the guest house, where they spread carpets all over, prepared seats, set up a water jar, and placed a lamp. Then they went back to the Buddha, bowed, stood to one side, and told him of their preparations, saying: sabbasanthariṁ → sabbasantharitaṁ santhataṁ (sya-all, km); sabbasanthariṁ santhataṁ (mr)
Bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi bhagavantameva purakkhatvā.
The Saṅgha of mendicants also washed their feet, entered the guest house, and sat against the west wall facing east, with the Buddha right in front of them.
Pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu bhagavantameva purakkhatvā.
The lay followers of Pāṭali Village also washed their feet, entered the guest house, and sat against the east wall facing west, with the Buddha right in front of them.
“Evaṁ, bhante”ti kho pāṭaligāmikā upāsakā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
“Yes, sir,” replied the lay followers of Pāṭali Village. They got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right, before leaving.
sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhaṁsu, ekamantaṁ ṭhitā kho sunidhavassakārā magadhamahāmattā bhagavantaṁ etadavocuṁ:
When the greetings and polite conversation were over, they stood to one side and said,
Atha kho sunidhavassakārā magadhamahāmattā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdiṁsu.
When the Buddha had eaten and washed his hand and bowl, Sunidha and Vassakāra took a low seat and sat to one side.
Tena kho pana samayena sunidhavassakārā magadhamahāmattā bhagavantaṁ piṭṭhito piṭṭhito anubandhā honti:
Sunidha and Vassakāra followed behind the Buddha, thinking,
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him,
Yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
She went by carriage as far as the terrain allowed, then descended and approached the Buddha on foot. She bowed and sat down to one side.
Atha kho ambapālī gaṇikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā bhagavantaṁ etadavoca:
Then she said to the Buddha,
Atha kho ambapālī gaṇikā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then, knowing that the Buddha had consented, Ambapālī got up from her seat, bowed, and respectfully circled the Buddha, keeping him on her right, before leaving.
Atha kho te licchavī yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
The Licchavis went by carriage as far as the terrain allowed, then descended and approached the Buddha on foot. They bowed to the Buddha, sat down to one side,
Atha kho te licchavī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā bhagavantaṁ etadavocuṁ:
Then they said to the Buddha,
Atha kho te licchavī bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
And then those Licchavis approved and agreed with what the Buddha said. They got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right, before leaving.
Atha kho ambapālī gaṇikā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.
When the Buddha had eaten and washed his hands and bowl, Ambapālī took a low seat, sat to one side,
Ekamantaṁ nisinnā kho ambapālī gaṇikā bhagavantaṁ etadavoca:
and said to the Buddha,
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him,
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaṁ ādāya bhagavantaṁ piṭṭhito piṭṭhito anubandhi.
“Yes, sir,” replied Ānanda. Taking his sitting cloth he followed behind the Buddha.
Āyasmāpi kho ānando bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Ānanda bowed to the Buddha and sat down to one side.
na bhagavantaṁ yāci:
He didn’t beg the Buddha:
na bhagavantaṁ yāci:
He didn’t beg the Buddha:
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā avidūre aññatarasmiṁ rukkhamūle nisīdi.
“Yes, sir,” replied Ānanda. He rose from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before sitting at the root of a tree close by.
Atha kho māro pāpimā acirapakkante āyasmante ānande yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho māro pāpimā bhagavantaṁ etadavoca:
And then, not long after Ānanda had left, Māra the Wicked went up to the Buddha, stood to one side, and said to him:
upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi,
bowed, sat down to one side,
ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
and said to him,
Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he said this, Venerable Ānanda said to the Buddha,
tatiyampi kho āyasmā ānando bhagavantaṁ etadavoca:
For a third time, Ānanda said to the Buddha,
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū vesāliṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho āyasmā ānando bhagavantaṁ etadavoca:
“Yes, sir,” replied Ānanda. He did what the Buddha asked, went up to him, bowed, stood to one side, and said to him,
Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then he went to the Buddha, bowed, and sat down to one side.
Atha kho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavantaṁ etadavoca:
Then Cunda said to the Buddha,
Atha kho cundo kammāraputto bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then, knowing that the Buddha had consented, Cunda got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
“Evaṁ, bhante”ti kho cundo kammāraputto bhagavato paṭissutvā yaṁ ahosi sūkaramaddavaṁ paṭiyattaṁ, tena bhagavantaṁ parivisi.
“Yes, sir,” replied Cunda, and did as he was asked.
“Evaṁ, bhante”ti kho cundo kammāraputto bhagavato paṭissutvā yaṁ ahosi sūkaramaddavaṁ avasiṭṭhaṁ, taṁ sobbhe nikhaṇitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
“Yes, sir,” replied Cunda. He did as he was asked, then came back to the Buddha, bowed, and sat down to one side.
Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he said this, Venerable Ānanda said to the Buddha,
Dutiyampi kho āyasmā ānando bhagavantaṁ etadavoca:
and for a second time Ānanda suggested going to the Kakutthā river.
Pattena pānīyaṁ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
Gathering a bowl of drinking water he went back to the Buddha, and said to him,
Addasā kho pukkuso mallaputto bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ.
He saw the Buddha sitting at the root of a certain tree.
Disvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho pukkuso mallaputto bhagavantaṁ etadavoca:
He went up to him, bowed, sat down to one side, and said,
Evaṁ vutte, pukkuso mallaputto bhagavantaṁ etadavoca:
When he said this, Pukkusa said to him,
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.
“Evaṁ, bhante”ti kho pukkuso mallaputto bhagavato paṭissutvā ekena bhagavantaṁ acchādeti, ekena āyasmantaṁ ānandaṁ.
“Yes, sir,” replied Pukkusa, and did so.
Atha kho pukkuso mallaputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
after which he got up from his seat, bowed, and respectfully circled the Buddha before leaving.
Atha kho āyasmā ānando bhagavantaṁ etadavoca:
Then Ānanda said to the Buddha,
Tena kho pana samayena āyasmā upavāṇo bhagavato purato ṭhito hoti bhagavantaṁ bījayamāno.
Now at that time Venerable Upavāna was standing in front of the Buddha fanning him.
Atha kho āyasmā ānando bhagavantaṁ etadavoca:
Then Ānanda said to the Buddha,
“Evamāvuso”ti kho āyasmā ānando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:
“Yes, reverend,” Ānanda replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him:
“yepi te, bhikkhave, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, tesampi bhagavantānaṁ etapparamāyeva upaṭṭhākā ahesuṁ, seyyathāpi mayhaṁ ānando.
“The Buddhas of the past or the future have attendants who are no better than Ānanda is for me.
Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tesampi bhagavantānaṁ etapparamāyeva upaṭṭhākā bhavissanti, seyyathāpi mayhaṁ ānando.

Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he said this, Venerable Ānanda said to the Buddha:
“sace kho ahaṁ kosinārake malle ekamekaṁ bhagavantaṁ vandāpessāmi, avandito bhagavā kosinārakehi mallehi bhavissati, athāyaṁ ratti vibhāyissati.
“If I have the Mallas pay homage to the Buddha one by one, they won’t be finished before first light.
Yannūnāhaṁ kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaṁ vandāpeyyaṁ:
I’d better separate them family by family and then have them pay homage, saying:
Atha kho āyasmā ānando kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaṁ vandāpesi:
And so that’s what he did.
Atha kho āyasmā ānando etena upāyena paṭhameneva yāmena kosinārake malle bhagavantaṁ vandāpesi.
So by this means Ānanda got the Mallas to finish paying homage to the Buddha in the first watch of the night.
Atha kho subhaddo paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho subhaddo paribbājako bhagavantaṁ etadavoca:
Then the wanderer Subhadda went up to the Buddha, and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Evaṁ vutte, subhaddo paribbājako bhagavantaṁ etadavoca:
When he had spoken, Subhadda said to the Buddha,
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.
‘sammukhībhūto no satthā ahosi, na mayaṁ sakkhimhā bhagavantaṁ sammukhā paṭipucchitun’”ti.
‘We were in the Teacher’s presence and we weren’t able to ask the Buddha a question.’”
‘sammukhībhūto no satthā ahosi, na mayaṁ sakkhimhā bhagavantaṁ sammukhā paṭipucchitun’”ti.
‘We were in the Teacher’s presence and we weren’t able to ask the Buddha a question.’”
Atha kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda said to the Buddha,

dn17 Mahāsudassanasutta King Mahāsudassana bhagavantaṁ 2 12 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him,

dn18 Janavasabhasutta With Janavasabha bhagavantaṁ bhagavantañca 10 6 En Ru

‘yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaṁ kittayamānarūpo kālaṅkato’ti.
‘Until his dying day, King Bimbisāra sang the Buddha’s praises!’
Idamāyasmā ānando māgadhake paricārake ārabbha eko raho anuvicintetvā rattiyā paccūsasamayaṁ paccuṭṭhāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
After pondering the fate of the Magadhan devotees alone in private, Ānanda rose at the crack of dawn and went to see the Buddha. He bowed, sat down to one side, and told the Buddha of his concerns, finishing by saying,
‘yāva maraṇakālāpi rājā māgadho seniyo bimbisāro bhagavantaṁ kittayamānarūpo kālaṅkato’ti.
dn18
Idamāyasmā ānando māgadhake paricārake ārabbha bhagavato sammukhā parikathaṁ katvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then Ānanda, after making this suggestion regarding the Magadhan devotees, got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him,
Idhāhaṁ, bhante, vessavaṇena mahārājena pesito virūḷhakassa mahārājassa santike kenacideva karaṇīyena addasaṁ bhagavantaṁ antarāmagge giñjakāvasathaṁ pavisitvā māgadhake paricārake ārabbha aṭṭhiṁ katvā manasikatvā sabbaṁ cetasā samannāharitvā nisinnaṁ:
Just now, sir, I had been sent out by the great king Vessavaṇa to the great king Virūḷhaka’s presence on some business, and on the way I saw the Buddha giving his attention to the fate of the Magadhan devotees.
bhagavantañca dakkhāmi, idañca bhagavato ārocessāmī”ti.
“I shall see the Buddha and inform him of this.”
Ime kho me, bhante, dvepaccayā bhagavantaṁ dassanāya upasaṅkamituṁ.
These are the two reasons I’ve come to see the Buddha.

dn19 Mahāgovindasutta The Great Steward bhagavantaṁ 3 6 En Ru

Atha kho pañcasikho gandhabbaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho pañcasikho gandhabbaputto bhagavantaṁ etadavoca:
Then, late at night, the centaur Pañcasikha, lighting up the entire Vulture’s Peak, went up to the Buddha, bowed, stood to one side, and said to him,
Attamano pañcasikho gandhabbaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti.
Delighted, the centaur Pañcasikha approved and agreed with what the Buddha said. He bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there. "

dn20 Mahāsamayasutta The Great Congregation bhagavantaṁ bhagavantānaṁ 5 3 En Ru

dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṁ dassanāya bhikkhusaṅghañca.
And most of the deities from ten solar systems had gathered to see the Buddha and the Saṅgha of mendicants.
dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṁ dassanāya bhikkhusaṅghañca.
dn20
Atha kho tā devatā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
They bowed to the Buddha and stood to one side.
Yepi te, bhikkhave, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, tesampi bhagavantānaṁ etapparamāyeva devatā sannipatitā ahesuṁ seyyathāpi mayhaṁ etarahi.
The Buddhas of the past had, and the Buddhas of the future will have, gatherings of deities that are at most like the gathering for me now. etapparamāyeva → etaparamāyeva (si, sya-all, km, pts1ed)
Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tesampi bhagavantānaṁ etapparamāyeva devatā sannipatitā bhavissanti seyyathāpi mayhaṁ etarahi.
dn20

dn21 Sakkapañhasutta Sakka’s Questions bhagavantaṁ bhagavantaṁ bhagavantarūpo 34 2 En Ru

Tena kho pana samayena sakkassa devānamindassa ussukkaṁ udapādi bhagavantaṁ dassanāya.
Now at that time Sakka, the lord of gods, grew eager to see the Buddha.
Addasā kho sakko devānamindo bhagavantaṁ magadhesu viharantaṁ pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṁ.
Seeing that the Buddha was at Indra’s hill cave,
Yadi pana, mārisā, mayaṁ taṁ bhagavantaṁ dassanāya upasaṅkameyyāma arahantaṁ sammāsambuddhan”ti?
What if we were to go and see that Blessed One, the perfected one, the fully awakened Buddha?”
Yadi pana, tāta pañcasikha, mayaṁ taṁ bhagavantaṁ dassanāya upasaṅkameyyāma arahantaṁ sammāsambuddhan”ti?
What if we were to go and see that Blessed One, the perfected one, the fully awakened Buddha?”
Yadi pana tvaṁ, tāta pañcasikha, bhagavantaṁ paṭhamaṁ pasādeyyāsi, tayā, tāta, paṭhamaṁ pasāditaṁ pacchā mayaṁ taṁ bhagavantaṁ dassanāya upasaṅkameyyāma arahantaṁ sammāsambuddhan”ti.
But if you were to charm the Buddha first, then I could go to see him.”
Yato kho tvaṁ, mārisa, taṁ bhagavantaṁ kittesi, hotu no ajja samāgamo’ti.
Since you extol the Buddha, let us meet up today.’
“abhivādehi me tvaṁ, tāta pañcasikha, bhagavantaṁ:
“My dear Pañcasikha, please bow to the Buddha for me, saying:
“Evaṁ, bhaddantavā”ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā bhagavantaṁ abhivādeti:
“Yes, lord,” replied Pañcasikha. He bowed to the Buddha and said,
Abhivadito sakko devānamindo bhagavato indasālaguhaṁ pavisitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
And being saluted by the Buddha, Sakka entered Indra’s hill cave, bowed to the Buddha, and stood to one side.
Devāpi tāvatiṁsā indasālaguhaṁ pavisitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
And the gods of the Thirty-Three did likewise,
Pañcasikhopi gandhabbadevaputto indasālaguhaṁ pavisitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
as did Pañcasikha.
“Cirapaṭikāhaṁ, bhante, bhagavantaṁ dassanāya upasaṅkamitukāmo; api ca devānaṁ tāvatiṁsānaṁ kehici kehici kiccakaraṇīyehi byāvaṭo; evāhaṁ nāsakkhiṁ bhagavantaṁ dassanāya upasaṅkamituṁ.
“For a long time I’ve wanted to come and see the Buddha, but I wasn’t able, being prevented by my many duties and responsibilities for the gods of the Thirty-Three. kehici → kehici (sya-all, km)
Atha khvāhaṁ, bhante, sāvatthiṁ agamāsiṁ bhagavantaṁ dassanāya.
Then I went to Sāvatthī to see the Buddha.
Tena kho pana, bhante, samayena bhagavā aññatarena samādhinā nisinno hoti, bhūjati ca nāma vessavaṇassa mahārājassa paricārikā bhagavantaṁ paccupaṭṭhitā hoti, pañjalikā namassamānā tiṭṭhati.
But at that time the Buddha was sitting immersed in some kind of meditation. And a divine maiden of Great King Vessavaṇa named Bhūjati was attending on the Buddha, standing there paying homage to him with joined palms. bhūjati → bhuñjatī (bj); bhujagī (sya-all, km); bhuñjati (pts1ed)
‘abhivādehi me tvaṁ, bhagini, bhagavantaṁ:
‘Sister, please bow to the Buddha for me, saying:
‘akālo kho, mārisa, bhagavantaṁ dassanāya;
‘It’s the wrong time to see the Buddha,
‘Tena hi, bhagini, yadā bhagavā tamhā samādhimhā vuṭṭhito hoti, atha mama vacanena bhagavantaṁ abhivādehi:
‘Well then, sister, please convey my message when the Buddha emerges from that immersion.’
Kacci me sā, bhante, bhaginī bhagavantaṁ abhivādesi?
I hope that sister bowed to you?
Katāvakāso sakko devānamindo bhagavatā imaṁ bhagavantaṁ paṭhamaṁ pañhaṁ apucchi:
Having been granted an opportunity by the Buddha, Sakka asked the first question. devānamindo bhagavatā imaṁ bhagavantaṁ → devānamindo bhagavantaṁ imaṁ (pts1ed)
Itthaṁ sakko devānamindo bhagavantaṁ pañhaṁ apucchi.
Such was Sakka’s question to the Buddha. bhagavantaṁ pañhaṁ → imaṁ paṭhamaṁ pañhaṁ (pts1ed)
Itiha sakko devānamindo bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttari pañhaṁ apucchi:
And then, having approved and agreed with what the Buddha said, Sakka asked another question: uttari → uttariṁ (bj, sya-all, km, pts1ed)
Itiha sakko devānamindo bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttari pañhaṁ apucchi:
And then Sakka asked another question:
Itiha sakko devānamindo bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttari pañhaṁ apucchi:
And then Sakka asked another question:
Evaṁ vutte, sakko devānamindo bhagavantaṁ etadavoca:
When the Buddha said this, Sakka said to him:
Itiha sakko devānamindo bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttari pañhaṁ apucchi:
And then Sakka asked another question:
Itiha sakko devānamindo bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ etadavoca:
And then Sakka, having approved and agreed with what the Buddha said, said to him,
“Na kho me, bhante, garu yatthassa bhagavā nisinno bhagavantarūpo vā”ti.
“It’s no trouble when someone such as the Blessed One is sitting here.”
“bahūpakāro kho mesi tvaṁ, tāta pañcasikha, yaṁ tvaṁ bhagavantaṁ paṭhamaṁ pasādesi.
“Dear Pañcasikha, you were very helpful to me, since you first charmed the Buddha,
Tayā, tāta, paṭhamaṁ pasāditaṁ pacchā mayaṁ taṁ bhagavantaṁ dassanāya upasaṅkamimhā arahantaṁ sammāsambuddhaṁ.
after which I went to see him.

dn24 Pāthikasutta About Pāṭikaputta bhagavantaṁ bhagavantaṁ 12 0 En Ru

Atha kho bhaggavagotto paribbājako bhagavantaṁ etadavoca:
Then the wanderer of the Bhaggava clan said to the Buddha,
Ekamantaṁ nisinno kho bhaggavagotto paribbājako bhagavantaṁ etadavoca:
and said to the Buddha,
Na dānāhaṁ bhagavantaṁ uddissa viharāmī’ti.
Now I no longer live dedicated to him.’
‘paccakkhāmi dānāhaṁ, bhante, bhagavantaṁ.
‘Now I reject the Buddha!
Na dānāhaṁ, bhante, bhagavantaṁ uddissa viharissāmī’ti.
Now I shall no longer live dedicated to you.’
ahaṁ, bhante, bhagavantaṁ uddissa viharissāmī’ti?
“Sir, I shall live dedicated to the Buddha”?’
ahaṁ, bhante, bhagavantaṁ uddissa viharissāmīti.
live dedicated to me.
ahaṁ, bhante, bhagavantaṁ uddissa viharissāmi, bhagavā me uttari manussadhammā iddhipāṭihāriyaṁ karissatī’ti?
“Sir, I shall live dedicated to the Buddha, and the Buddha will perform a superhuman demonstration of psychic power for me”?’
ahaṁ, bhante, bhagavantaṁ uddissa viharissāmi, bhagavā me uttari manussadhammā iddhipāṭihāriyaṁ karissatīti.
dn24
ahaṁ, bhante, bhagavantaṁ uddissa viharissāmi, bhagavā me aggaññaṁ paññapessatī’ti?
“Sir, I shall live dedicated to the Buddha, and the Buddha will describe the origin of the world to me”?’
ahaṁ, bhante, bhagavantaṁ uddissa viharissāmi, bhagavā me aggaññaṁ paññapessatīti.
dn24
“Te ca, bhante, viparītā, ye bhagavantaṁ viparītato dahanti bhikkhavo ca.
“They are the ones with a distorted perspective, sir, who regard the Buddha and the mendicants in this way.

dn25 Udumbarikasutta The Lion’s Roar at the Monastery of Lady Udumbarikā bhagavantaṁ bhagavanto 13 4 En Ru

Atha kho sandhāno gahapati divā divassa rājagahā nikkhami bhagavantaṁ dassanāya.
Then the householder Sandhāna left Rājagaha in the middle of the day to see the Buddha. divassa → divādivasseva (sya-all, pts1ed)
“akālo kho bhagavantaṁ dassanāya.
“It’s the wrong time to see the Buddha,
Addasā kho nigrodho paribbājako bhagavantaṁ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṁ.
Nigrodha saw him,
Atha kho nigrodho paribbājako bhagavantaṁ etadavoca:
who said to him,
Evaṁ vutte, nigrodho paribbājako bhagavantaṁ etadavoca:
Nigrodha said,
“idha mayaṁ, bhante, addasāma bhagavantaṁ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṁ, disvāna evaṁ avocumhā:
“Well, sir, I saw you walking mindfully and said:
Atha kho nigrodho paribbājako te paribbājake appasadde katvā bhagavantaṁ etadavoca:
Then Nigrodha, having quieted those wanderers, said to the Buddha,
‘ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, evaṁ su te bhagavanto saṅgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṁ tiracchānakathaṁ anuyuttā viharanti.
when the perfected ones, the fully awakened Buddhas of the past came together, they made an uproar, a dreadful racket as they sat and talked about all kinds of low topics, viharanti → vihariṁsu (bj, sya-all, csp1ed)
Udāhu, evaṁ su te bhagavanto araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, seyyathāpāhaṁ etarahī’”ti.
Or did they say that the Buddhas frequented remote lodgings in the wilderness and the forest that are quiet and still, far from the madding crowd, remote from human settlements, and fit for retreat, like I do these days?”
‘ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, na evaṁ su te bhagavanto saṅgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṁ tiracchānakathaṁ anuyuttā viharanti.
when the perfected ones, the fully awakened Buddhas of the past came together, they didn’t make an uproar, na evaṁ su te → na evaṁsute (sya-all); nāssu te (pts1ed)
Evaṁ su te bhagavanto araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, seyyathāpi bhagavā etarahī’”ti.
They said that the Buddhas of the past frequented remote lodgings in the wilderness, like the Buddha does these days.”
Evaṁ vutte, nigrodho paribbājako bhagavantaṁ etadavoca:
Nigrodha said,
“accayo maṁ, bhante, accagamā yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ, yvāhaṁ evaṁ bhagavantaṁ avacāsiṁ.
“I have made a mistake, sir. It was foolish, stupid, and unskillful of me to speak in that way.

dn27 Aggaññasutta What Came First bhagavantaṁ 3 10 En Ru

Addasā kho vāseṭṭho bhagavantaṁ sāyanhasamayaṁ paṭisallānā vuṭṭhitaṁ pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamantaṁ.
Vāseṭṭha saw him
Atha kho vāseṭṭhabhāradvājā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā bhagavantaṁ caṅkamantaṁ anucaṅkamiṁsu.
So they went to the Buddha, bowed, and walked beside him.

dn28 Sampasādanīyasutta Inspiring Confidence bhagavantaṁ bhagavanto 15 6 En Ru

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him:
Kiṁ te, sāriputta, ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā:
What about all the perfected ones, the fully awakened Buddhas who lived in the past? Have you comprehended their minds to know that Kiṁ te → kiṁ nu kho te (sya-all), kinnu (pts1ed)
‘evaṁsīlā te bhagavanto ahesuṁ itipi, evaṁdhammā te bhagavanto ahesuṁ itipi, evaṁpaññā te bhagavanto ahesuṁ itipi, evaṁvihārī te bhagavanto ahesuṁ itipi, evaṁvimuttā te bhagavanto ahesuṁ itipī’”ti?
those Buddhas had such ethics, or such qualities, or such wisdom, or such meditation, or such freedom?”
“Kiṁ pana te, sāriputta, ye te bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā:
“And what about all the perfected ones, the fully awakened Buddhas who will live in the future? Have you comprehended their minds to know that pana te → kiṁ pana (pts1ed)
‘evaṁsīlā te bhagavanto bhavissanti itipi, evaṁdhammā … evaṁpaññā … evaṁvihārī … evaṁvimuttā te bhagavanto bhavissanti itipī’”ti?
those Buddhas will have such ethics, or such qualities, or such wisdom, or such meditation, or such freedom?”
Ye te, bhante, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu suppatiṭṭhitacittā, satta sambojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhiṁsu.
‘All the perfected ones, fully awakened Buddhas—whether past, future, or present—give up the five hindrances, corruptions of the heart that weaken wisdom. Their mind is firmly established in the four kinds of mindfulness meditation. They correctly develop the seven awakening factors. And they wake up to the supreme perfect awakening.’
Yepi te, bhante, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu suppatiṭṭhitacittā, satta sambojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhissanti.
dn28
Kaccāhaṁ, bhante, evaṁ puṭṭho evaṁ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṁ abhūtena abbhācikkhāmi, dhammassa cānudhammaṁ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti?
Answering this way, I trust that I repeated what the Buddha has said, and didn’t misrepresent him with an untruth. I trust my explanation was in line with the teaching, and that there are no legitimate grounds for rebuke or criticism.” vādānuvādo → vādānupāto (bj) "
Evaṁ vutte, āyasmā udāyī bhagavantaṁ etadavoca:
When he had spoken, Venerable Udāyī said to the Buddha,

dn29 Pāsādikasutta An Impressive Discourse bhagavantaṁ 5 2 En Ru

“atthi kho idaṁ, āvuso cunda, kathāpābhataṁ bhagavantaṁ dassanāya.
“Reverend Cunda, we should see the Buddha about this matter.
Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Ānanda and Cunda went to the Buddha, bowed, sat down to one side, and told him what had happened.
Tena kho pana samayena āyasmā upavāṇo bhagavato piṭṭhito ṭhito hoti bhagavantaṁ bījayamāno.
Now at that time Venerable Upavāna was standing behind the Buddha fanning him.
Atha kho āyasmā upavāṇo bhagavantaṁ etadavoca:
He said to the Buddha,

dn31 Siṅgālasutta Advice to Sigālaka bhagavantaṁ 2 1 En Ru

Evaṁ vutte, siṅgālako gahapatiputto bhagavantaṁ etadavoca:
When this was said, Sigālaka the householder’s son said to the Buddha,
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.

dn32 Āṭānāṭiyasutta The Āṭānāṭiya Protection bhagavantaṁ 5 2 En Ru

Atha kho cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṁ rakkhaṁ ṭhapetvā catuddisaṁ gumbaṁ ṭhapetvā catuddisaṁ ovaraṇaṁ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then, late at night, the Four Great Kings—with large armies of spirits, centaurs, goblins, and dragons—set guards, troops, and wards at the four quarters and then, lighting up the entire Vulture’s Peak with their beauty, went up to the Buddha, bowed, and sat down to one side. gijjhakūṭaṁ pabbataṁ obhāsetvā → gijjhakūṭaṁ obhāsetvā (bj, sya-all, pts1ed) | mahārājā → mahārājāno (mr)
Tepi kho yakkhā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu, appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.
Before sitting down to one side, some spirits bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.
Ekamantaṁ nisinno kho vessavaṇo mahārājā bhagavantaṁ etadavoca:
Seated to one side, the Great King Vessavaṇa said to the Buddha,
Atha kho cattāro mahārājā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu.
Then the Four Great Kings got up from their seats, bowed, and respectfully circled the Buddha, keeping him on their right side, before vanishing right there.
Tepi kho yakkhā uṭṭhāyāsanā appekacce bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā tatthevantaradhāyiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā tatthevantaradhāyiṁsu. Appekacce nāmagottaṁ sāvetvā tatthevantaradhāyiṁsu. Appekacce tuṇhībhūtā tatthevantaradhāyiṁsūti.
And before the other spirits present vanished, some bowed and respectfully circled the Buddha, keeping him on their right side, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.

dn33 Saṅgītisutta Reciting in Concert bhagavantaṁ bhagavantaṁyeva 14 20 En Ru

Atha kho pāveyyakā mallā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho pāveyyakā mallā bhagavantaṁ etadavocuṁ:
Then they went up to the Buddha, bowed, sat down to one side, and said to him,
Atha kho pāveyyakā mallā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena sandhāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ sandhāgāraṁ santharitvā bhagavato āsanāni paññāpetvā udakamaṇikaṁ patiṭṭhapetvā telapadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu;
Then, knowing that the Buddha had consented, the Mallas got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right. Then they went to the new town hall, where they spread carpets all over, prepared seats, set up a water jar, and placed a lamp. Then they went back to the Buddha, sabbasanthariṁ → sabbasanthariṁ santhataṁ (mr)
upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
bowed, stood to one side,
Ekamantaṁ ṭhitā kho te pāveyyakā mallā bhagavantaṁ etadavocuṁ:
and told him of their preparations, saying,
Bhikkhusaṅghopi kho pāde pakkhāletvā sandhāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi bhagavantaṁyeva purakkhatvā.
The Saṅgha of mendicants also washed their feet, entered the town hall, and sat against the west wall facing east, with the Buddha right in front of them.
Pāveyyakāpi kho mallā pāde pakkhāletvā sandhāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu bhagavantaṁyeva purakkhatvā.
The Mallas of Pāvā also washed their feet, entered the town hall, and sat against the east wall facing west, with the Buddha right in front of them.
“Evaṁ, bhante”ti kho pāveyyakā mallā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
“Yes, sir,” replied the Mallas. They got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right, before leaving.
So ‘mā hevan’tissa vacanīyo, ‘māyasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
They should be told, ‘Not so, venerable! Don’t say that. Don’t misrepresent the Buddha, for misrepresentation of the Buddha is not good. And the Buddha would not say that.
so ‘mā hevan’tissa vacanīyo ‘māyasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
They should be told, ‘Not so, venerable! …
so ‘mā hevan’tissa vacanīyo ‘māyasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
They should be told, ‘Not so, venerable! …
So ‘mā hevan’tissa vacanīyo ‘māyasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
They should be told, ‘Not so, venerable! …
So ‘mā hevan’tissa vacanīyo ‘māyasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
They should be told, ‘Not so, venerable! …
So ‘mā hevan’tissa vacanīyo ‘māyasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
They should be told, ‘Not so, venerable! Don’t say that. Don’t misrepresent the Buddha, for misrepresentation of the Buddha is not good. And the Buddha would not say that.

dn34 Dasuttarasutta Up to Ten bhagavantaṁ 3 17 En Ru

So ‘mā hevan’tissa vacanīyo ‘māyasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
They should be told, ‘Not so, venerable! Don’t say that. Don’t misrepresent the Buddha, for misrepresentation of the Buddha is not good. And the Buddha would not say that.
So: ‘mā hevan’tissa vacanīyo, ‘māyasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi …pe…
They should be told, ‘Not so, venerable! …
So: ‘mā hevan’tissa vacanīyo ‘māyasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
They should be told, ‘Not so, venerable! Don’t say that. Don’t misrepresent the Buddha, for misrepresentation of the Buddha is not good. And the Buddha would not say that.

iti83 Pañcapubbanimittasutta bhagavantaṁ 1 0 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants said to the Buddha, bhikkhu → bhikkhave (sya-all, pts-vp-pli1)

snp1.2 Dhaniyasutta bhagavantaṁ 1 0 En Ru

Ye mayaṁ bhagavantaṁ addasāma;
that we have seen the Buddha.

snp1.4 Kasibhāradvājasutta bhagavantaṁ 4 2 En Ru

Addasā kho kasibhāradvājo brāhmaṇo bhagavantaṁ piṇḍāya ṭhitaṁ.
Bhāradvāja the Farmer saw him standing for alms
Disvāna bhagavantaṁ etadavoca:
and said to him,
Atha kho kasibhāradvājo brāhmaṇo bhagavantaṁ gāthāya ajjhabhāsi:
Then Bhāradvāja the Farmer addressed the Buddha in verse:
Atha kho kasibhāradvājo brāhmaṇo saṁviggo lomahaṭṭhajāto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavoca:
Then Bhāradvāja the Farmer, shocked and awestruck, went up to the Buddha, bowed down with his head at the Buddha’s feet, and said,

snp1.6 Parābhavasutta bhagavantaṁ 3 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.
Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ gāthāya ajjhabhāsi:
Standing to one side, that deity addressed the Buddha in verse:
Bhavantaṁ puṭṭhumāgamma,
We have come to ask you sir: Bhavantaṁ → bhagavantaṁ (sya2ed, pts-vp-pli1, csp1ed)

snp1.7 Vasalasutta bhagavantaṁ 3 0 En Ru

Addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṁ dūratova āgacchantaṁ.
Bhāradvāja the Fire-Worshiper saw the Buddha coming off in the distance
Disvāna bhagavantaṁ etadavoca:
and said to him,
Evaṁ vutte, aggikabhāradvājo brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, the brahmin Bhāradvāja the Fire-Worshiper said to the Buddha,

snp1.10 Āḷavakasutta bhagavantaṁ 4 0 En Ru

Atha kho āḷavako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
Then the native spirit Āḷavaka went up to the Buddha, and said to him:
tatiyampi kho āḷavako yakkho bhagavantaṁ etadavoca:
And for a third time the native spirit Āḷavaka said to the Buddha,
Catutthampi kho āḷavako yakkho bhagavantaṁ etadavoca:
And for a fourth time the native spirit Āḷavaka said to the Buddha,
Atha kho āḷavako yakkho bhagavantaṁ gāthāya ajjhabhāsi:
Then the native spirit Āḷavaka addressed the Buddha in verse:

snp2.4 Maṅgalasutta bhagavantaṁ 2 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.
Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ gāthāya ajjhabhāsi:
Standing to one side, that deity addressed the Buddha in verse:

snp2.5 Sūcilomasutta bhagavantaṁ 2 0 En Ru

Atha kho sūcilomo yakkho bhagavantaṁ etadavoca:
Then Spiky said to the Buddha,
Atha kho sūcilomo yakkho bhagavantaṁ gāthāya ajjhabhāsi:
Then Spiky addressed the Buddha in verse:

snp2.7 Brāhmaṇadhammikasutta bhagavantaṁ 2 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te brāhmaṇamahāsālā bhagavantaṁ etadavocuṁ:
When the greetings and polite conversation were over, they sat down to one side and said to the Buddha:
Evaṁ vutte, te brāhmaṇamahāsālā bhagavantaṁ etadavocuṁ:
When he had spoken, those well-to-do brahmins said to the Buddha,

snp2.12 sutta bhagavantaṁ 3 0 En Ru

Atha kho āyasmā vaṅgīso sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā vaṅgīso bhagavantaṁ etadavoca—
Then in the late afternoon, Venerable Vaṅgīsa came out of retreat and went to the Buddha. He bowed, sat down to one side, and said to him:
Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṁsaṁ cīvaraṁ katvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ gāthāya ajjhabhāsi:
Then Venerable Vaṅgīsa got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha, and addressed him in verse:

snp2.14 Dhammikasutta bhagavantaṁ 2 0 En Ru

Atha kho dhammiko upāsako pañcahi upāsakasatehi saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho dhammiko upāsako bhagavantaṁ gāthāhi ajjhabhāsi:
Then the lay follower Dhammika, together with five hundred lay followers, went up to the Buddha, bowed, sat down to one side, and addressed him in verse:

snp3.2 Padhānasutta bhagavantaṁ 1 0 En Ru

“Satta vassāni bhagavantaṁ,
“For seven years I followed

snp3.3 Subhāsitasutta bhagavantaṁ 2 0 En Ru

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṁsaṁ cīvaraṁ katvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
Then Venerable Vaṅgīsa got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said,
Atha kho āyasmā vaṅgīso bhagavantaṁ sammukhā sāruppāhi gāthāhi abhitthavi:
Then Vaṅgīsa extolled the Buddha in his presence with fitting verses:

snp3.4 sutta bhagavantaṁ 3 1 En Ru

Addasā kho sundarikabhāradvājo brāhmaṇo bhagavantaṁ avidūre aññatarasmiṁ rukkhamūle sasīsaṁ pārutaṁ nisinnaṁ;
He saw the Buddha meditating at the root of a certain tree with his robe pulled over his head.
Atha kho sundarikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
Then the brahmin Sundarikabhāradvāja went up to the Buddha, and said to him,
Atha kho sundarikabhāradvājo brāhmaṇo bhagavantaṁ etadavoca:
Then the brahmin Sundarikabhāradvāja said to the Buddha,

snp3.5 Māghasutta bhagavantaṁ 3 0 En Ru

Ekamantaṁ nisinno kho māgho māṇavo bhagavantaṁ etadavoca:
and said to the Buddha:
Atha kho māgho māṇavo bhagavantaṁ gāthāya ajjhabhāsi—
Then Māgha addressed the Buddha in verse:
Evaṁ vutte, māgho māṇavo bhagavantaṁ etadavoca:
When he had spoken, the student Māgha said to the Buddha,

snp3.6 Sabhiyasutta bhagavantaṁ 9 0 En Ru

Ekamantaṁ nisinno kho sabhiyo paribbājako bhagavantaṁ gāthāya ajjhabhāsi—
and addressed the Buddha in verse:
Attamano pamudito udaggo pītisomanassajāto bhagavantaṁ pañhaṁ apucchi—
Uplifted and elated, full of rapture and happiness, he asked this question.
Atha kho sabhiyo paribbājako bhagavato bhāsitaṁ abhinanditvā anumoditvā attamano pamudito udaggo pītisomanassajāto bhagavantaṁ uttariṁ pañhaṁ apucchi—
And then, having approved and agreed with what the Buddha said, uplifted and elated, full of rapture and happiness, Sabhiya asked another question: uttariṁ → uttari (mr)
Atha kho sabhiyo paribbājako …pe… bhagavantaṁ uttariṁ pañhaṁ apucchi—
And then Sabhiya asked another question:
Atha kho sabhiyo paribbājako …pe… bhagavantaṁ uttariṁ pañhaṁ apucchi—
And then Sabhiya asked another question:
Atha kho sabhiyo paribbājako …pe… bhagavantaṁ uttariṁ pañhaṁ apucchi—
And then Sabhiya asked another question:
Atha kho sabhiyo paribbājako bhagavato bhāsitaṁ abhinanditvā anumoditvā attamano pamudito udaggo pītisomanassajāto uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ sammukhā sāruppāhi gāthāhi abhitthavi:
And then, having approved and agreed with what the Buddha said, uplifted and elated, full of rapture and happiness, Sabhiya got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha, and extolled the Buddha in his presence with fitting verses:
Atha kho sabhiyo paribbājako bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavoca:
Then the wanderer Sabhiya bowed with his head at the Buddha’s feet and said,
esāhaṁ bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca;
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.

snp3.7 Selasutta bhagavantaṁ bhagavanto 8 0 En Ru

Atha kho keṇiyo jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavantaṁ etadavoca:
Then he said to the Buddha,
Dutiyampi kho keṇiyo jaṭilo bhagavantaṁ etadavoca:
For a second time, Keṇiya asked the Buddha to accept a meal offering.
Tatiyampi kho keṇiyo jaṭilo bhagavantaṁ etadavoca:
For a third time, Keṇiya asked the Buddha to accept a meal offering.
Durāsadā hi te bhagavanto sīhāva ekacarā.
For the Buddhas are intimidating, like a lion living alone. bhagavanto → bhavanto (sya-all, mr)
Atha kho selo brāhmaṇo bhagavantaṁ sammukhā sāruppāhi gāthāhi abhitthavi:
Then Sela extolled the Buddha in his presence with fitting verses:
Atha kho keṇiyo jaṭilo bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.
When the Buddha had eaten and washed his hand and bowl, Keṇiya took a low seat and sat to one side.
Atha kho āyasmā selo sapariso yena bhagavā tenupasaṅkami, upasaṅkamitvā ekaṁsaṁ cīvaraṁ katvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ gāthāya ajjhabhāsi:
Then Sela with his assembly went to see the Buddha. He arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said:

snp3.9 Vāseṭṭhasutta bhagavantaṁ 3 0 En Ru

Ekamantaṁ nisinno kho vāseṭṭho māṇavo bhagavantaṁ gāthāhi ajjhabhāsi:
and Vāseṭṭha addressed the Buddha in verse:
Bhavantaṁ puṭṭhumāgamhā,
we’ve come to ask you, sir, Bhavantaṁ → bhagavantaṁ (bj, mr)
Evaṁ vutte, vāseṭṭhabhāradvājā māṇavā bhagavantaṁ etadavocuṁ:
When he had spoken, Vāseṭṭha and Bhāradvāja said to him,

snp3.10 Kokālikasutta bhagavantaṁ 8 10 En Ru

Atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kokāliko bhikkhu bhagavantaṁ etadavoca:
Then the mendicant Kokālika went up to the Buddha, bowed, sat down to one side, and said to him,
tatiyampi kho kokāliko bhikkhu bhagavantaṁ etadavoca:
For a third time Kokālika said to the Buddha,
Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then Kokālika got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho brahmā sahampati bhagavantaṁ etadavoca:
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,
idaṁ vatvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
Then he bowed and respectfully circled the Buddha, keeping him on his right side, before vanishing right there.
Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants said to the Buddha,

snp5.14 bhagavantaṁ 1 0 En Ru

Bhagavantaṁ puṭṭhumāgamma,
We’ve come to ask the Buddha;

ud1.4 Huṁhuṅkasutta Whiny bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho so brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he stood to one side, and said,

ud1.5 Brāhmaṇasutta The Brahmin bhagavantaṁ 1 0 En Ru

Evaṁ vutte, aññataro brāhmaṇajātiko bhikkhu bhagavantaṁ etadavoca:
When he said this, a certain mendicant of the brahmin caste asked the Buddha,

ud1.8 Saṅgāmajisutta With Saṅgāmaji bhagavantaṁ 1 0 En Ru

Tena kho pana samayena āyasmā saṅgāmaji sāvatthiṁ anuppatto hoti bhagavantaṁ dassanāya.
Now at that time around Venerable Saṅgāmaji had arrived at Sāvatthī to see the Buddha.

ud1.10 Bāhiyasutta With Bāhiya bhagavantaṁ 7 0 En Ru

Dassanakāmamhā mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.
For I want to see him.”
Atha kho bāhiyo dārucīriyo taramānarūpo jetavanā nikkhamitvā sāvatthiṁ pavisitvā addasa bhagavantaṁ sāvatthiyaṁ piṇḍāya carantaṁ pāsādikaṁ pasādanīyaṁ santindriyaṁ santamānasaṁ uttamadamathasamathamanuppattaṁ dantaṁ guttaṁ yatindriyaṁ nāgaṁ.
Then Bāhiya rushed out of the Jeta Grove and entered Sāvatthī, where he saw the Buddha walking for alms. He was impressive and inspiring, with peaceful faculties and mind, attained to the highest self-control and serenity, like an elephant with tamed, guarded, and controlled faculties.
Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pāde sirasā nipatitvā bhagavantaṁ etadavoca:
Bāhiya went up to the Buddha, bowed down with his head at the Buddha’s feet, and said,
Dutiyampi kho bāhiyo dārucīriyo bhagavantaṁ etadavoca:
For a second time, Bāhiya said,
Tatiyampi kho bāhiyo dārucīriyo bhagavantaṁ etadavoca:
For a third time, Bāhiya said,
“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā bāhiyassa dārucīriyassa sarīrakaṁ mañcakaṁ āropetvā nīharitvā jhāpetvā thūpañcassa katvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
“Yes, sir,” replied those mendicants. They did as the Buddha asked, then returned to the Buddha
Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
and said,

ud2.1 Mucalindasutta With Mucalinda bhagavantaṁ 4 0 En Ru

“mā bhagavantaṁ sītaṁ, mā bhagavantaṁ uṇhaṁ, mā bhagavantaṁ ḍaṁsamakasavātātapasarīsapasamphasso”ti.
“May the Buddha not be hot or cold, nor be bothered by flies, mosquitoes, wind, sun, or reptiles.”
Atha kho mucalindo nāgarājā viddhaṁ vigatavalāhakaṁ devaṁ viditvā bhagavato kāyā bhoge viniveṭhetvā sakavaṇṇaṁ paṭisaṁharitvā māṇavakavaṇṇaṁ abhinimminitvā bhagavato purato aṭṭhāsi pañjaliko bhagavantaṁ namassamāno.
When he knew the sky was clear, Mucalinda unwrapped his coils from the Buddha’s body. Hiding his own form, he manifested in the form of a brahmin youth. He stood in front of the Buddha, venerating him with joined palms.

ud2.4 Sakkārasutta Esteem bhagavantaṁ 2 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened.

ud2.5 Upāsakasutta A Lay Follower bhagavantaṁ 3 0 En Ru

Atha kho so upāsako sāvatthiyaṁ taṁ karaṇīyaṁ tīretvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Having concluded his business in Sāvatthī he went to see the Buddha, bowed, and sat down to one side.
“Cirapaṭikāhaṁ, bhante, bhagavantaṁ dassanāya upasaṅkamitukāmo, api cāhaṁ kehici kehici kiccakaraṇīyehi byāvaṭo. Evāhaṁ nāsakkhiṁ bhagavantaṁ dassanāya upasaṅkamitun”ti.
“For a long time I’ve wanted to come and see the Buddha, but I wasn’t able, being prevented by my many duties and responsibilities.”

ud2.7 Ekaputtakasutta An Only Son bhagavantaṁ 2 0 En Ru

Atha kho sambahulā upāsakā allavatthā allakesā divā divassa yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te upāsake bhagavā etadavoca:
Then in the middle of the day several lay followers with wet clothes and hair went up to the Buddha, bowed, and sat down to one side. The Buddha said to them:
Evaṁ vutte, so upāsako bhagavantaṁ etadavoca:
The lay follower replied,

ud2.8 Suppavāsāsutta Suppavāsā bhagavantaṁ 7 0 En Ru

“Paraman”ti kho so koliyaputto suppavāsāya koliyadhītāya paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
“Excellent idea,” he replied. He went to the Buddha and told him of his wife’s struggles. The Buddha said:
Ekamantaṁ nisinno kho koliyaputto bhagavantaṁ etadavoca:

“Evaṁ, bhante”ti kho so koliyaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena sakaṁ gharaṁ tena paccāyāsi.
Saying “Yes, sir,” the Koliyan gentleman approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he returned to his own house.
“Paraman”ti kho so koliyaputto suppavāsāya koliyadhītāya paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
“Excellent idea,” he replied. He went to the Buddha, told him the good news, and conveyed his wife’s invitation.
Ekamantaṁ nisinno kho so koliyaputto bhagavantaṁ etadavoca:

Atha kho āyasmā mahāmoggallāno taṁ upāsakaṁ saññāpetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
Having persuaded that lay follower, Mahāmoggallāna went to the Buddha and said,
tañca dārakaṁ bhagavantaṁ vandāpesi sabbañca bhikkhusaṅghaṁ.
And she made her little boy bow to the Buddha and the mendicant Sangha.

ud2.9 Visākhāsutta With Visākhā bhagavantaṁ 1 0 En Ru

Atha kho visākhā migāramātā divā divassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then, in the middle of the day, she went to the Buddha, bowed, and sat down. migāramātā divā divassa → divādivasseva (sya-all); divādivase yeva (pts-vp-pli1); divā divassayeva (mr) "

ud2.10 Bhaddiyasutta With Bhaddiya bhagavantaṁ 3 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then those mendicants went up to the Buddha, bowed, sat down to one side, and told him what was happening.
“Evamāvuso”ti kho āyasmā bhaddiyo kāḷīgodhāya putto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ bhaddiyaṁ kāḷīgodhāya puttaṁ bhagavā etadavoca:
“Yes, reverend,” Bhaddiya replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him:

ud3.2 Nandasutta With Nanda bhagavantaṁ 8 3 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and told him what was happening.
“Evamāvuso”ti kho āyasmā nando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ nandaṁ bhagavā etadavoca:
“Yes, reverend,” Nanda replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him:
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him:
Atha kho āyasmā nando tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā nando bhagavantaṁ etadavoca:
Then, when the night had passed, Nanda went to the Buddha, bowed, sat down to one side, and said to him,
“yaṁ me, bhante, bhagavā pāṭibhogo pañcannaṁ accharāsatānaṁ paṭilābhāya kakuṭapādānaṁ, muñcāmahaṁ, bhante, bhagavantaṁ etasmā paṭissavā”ti.
“Sir, you guaranteed me five hundred dove-footed nymphs. I release you from that promise.”

ud3.3 Yasojasutta With Yasoja bhagavantaṁ 9 2 En Ru

Tena kho pana samayena yasojappamukhāni pañcamattāni bhikkhusatāni sāvatthiṁ anuppattāni honti bhagavantaṁ dassanāya.
Now at that time five hundred mendicants headed by Yasoja arrived at Sāvatthī to see the Buddha.
“Etāni, bhante, yasojappamukhāni pañcamattāni bhikkhusatāni sāvatthiṁ anuppattāni bhagavantaṁ dassanāya.
“Sir, those five hundred mendicants headed by Yasoja have arrived at Sāvatthī to see the Buddha.
“Evamāvuso”ti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca:
“Yes, reverend,” replied those mendicants. Then they rose from their seats and went to the Buddha, bowed, and sat down to one side. The Buddha said to them,
Evaṁ vutte, āyasmā yasojo bhagavantaṁ etadavoca:
When he said this, Venerable Yasoja said to the Buddha,
“imāni, bhante, pañcamattāni bhikkhusatāni sāvatthiṁ anuppattāni bhagavantaṁ dassanāya.
“Sir, these five hundred mendicants have arrived at Sāvatthī to see the Buddha.
“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaramādāya yena vajjī tena cārikaṁ pakkamiṁsu.
“Yes, sir,” replied those mendicants. They got up from their seats, bowed, and respectfully circled the Buddha, keeping him on their right. They set their lodgings in order and left, taking their bowls and robes. saṁsāmetvā → paṭisāmetvā (sya-all, pts-vp-pli1)
Atha kho āyasmā ānando abhikkantāya rattiyā, nikkhante paṭhame yāme, uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
And then, as the night was getting late, in the first watch of the night, Venerable Ānanda got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha and said, uttarāsaṅgaṁ → cīvaraṁ (bj, pts-vp-pli1)
Dutiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante majjhime yāme, uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
For a second time, as the night was getting late, in the middle watch of the night, Ānanda got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha and said,
Tatiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante pacchime yāme, uddhaste aruṇe, nandimukhiyā rattiyā uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
For a third time, as the night was getting late, in the last watch of the night, as dawn stirred, bringing joy to the night, Ānanda got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha and said,

ud3.6 Pilindavacchasutta With Pilindavaccha bhagavantaṁ 3 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him,
“Evamāvuso”ti kho āyasmā pilindavaccho tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ pilindavacchaṁ bhagavā etadavoca:
“Yes, reverend,” Pilindavaccha replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him:

ud4.1 Meghiyasutta With Meghiya bhagavantaṁ 9 0 En Ru

Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho āyasmā meghiyo bhagavantaṁ etadavoca:
Then Venerable Meghiya went up to the Buddha, bowed, stood to one side, and said to him,
Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Venerable Meghiya went up to the Buddha, bowed, sat down to one side, and told him what had happened, adding,
Ekamantaṁ nisinno kho āyasmā meghiyo bhagavantaṁ etadavoca:

Dutiyampi kho āyasmā meghiyo bhagavantaṁ etadavoca:
For a second time Meghiya said to the Buddha,
Tatiyampi kho āyasmā meghiyo bhagavantaṁ etadavoca:
For a third time Meghiya said to the Buddha,
Atha kho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena taṁ ambavanaṁ tenupasaṅkami; upasaṅkamitvā taṁ ambavanaṁ ajjhogāhetvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi.
Then Meghiya got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he went to that mango grove, and, having plunged deep into it, sat at the root of a certain tree for the day’s meditation. ajjhogāhetvā → ajjhogahetvā (bj, sya-all, pts-vp-pli1)
Atha kho āyasmā meghiyo sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā meghiyo bhagavantaṁ etadavoca:
Then in the late afternoon, Venerable Meghiya came out of retreat and went to the Buddha. He bowed, sat down to one side, and told the Buddha what had happened.

ud4.3 Gopālakasutta The Cowherd bhagavantaṁ 6 0 En Ru

Atha kho aññataro gopālako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then a certain cowherd went up to the Buddha, bowed, and sat down to one side.
Atha kho so gopālako bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavantaṁ etadavoca:
Then the cowherd said to the Buddha, samādapito → samādāpito (?)
Atha kho so gopālako bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
The cowherd got up from his seat, circumambulated the Buddha with his right side toward him, and left.
Atha kho so gopālako bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.
When the Buddha had eaten and washed his hand and bowl, the cowherd took a low seat and sat to one side.
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened.

ud4.8 Sundarīsutta With Sundarī bhagavantaṁ 3 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavato etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him,

ud5.1 Piyatarasutta Who Is More Dear? bhagavantaṁ 2 0 En Ru

Atha kho rājā pasenadi kosalo pāsādā orohitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Then King Pasenadi of Kosala came downstairs from the stilt longhouse, went to the Buddha, bowed, sat down to one side, and told him what had happened.

ud5.2 Appāyukasutta Short-lived bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then in the late afternoon, Venerable Ānanda came out of retreat and went to the Buddha. He bowed, sat down to one side, and said to him: paṭisallānā → patisallāṇā (bj)

ud5.3 Suppabuddhakuṭṭhisutta With Suppabuddha the Leper bhagavantaṁ 8 2 En Ru

Addasā kho suppabuddho kuṭṭhī bhagavantaṁ mahatiyā parisāya parivutaṁ dhammaṁ desentaṁ nisinnaṁ.
where he saw the Buddha teaching Dhamma, surrounded by a large assembly.
Atha kho suppabuddho kuṭṭhī diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthu sāsane uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho suppabuddho kuṭṭhī bhagavantaṁ etadavoca:
Then Suppabuddha saw, attained, understood, and fathomed the Dhamma. He went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. He rose from his seat and went to the Buddha, bowed, sat down to one side, and said:
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.
Atha kho suppabuddho kuṭṭhī bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavatā bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
After Suppabuddha had been educated, encouraged, fired up, and inspired with a Dhamma talk by the Buddha, he got up from his seat, bowed, and respectfully circled the Buddha before leaving.
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said,
Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants said to the Buddha,

ud5.5 Uposathasutta Sabbath bhagavantaṁ 4 8 En Ru

Atha kho āyasmā ānando abhikkantāya rattiyā, nikkhante paṭhame yāme, uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
And then, as the night was getting late, in the first watch of the night, Venerable Ānanda got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha and said, uttarāsaṅgaṁ → cīvaraṁ (sabbattha)
Dutiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante majjhime yāme, uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
For a second time, as the night was getting late, in the middle watch of the night, Ānanda got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha and said,
Tatiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante pacchime yāme, uddhaste aruṇe, nandimukhiyā rattiyā uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
For a third time, as the night was getting late, in the last watch of the night, as dawn stirred, bringing joy to the night, Ānanda got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha and said,
Atha kho āyasmā mahāmoggallāno taṁ puggalaṁ bāhāyaṁ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṁ datvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
Then Venerable Mahāmoggallāna took that person by the arm, ejected him out the gate, and bolted the door. Then he went up to the Buddha, and said to him,

ud5.6 Soṇasutta With Soṇa bhagavantaṁ 6 0 En Ru

Sace maṁ upajjhāyo anujāneyya, gaccheyyāhaṁ taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhan”ti.
If my mentor allows, I should go to see that Blessed One, the perfected one, the fully awakened Buddha.”
Sace maṁ upajjhāyo anujāneyya, gaccheyyāhaṁ taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhan”ti.

gaccha tvaṁ, soṇa, taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhaṁ.
Go to see the Blessed One, the perfected one, the fully awakened Buddha. sammāsambuddhaṁ → samāsambuddhanti (sabbattha)
Dakkhissasi tvaṁ, soṇa, taṁ bhagavantaṁ pāsādikaṁ pasādanīyaṁ santindriyaṁ santamānasaṁ uttamadamathasamathamanuppattaṁ dantaṁ guttaṁ yatindriyaṁ nāgaṁ.
You will see that Blessed One who is impressive and inspiring, with peaceful faculties and mind, attained to the highest self-control and serenity, like an elephant with tamed, guarded, and controlled faculties.
Anupubbena cārikaṁ caramāno yena sāvatthi jetavanaṁ anāthapiṇḍikassa ārāmo, yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Eventually he came to Sāvatthī and Jeta’s Grove. He went up to the Buddha, bowed, and sat down to one side.
Ekamantaṁ nisinno kho āyasmā soṇo bhagavantaṁ etadavoca:
Soṇa said to the Buddha,

ud5.8 Saṅghabhedasutta Schism in the Saṅgha bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Ānanda wandered for alms in Rājagaha. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side,
Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
and told him what had just happened, adding:

ud6.1 Āyusaṅkhārossajjanasutta Surrendering the Life Force bhagavantaṁ 5 0 En Ru

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaṁ ādāya bhagavantaṁ piṭṭhito piṭṭhito anubandhi.
“Yes, sir,” replied Ānanda. Taking his sitting cloth he followed behind the Buddha.
na bhagavantaṁ yāci:
He didn’t beg the Buddha,
na bhagavantaṁ yāci:
He didn’t beg the Buddha,
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā avidūre aññatarasmiṁ rukkhamūle nisīdi.
“Yes, sir,” replied Ānanda. He rose from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before sitting at the root of a tree close by.
Atha kho māro pāpimā, acirapakkante āyasmante ānande, yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho māro pāpimā bhagavantaṁ etadavoca:
And then, not long after Ānanda had left, Māra the Wicked went up to the Buddha, stood to one side, and said to him:

ud6.2 Sattajaṭilasutta Seven Matted-Hair Ascetics bhagavantaṁ 3 0 En Ru

Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then King Pasenadi of Kosala went up to the Buddha, bowed, and sat down to one side.
Atha kho rājā pasenadi kosalo acirapakkantesu tesu sattasu ca jaṭilesu, sattasu ca nigaṇṭhesu, sattasu ca acelakesu, sattasu ca ekasāṭakesu, sattasu ca paribbājakesu, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Then, soon after those ascetics had left, King Pasenadi went up to the Buddha, bowed, sat down to one side, and said to him,

ud6.4 Paṭhamanānātitthiyasutta Followers of Various Other Religions (1st) bhagavantaṁ 2 9 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening. The Buddha said:
Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:

ud6.5 Dutiyanānātitthiyasutta Followers of Various Other Religions (2nd) bhagavantaṁ 2 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.
Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:

ud6.6 Tatiyanānātitthiyasutta Followers of Various Other Religions (3rd) bhagavantaṁ 2 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.
Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:

ud6.8 Gaṇikāsutta The Courtesan bhagavantaṁ 2 0 En Ru

Rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.
Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:

ud6.10 Uppajjantisutta Arising bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:
Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:

ud7.3 Paṭhamasattasutta Clinging (1st) bhagavantaṁ 2 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.
Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:

ud7.9 Udapānasutta The Well bhagavantaṁ 2 0 En Ru

Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he said this, Venerable Ānanda said to the Buddha,
Pattena pānīyaṁ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
Gathering a bowl of drinking water he went back to the Buddha, and said to him,

ud7.10 Utenasutta King Udena bhagavantaṁ 2 0 En Ru

Kosambiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him had happened. They asked the Buddha,
Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:

ud8.5 Cundasutta With Cunda bhagavantaṁ 7 0 En Ru

Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then he went to the Buddha, bowed, and sat down to one side.
Atha kho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavantaṁ etadavoca:
Then Cunda said to the Buddha,
Atha kho cundo kammāraputto bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then, knowing that the Buddha had consented, Cunda got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
“Evaṁ, bhante”ti kho cundo kammāraputto bhagavato paṭissutvā yaṁ ahosi sūkaramaddavaṁ paṭiyattaṁ tena bhagavantaṁ parivisi;
“Yes, sir,” replied Cunda, and did as he was asked.
“Evaṁ, bhante”ti kho cundo kammāraputto bhagavato paṭissutvā yaṁ ahosi sūkaramaddavaṁ avasiṭṭhaṁ taṁ sobbhe nikhaṇitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
“Yes, sir,” replied Cunda. He did as he was asked, then came back to the Buddha, bowed, and sat down to one side.
Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he said this, Venerable Ānanda said to the Buddha,
Pattena pānīyaṁ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
Gathering a bowl of drinking water he went back to the Buddha, and said to him,

ud8.6 Pāṭaligāmiyasutta The Layfolk of Pāṭali Village bhagavantaṁ bhagavantaṁyeva 11 2 En Ru

Atha kho pāṭaligāmiyā upāsakā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
So they went to see him, bowed, sat down to one side, and said to him,
Ekamantaṁ nisinnā kho pāṭaligāmiyā upāsakā bhagavantaṁ etadavocuṁ:

Atha kho pāṭaligāmiyā upāsakā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yenāvasathāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ āvasathāgāraṁ santharitvā āsanāni paññāpetvā udakamaṇikaṁ patiṭṭhāpetvā telappadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho pāṭaligāmiyā upāsakā bhagavantaṁ etadavocuṁ:
Then, knowing that the Buddha had consented, the lay followers of Pāṭali Village got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right. Then they went to the guest house, where they spread carpets all over, prepared seats, set up a water jar, and placed a lamp. Then they went back to the Buddha, bowed, stood to one side, and told him of their preparations, saying:
Bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi bhagavantaṁyeva purakkhatvā.
The Saṅgha of mendicants also washed their feet, entered the guest house, and sat against the west wall facing east, with the Buddha right in front of them.
Pāṭaligāmiyāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu bhagavantaṁyeva purakkhatvā.
The lay followers of Pāṭali Village also washed their feet, entered the guest house, and sat against the east wall facing west, with the Buddha right in front of them.
Atha kho pāṭaligāmiyā upāsakā bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
And then the lay followers of Pāṭali Village approved and agreed with what the Buddha said. They got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right, before leaving.
Ekamantaṁ ṭhitā kho sunidhavassakārā magadhamahāmattā bhagavantaṁ etadavocuṁ:

Atha kho sunidhavassakārā magadhamahāmattā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdiṁsu.
When the Buddha had eaten and washed his hand and bowl, Sunidha and Vassakāra took a low seat and sat to one side.
Tena kho pana samayena sunidhavassakārā magadhamahāmattā bhagavantaṁ piṭṭhito piṭṭhito anubandhā honti:
Sunidha and Vassakāra followed behind the Buddha, thinking,

ud8.7 Dvidhāpathasutta A Fork in the Road bhagavantaṁ 4 0 En Ru

Disvāna bhagavantaṁ etadavoca:
and said to the Buddha,
tatiyampi kho āyasmā nāgasamālo bhagavantaṁ etadavoca:
and a third time Nāgasamāla said to the Buddha,
Atha kho āyasmā nāgasamālo bhinnena pattena vipphālitāya saṅghāṭiyā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Nāgasamāla—with his bowl broken and his outer robe torn—went to the Buddha and told him what had happened.
Ekamantaṁ nisinno kho āyasmā nāgasamālo bhagavantaṁ etadavoca:

ud8.8 Visākhāsutta With Visākhā bhagavantaṁ 1 0 En Ru

Atha kho visākhā migāramātā allavatthā allakesā divā divassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then, in the middle of the day, Visākhā with wet clothes and hair went to the Buddha, bowed, and sat down.

ud8.9 Paṭhamadabbasutta With Dabba (1st) bhagavantaṁ 3 1 En Ru

Atha kho āyasmā dabbo mallaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Venerable Dabba the Mallian went up to the Buddha, bowed, sat down to one side, and said to him:
Ekamantaṁ nisinno kho āyasmā dabbo mallaputto bhagavantaṁ etadavoca:

Atha kho āyasmā dabbo mallaputto uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbāyi.
Then Dabba rose from his seat, bowed and respectfully circled the Buddha, keeping him on his right. Then he rose into the air and, sitting cross-legged in the sky, entered and withdrew from the fire element before becoming fully extinguished.

mn4 Bhayabheravasutta Fear and Dread bhagavantaṁ 1 1 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha: sāraṇīyaṁ → sārāṇīyaṁ (bj, sya-all, pts1ed)

mn7 Vatthasutta The Simile of the Cloth bhagavantaṁ 2 4 En Ru

Atha kho sundarikabhāradvājo brāhmaṇo bhagavantaṁ etadavoca:
He said to the Buddha,
Evaṁ vutte, sundarikabhāradvājo brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, the brahmin Sundarikabhāradvāja said to the Buddha,

mn8 Sallekhasutta Self-Effacement bhagavantaṁ 2 2 En Ru

Atha kho āyasmā mahācundo sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahācundo bhagavantaṁ etadavoca:
Then in the late afternoon, Venerable Mahācunda came out of retreat and went to the Buddha. He bowed, sat down to one side, and said to the Buddha:

mn12 Mahāsīhanādasutta The Longer Discourse on the Lion’s Roar bhagavantaṁ 4 32 En Ru

Atha kho āyasmā sāriputto vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then he wandered for alms in Vesālī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened.
Tena kho pana samayena āyasmā nāgasamālo bhagavato piṭṭhito ṭhito hoti bhagavantaṁ bījayamāno.
Now at that time Venerable Nāgasamāla was standing behind the Buddha fanning him.
Atha kho āyasmā nāgasamālo bhagavantaṁ etadavoca:
Then he said to the Buddha:

mn13 Mahādukkhakkhandhasutta The Longer Discourse on the Mass of Suffering bhagavantaṁ 2 1 En Ru

Atha kho te bhikkhū sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said:

mn14 Cūḷadukkhakkhandhasutta The Shorter Discourse on the Mass of Suffering bhagavantaṁ 2 0 En Ru

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:
Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and said to him,

mn18 Madhupiṇḍikasutta The Honey-Cake bhagavantaṁ bhagavantaṁyeva 10 2 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā daṇḍamolubbha ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho daṇḍapāṇi sakko bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he stood to one side leaning on his staff, and said to the Buddha,
Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he had spoken, one of the mendicants said to him,
Kathañca pana, bhante, bhagavantaṁ kāmehi visaṁyuttaṁ viharantaṁ taṁ brāhmaṇaṁ akathaṅkathiṁ chinnakukkuccaṁ bhavābhave vītataṇhaṁ saññā nānusentī”ti?
And how is it that perceptions do not underlie the Buddha, the brahmin who lives detached from sensual pleasures, without indecision, stripped of worry, and rid of craving for rebirth in this or that state?”
evaṁsampadamidaṁ āyasmantānaṁ satthari sammukhībhūte, taṁ bhagavantaṁ atisitvā, amhe etamatthaṁ paṭipucchitabbaṁ maññatha.
Such is the consequence for the venerables. Though you were face to face with the Buddha, you overlooked him, imagining that you should ask me about this matter.
So ceva panetassa kālo ahosi, yaṁ bhagavantaṁyeva etamatthaṁ paṭipuccheyyātha.
That was the time to approach the Buddha and ask about this matter.
So ceva panetassa kālo ahosi, yaṁ bhagavantaṁyeva etamatthaṁ paṭipuccheyyāma.
That was the time to approach the Buddha and ask about this matter.
Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṁyeva upasaṅkamitvā etamatthaṁ paṭipuccheyyātha.
If you wish, you may go to the Buddha and ask him about this.
Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then those mendicants, approving and agreeing with what Mahākaccāna said, rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:
Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he said this, Venerable Ānanda said to the Buddha,

mn21 Kakacūpamasutta The Simile of the Saw bhagavantaṁ 3 10 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and told him what was going on.
“Evamāvuso”ti kho āyasmā moḷiyaphagguno tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ moḷiyaphaggunaṁ bhagavā etadavoca:
“Yes, reverend,” Phagguna replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him:

mn22 Alagaddūpamasutta The Simile of the Cobra bhagavantaṁ 6 7 En Ru

“mā hevaṁ, āvuso ariṭṭha, avaca, mā bhagavantaṁ abbhācikkhi; na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
“Don’t say that, Ariṭṭha! Don’t misrepresent the Buddha, for misrepresentation of the Buddha is not good. And the Buddha would not say that. abbhakkhānaṁ → abbhācikkhanaṁ (mr)
Yato kho te bhikkhū nāsakkhiṁsu ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
When they weren’t able to dissuade Ariṭṭha from his view, the mendicants went to the Buddha, bowed, sat down to one side, and told him what had happened.
‘mā hevaṁ, āvuso ariṭṭha, avaca, mā bhagavantaṁ abbhācikkhi; na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
mn22
“Evamāvuso”ti kho ariṭṭho bhikkhu gaddhabādhipubbo tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ bhagavā etadavoca:
“Yes, reverend,” Ariṭṭha replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him,
Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants asked the Buddha,

mn23 Vammikasutta The Termite Mound bhagavantaṁ 3 13 En Ru

Ime kho tvaṁ, bhikkhu, pañhe bhagavantaṁ upasaṅkamitvā puccheyyāsi, yathā ca te bhagavā byākaroti tathā naṁ dhāreyyāsi.
Mendicant, go to the Buddha and ask him about this riddle. You should remember it in line with his answer.
Atha kho āyasmā kumārakassapo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kumārakassapo bhagavantaṁ etadavoca:
Then, when the night had passed, Kassapa the Prince went to the Buddha, bowed, sat down to one side, and told him what had happened. Then he asked:

mn24 Rathavinītasutta Chariots at the Ready bhagavantaṁ 4 1 En Ru

Atha kho sambahulā jātibhūmakā bhikkhū jātibhūmiyaṁ vassaṁvuṭṭhā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca:
Then several mendicants who had completed the rainy season residence in their native land went to the Buddha, bowed, and sat down to one side. The Buddha said to them:
Anupubbena cārikaṁ caramāno yena sāvatthi jetavanaṁ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Eventually he came to Sāvatthī and Jeta’s Grove. He went up to the Buddha, bowed, and sat down to one side.
Atha kho āyasmā puṇṇo mantāṇiputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena andhavanaṁ tenupasaṅkami divāvihārāya.
Then, having approved and agreed with what the Buddha said, Puṇṇa got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he went to the Dark Forest for the day’s meditation.
“yassa kho tvaṁ, āvuso sāriputta, puṇṇassa nāma bhikkhuno mantāṇiputtassa abhiṇhaṁ kittayamāno ahosi, so bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena andhavanaṁ tena pakkanto divāvihārāyā”ti.
“Reverend Sāriputta, the mendicant named Puṇṇa, of whom you have often spoken so highly, after being inspired by a talk of the Buddha’s, left for the Dark Forest for the day’s meditation.”

mn26 Pāsarāsisutta The Noble Quest bhagavantaṁ bhagavantameva 2 6 En Ru

Atha kho āyasmā ānando bhagavantaṁ etadavoca:
Then Ānanda said to the Buddha,
Bhagavantameva kho no, bhante, ārabbha dhammī kathā vippakatā, atha bhagavā anuppatto”ti.
“Sir, our unfinished discussion on the teaching was about the Buddha himself when the Buddha arrived.”

mn27 Cūḷahatthipadopamasutta The Shorter Simile of the Elephant’s Footprint bhagavantaṁ 1 6 En Ru

Evaṁ vutte, jāṇussoṇi brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, the brahmin Jānussoṇi said to the Buddha,

mn30 Cūḷasāropamasutta The Shorter Simile of the Heartwood bhagavantaṁ 2 13 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho piṅgalakoccho brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Evaṁ vutte, piṅgalakoccho brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, the brahmin Piṅgalakoccha said to the Buddha,

mn31 Cūḷagosiṅgasutta The Shorter Discourse at Gosiṅga bhagavantaṁ 9 0 En Ru

Addasā kho dāyapālo bhagavantaṁ dūratova āgacchantaṁ.
The park keeper saw the Buddha coming off in the distance
Disvāna bhagavantaṁ etadavoca:
and said to him,
“mā, āvuso dāyapāla, bhagavantaṁ vāresi.
“Don’t keep the Buddha out, good park keeper!
Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṁ paccuggantvā—
Then Anuruddha, Nandiya, and Kimbila came out to greet the Buddha.
Tepi kho āyasmanto bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Those venerables bowed and sat down to one side.
āyasmāpi kho kimilo bhagavantaṁ etadavoca:
mn31
Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṁ anusaṁyāyitvā tato paṭinivattitvā āyasmā ca nandiyo āyasmā ca kimilo āyasmantaṁ anuruddhaṁ etadavocuṁ:
The venerables then accompanied the Buddha for a little way before turning back. Nandiya and Kimbila said to Anuruddha, anusaṁyāyitvā → anusaṁsāvetvā (bj); anusāvetvā (ṭīkā)
Atha kho dīgho parajano yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho dīgho parajano yakkho bhagavantaṁ etadavoca:
Then the native spirit Dīgha Parajana went up to the Buddha, bowed, stood to one side, and said to him,

mn32 Mahāgosiṅgasutta The Longer Discourse at Gosiṅga bhagavantaṁ 4 4 En Ru

Atha kho te āyasmanto yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then those venerables went to the Buddha, bowed, and sat down to one side. Venerable Sāriputta told the Buddha of how the mendicants had come to see him, and how he had asked Ānanda:
Evaṁ vutte, āyasmā mahāmoggallāno bhagavantaṁ etadavoca:
When he had spoken, Moggallāna said to the Buddha,
Evaṁ vutte, āyasmā sāriputto bhagavantaṁ etadavoca:
When he had spoken, Sāriputta asked the Buddha,

mn35 Cūḷasaccakasutta The Shorter Discourse With Saccaka bhagavantaṁ bhagavantaṁyeva 11 15 En Ru

Tepi kho licchavī appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu, appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.
Before sitting down to one side, some of the Licchavīs bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.
Ekamantaṁ nisinno kho saccako nigaṇṭhaputto bhagavantaṁ etadavoca:
Then Saccaka said to the Buddha,
Atha kho saccako nigaṇṭhaputto bhīto saṁviggo lomahaṭṭhajāto bhagavantaṁyeva tāṇaṁ gavesī bhagavantaṁyeva leṇaṁ gavesī bhagavantaṁyeva saraṇaṁ gavesī bhagavantaṁ etadavoca:
Saccaka was terrified, shocked, and awestruck. Looking to the Buddha for shelter, protection, and refuge, he said,
Atha kho dummukho licchaviputto saccakaṁ nigaṇṭhaputtaṁ tuṇhībhūtaṁ maṅkubhūtaṁ pattakkhandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā bhagavantaṁ etadavoca:
Knowing this, the Licchavi Dummukha said to the Buddha,
abhabbo ca dāni, bhante, saccako nigaṇṭhaputto puna bhagavantaṁ upasaṅkamituṁ yadidaṁ vādādhippāyo”ti.
Now he can’t get near the Buddha again looking for a debate.”
Evaṁ vutte, saccako nigaṇṭhaputto bhagavantaṁ etadavoca:
When he had spoken, Saccaka said to him,
Atha kho saccako nigaṇṭhaputto bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.
When the Buddha had eaten and washed his hand and bowl, Saccaka took a low seat and sat to one side.
Ekamantaṁ nisinno kho saccako nigaṇṭhaputto bhagavantaṁ etadavoca:
Then Saccaka said to the Buddha,

mn36 Mahāsaccakasutta The Longer Discourse With Saccaka bhagavantaṁ 3 16 En Ru

Disvāna bhagavantaṁ etadavoca:
and said to the Buddha,
Atha kho saccako nigaṇṭhaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho saccako nigaṇṭhaputto bhagavantaṁ etadavoca:
Then Saccaka went up to the Buddha, and exchanged greetings with him. When the greetings and polite conversation were over, he sat down to one side and said to the Buddha,
Evaṁ vutte, saccako nigaṇṭhaputto bhagavantaṁ etadavoca:
When he had spoken, Saccaka said to him,

mn37 Cūḷataṇhāsaṅkhayasutta The Shorter Discourse on the Ending of Craving bhagavantaṁ 7 3 En Ru

Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sakko devānamindo bhagavantaṁ etadavoca:
And then Sakka, lord of gods, went up to the Buddha, bowed, stood to one side, and said to him:
Atha kho sakko devānamindo bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
Then Sakka, lord of gods, having approved and agreed with what the Buddha said, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there.
“Idhāhaṁ, mārisa moggallāna, yena bhagavā tenupasaṅkamiṁ; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsiṁ. Ekamantaṁ ṭhito kho ahaṁ, mārisa moggallāna, bhagavantaṁ etadavocaṁ:
“My dear Moggallāna, I approached the Buddha, bowed, stood to one side, and said to him,
Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahāmoggallāno bhagavantaṁ etadavoca:
Then Mahāmoggallāna went up to the Buddha, bowed, sat down to one side, and said to him,

mn38 Mahātaṇhāsaṅkhayasutta The Longer Discourse on the Ending of Craving bhagavantaṁ 5 4 En Ru

“mā evaṁ, āvuso sāti, avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
“Don’t say that, Sāti! Don’t misrepresent the Buddha, for misrepresentation of the Buddha is not good. And the Buddha would not say that.
Yato kho te bhikkhū nāsakkhiṁsu sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
When they weren’t able to dissuade Sāti from his view, the mendicants went to the Buddha, bowed, sat down to one side, and told him what had happened.
‘mā evaṁ, āvuso sāti, avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
mn38
“Evamāvuso”ti kho sāti bhikkhu kevaṭṭaputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho sātiṁ bhikkhuṁ kevaṭṭaputtaṁ bhagavā etadavoca:
“Yes, reverend,” Sāti replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him,

mn41 Sāleyyakasutta The People of Sālā bhagavantaṁ 3 1 En Ru

Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu; appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu; appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu; appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho sāleyyakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ:
Then the brahmins and householders of Sālā went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent. Seated to one side they said to the Buddha:
Evaṁ vutte, sāleyyakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ:
When he had spoken, the brahmins and householders of Sālā said to the Buddha,

mn42 Verañjakasutta The People of Verañjā bhagavantaṁ 3 1 En Ru

Atha kho verañjakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu; appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu; appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu; appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho verañjakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ:
… They said to the Buddha:
Evaṁ vutte, verañjakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ:
mn42

mn44 Cūḷavedallasutta The Shorter Elaboration bhagavantaṁ 2 0 En Ru

Ākaṅkhamāno ca tvaṁ, āvuso visākha, bhagavantaṁ upasaṅkamitvā etamatthaṁ puccheyyāsi, yathā ca te bhagavā byākaroti tathā naṁ dhāreyyāsī”ti.
If you wish, go to the Buddha and ask him this question. You should remember it in line with his answer.”
Atha kho visākho upāsako dhammadinnāya bhikkhuniyā bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā dhammadinnaṁ bhikkhuniṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
And then the layman Visākha approved and agreed with what the nun Dhammadinnā said. He got up from his seat, bowed, and respectfully circled her, keeping her on his right. Then he went up to the Buddha, bowed, sat down to one side,

mn46 Mahādhammasamādānasutta The Great Discourse on Taking Up Practices bhagavantaññeva 1 5 En Ru

“Bhagavaṁmūlakā no, bhante, dhammā, bhagavaṁnettikā, bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho; bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

mn47 Vīmaṁsakasutta The Inquirer bhagavantaṁyeva 1 0 En Ru

“Bhagavaṁmūlakā no, bhante, dhammā, bhagavaṁnettikā bhagavaṁpaṭisaraṇā; sādhu vata, bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho; bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

mn48 Kosambiyasutta The Mendicants of Kosambī bhagavantaṁ 3 3 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and told him what was happening.
“Evamāvuso”ti kho te bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca:
“Yes, reverend,” those monks replied. They went to the Buddha, bowed, and sat down to one side. The Buddha said to them,

mn50 Māratajjanīyasutta The Rebuke of Māra bhagavantaṁ 1 6 En Ru

Atha kho, pāpima, āyasmā vidhuro bhinnena sīsena lohitena gaḷantena kakusandhaṁyeva bhagavantaṁ arahantaṁ sammāsambuddhaṁ piṭṭhito piṭṭhito anubandhi.
Then Vidhura, with blood pouring from his cracked skull, still followed behind the Buddha Kakusandha.

mn51 Kandarakasutta With Kandaraka bhagavantaṁ bhagavanto 8 5 En Ru

Atha kho pesso ca hatthārohaputto kandarako ca paribbājako yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā pesso hatthārohaputto bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Pessa the elephant driver’s son and Kandaraka the wanderer went to see the Buddha. When they had approached, Pessa bowed and sat down to one side. pesso → peyo (mr)
Ekamantaṁ ṭhito kho kandarako paribbājako tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā bhagavantaṁ etadavoca:
He looked around the mendicant Saṅgha, who were so very silent, and said to the Buddha:
Yepi te, bho gotama, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā tepi bhagavanto etaparamaṁyeva sammā bhikkhusaṅghaṁ paṭipādesuṁ—
All the perfected ones, the fully awakened Buddhas in the past or the future who lead the mendicant Saṅgha to practice properly will at best do so
Yepi te, bho gotama, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā tepi bhagavanto etaparamaṁyeva sammā bhikkhusaṅghaṁ paṭipādessanti—
mn51
Yepi te, kandaraka, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā tepi bhagavanto etaparamaṁyeva sammā bhikkhusaṅghaṁ paṭipādesuṁ—
All the perfected ones, the fully awakened Buddhas in the past or the future who lead the mendicant Saṅgha to practice properly will at best do so
Yepi te, kandaraka, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā tepi bhagavanto etaparamaṁyeva sammā bhikkhusaṅghaṁ paṭipādessanti—
mn51
Evaṁ vutte, pesso hatthārohaputto bhagavantaṁ etadavoca:
When he had spoken, Pessa said to the Buddha:
Atha kho pesso hatthārohaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
And then Pessa the elephant driver’s son approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

mn53 Sekhasutta A Trainee bhagavantaṁ bhagavantaṁyeva 7 1 En Ru

Atha kho kāpilavatthavā sakyā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho kāpilavatthavā sakyā bhagavantaṁ etadavocuṁ:
Then the Sakyans of Kapilavatthu went up to the Buddha, bowed, sat down to one side, and said to him:
Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena navaṁ santhāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ santhāgāraṁ santharitvā āsanāni paññapetvā udakamaṇikaṁ upaṭṭhapetvā telappadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu;
Then, knowing that the Buddha had consented, the Sakyans got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right. Then they went to the new town hall, where they spread carpets all over, prepared seats, set up a water jar, and placed a lamp. Then they went back to the Buddha, sabbasanthariṁ santhāgāraṁ → sabbasanthariṁ santhataṁ (bj, mr)
upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
bowed, stood to one side,
Ekamantaṁ ṭhitā kho kāpilavatthavā sakyā bhagavantaṁ etadavocuṁ:
and told him of their preparations, saying,
Bhikkhusaṅghopi kho pāde pakkhāletvā santhāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi, bhagavantaṁyeva purakkhatvā.
The Saṅgha of mendicants also washed their feet, entered the town hall, and sat against the west wall facing east, with the Buddha right in front of them.
Kāpilavatthavāpi kho sakyā pāde pakkhāletvā santhāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu, bhagavantaṁyeva purakkhatvā.
The Sakyans of Kapilavatthu also washed their feet, entered the town hall, and sat against the east wall facing west, with the Buddha right in front of them.

mn54 Potaliyasutta With Potaliya the Householder bhagavantaṁ 2 8 En Ru

Evaṁ vutte, potaliyo gahapati “gahapativādena maṁ samaṇo gotamo samudācaratī”ti kupito anattamano bhagavantaṁ etadavoca:
When he said this, Potaliya was angry and upset. Thinking, “The ascetic Gotama addresses me as ‘householder’!” he said to the Buddha,
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.

mn55 Jīvakasutta With Jīvaka bhagavantaṁ 4 0 En Ru

Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jīvako komārabhacco bhagavantaṁ etadavoca:
Then Jīvaka went up to the Buddha, bowed, sat down to one side, and said to the Buddha:
Ye te, bhante, evamāhaṁsu: ‘samaṇaṁ gotamaṁ uddissa pāṇaṁ ārabhanti, taṁ samaṇo gotamo jānaṁ uddissakataṁ maṁsaṁ paribhuñjati paṭiccakamman’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti?
I trust that those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?”
Evaṁ vutte, jīvako komārabhacco bhagavantaṁ etadavoca:
When he had spoken, Jīvaka said to the Buddha:

mn56 Upālisutta With Upāli bhagavantaṁ 11 9 En Ru

Evaṁ vutte, dīghatapassī nigaṇṭho bhagavantaṁ etadavoca:
When this was said, Dīgha Tapassī said to the Buddha,
Itiha dīghatapassī nigaṇṭho bhagavantaṁ imasmiṁ kathāvatthusmiṁ yāvatatiyakaṁ patiṭṭhāpetvā uṭṭhāyāsanā yena nigaṇṭho nāṭaputto tenupasaṅkami.
Thus the Jain ascetic Dīgha Tapassī made the Buddha stand by this point up to the third time, after which he got up from his seat and went to see the Jain Ñātika.
“Evaṁ, bhante”ti kho upāli gahapati nigaṇṭhassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṁ nāṭaputtaṁ abhivādetvā padakkhiṇaṁ katvā yena pāvārikambavanaṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho upāli gahapati bhagavantaṁ etadavoca:
“Yes, sir,” replied the householder Upāli to the Jain Ñātika. He got up from his seat, bowed, and respectfully circled him, keeping him on his right. Then he went to the Buddha, bowed, sat down to one side, and said to him,
Evaṁ vutte, upāli gahapati bhagavantaṁ etadavoca:
When he said this, the householder Upāli said to him,
Api cāhaṁ imāni bhagavato vicitrāni pañhapaṭibhānāni sotukāmo, evāhaṁ bhagavantaṁ paccanīkaṁ kātabbaṁ amaññissaṁ.
Nevertheless, I wanted to hear the Buddha’s various solutions to the problem, so I thought I’d oppose you in this way.
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.
Esāhaṁ, bhante, dutiyampi bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
For a second time, I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.
Esāhaṁ, bhante, tatiyampi bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
For a third time, I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.
Atha kho upāli gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca:
Then Upāli saw, attained, understood, and fathomed the Dhamma. He went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions.
Atha kho upāli gahapati bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena sakaṁ nivesanaṁ tenupasaṅkami; upasaṅkamitvā dovārikaṁ āmantesi:
And then the householder Upāli approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he went back to his own home, where he addressed the gatekeeper,

mn57 Kukkuravatikasutta The Ascetic Who Behaved Like a Dog bhagavantaṁ 7 5 En Ru

Atha kho puṇṇo ca koliyaputto govatiko acelo ca seniyo kukkuravatiko yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā puṇṇo koliyaputto govatiko bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Acelo pana seniyo kukkuravatiko bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā kukkurova palikujjitvā ekamantaṁ nisīdi.
Then Puṇṇa Koliyaputta, who had taken a vow to behave like a cow, and Seniya, a naked ascetic who had taken a vow to behave like a dog, went to see the Buddha. Puṇṇa bowed to the Buddha and sat down to one side, while Seniya exchanged greetings and polite conversation with him before sitting down to one side curled up like a dog. palikujjitvā → paḷikujjitvā (bj); palikuṇṭhitvā (sya-all, km); paliguṇṭhitvā (mr)
Ekamantaṁ nisinno kho puṇṇo koliyaputto govatiko bhagavantaṁ etadavoca:
Puṇṇa said to the Buddha,
tatiyampi kho puṇṇo koliyaputto govatiko bhagavantaṁ etadavoca:
and a third time, Puṇṇa said to the Buddha,
tatiyampi kho acelo seniyo kukkuravatiko bhagavantaṁ etadavoca:
and a third time Seniya said to the Buddha,
Evaṁ vutte, puṇṇo koliyaputto govatiko bhagavantaṁ etadavoca:
When he had spoken, Puṇṇa Koliyaputta the observer of cow behavior said to the Buddha,
Acelo pana seniyo kukkuravatiko bhagavantaṁ etadavoca:
And Seniya the naked dog ascetic said to the Buddha,
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.

mn58 Abhayarājakumārasutta With Prince Abhaya bhagavantaṁ 7 2 En Ru

“Evaṁ, bhante”ti kho abhayo rājakumāro nigaṇṭhassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṁ nāṭaputtaṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
“Yes, sir,” replied Abhaya. He got up from his seat, bowed, and respectfully circled the Jain Ñātika, keeping him on his right. Then he went to the Buddha, bowed, and sat down to one side.
Sve dānāhaṁ sake nivesane bhagavato vādaṁ āropessāmī”ti bhagavantaṁ etadavoca:
I shall refute his doctrine in my own home tomorrow.” He said to the Buddha,
Atha kho abhayo rājakumāro bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then, knowing that the Buddha had consented, Abhaya got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
Atha kho abhayo rājakumāro bhagavantaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.
Then Abhaya served and satisfied the Buddha with his own hands with delicious fresh and cooked foods.
Atha kho abhayo rājakumāro bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.
When the Buddha had eaten and washed his hand and bowl, Abhaya took a low seat, sat to one side,
Ekamantaṁ nisinno kho abhayo rājakumāro bhagavantaṁ etadavoca:
and said to him,
Evaṁ vutte, abhayo rājakumāro bhagavantaṁ etadavoca:
When he had spoken, Prince Abhaya said to the Buddha,

mn59 Bahuvedanīyasutta The Many Kinds of Feeling bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then he went up to the Buddha, bowed, sat down to one side,

mn60 Apaṇṇakasutta Guaranteed bhagavantaṁ 2 1 En Ru

Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu; sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho sāleyyake brāhmaṇagahapatike bhagavā etadavoca:
Then the brahmins and householders of Sālā went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent. The Buddha said to them:
Evaṁ vutte, sāleyyakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ:
When he had spoken, the brahmins and householders of Sālā said to the Buddha,

mn61 Ambalaṭṭhikarāhulovādasutta Advice to Rāhula at Ambalaṭṭhika bhagavantaṁ 2 1 En Ru

Addasā kho āyasmā rāhulo bhagavantaṁ dūratova āgacchantaṁ.
Rāhula saw the Buddha coming off in the distance.
Āyasmāpi kho rāhulo bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Rāhula bowed to the Buddha and sat down to one side.

mn62 Mahārāhulovādasutta The Longer Advice to Rāhula bhagavantaṁ 3 5 En Ru

Āyasmāpi kho rāhulo pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya bhagavantaṁ piṭṭhito piṭṭhito anubandhi.
And Venerable Rāhula also robed up and followed behind the Buddha.
Atha kho āyasmā rāhulo sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca:
Then in the late afternoon, Rāhula came out of retreat, went to the Buddha, bowed, sat down to one side, and said to him:

mn63 Cūḷamālukyasutta The Shorter Discourse With Māluṅkya bhagavantaṁ 4 1 En Ru

Sohaṁ bhagavantaṁ upasaṅkamitvā etamatthaṁ pucchissāmi.
I’ll go to him and ask him about this.
Atha kho āyasmā mālukyaputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mālukyaputto bhagavantaṁ etadavoca:
Then in the late afternoon, Māluṅkya came out of retreat and went to the Buddha. He bowed, sat down to one side, and told the Buddha of his thoughts. He then continued:
Sohaṁ bhagavantaṁ upasaṅkamitvā etamatthaṁ pucchissāmi.
mn63

mn64 Mahāmālukyasutta The Longer Discourse With Māluṅkya bhagavantaṁ 2 6 En Ru

Evaṁ vutte, āyasmā mālukyaputto bhagavantaṁ etadavoca:
When he said this, Venerable Māluṅkyaputta said to him,
Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he said this, Venerable Ānanda said to the Buddha,

mn65 Bhaddālisutta With Bhaddāli bhagavantaṁ 4 4 En Ru

Evaṁ vutte, āyasmā bhaddāli bhagavantaṁ etadavoca:
When he said this, Venerable Bhaddāli said to the Buddha,
“Evamāvuso”ti kho āyasmā bhaddāli tesaṁ bhikkhūnaṁ paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā bhaddāli bhagavantaṁ etadavoca:
“Yes, reverends,” Bhaddāli replied. He went to the Buddha, bowed, sat down to one side, and said to him,
Evaṁ vutte, āyasmā bhaddāli bhagavantaṁ etadavoca:
When he said this, Venerable Bhaddāli said to the Buddha,

mn66 Laṭukikopamasutta The Simile of the Quail bhagavantaṁ 2 7 En Ru

Atha kho āyasmā udāyī sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā udāyī bhagavantaṁ etadavoca:
Then in the late afternoon, Udāyī came out of retreat and went to the Buddha. He bowed, sat down to one side, and said to him:

mn67 Cātumasutta At Cātumā bhagavantaṁ 17 13 En Ru

Tena kho pana samayena sāriputtamoggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṁ anuppattāni honti bhagavantaṁ dassanāya.
Now at that time five hundred mendicants headed by Sāriputta and Moggallāna arrived at Cātumā to see the Buddha.
“Etāni, bhante, sāriputtamoggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṁ anuppattāni bhagavantaṁ dassanāya.
And Ānanda told him what had happened.
“Evamāvuso”ti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca:
“Yes, reverend,” replied those mendicants. Then they rose from their seats and went to the Buddha, bowed, and sat down to one side. The Buddha said to them:
“Imāni, bhante, sāriputtamoggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṁ anuppattāni bhagavantaṁ dassanāya.
And they told him what had happened.
“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaramādāya pakkamiṁsu.
“Yes, sir,” replied those mendicants. They got up from their seats, bowed, and respectfully circled the Buddha, keeping him on their right. They set their lodgings in order and left, taking their bowls and robes.
“Tenahāyasmanto muhuttaṁ nisīdatha, appeva nāma mayaṁ sakkuṇeyyāma bhagavantaṁ pasādetun”ti.
“Well then, venerables, sit here for a minute. Hopefully we’ll be able to restore the Buddha’s confidence.”
Atha kho cātumeyyakā sakyā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho cātumeyyakā sakyā bhagavantaṁ etadavocuṁ:
Then the Sakyans of Cātumā went up to the Buddha, bowed, sat down to one side, and said to him:
Tesaṁ bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ, siyā vipariṇāmo.
If they don’t get to see the Buddha they may change and fall apart.
evameva kho, bhante, santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ, siyā vipariṇāmo.
In the same way, there are mendicants here who are junior, recently gone forth, newly come to this teaching and training. If they don’t get to see the Buddha they may change and fall apart.
evameva kho, bhante, santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ apassantānaṁ siyā aññathattaṁ, siyā vipariṇāmo.
In the same way, there are mendicants here who are junior, recently gone forth, newly come to this teaching and training. If they don’t get to see the Buddha they may change and fall apart.
Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said:
Santettha, bhante, bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ, siyā vipariṇāmo.
There are mendicants here who are junior, recently gone forth, newly come to this teaching and training. If they don’t get to see the Buddha they may change and fall apart.
evameva kho, bhante, santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ, siyā vipariṇāmo.
mn67
evameva kho, bhante, santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ apassantānaṁ siyā aññathattaṁ, siyā vipariṇāmo.
In the same way, there are mendicants here who are junior, recently gone forth, newly come to this teaching and training. If they don’t get to see the Buddha they may change and fall apart.
Asakkhiṁsu kho cātumeyyakā ca sakyā brahmā ca sahampati bhagavantaṁ pasādetuṁ bījūpamena ca taruṇūpamena ca.
The Sakyans of Cātumā and Brahmā Sahampati were able to restore the Buddha’s confidence with the similes of the seedlings and the calf.
“Evamāvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paṭissutvā uṭṭhāyāsanā pattacīvaramādāya yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:
“Yes, reverend,” replied those mendicants. Then they rose from their seats and, taking their bowls and robes, went to the Buddha, bowed, and sat down to one side. The Buddha said to Venerable Sāriputta,

mn68 Naḷakapānasutta At Naḷakapāna bhagavantaṁ bhagavantaṁyeva 2 1 En Ru

Tena kho pana samayena sambahulā abhiññātā abhiññātā kulaputtā bhagavantaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā honti—
Now at that time several very well-known gentlemen had gone forth from the lay life to homelessness out of faith in the Buddha—
“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

mn70 Kīṭāgirisutta At Kīṭāgiri bhagavantaṁ 3 0 En Ru

Yato kho te bhikkhū nāsakkhiṁsu assajipunabbasuke bhikkhū saññāpetuṁ, atha yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Since those mendicants were unable to persuade the mendicants who were followers of Assaji and Punabbasuka, they approached the Buddha, bowed, sat down to one side, and told him what had happened.
“Evamāvuso”ti kho assajipunabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho assajipunabbasuke bhikkhū bhagavā etadavoca:
“Yes, reverend,” those mendicants replied. They went to the Buddha, bowed, and sat down to one side.

mn71 Tevijjavacchasutta To Vacchagotta on the Three Knowledges bhagavantaṁ 6 0 En Ru

Addasā kho vacchagotto paribbājako bhagavantaṁ dūratova āgacchantaṁ.
Vacchagotta saw the Buddha coming off in the distance,
Disvāna bhagavantaṁ etadavoca:
and said to him,
Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
Then Vacchagotta said to the Buddha:
Ye te, bhante, evamāhaṁsu: ‘samaṇo gotamo sabbaññū sabbadassāvī, aparisesaṁ ñāṇadassanaṁ paṭijānāti, carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhitan’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti?
I trust that those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?”
“Kathaṁ byākaramānā pana mayaṁ, bhante, vuttavādino ceva bhagavato assāma, na ca bhagavantaṁ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṁ byākareyyāma, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā”ti?
“So how should we answer so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should we explain in line with his teaching, with no legitimate grounds for rebuke and criticism?”
Evaṁ vutte, vacchagotto paribbājako bhagavantaṁ etadavoca:
When he said this, the wanderer Vacchagotta said to the Buddha,

mn72 Aggivacchasutta With Vacchagotta on Fire bhagavantaṁ 2 6 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Evaṁ vutte, vacchagotto paribbājako bhagavantaṁ etadavoca:
When he said this, the wanderer Vacchagotta said to the Buddha:

mn73 Mahāvacchasutta The Longer Discourse With Vacchagotta bhagavantaṁ 8 5 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha,
Acirūpasampanno kho panāyasmā vacchagotto addhamāsūpasampanno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā vacchagotto bhagavantaṁ etadavoca:
Not long after his ordination, a fortnight later, Venerable Vacchagotta went to the Buddha, bowed, sat down to one side, and said to him,
Atha kho āyasmā vacchagotto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
And then Venerable Vacchagotta approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
Tena kho pana samayena sambahulā bhikkhū bhagavantaṁ dassanāya gacchanti.
Now at that time several mendicants were going to see the Buddha.
Bhagavantaṁ kho mayaṁ, āvuso, dassanāya gacchāmā”ti.
“Reverend, we are going to see the Buddha.”
Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then those mendicants went up to the Buddha, bowed, sat down to one side, and said to him,

mn74 Dīghanakhasutta With Dīghanakha bhagavantaṁ 4 1 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho dīghanakho paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he stood to one side, and said to the Buddha,
Evaṁ vutte, dīghanakho paribbājako bhagavantaṁ etadavoca:
When he said this, the wanderer Dīghanakha said to the Buddha,
Tena kho pana samayena āyasmā sāriputto bhagavato piṭṭhito ṭhito hoti bhagavantaṁ bījayamāno.
Now at that time Venerable Sāriputta was standing behind the Buddha fanning him. bījayamāno → vījayamāno (bj); vijiyamāno (cck); vijīyamāno (sya1ed, sya2ed); vījamāno (pts1ed) "
Atha kho dīghanakho paribbājako diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca:
Then Dīghanakha saw, attained, understood, and fathomed the Dhamma. He went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. He said to the Buddha:

mn75 Māgaṇḍiyasutta With Māgaṇḍiya bhagavantaṁ 3 8 En Ru

Evaṁ vutte, bhāradvājagotto brāhmaṇo saṁviggo lomahaṭṭhajāto bhagavantaṁ etadavoca:
When he said this, the brahmin said to the Buddha,
Evaṁ vutte, māgaṇḍiyo paribbājako bhagavantaṁ etadavoca:
When he said this, Māgaṇḍiya said to him,
Evaṁ vutte, māgaṇḍiyo paribbājako bhagavantaṁ etadavoca:
When he said this, Māgaṇḍiya said to him,

mn77 Mahāsakuludāyisutta The Longer Discourse with Sakuludāyī bhagavantaṁ 9 25 En Ru

Addasā kho sakuludāyī paribbājako bhagavantaṁ dūratova āgacchantaṁ.
Sakuludāyī saw the Buddha coming off in the distance,
Atha kho sakuludāyī paribbājako bhagavantaṁ etadavoca:
who said to him,
“Pañca kho ahaṁ, bhante, bhagavati dhamme samanupassāmi yehi bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
“Sir, I see five such qualities in the Buddha.
Yampi, bhante, bhagavā appāhāro, appāhāratāya ca vaṇṇavādī imaṁ kho ahaṁ, bhante, bhagavati paṭhamaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
This is the first such quality I see in the Buddha.
Yampi, bhante, bhagavā santuṭṭho itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, imaṁ kho ahaṁ, bhante, bhagavati dutiyaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
This is the second such quality I see in the Buddha.
Yampi, bhante, bhagavā santuṭṭho itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, imaṁ kho ahaṁ, bhante, bhagavati tatiyaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
This is the third such quality I see in the Buddha.
Yampi, bhante, bhagavā santuṭṭho itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, imaṁ kho ahaṁ, bhante, bhagavati catutthaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
This is the fourth such quality I see in the Buddha.
Yampi, bhante, bhagavā pavivitto, pavivekassa ca vaṇṇavādī, imaṁ kho ahaṁ, bhante, bhagavati pañcamaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
This is the fifth such quality I see in the Buddha.
Ime kho ahaṁ, bhante, bhagavati pañca dhamme samanupassāmi yehi bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharantī”ti.
These are the five qualities I see in the Buddha, because of which his disciples honor, respect, revere, and venerate him; and after honoring and respecting him, they remain loyal to him.”

mn78 Samaṇamuṇḍikasutta With Uggāhamāna Samaṇamuṇḍika bhagavantaṁ 3 0 En Ru

Atha kho pañcakaṅgo thapati sāvatthiyā nikkhami divā divassa bhagavantaṁ dassanāya.
Then the master builder Pañcakaṅga left Sāvatthī in the middle of the day to see the Buddha.
“akālo kho tāva bhagavantaṁ dassanāya;
“It’s the wrong time to see the Buddha,
Atha kho pañcakaṅgo thapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then he went to the Buddha, bowed, sat down to one side,

mn79 Cūḷasakuludāyisutta The Shorter Discourse With Sakuludāyī bhagavantaṁ bhagavantaṁyeva 6 6 En Ru

Addasā kho sakuludāyī paribbājako bhagavantaṁ dūratova āgacchantaṁ.
Sakuludāyī saw the Buddha coming off in the distance,
Atha kho sakuludāyī paribbājako bhagavantaṁ etadavoca:
who said to him, taṁ → taṁ no (bj, km, pts1ed); tanno (sya-all)
Tassa mayhaṁ, bhante, bhagavantaṁyeva ārabbha sati udapādi:
That reminded me of the Buddha:
Atha kho sakuludāyī paribbājako te paribbājake appasadde katvā bhagavantaṁ etadavoca:
Then Sakuludāyī, having quieted those wanderers, said to the Buddha,
Evaṁ vutte, sakuludāyī paribbājako bhagavantaṁ etadavoca:
When he had spoken, Sakuludāyī said to the Buddha,
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.

mn80 Vekhanasasutta With Vekhanasa bhagavantaṁ bhagavantaṁyeva 6 3 En Ru

Evaṁ vutte, vekhanaso paribbājako bhagavantaṁ etadavoca:
When he said this, Vekhanasa said to the Buddha,
Evaṁ vutte, vekhanaso paribbājako kupito anattamano bhagavantaṁyeva khuṁsento bhagavantaṁyeva vambhento bhagavantaṁyeva vadamāno:
When he said this, Vekhanasa became angry and upset. He even attacked and badmouthed the Buddha himself, saying,
“samaṇo gotamo pāpito bhavissatī”ti bhagavantaṁ etadavoca:
“The ascetic Gotama will be worsted!” He said to the Buddha, samaṇo → samaṇo ca (bj, pts1ed)
Evaṁ vutte, vekhanaso paribbājako bhagavantaṁ etadavoca:
When he said this, Vekhanasa said to the Buddha,

mn81 Ghaṭikārasutta With Ghaṭīkāra bhagavantaṁ 21 0 En Ru

Atha kho āyasmā ānando ekaṁsaṁ cīvaraṁ katvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
So Ānanda arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said, cīvaraṁ → uttarāsaṅgaṁ (sya-all, km)
Atha kho āyasmā ānando catugguṇaṁ saṅghāṭiṁ paññapetvā bhagavantaṁ etadavoca:
Then Ānanda spread out his outer robe folded in four and said to the Buddha,
‘āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.
‘Come, dear Jotipāla, let’s go to see the Blessed One Kassapa, the perfected one, the fully awakened Buddha.
‘āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.
‘Come, dear Jotipāla, let’s go to see the Blessed One Kassapa, the perfected one, the fully awakened Buddha.
Āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.
Let’s go to see the Blessed One Kassapa, the perfected one, the fully awakened Buddha.
Āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.
Let’s go to see the Blessed One Kassapa, the perfected one, the fully awakened Buddha.
Āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.
Let’s go to see the Blessed One Kassapa, the perfected one, the fully awakened Buddha.
Āyāma, samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma.
Let’s go to see the Blessed One Kassapa, the perfected one, the fully awakened Buddha.
Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu; upasaṅkamitvā ghaṭikāro kumbhakāro kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdi. Jotipālo pana māṇavo kassapena bhagavatā arahatā sammāsambuddhena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi.
Then Ghaṭīkāra the potter and Jotipāla the brahmin student went to the Buddha Kassapa. Ghaṭīkāra bowed and sat down to one side, but Jotipāla exchanged greetings with the Buddha and sat down to one side.
Ekamantaṁ nisinno kho, ānanda, ghaṭikāro kumbhakāro kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
Ghaṭīkāra said to the Buddha Kassapa,
Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā kassapassa bhagavato arahato sammāsambuddhassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
Then they got up from their seat, bowed, and respectfully circled the Buddha Kassapa, keeping him on their right, before leaving.
Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu; upasaṅkamitvā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho, ānanda, ghaṭikāro kumbhakāro kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
Then Ghaṭīkāra and Jotipāla went to the Buddha Kassapa, bowed and sat down to one side. Ghaṭīkāra said to the Buddha Kassapa,
Atha kho, ānanda, kikī kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraṁ yānaṁ abhiruhitvā bhadrehi bhadrehi yānehi bārāṇasiyā niyyāsi mahaccarājānubhāvena kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya.
He had the finest carriages harnessed. He then mounted a fine carriage and, along with other fine carriages, set out in full royal pomp from Varanasi to see the Buddha Kassapa. bhadrāni yānāni yojāpetvā bhadraṁ → bhadraṁ bhadraṁ (mr)
Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena kassapo bhagavā arahaṁ sammāsambuddho tenupasaṅkami; upasaṅkamitvā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdi.
He went by carriage as far as the terrain allowed, then descended and approached the Buddha Kassapa on foot. He bowed and sat down to one side.
Atha kho, ānanda, kikī kāsirājā kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
Then King Kikī said to the Buddha,
Atha kho, ānanda, kikī kāsirājā kassapassa bhagavato sammāsambuddhassa adhivāsanaṁ viditvā uṭṭhāyāsanā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then, knowing that the Buddha had consented, King Kikī got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
Atha kho, ānanda, kikī kāsirājā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.
When the Buddha Kassapa had eaten and washed his hand and bowl, King Kikī took a low seat and sat to one side.
Ekamantaṁ nisinno kho, ānanda, kikī kāsirājā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
There he said to the Buddha Kassapa,
tatiyampi kho, ānanda, kikī kāsirājā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
and a third time King Kikī said to the Buddha Kassapa,
Atha kho, ānanda, kikī kāsirājā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
Then King Kikī said to the Buddha Kassapa,

mn82 Raṭṭhapālasutta With Raṭṭhapāla bhagavantaṁ 10 0 En Ru

Atha kho thullakoṭṭhikā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu; appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu; appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu; appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.
Then the brahmins and householders of Thullakoṭṭhita went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.
Atha kho thullakoṭṭhikā brāhmaṇagahapatikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
Then, having approved and agreed with what the Buddha said, the brahmins and householders of Thullakoṭṭhita got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right, before leaving.
Atha kho raṭṭhapālo kulaputto acirapakkantesu thullakoṭṭhikesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho raṭṭhapālo kulaputto bhagavantaṁ etadavoca:
Soon after they left, Raṭṭhapāla went up to the Buddha, bowed, sat down to one side, and said to him,
Atha kho raṭṭhapālo kulaputto uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca:
Then Raṭṭhapāla got up from his seat, bowed, and respectfully circled the Buddha. Then he went to his parents and said,
Atha kho raṭṭhapālo kulaputto uṭṭhahitvā balaṁ gāhetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho raṭṭhapālo kulaputto bhagavantaṁ etadavoca:
Raṭṭhapāla got up and regained his strength. He went to the Buddha, bowed, sat down to one side, and said to him,
Atha kho āyasmā raṭṭhapālo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā raṭṭhapālo bhagavantaṁ etadavoca:
Then he went up to the Buddha, bowed, sat down to one side, and said to him,
Atha kho āyasmā raṭṭhapālo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaramādāya yena thullakoṭṭhikaṁ tena cārikaṁ pakkāmi.
And then Raṭṭhapāla got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he set his lodgings in order and, taking his bowl and robe, set out for Thullakoṭṭhita.

mn83 Maghadevasutta About King Makhādeva bhagavantaṁ 1 2 En Ru

Atha kho āyasmā ānando ekaṁsaṁ cīvaraṁ katvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
So Ānanda arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said,

mn84 Madhurasutta At Madhurā bhagavantaṁ 8 1 En Ru

Tameva tvaṁ bhagavantaṁ saraṇaṁ gaccha yamahaṁ saraṇaṁ gato”ti.
You should go for refuge to that same Blessed One to whom I have gone for refuge.” Tameva tvaṁ → tametaṁ tvaṁ (sya-all, km); tametaṁ (mr) "
“Sacepi mayaṁ, bho kaccāna, suṇeyyāma taṁ bhagavantaṁ dasasu yojanesu, dasapi mayaṁ yojanāni gaccheyyāma taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhaṁ.
“Master Kaccāna, if I heard that the Buddha was within ten leagues, or twenty, or even up to a hundred leagues away, I’d go a hundred leagues to see him.
Sacepi mayaṁ, bho kaccāna, suṇeyyāma taṁ bhagavantaṁ vīsatiyā yojanesu, tiṁsāya yojanesu, cattārīsāya yojanesu, paññāsāya yojanesu, paññāsampi mayaṁ yojanāni gaccheyyāma taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhaṁ.
mn84
Yojanasate cepi mayaṁ bho kaccāna, suṇeyyāma taṁ bhagavantaṁ, yojanasatampi mayaṁ gaccheyyāma taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhaṁ.
mn84
Yato ca, bho kaccāna, parinibbuto so bhagavā, parinibbutampi mayaṁ bhagavantaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca.
But since the Buddha has become fully extinguished, I go for refuge to that fully extinguished Buddha, to the teaching, and to the mendicant Saṅgha.

mn85 Bodhirājakumārasutta With Prince Bodhi bhagavantaṁ 17 18 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sañjikāputto māṇavo bhagavantaṁ etadavoca:
mn85
Tena kho pana samayena bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaṁ āgamayamāno.
Now at that time Prince Bodhi was standing outside the gates waiting for the Buddha.
Addasā kho bodhi rājakumāro bhagavantaṁ dūratova āgacchantaṁ.
Seeing the Buddha coming off in the distance,
Disvāna paccuggantvā bhagavantaṁ abhivādetvā purakkhatvā yena kokanado pāsādo tenupasaṅkami.
he went out to greet him. After bowing and inviting the Buddha to go first, he approached the Pink Lotus longhouse.
Atha kho bodhi rājakumāro bhagavantaṁ etadavoca:
Then Prince Bodhi said to him,
tatiyampi kho bodhi rājakumāro bhagavantaṁ etadavoca:
and a third time, Prince Bodhi said to him,
Atha kho bodhi rājakumāro bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.
When the Buddha had eaten and washed his hand and bowl, Prince Bodhi took a low seat, sat to one side,
Ekamantaṁ nisinno kho bodhi rājakumāro bhagavantaṁ etadavoca:
and said to him,
Evaṁ vutte, bodhi rājakumāro bhagavantaṁ etadavoca:
When he had spoken, Prince Bodhi said to the Buddha,
Evaṁ vutte, bodhi rājakumāro bhagavantaṁ etadavoca:
When he had spoken, Prince Bodhi said to the Buddha,
Atha kho me ayyā kucchimatī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho me ayyā bhagavantaṁ etadavoca:
Then my pregnant mother went up to the Buddha, bowed, sat down to one side, and said to him,
‘yo me ayaṁ, bhante, kucchigato kumārako vā kumārikā vā so bhagavantaṁ saraṇaṁ gacchati dhammañca bhikkhusaṅghañca.
‘Sir, the prince or princess in my womb goes for refuge to the Buddha, the teaching, and the mendicant Saṅgha.
Atha kho maṁ dhāti aṅkena haritvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho maṁ dhāti bhagavantaṁ etadavoca:
Then my nurse, carrying me on her hip, went to the Buddha, bowed, stood to one side, and said to him,
‘ayaṁ, bhante, bodhi rājakumāro bhagavantaṁ saraṇaṁ gacchati dhammañca bhikkhusaṅghañca.
‘Sir, this Prince Bodhi goes for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.
Esāhaṁ, samma sañjikāputta, tatiyakampi bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
Now for a third time I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.

mn86 Aṅgulimālasutta With Aṅgulimāla bhagavantaṁ 14 0 En Ru

Addasāsuṁ kho gopālakā pasupālakā kassakā pathāvino bhagavantaṁ yena coro aṅgulimālo tenaddhānamaggapaṭipannaṁ.
The cowherds, shepherds, farmers, and travelers saw him on the road,
Disvāna bhagavantaṁ etadavocuṁ:
and said to him,
tatiyampi kho gopālakā pasupālakā kassakā pathāvino bhagavantaṁ etadavocuṁ:
and a third time, they urged the Buddha to turn back.
Addasā kho coro aṅgulimālo bhagavantaṁ dūratova āgacchantaṁ.
The bandit Aṅgulimāla saw the Buddha coming off in the distance,
Atha kho coro aṅgulimālo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā bhagavantaṁ piṭṭhito piṭṭhito anubandhi.
Then Aṅgulimāla donned his sword and shield, fastened his bow and arrows, and followed behind the Buddha.
Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā coro aṅgulimālo bhagavantaṁ pakatiyā gacchantaṁ sabbathāmena gacchanto na sakkoti sampāpuṇituṁ.
But the Buddha used his psychic power to will that Aṅgulimāla could not catch up with him no matter how hard he tried, even though the Buddha kept walking at a normal speed. abhisaṅkhāsi → abhisaṅkhāresi (sya-all, km, mr)
Ṭhitova bhagavantaṁ etadavoca:
He stood still and said,
Atha kho coro aṅgulimālo bhagavantaṁ gāthāya ajjhabhāsi:
Then he addressed the Buddha in verse:
Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho rājānaṁ pasenadiṁ kosalaṁ bhagavā etadavoca:
He went by carriage as far as the terrain allowed, then descended and approached the Buddha on foot. He bowed and sat down to one side. The Buddha said to him,
Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Then the king went back to the Buddha, bowed, sat down to one side, and said to him,
Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then King Pasenadi got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
Atha kho āyasmā aṅgulimālo sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā aṅgulimālo bhagavantaṁ etadavoca:
Then after wandering for alms in Sāvatthī, after the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said to him,

mn87 Piyajātikasutta Born From the Beloved bhagavantaṁ 2 1 En Ru

Atha kho so gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho taṁ gahapatiṁ bhagavā etadavoca:
Then he went to the Buddha, bowed, and sat down to one side. The Buddha said to him,
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho nāḷijaṅgho brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha,

mn88 Bāhitikasutta The Imported Cloth bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ānando acirapakkantassa rañño pasenadissa kosalassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Soon after he left, Ānanda went to the Buddha, bowed, sat down to one side,

mn89 Dhammacetiyasutta Shrines to the Teaching bhagavantaṁyeva bhagavantaṁ 10 0 En Ru

Disvāna bhagavantaṁyeva ārabbha sati udapādi:
The sight reminded him right away of the Buddha:
“imāni kho tāni rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, yattha sudaṁ mayaṁ taṁ bhagavantaṁ payirupāsāma arahantaṁ sammāsambuddhan”ti.
“These roots of trees, so impressive and inspiring, are like those where we used to pay homage to the Blessed One, the perfected one, the fully awakened Buddha.”
“imāni kho, samma kārāyana, tāni rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, yattha sudaṁ mayaṁ taṁ bhagavantaṁ payirupāsāma arahantaṁ sammāsambuddhaṁ.
“These roots of trees, so impressive and inspiring, are like those where we used to pay homage to the Blessed One, the perfected one, the fully awakened Buddha.
“Tena hi, samma kārāyana, yojehi bhadrāni bhadrāni yānāni, gamissāma mayaṁ taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhan”ti.
“Well then, harness the chariots, and we shall go to see the Buddha.”
Dassanakāmā hi mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti.
For I want to see him.”
Te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā na ceva bhagavantaṁ pañhaṁ pucchanti, kuto vādaṁ āropessanti?
They don’t even get around to asking their question to the Buddha, so how could they refute his answer?
Te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā na ceva bhagavantaṁ pañhaṁ pucchanti, kuto vādaṁ āropessanti?
They don’t even get around to asking their question to the Buddha, so how could they refute his answer?
Aññadatthu bhagavantaṁyeva okāsaṁ yācanti agārasmā anagāriyaṁ pabbajjāya.
Invariably, they ask the ascetic Gotama for the chance to go forth.
Atha kho, bhante, ime isidattapurāṇā thapatayo bahudeva rattiṁ dhammiyā kathāya vītināmetvā, yato ahosi bhagavā tato sīsaṁ katvā maṁ pādato karitvā nipajjiṁsu.
They spent much of the night discussing the teaching, then they lay down with their heads towards where the Buddha was and their feet towards me. kathāya vītināmetvā, yato ahosi bhagavā → assosuṁ kho bhagavantaṁ (sya-all, km, pts1ed) "
Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then King Pasenadi got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

mn90 Kaṇṇakatthalasutta At Kaṇṇakatthala bhagavantaṁ 22 3 En Ru

‘ajja kira, bhante, rājā pasenadi kosalo pacchābhattaṁ bhuttapātarāso bhagavantaṁ dassanāya upasaṅkamissatī’”ti.
‘Sir, King Pasenadi of Kosala will come to see you today when he has finished breakfast.’”
“Evaṁ, devā”ti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso bhagavantaṁ etadavoca:
“Yes, Your Majesty,” that man replied. He did as the king asked.
‘ajja kira, bhante, rājā pasenadi kosalo pacchābhattaṁ bhuttapātarāso bhagavantaṁ dassanāya upasaṅkamissatī’”ti.
mn90
“ajja kira rājā pasenadi kosalo pacchābhattaṁ bhuttapātarāso bhagavantaṁ dassanāya upasaṅkamissatī”ti.
mn90
Atha kho rājā pasenadi kosalo pacchābhattaṁ bhuttapātarāso yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
When he had finished breakfast, King Pasenadi went to the Buddha, bowed, sat down to one side, and said to him,
‘ajja kira rājā pasenadi kosalo pacchābhattaṁ bhuttapātarāso bhagavantaṁ dassanāya upasaṅkamissatī’ti.
mn90
Atha kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Then the king said to the Buddha,
Ye te, bhante, evamāhaṁsu: ‘samaṇo gotamo evamāha—natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānissati, netaṁ ṭhānaṁ vijjatī’ti; kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti?
Do those who say this repeat what the Buddha has said, and not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?”
Atha kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Then the king said to the Buddha,
“Nāhaṁ, bhante, bhagavantaṁ diṭṭhadhammikaṁ pucchāmi;
“Sir, I am not asking you about the present life,
samparāyikāhaṁ, bhante, bhagavantaṁ pucchāmi.
but about the life to come.”
Evaṁ vutte, viṭaṭūbho senāpati bhagavantaṁ etadavoca:
When he said this, General Viḍūḍabha said to the Buddha,
Atha kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Then the king said to the Buddha,
Atha kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
So the king said to the Buddha,
“sabbaññutaṁ mayaṁ, bhante, bhagavantaṁ apucchimhā, sabbaññutaṁ bhagavā byākāsi;
“Sir, I asked you about omniscience, and you answered.
Cātuvaṇṇisuddhiṁ mayaṁ, bhante, bhagavantaṁ apucchimhā, cātuvaṇṇisuddhiṁ bhagavā byākāsi;
I asked you about the four classes,
Adhideve mayaṁ, bhante, bhagavantaṁ apucchimhā, adhideve bhagavā byākāsi;
about the gods,
Adhibrahmānaṁ mayaṁ, bhante, bhagavantaṁ apucchimhā, adhibrahmānaṁ bhagavā byākāsi;
and about Brahmā, and you answered in each case.
Yaṁ yadeva ca mayaṁ bhagavantaṁ apucchimhā taṁ tadeva bhagavā byākāsi;
Whatever I asked the Buddha about, he answered.
Atha kho rājā pasenadi kosalo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti.
Then King Pasenadi approved and agreed with what the Buddha said. Then he got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

mn91 Brahmāyusutta With Brahmāyu bhagavantaṁ 9 2 En Ru

Atha kho uttaro māṇavo sattamāsāni bhagavantaṁ anubandhi chāyāva anapāyinī.
So Uttara followed the Buddha like a shadow for seven months. anapāyinī → anupāyinī (sya-all, km, mr)
Atha kho mithileyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu; appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu; appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu; appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.
Then the brahmins and householders of Mithilā went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho so māṇavako bhagavantaṁ etadavoca:
mn91
Atha kho brahmāyu brāhmaṇo bhagavantaṁ gāthāhi ajjhabhāsi:
Then Brahmāyu addressed the Buddha in verse:
Atha kho brahmāyu brāhmaṇo bhagavantaṁ gāthāhi ajjhabhāsi:
So Brahmāyu addressed the Buddha in verse:
Atha kho brahmāyu brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca:
Then Brahmāyu saw, attained, understood, and fathomed the Dhamma. He went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. He said to the Buddha:
Atha kho brahmāyu brāhmaṇo bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then, knowing that the Buddha had consented, Brahmāyu got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him,

mn92 Selasutta With Sela bhagavantaṁ bhagavanto 7 0 En Ru

Atha kho keṇiyo jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavantaṁ etadavoca:
Then he said to the Buddha,
Dutiyampi kho keṇiyo jaṭilo bhagavantaṁ etadavoca:
For a second time, Keṇiya asked the Buddha to accept a meal offering.
Tatiyampi kho keṇiyo jaṭilo bhagavantaṁ etadavoca:
For a third time, Keṇiya asked the Buddha to accept a meal offering.
durāsadā hi te bhagavanto sīhāva ekacarā.
For the Buddhas are intimidating, like a lion living alone. durāsadā → dūrasaddā (mr)
Atha kho selo brāhmaṇo bhagavantaṁ sammukhā sāruppāhi gāthāhi abhitthavi:
Then Sela extolled the Buddha in his presence with fitting verses:
Atha kho keṇiyo jaṭilo bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.
When the Buddha had eaten and washed his hand and bowl, Keṇiya took a low seat and sat to one side.
Atha kho āyasmā selo sapariso yena bhagavā tenupasaṅkami; upasaṅkamitvā ekaṁsaṁ cīvaraṁ katvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ gāthāhi ajjhabhāsi:
Then Sela with his assembly went to see the Buddha. He arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said:

mn93 Assalāyanasutta With Assalāyana bhagavantaṁ 2 1 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho assalāyano māṇavo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Evaṁ vutte, assalāyano māṇavo bhagavantaṁ etadavoca:
When he had spoken, Assalāyana said to him,

mn94 Ghoṭamukhasutta With Ghoṭamukha bhagavantaṁ 1 2 En Ru

Tameva bhagavantaṁ saraṇaṁ gacchāhi yamahaṁ saraṇaṁ gato”ti.
You should go for refuge to that same Blessed One to whom I have gone for refuge.”

mn95 Caṅkīsutta With Caṅkī bhagavantaṁ 2 2 En Ru

Evaṁ vutte, caṅkī brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, Caṅkī said to the Buddha,
Atha kho kāpaṭiko māṇavo bhagavantaṁ etadavoca:
Then he said,

mn96 Esukārīsutta With Esukārī bhagavantaṁ 3 3 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho esukārī brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Evaṁ vutte, esukārī brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, Esukārī said to him:
Evaṁ vutte, esukārī brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, Esukārī said to him,

mn97 Dhanañjānisutta With Dhanañjāni bhagavantaṁ 4 4 En Ru

“Evaṁ, bhante”ti kho so puriso dhanañjānissa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso bhagavantaṁ etadavoca:
“Yes, sir,” that man replied. He did as Dhanañjāni asked.
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then Sāriputta went to the Buddha, bowed, sat down to one side, and said,

mn98 Vāseṭṭhasutta With Vāseṭṭha bhagavantaṁ 2 1 En Ru

Ekamantaṁ nisinno kho vāseṭṭho māṇavo bhagavantaṁ gāthāhi ajjhabhāsi:
and Vāseṭṭha addressed the Buddha in verse:
Evaṁ vutte, vāseṭṭhabhāradvājā māṇavā bhagavantaṁ etadavocuṁ:
When he had spoken, Vāseṭṭha and Bhāradvāja said to him,

mn99 Subhasutta With Subha bhagavantaṁ bhagavantaṁyeva 9 12 En Ru

Taṁ, bhante, bhagavantaṁ payirupāsassū”ti.
You can pay homage to him.”
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho subho māṇavo todeyyaputto bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Evaṁ vutte, subho māṇavo todeyyaputto bhagavatā andhaveṇūpamena vuccamāno kupito anattamano bhagavantaṁyeva khuṁsento bhagavantaṁyeva vambhento bhagavantaṁyeva vadamāno:
When he said this, Subha became angry and upset with the Buddha because of the simile of the queue of blind men. He even attacked and badmouthed the Buddha himself, saying,
“samaṇo gotamo pāpito bhavissatī”ti bhagavantaṁ etadavoca:
“The ascetic Gotama will be worsted!” He said to the Buddha:
Evaṁ vutte, subho māṇavo todeyyaputto bhagavantaṁ etadavoca:
When he had spoken, Subha said to him,
Evaṁ vutte, subho māṇavo todeyyaputto bhagavantaṁ etadavoca:
When he had spoken, Subha said to him,
Atha kho subho māṇavo todeyyaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
And then Subha approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

mn100 Saṅgāravasutta With Saṅgārava bhagavantaṁ 4 18 En Ru

Sace tvaṁ, tāta bhadramukha, tassa bhagavato sīlapaññāṇaṁ jāneyyāsi, na tvaṁ, tāta bhadramukha, taṁ bhagavantaṁ akkositabbaṁ paribhāsitabbaṁ maññeyyāsī”ti.
If you did, you’d never think of abusing or insulting him.”
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho saṅgāravo māṇavo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Evaṁ vutte, saṅgāravo māṇavo bhagavantaṁ etadavoca:
When he had spoken, Saṅgārava said to the Buddha,
Evaṁ vutte, saṅgāravo māṇavo bhagavantaṁ etadavoca:
When he had spoken, Saṅgārava said to the Buddha,

mn104 Sāmagāmasutta At Sāmagāma bhagavantaṁ 4 0 En Ru

“atthi kho idaṁ, āvuso cunda, kathāpābhataṁ bhagavantaṁ dassanāya.
“Reverend Cunda, we should see the Buddha about this matter.
Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Ānanda and Cunda went to the Buddha, bowed, sat down to one side, and Ānanda informed him of what Cunda had said. He went on to say,
Ye ca kho, bhante, puggalā bhagavantaṁ patissayamānarūpā viharanti tepi bhagavato accayena saṅghe vivādaṁ janeyyuṁ ajjhājīve vā adhipātimokkhe vā.
Nevertheless, there are some individuals who appear to live obedient to the Buddha, but when the Buddha has passed away they might create a dispute in the Saṅgha regarding livelihood or the monastic code. ca kho → santi ca kho (sya-all, km); santi ca (mr)

mn105 Sunakkhattasutta With Sunakkhatta bhagavantaṁ 2 15 En Ru

Atha kho sunakkhatto licchaviputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sunakkhatto licchaviputto bhagavantaṁ etadavoca:
He went to the Buddha, bowed, sat down to one side, and said to him,

mn106 Āneñjasappāyasutta Conducive to the Imperturbable bhagavantaṁ 1 0 En Ru

Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he said this, Venerable Ānanda said to the Buddha:

mn107 Gaṇakamoggallānasutta With Moggallāna the Accountant bhagavantaṁ 3 4 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho gaṇakamoggallāno brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Evaṁ vutte, gaṇakamoggallāno brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, Moggallāna the Accountant said to the Buddha,
Evaṁ vutte, gaṇakamoggallāno brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, Moggallāna the Accountant said to the Buddha,

mn109 Mahāpuṇṇamasutta The Longer Discourse on the Full-Moon Night bhagavantaṁ 4 0 En Ru

Atha kho aññataro bhikkhu uṭṭhāyāsanā ekaṁsaṁ cīvaraṁ katvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
Then one of the mendicants got up from their seat, arranged their robe over one shoulder, raised their joined palms toward the Buddha, and said,
“Puccheyyāhaṁ, bhante, bhagavantaṁ kiñcideva desaṁ, sace me bhagavā okāsaṁ karoti pañhassa veyyākaraṇāyā”ti.
“I’d like to ask the Buddha about a certain point, if you’d take the time to answer.”
Atha kho so bhikkhu sake āsane nisīditvā bhagavantaṁ etadavoca:
That mendicant took his seat and said to the Buddha:
“Sādhu, bhante”ti kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttariṁ pañhaṁ pucchi:
Saying “Good, sir”, that mendicant approved and agreed with what the Buddha said. Then he asked another question:

mn114 Sevitabbāsevitabbasutta What Should and Should Not Be Cultivated bhagavantaṁ 3 0 En Ru

Evaṁ vutte āyasmā sāriputto bhagavantaṁ etadavoca:
When he said this, Venerable Sāriputta said to the Buddha,
Evaṁ vutte, āyasmā sāriputto bhagavantaṁ etadavoca:
When he said this, Venerable Sāriputta said to the Buddha:
Evaṁ vutte, āyasmā sāriputto bhagavantaṁ etadavoca:
When he said this, Venerable Sāriputta said to the Buddha:

mn115 Bahudhātukasutta Many Elements bhagavantaṁ 2 1 En Ru

Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he said this, Venerable Ānanda said to the Buddha,
Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he said this, Venerable Ānanda said to the Buddha,

mn118 Ānāpānassatisutta Mindfulness of Breathing bhagavantaṁ 1 0 En Ru

Te jānapadā bhikkhū sāvatthiṁ osaranti bhagavantaṁ dassanāya.
and came down to Sāvatthī to see the Buddha. sāvatthiṁ → sāvatthiyaṁ (sya-all, km, pts1ed, mr)

mn121 Cūḷasuññatasutta The Shorter Discourse on Emptiness bhagavantaṁ 2 2 En Ru

Atha kho āyasmā ānando sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then in the late afternoon, Venerable Ānanda came out of retreat and went to the Buddha. He bowed, sat down to one side, and said to him:

mn122 Mahāsuññatasutta The Longer Discourse on Emptiness bhagavantaṁyeva bhagavantaṁ 2 0 En Ru

Tatra ce, ānanda, tathāgataṁ iminā vihārena viharantaṁ bhavanti upasaṅkamitāro bhikkhū bhikkhuniyo upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā.
Now, suppose that while the Realized One is practicing this meditation, monks, nuns, laymen, laywomen, rulers and their ministers, monastics of other religions and their disciples go to visit him. bhavanti → bhagavantaṁ (sya-all, km, mr)
“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

mn123 Acchariyaabbhutasutta Incredible and Amazing bhagavanto 10 2 En Ru

‘evaṁjaccā te bhagavanto ahesuṁ’ itipi, ‘evaṁnāmā te bhagavanto ahesuṁ’ itipi, ‘evaṅgottā te bhagavanto ahesuṁ’ itipi, ‘evaṁsīlā te bhagavanto ahesuṁ’ itipi, ‘evaṁdhammā te bhagavanto ahesuṁ’ itipi, ‘evaṁpaññā te bhagavanto ahesuṁ’ itipi, ‘evaṁvihārī te bhagavanto ahesuṁ’ itipi, ‘evaṁvimuttā te bhagavanto ahesuṁ’ itipī”ti.
He knows the caste they were born in, and also their names, clans, conduct, teaching, wisdom, meditation, and freedom.”
evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā … evaṅgottā … evaṁsīlā … evaṁdhammā … evaṁpaññā … evaṁvihārī … evaṁvimuttā te bhagavanto ahesuṁ itipī’ti. Evaṁ vutte, bhante, āyasmā ānando amhe etadavoca:
mn123

mn125 Dantabhūmisutta The Level of the Tamed bhagavantaṁ bhagavantan 2 6 En Ru

Atha kho aciravato samaṇuddeso acirapakkante jayasene rājakumāre yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Not long after he had left, Aciravata went to the Buddha, bowed, sat down to one side,
“Kuto pana maṁ, bhante, jayasenassa rājakumārassa imā dve upamā paṭibhāyissanti anacchariyā pubbe assutapubbā, seyyathāpi bhagavantan”ti?
“But sir, how could these two similes have occurred to me as they did to the Buddha, since they were neither supernaturally inspired, nor learned before in the past?”

mn126 Bhūmijasutta With Bhūmija bhagavantaṁ bhagavantan 4 9 En Ru

Atha kho āyasmā bhūmijo pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā bhūmijo bhagavantaṁ etadavoca:
Then after the meal, on his return from almsround, Bhūmija went to the Buddha, bowed, sat down to one side, and told him all that had happened, adding:
‘Kaccāhaṁ, bhante, evaṁ puṭṭho evaṁ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṁ abhūtena abbhācikkhāmi, dhammassa cānudhammaṁ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī’”ti?
“Answering this way, I trust that I repeated what the Buddha has said, and didn’t misrepresent him with an untruth. I trust my explanation was in line with the teaching, and that there are no legitimate grounds for rebuke or criticism.”
“Kuto pana maṁ, bhante, jayasenassa rājakumārassa imā catasso upamā paṭibhāyissanti anacchariyā pubbe assutapubbā, seyyathāpi bhagavantan”ti?
“But sir, how could these four similes have occurred to me as they did to the Buddha, since they were neither supernaturally inspired, nor learned before in the past?”

mn128 Upakkilesasutta Corruptions bhagavantaṁ 13 4 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, stood to one side, and told him what was happening, adding:
Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants said to the Buddha,
Dutiyampi kho so bhikkhu bhagavantaṁ etadavoca:
mn128
Tatiyampi kho so bhikkhu bhagavantaṁ etadavoca:
For a third time that mendicant said to the Buddha,
Addasā kho āyasmā bhagu bhagavantaṁ dūratova āgacchantaṁ.
Bhagu saw the Buddha coming off in the distance,
Āyasmāpi kho bhagu bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Bhagu bowed to the Buddha and sat down to one side.
Addasā kho dāyapālo bhagavantaṁ dūratova āgacchantaṁ.
The park keeper saw the Buddha coming off in the distance
Disvāna bhagavantaṁ etadavoca:
and said to the Buddha,
“mā, āvuso dāyapāla, bhagavantaṁ vāresi.
“Don’t keep the Buddha out, good park keeper!
Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṁ paccuggantvā
Then Anuruddha, Nandiya, and Kimbila came out to greet the Buddha.
Tepi kho āyasmanto bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Those venerables bowed and sat down to one side.
āyasmāpi kho kimilo bhagavantaṁ etadavoca:
mn128

mn129 Bālapaṇḍitasutta The Foolish and the Astute bhagavantaṁ 2 13 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants asked the Buddha,
Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants asked the Buddha,

mn130 Devadūtasutta Messengers of the Gods bhagavantaṁ 1 1 En Ru

Aho vatāhaṁ manussattaṁ labheyyaṁ. Tathāgato ca loke uppajjeyya arahaṁ sammāsambuddho. Tañcāhaṁ bhagavantaṁ payirupāseyyaṁ.
Oh, I hope I may be reborn as a human being! And that a Realized One—a perfected one, a fully awakened Buddha—arises in the world! And that I may pay homage to the Buddha!

mn133 Mahākaccānabhaddekarattasutta Mahākaccāna and One Fine Night bhagavantaṁ bhagavantaṁyeva 8 1 En Ru

Atha kho āyasmā samiddhi tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā samiddhi bhagavantaṁ etadavoca:
Then, when the night had passed, Samiddhi went to the Buddha, bowed, sat down to one side, and told him what had happened. Then he added:
evaṁsampadamidaṁ āyasmantānaṁ satthari sammukhībhūte taṁ bhagavantaṁ atisitvā amhe etamatthaṁ paṭipucchitabbaṁ maññatha.
Such is the consequence for the venerables. Though you were face to face with the Buddha, you overlooked him, imagining that you should ask me about this matter.
So ceva panetassa kālo ahosi yaṁ bhagavantaṁyeva etamatthaṁ paṭipuccheyyātha, yathā vo bhagavā byākareyya tathā naṁ dhāreyyāthā”ti.
That was the time to approach the Buddha and ask about this matter. You should have remembered it in line with the Buddha’s answer.”
So ceva panetassa kālo ahosi yaṁ bhagavantaṁyeva etamatthaṁ paṭipuccheyyāma;
That was the time to approach the Buddha and ask about this matter.
Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṁyeva upasaṅkamitvā etamatthaṁ paṭipuccheyyātha,
If you wish, you may go to the Buddha and ask him about this.
Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then those mendicants, approving and agreeing with what Mahākaccāna said, rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:

mn134 Lomasakaṅgiyabhaddekarattasutta Lomasakaṅgiya and One Fine Night bhagavantaṁ 2 0 En Ru

Anupubbena cārikaṁ caramāno yena sāvatthi jetavanaṁ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā lomasakaṅgiyo bhagavantaṁ etadavoca:
Eventually he came to Sāvatthī and Jeta’s Grove. He went up to the Buddha, bowed, sat down to one side, and told him what had happened. Then he added:

mn135 Cūḷakammavibhaṅgasutta The Shorter Analysis of Deeds bhagavantaṁ 2 1 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho subho māṇavo todeyyaputto bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Evaṁ vutte, subho māṇavo todeyyaputto bhagavantaṁ etadavoca:
When he had spoken, Subha said to him,

mn136 Mahākammavibhaṅgasutta The Longer Analysis of Deeds bhagavantaṁ 4 0 En Ru

“Mā hevaṁ, āvuso potaliputta, avaca; mā hevaṁ, āvuso potaliputta, avaca; mā bhagavantaṁ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṁ. Na hi bhagavā evaṁ vadeyya:
“Don’t say that, Reverend Potaliputta, don’t say that! Don’t misrepresent the Buddha, for misrepresentation of the Buddha is not good. And the Buddha would not say this. mā hevaṁ, āvuso potaliputta, avaca → idaṁ vākyaṁ sya-all, km potthakesu
“atthi kho idaṁ, āvuso samiddhi, kathāpābhataṁ bhagavantaṁ dassanāya.
“Reverend Samiddhi, we should see the Buddha about this matter.
Atha kho āyasmā ca ānando āyasmā ca samiddhi yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then Ānanda and Samiddhi went up to the Buddha, bowed, sat down to one side,
Evaṁ vutte, āyasmā udāyī bhagavantaṁ etadavoca:
When he said this, Venerable Udāyī said to him,

mn138 Uddesavibhaṅgasutta The Analysis of a Recitation Passage bhagavantaṁ bhagavantaṁyeva 6 1 En Ru

evaṁ sampadamidaṁ āyasmantānaṁ satthari sammukhībhūte taṁ bhagavantaṁ atisitvā amhe etamatthaṁ paṭipucchitabbaṁ maññatha.
Such is the consequence for the venerables. Though you were face to face with the Buddha, you overlooked him, imagining that you should ask me about this matter.
So ceva panetassa kālo ahosi yaṁ bhagavantaṁyeva etamatthaṁ paṭipuccheyyātha;
That was the time to approach the Buddha and ask about this matter.
So ceva panetassa kālo ahosi yaṁ bhagavantaṁyeva etamatthaṁ paṭipuccheyyāma;
That was the time to approach the Buddha and ask about this matter.
Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṁyeva upasaṅkamitvā etamatthaṁ paṭipuccheyyātha;
If you wish, you may go to the Buddha and ask him about this.
Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then those mendicants, approving and agreeing with what Mahākaccāna said, rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:

mn140 Dhātuvibhaṅgasutta The Analysis of the Elements bhagavantaṁ 8 3 En Ru

Tena kho pana samayena pukkusāti nāma kulaputto bhagavantaṁ uddissa saddhāya agārasmā anagāriyaṁ pabbajito.
Now at that time a gentleman named Pukkusāti had gone forth from the lay life to homelessness out of faith in the Buddha.
Taṁ kho pana bhagavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato:
He has this good reputation:
Tāhaṁ bhagavantaṁ uddissa pabbajito.
I’ve gone forth in his name.
“satthā kira me anuppatto, sugato kira me anuppatto, sammāsambuddho kira me anuppatto”ti uṭṭhāyāsanā ekaṁsaṁ cīvaraṁ katvā bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavoca:
“It seems the Teacher has come to me! The Holy One has come to me! The fully awakened Buddha has come to me!” He got up from his seat, arranged his robe over one shoulder, bowed with his head at the Buddha’s feet, and said,
“accayo maṁ, bhante, accagamā yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ, yohaṁ bhagavantaṁ āvusovādena samudācaritabbaṁ amaññissaṁ.
“I have made a mistake, sir. It was foolish, stupid, and unskillful of me to presume to address the Buddha as ‘reverend’.
Atha kho āyasmā pukkusāti bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pattacīvarapariyesanaṁ pakkāmi.
And then Venerable Pukkusāti approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him,

mn142 Dakkhiṇāvibhaṅgasutta The Analysis of Religious Donations bhagavantaṁ 13 0 En Ru

Atha kho mahāpajāpati gotamī navaṁ dussayugaṁ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho mahāpajāpati gotamī bhagavantaṁ etadavoca:
Then Mahāpajāpati Gotamī approached the Buddha bringing a new pair of garments. She bowed, sat down to one side, and said to the Buddha, mahāpajāpati → mahāpajāpatī (bj, sya-all, km, pts1ed)
“idaṁ me, bhante, navaṁ dussayugaṁ bhagavantaṁ uddissa sāmaṁ kantaṁ sāmaṁ vāyitaṁ.
“Sir, I have spun and woven this new pair of garments specially for the Buddha.
Dutiyampi kho mahāpajāpati gotamī bhagavantaṁ etadavoca:
For a second time …
“idaṁ me, bhante, navaṁ dussayugaṁ bhagavantaṁ uddissa sāmaṁ kantaṁ sāmaṁ vāyitaṁ.
mn142
Tatiyampi kho mahāpajāpati gotamī bhagavantaṁ etadavoca:
For a third time, Mahāpajāpatī Gotamī said to the Buddha,
“idaṁ me, bhante, navaṁ dussayugaṁ bhagavantaṁ uddissa sāmaṁ kantaṁ sāmaṁ vāyitaṁ.
“Sir, I have spun and woven this new pair of garments specially for the Buddha.
Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he said this, Venerable Ānanda said to the Buddha,
bhagavantaṁ janettiyā kālaṅkatāya thaññaṁ pāyesi.
When the Buddha’s birth mother passed away, she nurtured him at her own breast.
Bhagavantaṁ, bhante, āgamma mahāpajāpati gotamī buddhaṁ saraṇaṁ gatā, dhammaṁ saraṇaṁ gatā, saṅghaṁ saraṇaṁ gatā.
It is owing to the Buddha that Mahāpajāpatī has gone for refuge to the Buddha, the teaching, and the Saṅgha.
Bhagavantaṁ, bhante, āgamma mahāpajāpati gotamī pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā.
It’s owing to the Buddha that she refrains from killing living creatures, stealing, committing sexual misconduct, lying, and taking alcoholic drinks that cause negligence.
Bhagavantaṁ, bhante, āgamma mahāpajāpati gotamī buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā ariyakantehi sīlehi samannāgatā.
It’s owing to the Buddha that she has experiential confidence in the Buddha, the teaching, and the Saṅgha, and has the ethics loved by the noble ones.
Bhagavantaṁ, bhante, āgamma mahāpajāpati gotamī dukkhe nikkaṅkhā, dukkhasamudaye nikkaṅkhā, dukkhanirodhe nikkaṅkhā, dukkhanirodhagāminiyā paṭipadāya nikkaṅkhā.
It’s owing to the Buddha that she is free of doubt regarding suffering, its origin, its cessation, and the practice that leads to its cessation.

mn143 Anāthapiṇḍikovādasutta Advice to Anāthapiṇḍika bhagavantaṁ 6 4 En Ru

“Evaṁ, bhante”ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso bhagavantaṁ etadavoca:
“Yes, sir,” that man replied. He did as Anāthapiṇḍika asked.
Atha kho anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the glorious god Anāthapiṇḍika, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,
Ekamantaṁ ṭhito kho anāthapiṇḍiko devaputto bhagavantaṁ gāthāhi ajjhabhāsi:
and addressed the Buddha in verse:
“samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
knowing that the teacher approved, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there.
Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he had spoken, Venerable Ānanda said to the Buddha:

mn144 Channovādasutta Advice to Channa bhagavantaṁ 2 4 En Ru

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him,

mn145 Puṇṇovādasutta Advice to Puṇṇa bhagavantaṁ 5 0 En Ru

Atha kho āyasmā puṇṇo sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā puṇṇo bhagavantaṁ etadavoca:
Then in the late afternoon, Venerable Puṇṇa came out of retreat and went to the Buddha. He bowed, sat down to one side, and said to the Buddha,
Atha kho āyasmā puṇṇo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaramādāya yena sunāparanto janapado tena cārikaṁ pakkāmi.
And then Puṇṇa welcomed and agreed with the Buddha’s words. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he set his lodgings in order and, taking his bowl and robe, set out for Sunāparanta.
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him,

mn146 Nandakovādasutta Advice from Nandaka bhagavantaṁ 6 16 En Ru

Atha kho mahāpajāpatigotamī pañcamattehi bhikkhunisatehi saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho mahāpajāpatigotamī bhagavantaṁ etadavoca:
Then Mahāpajāpatī Gotamī together with around five hundred nuns approached the Buddha, bowed, stood to one side, and said to him,
Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṁ nandakaṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca:
And then those nuns approved and agreed with what Nandaka had said. They got up from their seat, bowed, and respectfully circled him, keeping him on their right. Then they went up to the Buddha, bowed, and stood to one side. The Buddha said to them,
Atha kho tā bhikkhuniyo bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
Then those nuns bowed to the Buddha respectfully circled him, keeping him on their right, before departing.
Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṁ nandakaṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca:
mn146
Atha kho tā bhikkhuniyo bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
mn146

mn147 Cūḷarāhulovādasutta The Shorter Advice to Rāhula bhagavantaṁ 3 0 En Ru

“Evaṁ, bhante”ti kho āyasmā rāhulo bhagavato paṭissutvā nisīdanaṁ ādāya bhagavantaṁ piṭṭhito piṭṭhito anubandhi.
“Yes, sir,” replied Rāhula. Taking his sitting cloth he followed behind the Buddha.
Tena kho pana samayena anekāni devatāsahassāni bhagavantaṁ anubandhāni honti:
Now at that time many thousands of deities followed the Buddha, thinking,
Āyasmāpi kho rāhulo bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Rāhula bowed to the Buddha and sat down to one side.

mn150 Nagaravindeyyasutta With the People of Nagaravinda bhagavantaṁ 2 1 En Ru

Atha kho nagaravindeyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu; sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho nagaravindeyyake brāhmaṇagahapatike bhagavā etadavoca:
Then the brahmins and householders of Nagaravinda went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent. The Buddha said to them:
Evaṁ vutte, nagaravindeyyakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ:
When he had spoken, the brahmins and householders of Nagaravinda said to the Buddha,

mn151 Piṇḍapātapārisuddhisutta The Purification of Alms bhagavantaṁ 1 0 En Ru

Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:
Then in the late afternoon, Sāriputta came out of retreat and went to the Buddha. He bowed and sat down to one side. The Buddha said to him,

sn1.1 Oghataraṇasutta Devatāsaṁyuttaṁ Crossing the Flood bhagavantaṁ 3 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,
“samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti. "
Then that deity, knowing that the teacher approved, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there. "

sn1.2 Nimokkhasutta Devatāsaṁyuttaṁ Liberation bhagavantaṁ 2 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,

sn1.10 Araññasutta Devatāsaṁyuttaṁ Wilderness bhagavantaṁ 1 0 En Ru

Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ gāthāya ajjhabhāsi:
Standing to one side, that deity addressed the Buddha in verse:

sn1.20 Samiddhisutta Devatāsaṁyuttaṁ With Samiddhi bhagavantaṁ 6 0 En Ru

Taṁ bhagavantaṁ upasaṅkamitvā etamatthaṁ puccha.
You should go to him and ask about this matter.
Sace kho tvaṁ, bhikkhu, taṁ bhagavantaṁ upasaṅkamitvā etamatthaṁ puccheyyāsi, mayampi āgaccheyyāma dhammassavanāyā”ti.
If you go to the Buddha and ask him about this matter, we’ll come along and listen to the teaching.”
“Evamāvuso”ti kho āyasmā samiddhi tassā devatāya paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā samiddhi bhagavantaṁ etadavoca:
“Yes, good sir,” Venerable Samiddhi replied. He went to the Buddha, bowed, sat down to one side, and told him what had happened. Then he added:
Taṁ bhagavantaṁ upasaṅkamitvā etamatthaṁ puccha.
sn1.20
Sace kho tvaṁ, bhikkhu, taṁ bhagavantaṁ upasaṅkamitvā etamatthaṁ puccheyyāsi, mayampi āgaccheyyāma dhammassavanāyā’ti.
sn1.20

sn1.26 Pajjotasutta Devatāsaṁyuttaṁ Lamps bhagavantaṁ 2 0 En Ru

Bhagavantaṁ puṭṭhumāgamma,
We’ve come to ask the Buddha; Bhagavantaṁ → bhavantaṁ (pts1ed, pts2ed, mr) "

sn1.31 Sabbhisutta Devatāsaṁyuttaṁ Virtuous bhagavantaṁ 3 0 En Ru

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.
Atha kho aparā devatā bhagavantaṁ etadavoca:
Then another deity said to the Buddha,
Attamanā tā devatāyo bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsūti. "
Then those deities, knowing that the teacher approved, bowed and respectfully circled the Buddha, keeping him on their right, before vanishing right there. "

sn1.32 Maccharisutta Devatāsaṁyuttaṁ Stinginess bhagavantaṁ 2 0 En Ru

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.
Atha kho aparā devatā bhagavantaṁ gāthāya ajjhabhāsi:
Then another deity addressed the Buddha in verse:

sn1.33 Sādhusutta Devatāsaṁyuttaṁ Good bhagavantaṁ 2 0 En Ru

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.
Atha kho aparā devatā bhagavantaṁ etadavoca:
Then another deity said to the Buddha,

sn1.34 Nasantisutta Devatāsaṁyuttaṁ There Are None bhagavantaṁ 1 0 En Ru

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.

sn1.35 Ujjhānasaññisutta Devatāsaṁyuttaṁ Disdain bhagavantaṁ 2 0 En Ru

Atha kho tā devatāyo pathaviyaṁ patiṭṭhahitvā bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavocuṁ:
Then those deities landed on the ground, bowed with their heads at the Buddha’s feet and said,
“accayo no, bhante, accagamā yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ, yā mayaṁ bhagavantaṁ āsādetabbaṁ amaññimhā.
“We have made a mistake, sir. It was foolish, stupid, and unskillful of us to imagine we could attack the Buddha! yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ → yathābālā yathāmūḷhā yathāakusalā (sya-all, km, pts1ed, pts2ed)

sn1.36 Saddhāsutta Devatāsaṁyuttaṁ Faith bhagavantaṁ 1 0 En Ru

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.

sn1.37 Samayasutta Devatāsaṁyuttaṁ The Congregation bhagavantaṁ 3 1 En Ru

dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṁ dassanāya bhikkhusaṅghañca.
And most of the deities from ten solar systems had gathered to see the Buddha and the Saṅgha of mendicants.
dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṁ dassanāya bhikkhusaṅghañca.
sn1.37
Atha kho tā devatā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
They bowed to the Buddha and stood to one side.

sn1.38 Sakalikasutta Devatāsaṁyuttaṁ A Splinter bhagavantaṁ 1 0 En Ru

Atha kho sattasatā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ maddakucchiṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, seven hundred glorious deities of the Satullapa Group, lighting up the entire Maddakucchi, went up to the Buddha, bowed, and stood to one side.

sn1.39 Paṭhamapajjunnadhītusutta Devatāsaṁyuttaṁ With Pajjunna’s Daughter (1st) bhagavantaṁ 1 0 En Ru

Atha kho kokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ mahāvanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the beautiful Kokanadā, Pajjunna’s daughter, lighting up the entire Great Wood, went up to the Buddha, bowed, stood to one side,

sn1.40 Dutiyapajjunnadhītusuttaṁ Devatāsaṁyuttaṁ With Pajjunna’s Daughter (2nd) bhagavantaṁ 1 0 En Ru

Atha kho cūḷakokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ mahāvanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the beautiful Kokanadā the Younger, Pajjunna’s daughter, lighting up the entire Great Wood, went up to the Buddha, bowed, stood to one side, cūḷakokanadā → cullakokanadā (bj, sya-all, km, pts2ed)

sn1.41 Ādittasutta Devatāsaṁyuttaṁ On Fire bhagavantaṁ 1 0 En Ru

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,

sn1.49 Maccharisutta Devatāsaṁyuttaṁ Stingy bhagavantaṁ 2 0 En Ru

Bhagavantaṁ puṭṭhumāgamma,
We’ve come to ask the Buddha;
Bhagavantaṁ puṭṭhumāgamma,
We’ve come to ask the Buddha;

sn1.71 Chetvāsutta Devatāsaṁyuttaṁ Incinerated bhagavantaṁ 1 0 En Ru

Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ gāthāya ajjhabhāsi:
Standing to one side, that deity addressed the Buddha in verse:

sn1.76 Najīratisutta Devatāsaṁyuttaṁ Getting Old bhagavantaṁ 1 0 En Ru

Bhagavantaṁ puṭṭhumāgamma,
We’ve come to ask the Buddha;

sn2.1 Paṭhamakassapasutta Devaputtasaṁyuttaṁ With Kassapa (1st) bhagavantaṁ 3 0 En Ru

Atha kho kassapo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho kassapo devaputto bhagavantaṁ etadavoca:
Then, late at night, the glorious god Kassapa, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,
Atha kho kassapo devaputto “samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti. "
Then Kassapa, knowing that the teacher approved, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there. "

sn2.3 Māghasutta Devaputtasaṁyuttaṁ With Māgha bhagavantaṁ 2 0 En Ru

Atha kho māgho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the glorious god Māgha, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,
Ekamantaṁ ṭhito kho māgho devaputto bhagavantaṁ gāthāya ajjhabhāsi:
and addressed the Buddha in verse:

sn2.4 Māgadhasutta Devaputtasaṁyuttaṁ With Māghadha bhagavantaṁ 1 0 En Ru

Ekamantaṁ ṭhito kho māgadho devaputto bhagavantaṁ gāthāya ajjhabhāsi:
Standing to one side, the god Māgadha addressed the Buddha in verse:

sn2.5 Dāmalisutta Devaputtasaṁyuttaṁ With Dāmali bhagavantaṁ 1 0 En Ru

Atha kho dāmali devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the glorious god Dāmali, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,

sn2.6 Kāmadasutta Devaputtasaṁyuttaṁ With Kāmada bhagavantaṁ 1 0 En Ru

Ekamantaṁ ṭhito kho kāmado devaputto bhagavantaṁ etadavoca:
Standing to one side, the god Kāmada said to the Buddha,

sn2.8 Tāyanasutta Devaputtasaṁyuttaṁ With Tāyana bhagavantaṁ 2 0 En Ru

Atha kho tāyano devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the glorious god Tāyana, formerly a religious founder, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,
idaṁ vatvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti.
Then he bowed and respectfully circled the Buddha, keeping him on his right side, before vanishing right there.

sn2.9 Candimasutta Devaputtasaṁyuttaṁ The Moon bhagavantaṁ 1 0 En Ru

Atha kho candimā devaputto bhagavantaṁ anussaramāno tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:
Then the Moon God, recollecting the Buddha, at that time recited this verse:

sn2.10 Sūriyasutta Devaputtasaṁyuttaṁ The Sun bhagavantaṁ 1 0 En Ru

Atha kho sūriyo devaputto bhagavantaṁ anussaramāno tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:
Then the Sun God, recollecting the Buddha, at that time recited this verse:

sn2.11 Candimasasutta Devaputtasaṁyuttaṁ With Candimasa bhagavantaṁ 1 0 En Ru

Atha kho candimaso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the glorious god Candimasa, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, candimaso → candimāso (mr) "

sn2.13 Dīghalaṭṭhisutta Devaputtasaṁyuttaṁ With Dīghalaṭṭhi bhagavantaṁ 1 0 En Ru

Atha kho dīghalaṭṭhi devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ veḷuvanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the glorious god Dīghalaṭṭhi, lighting up the entire Bamboo Grove, went up to the Buddha, bowed, stood to one side,

sn2.14 Nandanasutta Devaputtasaṁyuttaṁ With Nandana bhagavantaṁ 1 0 En Ru

Ekamantaṁ ṭhito kho nandano devaputto bhagavantaṁ gāthāya ajjhabhāsi:
Standing to one side, the god Nandana addressed the Buddha in verse:

sn2.15 Candanasutta Devaputtasaṁyuttaṁ With Candana bhagavantaṁ 1 0 En Ru

Ekamantaṁ ṭhito kho candano devaputto bhagavantaṁ gāthāya ajjhabhāsi:
Standing to one side, the god Candana addressed the Buddha in verse:

sn2.17 Subrahmasutta Devaputtasaṁyuttaṁ With Subrahmā bhagavantaṁ 1 0 En Ru

Ekamantaṁ ṭhito kho subrahmā devaputto bhagavantaṁ gāthāya ajjhabhāsi:
Standing to one side, the god Subrahmā addressed the Buddha in verse:

sn2.18 Kakudhasutta Devaputtasaṁyuttaṁ With Kakudha bhagavantaṁ 2 0 En Ru

Atha kho kakudho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ añjanavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho kakudho devaputto bhagavantaṁ etadavoca:
Then, late at night, the glorious god Kakudha, lighting up the entire Añjana Wood, went up to the Buddha, bowed, stood to one side, and said to him,

sn2.20 Anāthapiṇḍikasutta Devaputtasaṁyuttaṁ With Anāthapiṇḍika bhagavantaṁ 2 0 En Ru

Idaṁ vatvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
Then he bowed and respectfully circled the Buddha, keeping him on his right side, before vanishing right there.
Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he said this, Venerable Ānanda said to the Buddha,

sn2.21 Sivasutta Devaputtasaṁyuttaṁ With Shiva bhagavantaṁ 1 0 En Ru

Atha kho sivo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the glorious god Shiva, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,

sn2.23 Serīsutta Devaputtasaṁyuttaṁ With Serī bhagavantaṁ 1 0 En Ru

Ekamantaṁ ṭhito kho serī devaputto bhagavantaṁ gāthāya ajjhabhāsi:
Standing to one side, the god Serī addressed the Buddha in verse:

sn2.26 Rohitassasutta Devaputtasaṁyuttaṁ With Rohitassa bhagavantaṁ 1 2 En Ru

Ekamantaṁ ṭhito kho rohitasso devaputto bhagavantaṁ etadavoca:
Standing to one side, the god Rohitassa said to the Buddha:

sn2.28 Nandivisālasutta Devaputtasaṁyuttaṁ With Nandivisāla bhagavantaṁ 1 0 En Ru

Ekamantaṁ ṭhito kho nandivisālo devaputto bhagavantaṁ gāthāya ajjhabhāsi:
Standing to one side, the god Nandivisāla addressed the Buddha in verse:

sn2.29 Susimasutta Devaputtasaṁyuttaṁ With Susīma bhagavantaṁ 3 4 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,
Atha kho susimo devaputto āyasmato sāriputtassa vaṇṇe bhaññamāne mahatiyā devaputtaparisāya parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho susimo devaputto bhagavantaṁ etadavoca:
While this praise of Sāriputta was being spoken, the god Susīma approached the Buddha, escorted by a large assembly of gods. He bowed, stood to one side, and said to him: susimo → susīmo (bj, pts2ed)

sn2.30 Nānātitthiyasāvakasutta Devaputtasaṁyuttaṁ The Disciples of Various Monastics of Other Religions bhagavantaṁ 2 0 En Ru

Atha kho sambahulā nānātitthiyasāvakā devaputtā asamo ca sahali ca nīko ca ākoṭako ca vegabbhari ca māṇavagāmiyo ca abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ veḷuvanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Then, late at night, several glorious gods lit up the entire Bamboo Grove. They were Asama, Sahalī, Niṅka, Ākoṭaka, Vetambarī, and Māṇavagāmiya, and all of them were disciples of various monastics of other religions. They went up to the Buddha, bowed, and stood to one side. sahali → sahalī (bj, sya-all, km, pts1ed, pts2ed) | nīko → niṅko (bj, pts1ed); niko (sya-all, km, pts2ed) | vegabbhari ca → veṭambarī ca (bj, sya-all, km, pts1ed, pts2ed)
Atha kho māṇavagāmiyo devaputto bhagavantaṁ ārabbha bhagavato santike imā gāthāyo abhāsi:
Then the god Māṇavagāmiya recited this verse about the Buddha in his presence:

sn3.1 Daharasutta Kosalasaṁyuttaṁ Young bhagavantaṁ 3 1 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha,
Evaṁ vutte, rājā pasenadi kosalo bhagavantaṁ etadavoca:
When this was said, King Pasenadi of Kosala said to the Buddha,
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.

sn3.2 Purisasutta Kosalasaṁyuttaṁ A Person bhagavantaṁ 2 0 En Ru

Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Then King Pasenadi of Kosala went up to the Buddha, bowed, sat down to one side, and said to the Buddha,

sn3.3 Jarāmaraṇasutta Kosalasaṁyuttaṁ Old Age and Death bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Seated to one side, King Pasenadi said to the Buddha,

sn3.4 Piyasutta Kosalasaṁyuttaṁ Loved bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Seated to one side, King Pasenadi said to the Buddha,

sn3.5 Attarakkhitasutta Kosalasaṁyuttaṁ Self-Protected bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Seated to one side, King Pasenadi said to the Buddha,

sn3.6 Appakasutta Kosalasaṁyuttaṁ Few bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Seated to one side, King Pasenadi said to the Buddha,

sn3.7 Aḍḍakaraṇasutta Kosalasaṁyuttaṁ Judgment bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Seated to one side, King Pasenadi said to the Buddha,

sn3.8 Mallikāsutta Kosalasaṁyuttaṁ With Queen Mallikā bhagavantaṁ 2 0 En Ru

Atha kho rājā pasenadi kosalo pāsādā orohitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Then King Pasenadi of Kosala came downstairs from the stilt longhouse, went to the Buddha, bowed, sat down to one side, and told him what had happened.

sn3.9 Yaññasutta Kosalasaṁyuttaṁ Sacrifice bhagavantaṁ 2 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.

sn3.10 Bandhanasutta Kosalasaṁyuttaṁ Shackles bhagavantaṁ 2 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.

sn3.11 Sattajaṭilasutta Kosalasaṁyuttaṁ Seven Matted-Hair Ascetics bhagavantaṁ 3 0 En Ru

Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then King Pasenadi of Kosala went up to the Buddha, bowed, and sat down to one side.
Atha kho rājā pasenadi kosalo acirapakkantesu tesu sattasu ca jaṭilesu sattasu ca nigaṇṭhesu sattasu ca acelakesu sattasu ca ekasāṭakesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Then, soon after those ascetics had left, King Pasenadi went up to the Buddha, bowed, sat down to one side, and said to him,

sn3.12 Pañcarājasutta Kosalasaṁyuttaṁ Five Kings bhagavantaṁ 5 0 En Ru

“āyāma, mārisā, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā bhagavantaṁ etamatthaṁ paṭipucchissāma.
“Come, good sirs, let’s go to the Buddha and ask him about this.
Atha kho te pañca rājāno pasenadipamukhā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Then those five kings headed by Pasenadi went to the Buddha, bowed, and sat down to one side. King Pasenadi reported their conversation to the Buddha, and said,
Atha kho candanaṅgaliko upāsako uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
Then he got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said,
Atha kho candanaṅgaliko upāsako tehi pañcahi uttarāsaṅgehi bhagavantaṁ acchādesīti. "
And Candanaṅgalika in turn endowed the Buddha with those robes. "

sn3.13 Doṇapākasutta Kosalasaṁyuttaṁ A Bucket of Rice bhagavantaṁ 1 0 En Ru

Atha kho rājā pasenadi kosalo bhuttāvī mahassāsī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then after eating King Pasenadi of Kosala went up to the Buddha, huffing and puffing. He bowed and sat down to one side.

sn3.14 Paṭhamasaṅgāmasutta Kosalasaṁyuttaṁ Battle (1st) bhagavantaṁ 2 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what had happened. Then the Buddha said:

sn3.15 Dutiyasaṅgāmasutta Kosalasaṁyuttaṁ Battle (2nd) bhagavantaṁ 2 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
told the Buddha what had happened.

sn3.16 Mallikāsutta Kosalasaṁyuttaṁ A Daughter bhagavantaṁ 1 0 En Ru

Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then King Pasenadi of Kosala went up to the Buddha, bowed, and sat down to one side.

sn3.17 Appamādasutta Kosalasaṁyuttaṁ Diligence bhagavantaṁ 1 1 En Ru

Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Seated to one side, King Pasenadi said to the Buddha,

sn3.18 Kalyāṇamittasutta Kosalasaṁyuttaṁ Good Friends bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Seated to one side, King Pasenadi said to the Buddha,

sn3.19 Paṭhamaaputtakasutta Kosalasaṁyuttaṁ Childless (1st) bhagavantaṁ 1 2 En Ru

Atha kho rājā pasenadi kosalo divā divassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho rājānaṁ pasenadiṁ kosalaṁ bhagavā etadavoca:
Then King Pasenadi of Kosala went up to the Buddha in the middle of the day, bowed, and sat down to one side. The Buddha said to him,

sn3.21 Puggalasutta Kosalasaṁyuttaṁ Persons bhagavantaṁ 1 4 En Ru

Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho rājānaṁ pasenadiṁ kosalaṁ bhagavā etadavoca:
Then King Pasenadi of Kosala went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

sn3.23 Lokasutta Kosalasaṁyuttaṁ The World bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Seated to one side, King Pasenadi said to the Buddha,

sn3.24 Issattasutta Kosalasaṁyuttaṁ Archery bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Seated to one side, King Pasenadi said to the Buddha,

sn4.1 Tapokammasutta Mārasaṁyuttaṁ Mortification bhagavantaṁ 1 0 En Ru

Atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:
And then Māra the Wicked, knowing what the Buddha was thinking, went up to him and addressed him in verse:

sn4.4 Paṭhamamārapāsasutta Mārasaṁyuttaṁ Māra’s Snares (1st) bhagavantaṁ 1 0 En Ru

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:
Then Māra the Wicked went up to the Buddha and addressed him in verse:

sn4.5 Dutiyamārapāsasutta Mārasaṁyuttaṁ Māra’s Snares (2nd) bhagavantaṁ 1 0 En Ru

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:
Then Māra the Wicked went up to the Buddha and addressed him in verse:

sn4.7 Supatisutta Mārasaṁyuttaṁ Sleeping bhagavantaṁ 1 0 En Ru

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:
Then Māra the Wicked went up to the Buddha and addressed him in verse:

sn4.9 Paṭhamaāyusutta Mārasaṁyuttaṁ Life Span (1st) bhagavantaṁ 1 0 En Ru

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:
Then Māra the Wicked went up to the Buddha and addressed him in verse:

sn4.10 Dutiyaāyusutta Mārasaṁyuttaṁ Life Span (2nd) bhagavantaṁ 1 0 En Ru

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:
Then Māra the Wicked went up to the Buddha and addressed him in verse:

sn4.12 Kinnusīhasutta Mārasaṁyuttaṁ Lion bhagavantaṁ 1 0 En Ru

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:
Then Māra the Wicked went up to the Buddha and addressed him in verse:

sn4.13 Sakalikasutta Mārasaṁyuttaṁ A Splinter bhagavantaṁ 1 0 En Ru

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:
Then Māra the Wicked went up to the Buddha and addressed him in verse:

sn4.14 Patirūpasutta Mārasaṁyuttaṁ Appropriate bhagavantaṁ 1 0 En Ru

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:
Then Māra the Wicked went up to the Buddha and addressed him in verse:

sn4.15 Mānasasutta Mārasaṁyuttaṁ A Mental Snare bhagavantaṁ 1 0 En Ru

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:
Then Māra the Wicked went up to the Buddha and addressed him in verse:

sn4.18 Piṇḍasutta Mārasaṁyuttaṁ Alms Food bhagavantaṁ 1 0 En Ru

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
Then Māra the Wicked went up to the Buddha and said to him,

sn4.19 Kassakasutta Mārasaṁyuttaṁ A Farmer bhagavantaṁ 1 0 En Ru

Atha kho māro pāpimā kassakavaṇṇaṁ abhinimminitvā mahantaṁ naṅgalaṁ khandhe karitvā dīghapācanayaṭṭhiṁ gahetvā haṭahaṭakeso sāṇasāṭinivattho kaddamamakkhitehi pādehi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
Then Māra the Wicked manifested in the form of a farmer carrying a large plough on his shoulder. He held a long goad, his hair was messy, he was clad in sunn hemp, and his feet were muddy. He went up to the Buddha and said to him,

sn4.20 Rajjasutta Mārasaṁyuttaṁ Ruling bhagavantaṁ 1 0 En Ru

Atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
And then Māra the Wicked, knowing what the Buddha was thinking, went up to him and said,

sn4.21 Sambahulasutta Mārasaṁyuttaṁ Several bhagavantaṁ 2 0 En Ru

Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then those mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said,

sn4.22 Samiddhisutta Mārasaṁyuttaṁ With Samiddhi bhagavantaṁ 3 0 En Ru

Atha kho āyasmā samiddhi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno āyasmā samiddhi bhagavantaṁ etadavoca:
Then Samiddhi went up to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said,
“Evaṁ, bhante”ti kho āyasmā samiddhi bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
“Yes, sir,” replied Samiddhi. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

sn4.23 Godhikasutta Mārasaṁyuttaṁ With Godhika bhagavantaṁ 2 0 En Ru

Atha kho māro pāpimā āyasmato godhikassa cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāhi ajjhabhāsi:
And then Māra the Wicked, knowing what Godhika was thinking, went up to the Buddha and addressed him in verse:
Atha kho māro pāpimā beluvapaṇḍuvīṇaṁ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:
Then Māra, carrying his arched harp made from the pale timber of wood apple, went up to the Buddha and addressed him in verse:

sn4.24 Sattavassānubandhasutta Mārasaṁyuttaṁ Seven Years of Following bhagavantaṁ 3 1 En Ru

Tena kho pana samayena māro pāpimā sattavassāni bhagavantaṁ anubandho hoti otārāpekkho otāraṁ alabhamāno.
Now at that time Māra the Wicked had been following the Buddha for seven years hoping to find a vulnerability without success.
Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:
Then Māra the Wicked went up to the Buddha and addressed him in verse:
Abhabbo dānāhaṁ, bhante, puna bhagavantaṁ upasaṅkamituṁ yadidaṁ otārāpekkho”ti.
Now I’m not able to approach the Buddha again in hopes of finding a vulnerability.”

sn4.25 Māradhītusutta Mārasaṁyuttaṁ Māra’s Daughters bhagavantaṁ 6 0 En Ru

Atha kho taṇhā ca arati ca ragā ca māradhītaro yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ etadavocuṁ:
Then Māra’s daughters Craving, Delight, and Lust went up to the Buddha, and said to him,
Atha kho taṇhā ca arati ca ragā ca māradhītaro ekasataṁ ekasataṁ kumārivaṇṇasataṁ abhinimminitvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ etadavocuṁ:
So that’s what they did. Then they went up to the Buddha and said to him,
Atha kho taṇhā ca arati ca ragā ca māradhītaro ekasataṁ ekasataṁ avijātavaṇṇasataṁ abhinimminitvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ etadavocuṁ:
So that’s what they did. Then they went up to the Buddha and said to him,
sakiṁ vijātavaṇṇasataṁ abhinimminitvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ etadavocuṁ:
each manifested in the form of a hundred women who have given birth once …
Ekamantaṁ ṭhitā kho taṇhā māradhītā bhagavantaṁ gāthāya ajjhabhāsi:
Māra’s daughter Craving addressed the Buddha in verse:
Atha kho arati māradhītā bhagavantaṁ gāthāya ajjhabhāsi:
Then Māra’s daughter Delight addressed the Buddha in verse: arati → aratī (sya1ed, sya2ed); arati ca (mr)

sn6.1 Brahmāyācanasutta Brahmasaṁyuttaṁ The Appeal of Brahmā bhagavantaṁ 3 3 En Ru

Apissu bhagavantaṁ imā anacchariyā gāthāyo paṭibhaṁsu pubbe assutapubbā:
And then these verses, which were neither supernaturally inspired, nor learned before in the past, occurred to the Buddha:
Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇajāṇumaṇḍalaṁ pathaviyaṁ nihantvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
He arranged his robe over one shoulder, knelt with his right knee on the ground, raised his joined palms toward the Buddha, and said:
Atha kho brahmā sahampati “katāvakāso khomhi bhagavatā dhammadesanāyā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti. "
Then Brahmā Sahampati, knowing that his request for the Buddha to teach the Dhamma had been granted, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there. "

sn6.2 Gāravasutta Brahmasaṁyuttaṁ Respect bhagavantaṁ bhagavanto 3 1 En Ru

Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said:
Yepi te, bhante, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, tepi bhagavanto dhammaññeva sakkatvā garuṁ katvā upanissāya vihariṁsu;
All the perfected ones, the fully awakened Buddhas who lived in the past honored and respected and relied on this same teaching.
yepi te, bhante, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā tepi bhagavanto dhammaññeva sakkatvā garuṁ katvā upanissāya viharissanti.
All the perfected ones, the fully awakened Buddhas who will live in the future will honor and respect and rely on this same teaching.

sn6.4 Bakabrahmasutta Brahmasaṁyuttaṁ With Baka the Brahmā bhagavantaṁ 2 1 En Ru

Addasā kho bako brahmā bhagavantaṁ dūratova āgacchantaṁ.
Baka the Brahmā saw the Buddha coming off in the distance
Disvāna bhagavantaṁ etadavoca:
and said to him,

sn6.5 Aññatarabrahmasutta Brahmasaṁyuttaṁ A Certain Brahmā bhagavantaṁ 3 8 En Ru

Addasā kho āyasmā mahāmoggallāno bhagavantaṁ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno upari vehāsaṁ pallaṅkena nisinnaṁ tejodhātuṁ samāpannaṁ.
With clairvoyance that is purified and superhuman, he saw the Buddha seated cross-legged in the air above that Brahmā, having entered upon the fire element. mahāmoggallāno → mahāmoggalāno (mr)
Addasā kho āyasmā mahākassapo bhagavantaṁ dibbena cakkhunā …pe…
sn6.5
Addasā kho āyasmā mahākappino bhagavantaṁ dibbena cakkhunā …pe… tejodhātuṁ samāpannaṁ.
sn6.5

sn6.6 Brahmalokasutta Brahmasaṁyuttaṁ The Negligent Brahmā bhagavantaṁ 1 1 En Ru

“akālo kho tāva, mārisa, bhagavantaṁ payirupāsituṁ;
“Good sir, it’s the wrong time to pay homage to the Buddha.

sn6.10 Kokālikasutta Brahmasaṁyuttaṁ With Kokālika bhagavantaṁ 9 10 En Ru

Atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kokāliko bhikkhu bhagavantaṁ etadavoca:
Then the mendicant Kokālika went up to the Buddha, bowed, sat down to one side, and said to him,
Dutiyampi kho kokāliko bhikkhu bhagavantaṁ etadavoca:
For a second time Kokālika said to the Buddha,
Tatiyampi kho kokāliko bhikkhu bhagavantaṁ etadavoca:
For a third time Kokālika said to the Buddha,
Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then Kokālika got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.
Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho brahmā sahampati bhagavantaṁ etadavoca:
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,
Idaṁ vatvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti.
Then he bowed and respectfully circled the Buddha, keeping him on his right side, before vanishing right there.
Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants asked the Buddha,

sn6.11 Sanaṅkumārasutta Brahmasaṁyuttaṁ With Sanaṅkumāra bhagavantaṁ 2 0 En Ru

Atha kho brahmā sanaṅkumāro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ sappinītīraṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the beautiful Brahmā Sanaṅkumāra, lighting up the entire Sappinī riverbank, went up to the Buddha, bowed, stood to one side,
Atha kho brahmā sanaṅkumāro “samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti. "
Then Brahmā Sanaṅkumāra, knowing that the teacher approved, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there. "

sn6.12 Devadattasutta Brahmasaṁyuttaṁ About Devadatta bhagavantaṁ 1 0 En Ru

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Vulture’s Peak, went up to the Buddha, bowed, stood to one side,

sn6.13 Andhakavindasutta Brahmasaṁyuttaṁ At Andhakavinda bhagavantaṁ 1 0 En Ru

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ andhakavindaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entirety of Andhakavinda, went up to the Buddha, bowed, stood to one side,

sn6.14 Aruṇavatīsutta Brahmasaṁyuttaṁ About Aruṇavatī bhagavantaṁ 1 2 En Ru

Atha kho abhibhū bhikkhu sikhiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:
Then Abhibhū said to the Buddha Sikhī,

sn7.1 Dhanañjānīsutta Brāhmaṇasaṁyuttaṁ With Dhanañjānī bhagavantaṁ 3 1 En Ru

Ekamantaṁ nisinno kho bhāradvājagotto brāhmaṇo bhagavantaṁ gāthāya ajjhabhāsi:
and addressed the Buddha in verse:
Evaṁ vutte, bhāradvājagotto brāhmaṇo bhagavantaṁ etadavoca:
When he said this, the brahmin said to the Buddha,
Esāhaṁ, bhante, bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
I go for refuge to Master Gotama, to the teaching, and to the mendicant Saṅgha.

sn7.2 Akkosasutta Brāhmaṇasaṁyuttaṁ The Abuser bhagavantaṁ 2 0 En Ru

“bhāradvājagotto kira brāhmaṇo samaṇassa gotamassa santike agārasmā anagāriyaṁ pabbajito”ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ asabbhāhi pharusāhi vācāhi akkosati paribhāsati. Evaṁ vutte, bhagavā akkosakabhāradvājaṁ brāhmaṇaṁ etadavoca:
a brahmin of the Bhāradvāja clan had gone forth from the lay life to homelessness in the presence of the ascetic Gotama. Angry and displeased he went to the Buddha and abused and insulted him with rude, harsh words. When he had spoken, the Buddha said to him:
Evaṁ vutte, akkosakabhāradvājo brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, Bhāradvāja the Rude said to the Buddha,

sn7.3 Asurindakasutta Brāhmaṇasaṁyuttaṁ With Bhāradvāja the Fiend bhagavantaṁ 3 0 En Ru

“bhāradvājagotto brāhmaṇo kira samaṇassa gotamassa santike agārasmā anagāriyaṁ pabbajito”ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ asabbhāhi pharusāhi vācāhi akkosati paribhāsati.
a brahmin of the Bhāradvāja clan had gone forth from the lay life to homelessness in the presence of the ascetic Gotama. Angry and displeased he went to the Buddha and abused and insulted him with rude, harsh words.
Atha kho asurindakabhāradvājo brāhmaṇo bhagavantaṁ etadavoca:
Then Bhāradvāja the Fiend said to the Buddha,
Evaṁ vutte, asurindakabhāradvājo brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, Bhāradvāja the Fiend said to the Buddha,

sn7.4 Bilaṅgikasutta Brāhmaṇasaṁyuttaṁ With Bhāradvāja the Bitter bhagavantaṁ 1 0 En Ru

Evaṁ vutte, bilaṅgikabhāradvājo brāhmaṇo bhagavantaṁ etadavoca:
When he said this, the brahmin Bhāradvāja the Bitter said to the Buddha,

sn7.5 Ahiṁsakasutta Brāhmaṇasaṁyuttaṁ Harmless bhagavantaṁ 2 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho ahiṁsakabhāradvājo brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said,
Evaṁ vutte, ahiṁsakabhāradvājo brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, the brahmin Bhāradvāja the Harmless said to the Buddha,

sn7.6 Jaṭāsutta Brāhmaṇasaṁyuttaṁ With Bhāradvāja of the Matted Hair bhagavantaṁ 2 0 En Ru

Ekamantaṁ nisinno kho jaṭābhāradvājo brāhmaṇo bhagavantaṁ gāthāya ajjhabhāsi:
and addressed the Buddha in verse:
Evaṁ vutte, jaṭābhāradvājo bhagavantaṁ etadavoca:
When he had spoken, Bhāradvāja of the Matted Hair said to the Buddha,

sn7.7 Suddhikasutta Brāhmaṇasaṁyuttaṁ With Bhāradvāja the Pure bhagavantaṁ 1 0 En Ru

Evaṁ vutte, suddhikabhāradvājo brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, the brahmin Bhāradvāja the Pure said to the Buddha,

sn7.8 Aggikasutta Brāhmaṇasaṁyuttaṁ With Bhāradvāja the Fire-Worshiper bhagavantaṁ 3 0 En Ru

Addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṁ piṇḍāya ṭhitaṁ.
Bhāradvāja the Fire-Worshiper saw him standing for alms
Disvāna bhagavantaṁ gāthāya ajjhabhāsi:
and addressed him in verse:
Evaṁ vutte, aggikabhāradvājo brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, the brahmin Bhāradvāja the Fire-Worshiper said to the Buddha,

sn7.9 Sundarikasutta Brāhmaṇasaṁyuttaṁ With Sundarikabhāradvāja bhagavantaṁ 3 1 En Ru

Addasā kho sundarikabhāradvājo brāhmaṇo bhagavantaṁ aññatarasmiṁ rukkhamūle sasīsaṁ pārutaṁ nisinnaṁ.
He saw the Buddha meditating at the root of a certain tree with his robe pulled over his head.
Atha kho sundarikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
Then the brahmin Sundarikabhāradvāja went up to the Buddha, and said to him,
Evaṁ vutte, sundarikabhāradvājo brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, the brahmin Sundarikabhāradvāja said to the Buddha,

sn7.10 Bahudhītarasutta Brāhmaṇasaṁyuttaṁ Many Daughters bhagavantaṁ 2 1 En Ru

Atha kho bhāradvājagotto brāhmaṇo te balībadde gavesanto yena so vanasaṇḍo tenupasaṅkami; upasaṅkamitvā addasa bhagavantaṁ tasmiṁ vanasaṇḍe nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
While looking for them he went to that forest, where he saw the Buddha sitting down cross-legged, his body set straight, and mindfulness established in front of him.
Evaṁ vutte, bhāradvājagotto brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, the brahmin said to the Buddha,

sn7.11 Kasibhāradvājasutta Brāhmaṇasaṁyuttaṁ With Bhāradvāja the Farmer bhagavantaṁ 4 0 En Ru

Addasā kho kasibhāradvājo brāhmaṇo bhagavantaṁ piṇḍāya ṭhitaṁ.
Bhāradvāja the Farmer saw him standing for alms
Disvā bhagavantaṁ etadavoca:
and said to him,
Atha kho kasibhāradvājo brāhmaṇo bhagavantaṁ gāthāya ajjhabhāsi:
Then Bhāradvāja the Farmer addressed the Buddha in verse:
Evaṁ vutte, kasibhāradvājo brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, the brahmin Bhāradvāja the Farmer said to the Buddha,

sn7.12 Udayasutta Brāhmaṇasaṁyuttaṁ With Udaya bhagavantaṁ 2 0 En Ru

tatiyampi kho udayo brāhmaṇo bhagavato pattaṁ odanena pūretvā bhagavantaṁ etadavoca:
But when he had filled the Buddha’s bowl for a third time, he said to the Buddha,
Evaṁ vutte, udayo brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, the brahmin Udaya said to the Buddha,

sn7.13 Devahitasutta Brāhmaṇasaṁyuttaṁ With Devahita bhagavantaṁ 3 0 En Ru

Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ uṇhodakena nhāpetvā uṇhodakena phāṇitaṁ āloletvā bhagavato pādāsi.
Then Venerable Upavāna went up to the Buddha and bathed him with the hot water. Then he stirred molasses into hot water and presented it to the Buddha. nhāpetvā → nahāpetvā (bj, pts1ed) "
Ekamantaṁ nisinno kho devahito brāhmaṇo bhagavantaṁ gāthāya ajjhabhāsi:
and addressed the Buddha in verse:
Evaṁ vutte, devahito brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, the brahmin Devahita said to the Buddha,

sn7.14 Mahāsālasutta Brāhmaṇasaṁyuttaṁ A well-to-do brahmin bhagavantaṁ 2 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho brāhmaṇamahāsālo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Atha kho so brāhmaṇamahāsālo bhagavantaṁ etadavoca:
Then the well-to-do brahmin said to the Buddha,

sn7.15 Mānatthaddhasutta Brāhmaṇasaṁyuttaṁ Stuck-Up bhagavantaṁ 2 0 En Ru

Atha kho mānatthaddho brāhmaṇo sake āsane nisīditvā bhagavantaṁ gāthāya ajjhabhāsi:
Then Stuck-Up took his seat and said to the Buddha:
Evaṁ vutte, mānatthaddho brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, the brahmin Stuck-Up said to the Buddha,

sn7.16 Paccanīkasutta Brāhmaṇasaṁyuttaṁ The Contraphile bhagavantaṁ 2 0 En Ru

Atha kho paccanīkasāto brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ caṅkamantaṁ etadavoca:
Then the brahmin Contraphile went up to the Buddha, and said to him as he was walking,
Evaṁ vutte, paccanīkasāto brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, the brahmin Contraphile said to the Buddha,

sn7.17 Navakammikasutta Brāhmaṇasaṁyuttaṁ The Builder bhagavantaṁ 3 0 En Ru

Addasā kho navakammikabhāradvājo brāhmaṇo bhagavantaṁ aññatarasmiṁ sālarukkhamūle nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
He saw the Buddha sitting down cross-legged at the root of a certain sal tree, his body set straight, and mindfulness established in front of him.
Atha kho navakammikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami. upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:
Then Bhāradvāja the Builder went up to the Buddha and addressed him in verse:
Evaṁ vutte, navakammikabhāradvājo brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, the brahmin Bhāradvāja the Builder said to the Buddha,

sn7.18 Kaṭṭhahārasutta Brāhmaṇasaṁyuttaṁ Collecting Firewood bhagavantaṁ 4 0 En Ru

Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa sambahulā antevāsikā kaṭṭhahārakā māṇavakā yena vanasaṇḍo tenupasaṅkamiṁsu; upasaṅkamitvā addasaṁsu bhagavantaṁ tasmiṁ vanasaṇḍe nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. Disvāna yena bhāradvājagotto brāhmaṇo tenupasaṅkamiṁsu; upasaṅkamitvā bhāradvājagottaṁ brāhmaṇaṁ etadavocuṁ:
Then several youths, students of one of the Bhāradvāja brahmins, approached a forest grove while collecting firewood. They saw the Buddha sitting down cross-legged at the root of a certain sal tree, his body set straight, and mindfulness established in front of him. Seeing this, they went up to Bhāradvāja and said to him,
Addasā kho bhagavantaṁ tasmiṁ vanasaṇḍe nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
where he saw the Buddha sitting down cross-legged, his body set straight, and mindfulness established in front of him.
Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:
He went up to the Buddha and addressed him in verse:
Evaṁ vutte, bhāradvājagotto brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, Bhāradvāja said to the Buddha,

sn7.19 Mātuposakasutta Brāhmaṇasaṁyuttaṁ The Brahmin Who Provided for His Mother bhagavantaṁ 2 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mātuposako brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha,
Evaṁ vutte, mātuposako brāhmaṇo bhagavantaṁ etadavoca:
When he said this, the brahmin who provided for his mother said to the Buddha,

sn7.20 Bhikkhakasutta Brāhmaṇasaṁyuttaṁ A Beggar bhagavantaṁ 2 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho bhikkhako brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha,
Evaṁ vutte, bhikkhako brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, the begging brahmin said to the Buddha,

sn7.21 Saṅgāravasutta Brāhmaṇasaṁyuttaṁ With Saṅgārava bhagavantaṁ 3 0 En Ru

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
He wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and said to him,
Evaṁ vutte, saṅgāravo brāhmaṇo bhagavantaṁ etadavoca:
When he had spoken, Saṅgārava said to the Buddha,

sn7.22 Khomadussasutta Brāhmaṇasaṁyuttaṁ At Khomadussa bhagavantaṁ 2 1 En Ru

Addasaṁsu khomadussakā brāhmaṇagahapatikā bhagavantaṁ dūratova āgacchantaṁ.
The brahmins and householders saw the Buddha coming off in the distance,
Evaṁ vutte, khomadussakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ:
When he had spoken, the brahmins and householders of Khomadussa said to the Buddha,

sn8.5 Subhāsitasutta Vaṅgīsasaṁyuttaṁ Well-Spoken Words bhagavantaṁ 2 0 En Ru

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
Then Venerable Vaṅgīsa got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said,
Atha kho āyasmā vaṅgīso bhagavantaṁ sammukhā sāruppāhi gāthāhi abhitthavi:
Then Vaṅgīsa extolled the Buddha in his presence with fitting verses:

sn8.7 Pavāraṇāsutta Vaṅgīsasaṁyuttaṁ The Invitation to Admonish bhagavantaṁ 4 1 En Ru

Evaṁ vutte, āyasmā sāriputto uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
When he had spoken, Venerable Sāriputta got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said:
ahañca kho, bhante, bhagavantaṁ pavāremi.
And sir, I invite the Blessed One.
Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
Then Venerable Vaṅgīsa got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said,
Atha kho āyasmā vaṅgīso bhagavantaṁ sammukhā sāruppāhi gāthāhi abhitthavi:
Then Vaṅgīsa extolled the Buddha in his presence with fitting verses:

sn8.8 Parosahassasutta Vaṅgīsasaṁyuttaṁ Over a Thousand bhagavantaṁ 4 0 En Ru

Yannūnāhaṁ bhagavantaṁ sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
Why don’t I extoll him in his presence with fitting verses?”
Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
Then Venerable Vaṅgīsa got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said,
Atha kho āyasmā vaṅgīso bhagavantaṁ sammukhā sāruppāhi gāthāhi abhitthavi:
Then Vaṅgīsa extolled the Buddha in his presence with fitting verses:
“Evaṁ, bhante”ti kho āyasmā vaṅgīso bhagavato paṭissutvā bhiyyoso mattāya bhagavantaṁ pubbe aparivitakkitāhi gāthāhi abhitthavi:
“Yes, sir,” replied Vaṅgīsa. Then he extolled the Buddha with some more spontaneously inspired verses, not previously composed:

sn8.9 Koṇḍaññasutta Vaṅgīsasaṁyuttaṁ With Koṇḍañña bhagavantaṁ 1 0 En Ru

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
Then Venerable Vaṅgīsa got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said,

sn8.10 Moggallānasutta Vaṅgīsasaṁyuttaṁ With Moggallāna bhagavantaṁ 1 0 En Ru

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
Then Venerable Vaṅgīsa got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said,

sn8.11 Gaggarāsutta Vaṅgīsasaṁyuttaṁ At Gaggarā bhagavantaṁ 3 0 En Ru

Yannūnāhaṁ bhagavantaṁ sammukhā sāruppāya gāthāya abhitthaveyyan”ti.
Why don’t I extoll him in his presence with fitting verses?”
Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
Then Venerable Vaṅgīsa got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said,
Atha kho āyasmā vaṅgīso bhagavantaṁ sammukhā sāruppāya gāthāya abhitthavi:
Then Vaṅgīsa extolled the Buddha in his presence with fitting verses:

sn10.1 Indakasutta Yakkhasaṁyuttaṁ With Indaka bhagavantaṁ 1 0 En Ru

Atha kho indako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:
Then the native spirit Indaka went up to the Buddha, and addressed him in verse:

sn10.2 Sakkanāmasutta Yakkhasaṁyuttaṁ With a Spirit Named Sakka bhagavantaṁ 1 0 En Ru

Atha kho sakkanāmako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi:
Then a spirit named Sakka went up to the Buddha, and addressed him in verse:

sn10.3 Sūcilomasutta Yakkhasaṁyuttaṁ With Spiky bhagavantaṁ 2 0 En Ru

Atha kho sūcilomo yakkho bhagavantaṁ etadavoca:
Then Spiky said to the Buddha,
api ca tvaṁ, āvuso, puccha yadā kaṅkhasī”ti. (…)
But anyway, ask what you wish.” (…) → (atha kho sūcilomo yakkho bhagavantaṁ gāthāya ajjhabhāsi.) (bj, pts2ed)

sn10.8 Sudattasutta Yakkhasaṁyuttaṁ With Sudatta bhagavantaṁ 4 0 En Ru

Tāvadeva ca pana bhagavantaṁ dassanāya upasaṅkamitukāmo hoti. Athassa anāthapiṇḍikassa gahapatissa etadahosi:
Right away he wanted to go and see the Buddha, but he thought,
“akālo kho ajja bhagavantaṁ dassanāya upasaṅkamituṁ.
“It’s too late to go and see the Buddha today.
Sve dānāhaṁ kālena bhagavantaṁ dassanāya gamissāmī”ti buddhagatāya satiyā nipajji.
I’ll go and see him tomorrow.” He went to bed thinking of the Buddha.
Atha kho anāthapiṇḍiko gahapati, nāmena maṁ bhagavā ālapatīti, haṭṭho udaggo tattheva bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavoca:
Then Anāthapiṇḍika thought, “The Buddha calls me by name!” Smiling and elated, he bowed with his head at the Buddha’s feet and said to him,

sn10.12 Āḷavakasutta Yakkhasaṁyuttaṁ With Āḷavaka bhagavantaṁ 5 0 En Ru

Atha kho āḷavako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
Then the native spirit Āḷavaka went up to the Buddha, and said to him:
Dutiyampi kho āḷavako yakkho bhagavantaṁ etadavoca:
And for a second time the native spirit Āḷavaka said to the Buddha,
Tatiyampi kho āḷavako yakkho bhagavantaṁ etadavoca:
And for a third time the native spirit Āḷavaka said to the Buddha,
Catutthampi kho āḷavako yakkho bhagavantaṁ etadavoca:
And for a fourth time the native spirit Āḷavaka said to the Buddha,
Api ca tvaṁ, āvuso, puccha yadā kaṅkhasī”ti (…).
But anyway, ask what you wish.” (…) → (atha kho āḷavako yakkho bhagavantaṁ gāthāya ajjhabhāsi.) (bj, pts2ed)

sn11.13 Mahālisutta Sakkasaṁyuttaṁ With Mahāli bhagavantaṁ 2 0 En Ru

Atha kho mahāli licchavī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahāli licchavī bhagavantaṁ etadavoca:
Then Mahāli the Licchavi went up to the Buddha, bowed, sat down to one side, and said to him,

sn11.15 Rāmaṇeyyakasutta Sakkasaṁyuttaṁ Delightful bhagavantaṁ 2 0 En Ru

Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sakko devānamindo bhagavantaṁ etadavoca:
And then Sakka, lord of gods, went up to the Buddha, bowed, stood to one side, and said to him,

sn11.16 Yajamānasutta Sakkasaṁyuttaṁ Sponsoring Sacrifice bhagavantaṁ 2 0 En Ru

Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
And then Sakka, lord of gods, went up to the Buddha, bowed, stood to one side,
Ekamantaṁ ṭhito kho sakko devānamindo bhagavantaṁ gāthāya ajjhabhāsi:
and addressed him in verse:

sn11.19 Satthāravandanāsutta Sakkasaṁyuttaṁ Who Sakka Worships bhagavantaṁ 2 0 En Ru

Atha kho, bhikkhave, sakko devānamindo vejayantapāsādā orohanto añjaliṁ katvā sudaṁ bhagavantaṁ namassati.
Then Sakka descended from the Palace of Victory, raised his joined palms, and revered the Buddha.
Bhagavantaṁ namassitvā,
having worshipped the Buddha,

sn11.21 Chetvāsutta Sakkasaṁyuttaṁ Incinerated bhagavantaṁ 2 0 En Ru

Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
And then Sakka, lord of gods, went up to the Buddha, bowed, stood to one side,
Ekamantaṁ ṭhito kho sakko devānamindo bhagavantaṁ gāthāya ajjhabhāsi:
and addressed him in verse:

sn11.24 Accayasutta Sakkasaṁyuttaṁ Transgression bhagavantaṁ 2 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened.

sn12.12 Moḷiyaphaggunasutta Nidānasaṁyuttaṁ Phagguna of the Top-Knot bhagavantaṁ 1 0 En Ru

Evaṁ vutte, āyasmā moḷiyaphagguno bhagavantaṁ etadavoca:
When he said this, Venerable Phagguna of the Top-Knot said to the Buddha, moḷiyaphagguno → moḷiyaphagguṇo (bj); moliyaphagguno (sya-all, pts1ed, pts2ed)

sn12.15 Kaccānagottasutta Nidānasaṁyuttaṁ Kaccānagotta bhagavantaṁ 2 0 En Ru

Atha kho āyasmā kaccānagotto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kaccānagotto bhagavantaṁ etadavoca:
Then Venerable Kaccānagotta went up to the Buddha, bowed, sat down to one side, and said to him:

sn12.16 Dhammakathikasutta Nidānasaṁyuttaṁ A Dhamma Speaker bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:

sn12.17 Acelakassapasutta Nidānasaṁyuttaṁ With Kassapa, the Naked Ascetic bhagavantaṁ 6 1 En Ru

Addasā kho acelo kassapo bhagavantaṁ dūratova āgacchantaṁ.
The naked ascetic Kassapa saw the Buddha coming off in the distance.
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho acelo kassapo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he stood to one side, and said to the Buddha,
Dutiyampi kho acelo kassapo bhagavantaṁ etadavoca:
A second time,
Evaṁ vutte, acelo kassapo bhagavantaṁ etadavoca:
When this was said, Kassapa said to the Buddha,
Evaṁ vutte, acelo kassapo bhagavantaṁ etadavoca:
When this was said, Kassapa said to the Buddha,
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.

sn12.18 Timbarukasutta Nidānasaṁyuttaṁ With Timbaruka bhagavantaṁ 2 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho timbaruko paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Evaṁ vutte, timbaruko paribbājako bhagavantaṁ etadavoca:
When he said this, the wanderer Timbaruka said to the Buddha,

sn12.19 Bālapaṇḍitasutta Nidānasaṁyuttaṁ The Astute and the Foolish bhagavantaṁyeva 1 0 En Ru

“Bhagavaṁmūlakā no, bhante, dhammā, bhagavaṁnettikā, bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

sn12.24 Aññatitthiyasutta Nidānasaṁyuttaṁ Followers of Other Religions bhagavantaṁ 2 0 En Ru

Iti vadaṁ vuttavādī ceva bhagavato assa, na ca bhagavantaṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.
If you said this you would repeat what the Buddha has said, and not misrepresent him with an untruth. You would explain in line with his teaching, and there would be no legitimate grounds for rebuke and criticism.
Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Ānanda wandered for alms in Rājagaha. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side,

sn12.25 Bhūmijasutta Nidānasaṁyuttaṁ With Bhūmija bhagavantaṁ 3 0 En Ru

kathaṁ byākaramānā ca mayaṁ vuttavādino ceva bhagavato assāma, na ca bhagavantaṁ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṁ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyā”ti?
How should we answer so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should we explain in line with his teaching, with no legitimate grounds for rebuke and criticism?”
Iti vadaṁ vuttavādī ceva bhagavato assa, na ca bhagavantaṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.
If you said this you would repeat what the Buddha has said, and not misrepresent him with an untruth. You would explain in line with his teaching, and there would be no legitimate grounds for rebuke and criticism.
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side,

sn12.26 Upavāṇasutta Nidānasaṁyuttaṁ With Upavāna bhagavantaṁ 3 0 En Ru

Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upavāṇo bhagavantaṁ etadavoca:
Then Venerable Upavāna went up to the Buddha, bowed, sat down to one side, and said to him:
Idha no, bhante, bhagavā kiṁvādī kimakkhāyī kathaṁ byākaramānā ca mayaṁ vuttavādino ceva bhagavato assāma, na ca bhagavantaṁ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṁ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyā”ti?
What does the Buddha say about this? How does he explain it? How should we answer so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should we explain in line with his teaching, with no legitimate grounds for rebuke and criticism?”

sn12.32 Kaḷārasutta Nidānasaṁyuttaṁ With Kaḷāra the Aristocrat bhagavantaṁ 5 0 En Ru

Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kaḷārakhattiyo bhikkhu bhagavantaṁ etadavoca:
Then Kaḷāra the Aristocrat went up to the Buddha, bowed, sat down to one side, and said to him,
“Evaṁ, āvuso”ti kho āyasmā sāriputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:
“Yes, reverend,” replied Sāriputta. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him,
Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kaḷārakhattiyo bhikkhu bhagavantaṁ etadavoca:
Then Kaḷāra the Aristocrat went up to the Buddha, bowed, sat down to one side, and said to him,

sn12.35 Avijjāpaccayasutta Nidānasaṁyuttaṁ Ignorance is a Condition bhagavantaṁ 1 0 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When this was said, one of the mendicants asked the Buddha,

sn12.41 Pañcaverabhayasutta Nidānasaṁyuttaṁ Dangers and Threats bhagavantaṁ 1 0 En Ru

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. Seated to one side, the Buddha said to the householder Anāthapiṇḍika:

sn12.46 Aññatarabrāhmaṇasutta Nidānasaṁyuttaṁ A Certain Brahmin bhagavantaṁ 2 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Evaṁ vutte, so brāhmaṇo bhagavantaṁ etadavoca:
When he said this, the brahmin said to the Buddha,

sn12.47 Jāṇussoṇisutta Nidānasaṁyuttaṁ Jānussoṇi bhagavantaṁ 2 0 En Ru

Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ …pe… ekamantaṁ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṁ etadavoca:
Then the brahmin Jānussoṇi went up to the Buddha, and exchanged greetings with him. Seated to one side he said to the Buddha:
Evaṁ vutte, jāṇussoṇi brāhmaṇo bhagavantaṁ etadavoca:
When he said this, the brahmin Jānussoṇi said to the Buddha,

sn12.48 Lokāyatikasutta Nidānasaṁyuttaṁ A Cosmologist bhagavantaṁ 2 0 En Ru

ekamantaṁ nisinno kho lokāyatiko brāhmaṇo bhagavantaṁ etadavoca:
Seated to one side he said to the Buddha:
Evaṁ vutte, lokāyatiko brāhmaṇo bhagavantaṁ etadavoca:
When he said this, the brahmin cosmologist said to the Buddha,

sn12.51 Parivīmaṁsanasutta Nidānasaṁyuttaṁ An Inquiry bhagavantaṁyeva 1 1 En Ru

“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

sn12.60 Nidānasutta Nidānasaṁyuttaṁ Sources bhagavantaṁ 2 2 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:

sn12.66 Sammasasutta Nidānasaṁyuttaṁ Self-examination bhagavantaṁ 2 2 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants said to the Buddha,
Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he had spoken, Venerable Ānanda said to the Buddha,

sn12.70 Susimaparibbājakasutta Nidānasaṁyuttaṁ The Wanderer Susīma bhagavantaṁ 4 9 En Ru

Atha kho āyasmā ānando susimaṁ paribbājakaṁ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Ānanda took Susīma to the Buddha, bowed, sat down to one side, and said to him,
Atha kho āyasmā susimo uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Susīma went to the Buddha, bowed, sat down to one side,
Atha kho āyasmā susimo bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavoca:
Then Venerable Susīma bowed with his head at the Buddha’s feet and said,

sn14.11 Sattadhātusutta Dhātusaṁyuttaṁ Seven Elements bhagavantaṁ 1 0 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants asked the Buddha,

sn14.13 Giñjakāvasathasutta Dhātusaṁyuttaṁ In the Brick Hall bhagavantaṁ 1 0 En Ru

Evaṁ vutte, āyasmā kaccāno bhagavantaṁ etadavoca:
When he said this, Venerable Kaccāna said to the Buddha, Evaṁ vutte, āyasmā kaccāno → saddho kaccāyano (pts1ed, pts2ed); saddho kaccāno (mr) "

sn15.5 Pabbatasutta Anamataggasaṁyuttaṁ A Mountain bhagavantaṁ 2 1 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and asked him,

sn15.6 Sāsapasutta Anamataggasaṁyuttaṁ A Mustard Seed bhagavantaṁ 1 1 En Ru

Atha kho aññataro bhikkhu yena bhagavā …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and asked him,

sn15.7 Sāvakasutta Anamataggasaṁyuttaṁ Disciples bhagavantaṁ 1 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā …pe… ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha … and asked him,

sn15.8 Gaṅgāsutta Anamataggasaṁyuttaṁ The Ganges bhagavantaṁ 2 1 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and asked the Buddha,
Evaṁ vutte, so brāhmaṇo bhagavantaṁ etadavoca:
When he said this, the brahmin said to the Buddha,

sn15.13 Tiṁsamattasutta Anamataggasaṁyuttaṁ Thirty Mendicants bhagavantaṁ 1 0 En Ru

Atha kho tiṁsamattā pāveyyakā bhikkhū sabbe āraññikā sabbe piṇḍapātikā sabbe paṁsukūlikā sabbe tecīvarikā sabbe sasaṁyojanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then thirty mendicants from Pāvā went to the Buddha. All of them lived in the wilderness, ate only almsfood, wore rag robes, and owned just three robes; yet they all still had fetters. They bowed to the Buddha and sat down to one side. pāveyyakā → pāṭheyyakā (bj); paveyyakā (pts1ed, pts2ed)

sn16.3 Candūpamāsutta Kassapasaṁyuttaṁ Like the Moon bhagavantaṁyeva 2 2 En Ru

“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”
“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

sn16.5 Jiṇṇasutta Kassapasaṁyuttaṁ Old Age bhagavantaṁ 1 0 En Ru

Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca:
Then Venerable Mahākassapa went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

sn16.6 Ovādasutta Kassapasaṁyuttaṁ Advice bhagavantaṁ 3 0 En Ru

Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca:
Then Venerable Mahākassapa went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:
“Evamāvuso”ti kho te bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca:
“Yes, reverend,” those monks replied. They went to the Buddha, bowed, and sat down to one side. The Buddha said to them:
Atha kho te bhikkhū bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavocuṁ:
Then those monks bowed with their heads at the Buddha’s feet and said,

sn16.8 Tatiyaovādasutta Kassapasaṁyuttaṁ Advice (3rd) bhagavantaṁ 1 0 En Ru

Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca:
Then Venerable Mahākassapa went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

sn16.11 Cīvarasutta Kassapasaṁyuttaṁ Robes bhagavantaṁ bhagavantameva 6 0 En Ru

So evaṁ pabbajito samāno addhānamaggappaṭipanno addasaṁ bhagavantaṁ antarā ca rājagahaṁ antarā ca nāḷandaṁ bahuputte cetiye nisinnaṁ.
When I had gone forth, I traveled along the road between Rājagaha and Nāḷandā, where I saw the Buddha sitting at the Many Sons Shrine.
‘satthārañca vatāhaṁ passeyyaṁ, bhagavantameva passeyyaṁ;
‘If I’m ever to see a Teacher, it would be this Blessed One!
sugatañca vatāhaṁ passeyyaṁ, bhagavantameva passeyyaṁ;
If I’m ever to see a Holy One, it would be this Blessed One!
bhagavantameva passeyyan’ti.
sn16.11
So khvāhaṁ, āvuso, tattheva bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavocaṁ:
Then I bowed with my head at the Buddha’s feet and said:
Atha khvāhaṁ, āvuso, paṭapilotikānaṁ saṅghāṭiṁ catugguṇaṁ paññapetvā bhagavantaṁ etadavocaṁ:
So I spread out my outer robe of patches folded in four and said to him,

sn16.13 Saddhammappatirūpakasutta Kassapasaṁyuttaṁ The Counterfeit of the True Teaching bhagavantaṁ 2 3 En Ru

Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahākassapo bhagavantaṁ etadavoca:
Then Venerable Mahākassapa went up to the Buddha, bowed, sat down to one side, and said to him:

sn17.30 Bhikkhusutta Lābhasakkārasaṁyuttaṁ A Mendicant With Defilements Ended bhagavantaṁ 1 0 En Ru

Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he said this, Venerable Ānanda said to the Buddha,

sn17.36 Pañcarathasatasutta Lābhasakkārasaṁyuttaṁ Five Hundred Carts bhagavantaṁ 2 1 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him,

sn18.1 Cakkhusutta Rāhulasaṁyuttaṁ The Eye, Etc. bhagavantaṁ 2 0 En Ru

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca:
Then Venerable Rāhula went up to the Buddha, bowed, sat down to one side, and said to him,

sn18.11 Cakkhusutta Rāhulasaṁyuttaṁ The Eye, Etc. bhagavantaṁ 1 0 En Ru

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ rāhulaṁ bhagavā etadavoca:
Then Venerable Rāhula went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

sn18.21 Anusayasutta Rāhulasaṁyuttaṁ Tendency bhagavantaṁ 2 0 En Ru

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca:
Then Venerable Rāhula went up to the Buddha, bowed, sat down to one side, and said to him:

sn18.22 Apagatasutta Rāhulasaṁyuttaṁ Rid of Conceit bhagavantaṁ 2 0 En Ru

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca:
Then Venerable Rāhula went up to the Buddha, bowed, sat down to one side, and said to him:

sn19.1 Aṭṭhisutta Lakkhaṇasaṁyuttaṁ A Skeleton bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā lakkhaṇo āyasmantaṁ mahāmoggallānaṁ etadavoca:
Then Lakkhaṇa and Mahāmoggallāna wandered for alms in Rājagaha. After the meal, on their return from almsround, they went to the Buddha, bowed, and sat down to one side. Lakkhaṇa said to Mahāmoggallāna:

sn20.9 Nāgasutta Opammasaṁyuttaṁ A Bull Elephant bhagavantaṁ 2 1 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
And then several mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said:

sn20.10 Biḷārasutta Opammasaṁyuttaṁ A Cat bhagavantaṁ 2 1 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
And then several mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said:

sn21.3 Ghaṭasutta Bhikkhusaṁyuttaṁ A Mound of Salt bhagavantaṁ 3 2 En Ru

Kiṁ nu kho āyasmā mahāmoggallāno bhagavantaṁ iddhiyā upasaṅkami;
Did you go to him with your psychic power,
“Na khvāhaṁ, āvuso, bhagavantaṁ iddhiyā upasaṅkamiṁ;
“No reverend, I didn’t go to him with my psychic power,
“Idhāhaṁ, āvuso, bhagavantaṁ etadavocaṁ:
“Well, reverend, I said to the Buddha,

sn21.4 Navasutta Bhikkhusaṁyuttaṁ A Junior Mendicant bhagavantaṁ 3 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened.
“Evamāvuso”ti kho so bhikkhu tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho taṁ bhikkhuṁ bhagavā etadavoca:
“Yes, reverend,” that monk replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him:

sn21.8 Nandasutta Bhikkhusaṁyuttaṁ With Nanda bhagavantaṁ 1 0 En Ru

Atha kho āyasmā nando bhagavato mātucchāputto ākoṭitapaccākoṭitāni cīvarāni pārupitvā akkhīni añjetvā acchaṁ pattaṁ gahetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ nandaṁ bhagavā etadavoca:
Then Venerable Nanda—the Buddha’s cousin on his mother’s side—dressed in nicely pressed and ironed robes, applied eyeshadow, and took a polished black bowl. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him:

sn21.9 Tissasutta Bhikkhusaṁyuttaṁ With Tissa bhagavantaṁ 1 0 En Ru

Atha kho āyasmā tisso bhagavato pitucchāputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi dukkhī dummano assūni pavattayamāno. Atha kho bhagavā āyasmantaṁ tissaṁ etadavoca:
Then Venerable Tissa—the Buddha’s cousin on his father’s side—went to the Buddha, bowed, and sat down to one side. He was miserable and sad, with tears flowing. Then the Buddha said to him:

sn21.10 Theranāmakasutta Bhikkhusaṁyuttaṁ A Mendicant Named Senior bhagavantaṁ 3 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him,
“Evamāvuso”ti kho āyasmā thero tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ theraṁ bhagavā etadavoca:
“Yes, reverend,” that monk replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him:

sn22.1 Nakulapitusutta Khandhasaṁyuttaṁ Nakula’s Father bhagavantaṁ 8 0 En Ru

Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho nakulapitā gahapati bhagavantaṁ etadavoca:
Then the householder Nakula’s father went up to the Buddha, bowed, sat down to one side, and said to the Buddha:
Atha kho nakulapitā gahapati bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ sāriputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho nakulapitaraṁ gahapatiṁ āyasmā sāriputto etadavoca:
And then the householder Nakula’s father approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he went up to Venerable Sāriputta, bowed, and sat down to one side. Sāriputta said to him:
“Idhāhaṁ, bhante, yena bhagavā tenupasaṅkamiṁ; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno khvāhaṁ, bhante, bhagavantaṁ etadavocaṁ:
So Nakula’s father told Sāriputta all that had happened, and said,
“Na hi pana taṁ, gahapati, paṭibhāsi bhagavantaṁ uttariṁ paṭipucchituṁ:
“But didn’t you feel the need to ask the Buddha the further question: bhagavantaṁ → taṁ bhagavantaṁ (bj) "

sn22.2 Devadahasutta Khandhasaṁyuttaṁ At Devadaha bhagavantaṁ 4 0 En Ru

Atha kho sambahulā pacchābhūmagamikā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants who were heading for the west went up to the Buddha, bowed, sat down to one side, and said to him,
Atha kho te bhikkhū bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yenāyasmā sāriputto tenupasaṅkamiṁsu; upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodiṁsu.
And then those mendicants approved and agreed with what the Buddha said. They got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right. Then they went up to Venerable Sāriputta, and exchanged greetings with him.
‘kiṁvādī panāyasmantānaṁ satthā kimakkhāyī’ti, kacci vo āyasmantānaṁ dhammā sussutā suggahitā sumanasikatā sūpadhāritā suppaṭividdhā paññāya, yathā byākaramānā āyasmanto vuttavādino ceva bhagavato assatha, na ca bhagavantaṁ abhūtena abbhācikkheyyātha, dhammassa cānudhammaṁ byākareyyātha, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā”ti?
‘But what does the venerables’ Teacher teach? What does he explain?’ I trust the venerables have properly heard, learned, applied the mind, and remembered the teachings, and penetrated them with wisdom. That way, when answering you will repeat what the Buddha has said and not misrepresent him with an untruth. You will explain in line with the teaching, with no legitimate grounds for rebuke and criticism.” panāyasmantānaṁ → kiṁvādāyasmantānaṁ (sya-all, pts1ed, mr) | vādānuvādo → vādānupāto (bj, sya-all aṭṭhakathāyaṁ pāṭhantaraṁ)

sn22.21 Ānandasutta Khandhasaṁyuttaṁ With Ānanda bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:

sn22.35 Aññatarabhikkhusutta Khandhasaṁyuttaṁ A Mendicant bhagavantaṁ 3 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him,
Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
And then that mendicant approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

sn22.36 Dutiyaaññatarabhikkhusutta Khandhasaṁyuttaṁ A Mendicant (2nd) bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and asked him,

sn22.50 Dutiyasoṇasutta Khandhasaṁyuttaṁ With Soṇa (2nd) bhagavantaṁ 1 0 En Ru

Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho soṇaṁ gahapatiputtaṁ bhagavā etadavoca:
Then the householder Soṇa went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

sn22.55 Udānasutta Khandhasaṁyuttaṁ An Inspired Saying bhagavantaṁ 1 0 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants asked the Buddha,

sn22.58 Sammāsambuddhasutta Khandhasaṁyuttaṁ The Fully Awakened Buddha bhagavantaññeva 1 0 En Ru

“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

sn22.60 Mahālisutta Khandhasaṁyuttaṁ With Mahāli bhagavantaṁ 1 0 En Ru

Atha kho mahāli licchavi yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho mahāli licchavi bhagavantaṁ etadavoca:
Then Mahāli the Licchavi went up to the Buddha … and said to him:

sn22.63 Upādiyamānasutta Khandhasaṁyuttaṁ When You Grasp bhagavantaṁ 3 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him,
Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
And then that mendicant approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

sn22.64 Maññamānasutta Khandhasaṁyuttaṁ Conceiving bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and asked him,

sn22.65 Abhinandamānasutta Khandhasaṁyuttaṁ When You Take Pleasure bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and asked him,

sn22.66 Aniccasutta Khandhasaṁyuttaṁ Impermanence bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and asked him,

sn22.67 Dukkhasutta Khandhasaṁyuttaṁ Suffering bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and asked him,

sn22.68 Anattasutta Khandhasaṁyuttaṁ Not-Self bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and asked him,

sn22.69 Anattaniyasutta Khandhasaṁyuttaṁ Not Belonging to Self bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and asked him,

sn22.70 Rajanīyasaṇṭhitasutta Khandhasaṁyuttaṁ Definitely Arousing bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and asked him,

sn22.71 Rādhasutta Khandhasaṁyuttaṁ With Rādha bhagavantaṁ 1 0 En Ru

Atha kho āyasmā rādho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
Then Venerable Rādha went up to the Buddha … and asked him,

sn22.72 Surādhasutta Khandhasaṁyuttaṁ With Surādha bhagavantaṁ 1 0 En Ru

Atha kho āyasmā surādho bhagavantaṁ etadavoca:
Then Venerable Surādha said to the Buddha:

sn22.80 Piṇḍolyasutta Khandhasaṁyuttaṁ Beggars bhagavantaṁ 6 6 En Ru

Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said:
Tesaṁ bhagavantaṁ apassantānaṁ siyā aññathattaṁ siyā vipariṇāmo.
sn22.80
evameva santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ tesaṁ bhagavantaṁ apassantānaṁ siyā aññathattaṁ siyā vipariṇāmo.
sn22.80
evameva santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ alabhantānaṁ dassanāya siyā aññathattaṁ siyā vipariṇāmo.
sn22.80
Atha kho brahmā sahampati bhagavato adhivāsanaṁ viditvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
Then Brahmā Sahampati, knowing that the Buddha had consented, bowed, and respectfully circled the Buddha, keeping him on his right, before vanishing right there.
Tepi bhikkhū ekadvīhikāya sārajjamānarūpā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca:
Those mendicants approached the Buddha timidly, bowed, and sat down to one side. The Buddha said to them:

sn22.81 Pālileyyasutta Khandhasaṁyuttaṁ At Pārileyya bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ānando tehi bhikkhūhi saddhiṁ yena pālileyyakaṁ bhaddasālamūlaṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Then Venerable Ānanda together with those mendicants went to Pārileyya to see the Buddha. They bowed and sat down to one side,

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night bhagavantaṁ 5 1 En Ru

Atha kho aññataro bhikkhu uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
Then one of the mendicants got up from their seat, arranged their robe over one shoulder, raised their joined palms toward the Buddha, and said:
“puccheyyāhaṁ, bhante, bhagavantaṁ kiñcideva desaṁ, sace me bhagavā okāsaṁ karoti pañhassa veyyākaraṇāyā”ti?
“Sir, I’d like to ask the Buddha about a certain point, if you’d take the time to answer.” kiñcideva → kañcideva (?)
“Evaṁ, bhante”ti kho so bhikkhu bhagavato paṭissutvā sake āsane nisīditvā bhagavantaṁ etadavoca:
“Yes, sir,” replied that mendicant. He took his seat and said to the Buddha:
“Sādhu, bhante”ti kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttariṁ pañhaṁ apucchi:
Saying “Good, sir”, that mendicant approved and agreed with what the Buddha said. Then he asked another question:
“Sādhu, bhante”ti kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttariṁ pañhaṁ apucchi:
Saying “Good, sir”, that mendicant approved and agreed with what the Buddha said. Then he asked another question:

sn22.84 Tissasutta Khandhasaṁyuttaṁ With Tissa bhagavantaṁ 3 10 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened.
“Evamāvuso”ti kho āyasmā tisso tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ tissaṁ bhagavā etadavoca:
“Yes, reverend,” Tissa replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him:

sn22.85 Yamakasutta Khandhasaṁyuttaṁ With Yamaka bhagavantaṁ 1 1 En Ru

“Mā, āvuso yamaka, evaṁ avaca, mā bhagavantaṁ abbhācikkhi. Na hi sādhu bhagavato abbhācikkhanaṁ. Na hi bhagavā evaṁ vadeyya:
“Don’t say that, Yamaka! Don’t misrepresent the Buddha, for misrepresentation of the Buddha is not good. And the Buddha would not say that.”

sn22.86 Anurādhasutta Khandhasaṁyuttaṁ With Anurādha bhagavantaṁ 3 0 En Ru

Kathaṁ byākaramāno nu khvāhaṁ tesaṁ aññatitthiyānaṁ paribbājakānaṁ vuttavādī ceva bhagavato assaṁ, na ca bhagavantaṁ abhūtena abbhācikkheyyaṁ, dhammassa cānudhammaṁ byākareyyaṁ, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā”ti?
how should I answer them so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should I explain in line with his teaching, so that there would be no legitimate grounds for rebuke and criticism?”
Atha kho āyasmā anurādho yena bhagavā tenupasaṅkami; upasaṅkamitvā …pe… ekamantaṁ nisinno kho āyasmā anurādho bhagavantaṁ etadavoca:
Then Venerable Anurādha went up to the Buddha, bowed, sat down to one side, and told him all that had happened.
Kathaṁ byākaramāno nu khvāhaṁ tesaṁ aññatitthiyānaṁ paribbājakānaṁ vuttavādī ceva bhagavato assaṁ, na ca bhagavantaṁ abhūtena abbhācikkheyyaṁ, dhammassa cānudhammaṁ byākareyyaṁ, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā’”ti?
sn22.86

sn22.87 Vakkalisutta Khandhasaṁyuttaṁ With Vakkali bhagavantaṁ 14 0 En Ru

“Evamāvuso”ti kho te bhikkhū āyasmato vakkalissa paṭissutvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
“Yes, reverend,” those monks replied. They did as he asked.
Addasā kho āyasmā vakkali bhagavantaṁ dūratova āgacchantaṁ. Disvāna mañcake samadhosi.
Venerable Vakkali saw the Buddha coming off in the distance and tried to rise on his cot. mañcake → mañcena (bj) | samadhosi → samañcosi (bj); samañcopi (sya-all, km)
“Cirapaṭikāhaṁ, bhante, bhagavantaṁ dassanāya upasaṅkamitukāmo, natthi ca me kāyasmiṁ tāvatikā balamattā, yāvatāhaṁ bhagavantaṁ dassanāya upasaṅkameyyan”ti.
“For a long time I’ve wanted to go and see the Buddha, but I was physically too weak.” yāvatāhaṁ → yāhaṁ (bj); yāyāhaṁ (pts1ed) "
Ekamantaṁ ṭhitā kho ekā devatā bhagavantaṁ etadavoca:
One deity said to him,
Aparā devatā bhagavantaṁ etadavoca:
And another deity said to him,
Idaṁ vatvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu.
Then they bowed and respectfully circled the Buddha, keeping him on their right side, before vanishing right there.
Imaṁ, āvuso, rattiṁ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
Late last night, two glorious deities, lighting up the entire Vulture’s Peak, went up to the Buddha, bowed, and stood to one side.
Ekamantaṁ ṭhitā kho, āvuso, ekā devatā bhagavantaṁ etadavoca—
One deity said to him,
Aparā devatā bhagavantaṁ etadavoca—
The other deity said to him,
Ekamantaṁ ṭhitā kho, āvuso, ekā devatā bhagavantaṁ etadavoca:
sn22.87
Aparā devatā bhagavantaṁ etadavoca:
sn22.87
Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then those mendicants went up to the Buddha and told him Vakkali’s message.

sn22.88 Assajisutta Khandhasaṁyuttaṁ With Assaji bhagavantaṁ 3 1 En Ru

“Evamāvuso”ti kho te bhikkhū āyasmato assajissa paṭissutvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
“Yes, reverend,” those monks replied. They did as he asked.
Addasā kho āyasmā assaji bhagavantaṁ dūratova āgacchantaṁ.
Venerable Assaji saw the Buddha coming off in the distance,

sn22.91 Rāhulasutta Khandhasaṁyuttaṁ Rāhula bhagavantaṁ 1 0 En Ru

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā …pe… ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca:
Then Venerable Rāhula went up to the Buddha, bowed, sat down to one side, and said to him:

sn22.92 Dutiyarāhulasutta Khandhasaṁyuttaṁ Rāhula (2nd) bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca:
Seated to one side, Rāhula said to the Buddha:

sn22.96 Gomayapiṇḍasutta Khandhasaṁyuttaṁ A Lump of Cow Dung bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn22.97 Nakhasikhāsutta Khandhasaṁyuttaṁ A Fingernail bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn22.98 Suddhikasutta Khandhasaṁyuttaṁ Plain Version bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn22.113 Avijjāsutta Khandhasaṁyuttaṁ Ignorance bhagavantaṁ 1 0 En Ru

ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
and said to him:

sn22.114 Vijjāsutta Khandhasaṁyuttaṁ Knowledge bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn22.115 Dhammakathikasutta Khandhasaṁyuttaṁ A Dhamma speaker bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn22.116 Dutiyadhammakathikasutta Khandhasaṁyuttaṁ A Dhamma speaker (2nd) bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn22.124 Kappasutta Khandhasaṁyuttaṁ With Kappa bhagavantaṁ 1 0 En Ru

Atha kho āyasmā kappo yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho āyasmā kappo bhagavantaṁ etadavoca:
Then Venerable Kappa went up to the Buddha, bowed, sat down to one side, and said to him:

sn22.125 Dutiyakappasutta Khandhasaṁyuttaṁ With Kappa (2nd) bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā kappo bhagavantaṁ etadavoca:
Seated to one side, Venerable Kappa said to the Buddha:

sn22.126 Samudayadhammasutta Khandhasaṁyuttaṁ Liable To Originate bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:
Evaṁ vutte, so bhikkhu bhagavantaṁ etadavoca:
When he said this, the mendicant said to the Buddha:

sn22.159 Ānandasutta Khandhasaṁyuttaṁ With Ānanda bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā …pe… bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

sn23.1 Mārasutta Rādhasaṁyuttaṁ About Māra bhagavantaṁ 2 0 En Ru

Atha kho āyasmā rādho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
Then Venerable Rādha went up to the Buddha, bowed, sat down to one side, and said to him:

sn23.2 Sattasutta Rādhasaṁyuttaṁ Sentient Beings bhagavantaṁ 1 1 En Ru

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
Seated to one side, Venerable Rādha said to the Buddha:

sn23.3 Bhavanettisutta Rādhasaṁyuttaṁ The Conduit To Rebirth bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
Seated to one side, Venerable Rādha said to the Buddha:

sn23.4 Pariññeyyasutta Rādhasaṁyuttaṁ Should Be Completely Understood bhagavantaṁ 1 0 En Ru

Āyasmā rādho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca:
Then Venerable Rādha went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

sn23.11 Mārasutta Rādhasaṁyuttaṁ About Māra bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
Seated to one side, Venerable Rādha said to the Buddha:

sn23.12 Māradhammasutta Rādhasaṁyuttaṁ Susceptible to Māra bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
Seated to one side, Venerable Rādha said to the Buddha:

sn23.13 Aniccasutta Rādhasaṁyuttaṁ Impermanence bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
Seated to one side, Venerable Rādha said to the Buddha:

sn23.14 Aniccadhammasutta Rādhasaṁyuttaṁ Liable to Impermanence bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
Seated to one side, Venerable Rādha said to the Buddha:

sn23.15 Dukkhasutta Rādhasaṁyuttaṁ Suffering bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
Seated to one side, Venerable Rādha said to the Buddha:

sn23.16 Dukkhadhammasutta Rādhasaṁyuttaṁ Liable to Suffering bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
Seated to one side, Venerable Rādha said to the Buddha:

sn23.17 Anattasutta Rādhasaṁyuttaṁ Not-Self bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
Seated to one side, Venerable Rādha said to the Buddha:

sn23.18 Anattadhammasutta Rādhasaṁyuttaṁ Naturally Not-Self bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
Seated to one side, Venerable Rādha said to the Buddha:

sn23.19 Khayadhammasutta Rādhasaṁyuttaṁ Liable To End bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
Seated to one side, Venerable Rādha said to the Buddha:

sn23.20 Vayadhammasutta Rādhasaṁyuttaṁ Liable To Vanish bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
Seated to one side, Venerable Rādha said to the Buddha:

sn23.21 Samudayadhammasutta Rādhasaṁyuttaṁ Liable To Originate bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
Seated to one side, Venerable Rādha said to the Buddha:

sn23.22 Nirodhadhammasutta Rādhasaṁyuttaṁ Liable To Cease bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
Seated to one side, Venerable Rādha said to the Buddha:

sn23.23-33 sn23.23 Rādhasaṁyuttaṁ Eleven Discourses on Māra, Etc. bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
Seated to one side, Venerable Rādha said to the Buddha:

sn23.34 Nirodhadhammasutta Rādhasaṁyuttaṁ Liable To Cease bhagavantaṁ 1 0 En Ru

Āyasmā rādho bhagavantaṁ etadavoca:
Venerable Rādha said to the Buddha:

sn24.1 Vātasutta Diṭṭhisaṁyuttaṁ Winds bhagavantaññeva 1 0 En Ru

“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

sn29.3 Uposathasutta Nāgasaṁyuttaṁ Sabbath bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, sat down to one side, and said to him:

sn29.4 Dutiyauposathasutta Nāgasaṁyuttaṁ Sabbath (2nd) bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and asked him,

sn29.5 Tatiyauposathasutta Nāgasaṁyuttaṁ Sabbath (3rd) bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn29.6 Catutthauposathasutta Nāgasaṁyuttaṁ Sabbath (4th) bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn29.7 Sutasutta Nāgasaṁyuttaṁ They’ve Heard bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn29.8 Dutiyasutasutta Nāgasaṁyuttaṁ They’ve Heard (2nd) bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn29.9 Tatiyasutasutta Nāgasaṁyuttaṁ They’ve Heard (3rd) bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn29.10 Catutthasutasutta Nāgasaṁyuttaṁ They’ve Heard (4th) bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn29.11-20 sn29.11-20 Nāgasaṁyuttaṁ Ten Discourses On How Giving Helps to Become Egg-Born bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn29.21-50 sn29.21-50 Nāgasaṁyuttaṁ Thirty Discourses On How Giving Helps to Become Womb-Born, Etc. bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn30.3 Dvayakārīsutta Supaṇṇasaṁyuttaṁ Both Kinds of Deeds bhagavantaṁ 2 0 En Ru

Aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:

sn30.4-6 sn30.4-6 Supaṇṇasaṁyuttaṁ Both Kinds of Deeds (2nd–4th) bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn30.7-16 sn30.7-16 Supaṇṇasaṁyuttaṁ Ten Discourses On How Giving Helps to Become Egg-Born bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn30.17-46 sn30.17-46 Supaṇṇasaṁyuttaṁ How Giving Helps to Become Womb-Born, Etc. bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn31.2 Sucaritasutta Gandhabbakāyasaṁyuttaṁ Good Conduct bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn31.3 Mūlagandhadātāsutta Gandhabbakāyasaṁyuttaṁ A Giver of Fragrant Roots bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn31.4-12 sn31.4-12 Gandhabbakāyasaṁyuttaṁ Nine Discourses On Givers of Fragrant Heartwood, Etc. bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn31.13-22 sn31.13-22 Gandhabbakāyasaṁyuttaṁ Ten Discourses On How Giving Helps to Become a Fragrant Root Fairy bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn31.23-112 sn31.23-112 Gandhabbakāyasaṁyuttaṁ Ninety Discourses On How Giving Helps to Become a Fragrant Heartwood Fairy bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn32.2 Sucaritasutta Valāhakasaṁyuttaṁ Good Conduct bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn32.3-12 sn32.3-12 Valāhakasaṁyuttaṁ Ten Discourses On How Giving Helps to Become a Cool Cloud God bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn32.13-52 sn32.13-52 Valāhakasaṁyuttaṁ How Giving Helps to Become a Warm Cloud God, Etc. bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn32.53 Sītavalāhakasutta Valāhakasaṁyuttaṁ Gods of the Cool Clouds bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn32.54 Uṇhavalāhakasutta Valāhakasaṁyuttaṁ Gods of the Warm Clouds bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn32.55 Abbhavalāhakasutta Valāhakasaṁyuttaṁ Gods of the Storm Clouds bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn32.56 Vātavalāhakasutta Valāhakasaṁyuttaṁ Gods of the Windy Clouds bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn32.57 Vassavalāhakasutta Valāhakasaṁyuttaṁ Gods of the Rainy Clouds bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn33.1 Rūpaaññāṇasutta Vacchagottasaṁyuttaṁ Not Knowing Form bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:

sn33.2 Vedanāaññāṇasutta Vacchagottasaṁyuttaṁ Not Knowing Feeling bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
Then the wanderer Vacchagotta said to the Buddha:

sn33.3 Saññāaññāṇasutta Vacchagottasaṁyuttaṁ Not Knowing Perception bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
Then the wanderer Vacchagotta said to the Buddha:

sn33.4 Saṅkhāraaññāṇasutta Vacchagottasaṁyuttaṁ Not Knowing Choices bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
Then the wanderer Vacchagotta said to the Buddha:

sn33.5 Viññāṇaaññāṇasutta Vacchagottasaṁyuttaṁ Not Knowing Consciousness bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
Then the wanderer Vacchagotta said to the Buddha:

sn33.6-10 sn33.6-10 Vacchagottasaṁyuttaṁ Five Discourses on Not Seeing Form, Etc. bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
Then the wanderer Vacchagotta said to the Buddha:

sn33.16-20 sn33.16 Vacchagottasaṁyuttaṁ Five Discourses on Not Understanding Form, Etc. bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca—
sn33.16

sn33.51-54 sn33.51 Vacchagottasaṁyuttaṁ Four Discourses on Not Directly Experiencing Form, Etc. bhagavantaṁ 1 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side, and said to the Buddha:

sn35.53 Avijjāpahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Ignorance bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:

sn35.63 Paṭhamamigajālasutta Saḷāyatanasaṁyuttaṁ With Migajāla (1st) bhagavantaṁ 1 0 En Ru

ekamantaṁ nisinno kho āyasmā migajālo bhagavantaṁ etadavoca:
and said to him:

sn35.64 Dutiyamigajālasutta Saḷāyatanasaṁyuttaṁ With Migajāla (2nd) bhagavantaṁ 2 0 En Ru

ekamantaṁ nisinno kho āyasmā migajālo bhagavantaṁ etadavoca:
and said to him:
Atha kho āyasmā migajālo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
And then Venerable Migajāla approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

sn35.65 Paṭhamasamiddhimārapañhāsutta Saḷāyatanasaṁyuttaṁ Samiddhi’s Question About Māra bhagavantaṁ 1 0 En Ru

bhagavantaṁ etadavoca:
and said to him:

sn35.70 Upavāṇasandiṭṭhikasutta Saḷāyatanasaṁyuttaṁ Upavāna on What is Visible in This Very Life bhagavantaṁ 1 0 En Ru

ekamantaṁ nisinno kho āyasmā upavāṇo bhagavantaṁ etadavoca:
and said to him: upavāṇo → upavāno (pts1ed) "

sn35.71 Paṭhamachaphassāyatanasutta Saḷāyatanasaṁyuttaṁ Six Fields of Contact (1st) bhagavantaṁ 1 0 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants said to the Buddha,

sn35.72 Dutiyachaphassāyatanasutta Saḷāyatanasaṁyuttaṁ Six Fields of Contact (2nd) bhagavantaṁ 1 0 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants said to the Buddha,

sn35.73 Tatiyachaphassāyatanasutta Saḷāyatanasaṁyuttaṁ Six Fields of Contact (3rd) bhagavantaṁ 1 0 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants said to the Buddha,

sn35.74 Paṭhamagilānasutta Saḷāyatanasaṁyuttaṁ Sick (1st) bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, and said to him,
Addasā kho so bhikkhu bhagavantaṁ dūratova āgacchantaṁ.
That mendicant saw the Buddha coming off in the distance

sn35.75 Dutiyagilānasutta Saḷāyatanasaṁyuttaṁ Sick (2nd) bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu …pe… bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and asked him,
Addasā kho so bhikkhu bhagavantaṁ dūratova āgacchantaṁ.
That mendicant saw the Buddha coming off in the distance

sn35.76 Rādhaaniccasutta Saḷāyatanasaṁyuttaṁ With Rādha on Impermanence bhagavantaṁ 1 0 En Ru

ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:
and said to him,

sn35.79 Paṭhamaavijjāpahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Ignorance (1st) bhagavantaṁ 1 0 En Ru

ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
and said to him:

sn35.81 Sambahulabhikkhusutta Saḷāyatanasaṁyuttaṁ Several Mendicants bhagavantaṁ 2 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu …pe… ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha … and asked him,
Kacci mayaṁ, bhante, evaṁ puṭṭhā evaṁ byākaramānā vuttavādino ceva bhagavato homa, na ca bhagavantaṁ abhūtena abbhācikkhāma, dhammassa cānudhammaṁ byākaroma, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti?
Answering this way, we trust that we repeat what the Buddha has said, and don’t misrepresent him with an untruth. We trust our explanation is in line with the teaching, and that there are no legitimate grounds for rebuke or criticism.”

sn35.82 Lokapañhāsutta Saḷāyatanasaṁyuttaṁ A Question On the World bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and said to him:

sn35.83 Phaggunapañhāsutta Saḷāyatanasaṁyuttaṁ Phagguna’s Question bhagavantaṁ 1 0 En Ru

Atha kho āyasmā phagguno …pe… ekamantaṁ nisinno kho āyasmā phagguno bhagavantaṁ etadavoca:
And then Venerable Phagguna went up to the Buddha … and said to him:

sn35.84 Palokadhammasutta Saḷāyatanasaṁyuttaṁ Liable to Wear Out bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

sn35.85 Suññatalokasutta Saḷāyatanasaṁyuttaṁ The World is Empty bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ānando …pe… bhagavantaṁ etadavoca:
And then Venerable Ānanda … said to the Buddha:

sn35.86 Saṅkhittadhammasutta Saḷāyatanasaṁyuttaṁ A Teaching In Brief bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Seated to one side, Venerable Ānanda said to the Buddha:

sn35.87 Channasutta Saḷāyatanasaṁyuttaṁ With Channa bhagavantaṁ 2 4 En Ru

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him,

sn35.88 Puṇṇasutta Saḷāyatanasaṁyuttaṁ With Puṇṇa bhagavantaṁ 3 0 En Ru

Atha kho āyasmā puṇṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā …pe… ekamantaṁ nisinno kho āyasmā puṇṇo bhagavantaṁ etadavoca:
And then Venerable Puṇṇa went up to the Buddha, bowed, sat down to one side, and said to him: Atha → sāvatthinidānaṁ. atha (?)
Atha kho āyasmā puṇṇo bhagavato vacanaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaramādāya yena sunāparanto janapado tena cārikaṁ pakkāmi.
And then Puṇṇa welcomed and agreed with the Buddha’s words. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he set his lodgings in order and, taking his bowl and robe, set out for Sunāparanta.
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu …pe… ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha … and asked him,

sn35.89 Bāhiyasutta Saḷāyatanasaṁyuttaṁ With Bāhiya bhagavantaṁ 2 0 En Ru

Atha kho āyasmā bāhiyo yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho āyasmā bāhiyo bhagavantaṁ etadavoca:
Then Venerable Bāhiya went up to the Buddha, bowed, sat down to one side, and said to him:
Atha kho āyasmā bāhiyo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
And then Venerable Bāhiya approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

sn35.95 Mālukyaputtasutta Saḷāyatanasaṁyuttaṁ Māluṅkyaputta bhagavantaṁ 2 0 En Ru

Atha kho āyasmā mālukyaputto yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho āyasmā mālukyaputto bhagavantaṁ etadavoca:
Then Venerable Māluṅkyaputta went up to the Buddha … and asked him, mālukyaputto → māluṅkyaputto (bj)
Atha kho āyasmā mālukyaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
And then Venerable Māluṅkyaputta approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

sn35.116 Lokantagamanasutta Saḷāyatanasaṁyuttaṁ Traveling to the End of the World bhagavantaṁ bhagavantaṁyeva 6 1 En Ru

evaṁ sampadamidaṁ āyasmantānaṁ satthari sammukhībhūte taṁ bhagavantaṁ atisitvā amhe etamatthaṁ paṭipucchitabbaṁ maññatha.
Such is the consequence for the venerables. Though you were face to face with the Buddha, you overlooked him, imagining that you should ask me about this matter. maññatha → maññetha (bj, pts1ed, mr) "
So ceva panetassa kālo ahosi yaṁ bhagavantaṁyeva etamatthaṁ paṭipuccheyyātha.
That was the time to approach the Buddha and ask about this matter.
So ceva panetassa kālo ahosi yaṁ bhagavantaṁyeva etamatthaṁ paṭipuccheyyāma.
That was the time to approach the Buddha and ask about this matter.
Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṁyeva upasaṅkamitvā etamatthaṁ paṭipuccheyyātha.
If you wish, you may go to the Buddha and ask him about this.
“Evamāvuso”ti kho te bhikkhū āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
“Yes, reverend,” replied those mendicants. Then they rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened.

sn35.117 Kāmaguṇasutta Saḷāyatanasaṁyuttaṁ The Kinds of Sensual Stimulation bhagavantaṁyeva bhagavantaṁ 3 1 En Ru

Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṁyeva upasaṅkamatha;
If you wish, you may go to the Buddha and ask him about this.
“Evamāvuso”ti kho te bhikkhū āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
“Yes, reverend,” replied those mendicants. Then they rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened.

sn35.118 Sakkapañhasutta Saḷāyatanasaṁyuttaṁ The Question of Sakka bhagavantaṁ 2 0 En Ru

Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sakko devānamindo bhagavantaṁ etadavoca:
And then Sakka, lord of gods, went up to the Buddha, bowed, stood to one side, and said to him:

sn35.119 Pañcasikhasutta Saḷāyatanasaṁyuttaṁ The Question of Pañcasikha bhagavantaṁ 2 0 En Ru

Atha kho pañcasikho gandhabbadevaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho pañcasikho gandhabbadevaputto bhagavantaṁ etadavoca:
And then the centaur Pañcasikha went up to the Buddha, bowed, stood to one side, and said to him:

sn35.121 Rāhulovādasutta Saḷāyatanasaṁyuttaṁ Advice to Rāhula bhagavantaṁ 3 0 En Ru

“Evaṁ, bhante”ti kho āyasmā rāhulo bhagavato paṭissutvā nisīdanaṁ ādāya bhagavantaṁ piṭṭhito piṭṭhito anubandhi.
“Yes, sir,” replied Rāhula. Taking his sitting cloth he followed behind the Buddha.
Tena kho pana samayena anekāni devatāsahassāni bhagavantaṁ anubandhāni honti:
Now at that time many thousands of deities followed the Buddha, thinking,
Āyasmāpi kho rāhulo bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Rāhula bowed to the Buddha and sat down to one side.

sn35.124 Vesālīsutta Saḷāyatanasaṁyuttaṁ At Vesālī bhagavantaṁ 1 0 En Ru

Atha kho uggo gahapati vesāliko yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho uggo gahapati vesāliko bhagavantaṁ etadavoca:
Then the householder Ugga of Vesālī went up to the Buddha, sat down to one side, and said to him:

sn35.125 Vajjīsutta Saḷāyatanasaṁyuttaṁ In the Land of the Vajjis bhagavantaṁ 1 0 En Ru

Atha kho uggo gahapati hatthigāmako yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho uggo gahapati hatthigāmako bhagavantaṁ etadavoca:
Then the householder Ugga of Elephant Village went up to the Buddha, sat down to one side, and said to him:

sn35.126 Nāḷandasutta Saḷāyatanasaṁyuttaṁ At Nāḷandā bhagavantaṁ 1 0 En Ru

Atha kho, upāli gahapati, yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho, upāli gahapati, bhagavantaṁ etadavoca:
Then the householder Upāli went up to the Buddha … and asked him,

sn35.127 Bhāradvājasutta Saḷāyatanasaṁyuttaṁ With Bhāradvāja bhagavantaṁ 1 1 En Ru

Esāhaṁ, bho bhāradvāja, taṁ bhagavantaṁ saraṇaṁ gacchāmi, dhammañca, bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.

sn35.128 Soṇasutta Saḷāyatanasaṁyuttaṁ With Soṇa bhagavantaṁ 2 0 En Ru

Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho soṇo gahapatiputto bhagavantaṁ etadavoca:
Then the householder Soṇa went up to the Buddha, bowed, sat down to one side, and said to him:

sn35.131 Nakulapitusutta Saḷāyatanasaṁyuttaṁ Nakula’s Father bhagavantaṁ 1 0 En Ru

Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho nakulapitā gahapati bhagavantaṁ etadavoca:
Then the householder Nakula’s father went up to the Buddha … and asked him,

sn35.132 Lohiccasutta Saḷāyatanasaṁyuttaṁ With Lohicca bhagavantaṁ 1 1 En Ru

Esāhaṁ, bho kaccāna, taṁ bhagavantaṁ saraṇaṁ gacchāmi, dhammañca, bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.

sn35.133 Verahaccānisutta Saḷāyatanasaṁyuttaṁ Verahaccāni bhagavantaṁ 1 1 En Ru

Esāhaṁ, ayya udāyi, taṁ bhagavantaṁ saraṇaṁ gacchāmi, dhammañca, bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.

sn35.153 Atthinukhopariyāyasutta Saḷāyatanasaṁyuttaṁ Is There a Method? bhagavantaṁyeva 1 0 En Ru

“Bhagavaṁmūlakā no, bhante, dhammā, bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

sn35.154 Indriyasampannasutta Saḷāyatanasaṁyuttaṁ Endowed With Faculties bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and asked him,

sn35.155 Dhammakathikapucchasutta Saḷāyatanasaṁyuttaṁ A Dhamma Speaker bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and asked him,

sn35.162 Koṭṭhikaaniccasutta Saḷāyatanasaṁyuttaṁ With Koṭṭhita on Impermanence bhagavantaṁ 1 0 En Ru

Atha kho āyasmā mahākoṭṭhiko yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho āyasmā koṭṭhiko bhagavantaṁ etadavoca:
Then Venerable Mahākoṭṭhita went up to the Buddha … and asked him, mahākoṭṭhiko → mahākoṭṭhito (bj) "

sn35.163 Koṭṭhikadukkhasutta Saḷāyatanasaṁyuttaṁ With Koṭṭhita on Suffering bhagavantaṁ 1 0 En Ru

Atha kho āyasmā mahākoṭṭhiko …pe… bhagavantaṁ etadavoca:
Then Venerable Mahākoṭṭhita … said to the Buddha:

sn35.165 Micchādiṭṭhipahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Wrong View bhagavantaṁ 1 0 En Ru

ekamantaṁ nisinno so bhikkhu bhagavantaṁ etadavoca:
and said to him:

sn35.241 Paṭhamadārukkhandhopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Tree Trunk (1st) bhagavantaṁ 3 6 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants asked the Buddha:
Atha kho nando gopālako bhagavantaṁ etadavoca:
Then he said to the Buddha:
Atha kho nando gopālako sāmikānaṁ gāvo niyyātetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
Then Nanda, after returning the cows to their owners, went up to the Buddha and said to him,

sn35.242 Dutiyadārukkhandhopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Tree Trunk (2nd) bhagavantaṁ 1 1 En Ru

evaṁ vutte, āyasmā kimilo bhagavantaṁ etadavoca:
When this was said, Venerable Kimbila said to the Buddha:

sn35.243 Avassutapariyāyasutta Saḷāyatanasaṁyuttaṁ The Explanation on the Corrupt bhagavantaṁ bhagavantaṁyeva 7 2 En Ru

Atha kho kāpilavatthavā sakyā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho kāpilavatthavā sakyā bhagavantaṁ etadavocuṁ:
Then the Sakyans of Kapilavatthu went up to the Buddha, bowed, sat down to one side, and said to him,
Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena navaṁ santhāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ santhāgāraṁ santharitvā āsanāni paññāpetvā udakamaṇikaṁ patiṭṭhāpetvā telappadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ etadavocuṁ:
Knowing that the Buddha had consented, the Sakyans got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right. Then they went to the new town hall, where they spread carpets all over, prepared seats, set up a water jar, and placed a lamp. Then they went back to the Buddha and told him of their preparations, saying, sabbasanthariṁ → sabbasantharisanthataṁ (sya-all); sabbasanthariṁ santhataṁ (mr)
Bhikkhusaṅghopi kho pāde pakkhāletvā santhāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi bhagavantaṁyeva purakkhatvā.
The Saṅgha of mendicants also washed their feet, entered the town hall, and sat against the west wall facing east, with the Buddha right in front of them.
Kāpilavatthavā sakyā pāde pakkhāletvā santhāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu bhagavantaṁyeva purakkhatvā.
The Sakyans of Kapilavatthu also washed their feet, entered the town hall, and sat against the east wall facing west, with the Buddha right in front of them.
“Evaṁ, bhante”ti kho kāpilavatthavā sakyā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
“Yes, sir,” replied the Sakyans. They got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right, before leaving.

sn35.245 Kiṁsukopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Parrot Tree bhagavantaṁ 2 15 En Ru

Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhaveyyākaraṇena, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca: “idhāhaṁ, bhante, yenaññataro bhikkhu tenupasaṅkamiṁ; upasaṅkamitvā taṁ bhikkhuṁ etadavocaṁ:
Not content with any of those answers, that mendicant went up to the Buddha and told him what had happened. Then he asked,
Atha khvāhaṁ, bhante, asantuṭṭho tassa bhikkhussa pañhaveyyākaraṇena yena bhagavā tenupasaṅkamiṁ (…).
sn35.245 (…) → …pe… (sya-all); (upasaṅkamitvā bhagavantaṁ etadavocaṁ) (mr)

sn36.11 Rahogatasutta Vedanāsaṁyuttaṁ In Private bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:

sn36.15 Paṭhamaānandasutta Vedanāsaṁyuttaṁ With Ānanda (1st) bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha … sat down to one side, and said to him:

sn36.16 Dutiyaānandasutta Vedanāsaṁyuttaṁ With Ānanda (2nd) bhagavantaṁ bhagavantaññeva 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,
“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu, bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

sn36.17 Paṭhamasambahulasutta Vedanāsaṁyuttaṁ With Several Mendicants (1st) bhagavantaṁ 2 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him:

sn36.21 Sīvakasutta Vedanāsaṁyuttaṁ With Sīvaka bhagavantaṁ 2 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho moḷiyasīvako paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Evaṁ vutte, moḷiyasīvako paribbājako bhagavantaṁ etadavoca:
When he said this, the wanderer Moḷiyasīvaka said to the Buddha,

sn36.23 Aññatarabhikkhusutta Vedanāsaṁyuttaṁ With a Mendicant bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:

sn36.26 Sambahulabhikkhusutta Vedanāsaṁyuttaṁ With Several Mendicants bhagavantaṁ 1 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā …pe… ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him:

sn37.5 Kodhanasutta Mātugāmasaṁyuttaṁ Irritable bhagavantaṁ 1 0 En Ru

Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anuruddho bhagavantaṁ etadavoca:
Then Venerable Anuruddha went up to the Buddha, sat down to one side, and said to him:

sn37.15 Akkodhanasutta Mātugāmasaṁyuttaṁ Loving bhagavantaṁ 1 0 En Ru

Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami; upasaṅkamitvā …pe… ekamantaṁ nisinno kho āyasmā anuruddho bhagavantaṁ etadavoca:
Then Venerable Anuruddha went up to the Buddha … and asked him,

sn42.1 Caṇḍasutta Gāmaṇisaṁyuttaṁ Vicious bhagavantaṁ 4 2 En Ru

Atha kho caṇḍo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho caṇḍo gāmaṇi bhagavantaṁ etadavoca:
Then the chief named Fury went up to the Buddha, bowed, sat down to one side, and said to him:
Evaṁ vutte, caṇḍo gāmaṇi bhagavantaṁ etadavoca:
When he said this, the chief named Fury said to the Buddha,
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.

sn42.2 Tālapuṭasutta Gāmaṇisaṁyuttaṁ With Tālapuṭa bhagavantaṁ 5 1 En Ru

Atha kho tālapuṭo naṭagāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho tālapuṭo naṭagāmaṇi bhagavantaṁ etadavoca:
Then Tālapuṭa the dancing master came up to the Buddha, bowed, sat down to one side, and said to the Buddha: tālapuṭo → tālaputto (sya-all, km); talapuṭo (pts1ed)
Dutiyampi kho tālapuṭo naṭagāmaṇi bhagavantaṁ etadavoca:
For a second time …
Tatiyampi kho tālapuṭo naṭagāmaṇi bhagavantaṁ etadavoca:
And for a third time Tālapuṭa said to the Buddha:
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.
I go for refuge to the Buddha, to the teaching, and to the mendicant Saṅgha.

sn42.3 Yodhājīvasutta Gāmaṇisaṁyuttaṁ A Warrior bhagavantaṁ 2 0 En Ru

Atha kho yodhājīvo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā …pe… ekamantaṁ nisinno kho yodhājīvo gāmaṇi bhagavantaṁ etadavoca:
Then Dustin the warrior chief went up to the Buddha, bowed, sat down to one side, and said to him:
tatiyampi kho yodhājīvo gāmaṇi bhagavantaṁ etadavoca:
And for a third time the warrior chief said to the Buddha:

sn42.5 Assārohasutta Gāmaṇisaṁyuttaṁ A Cavalryman bhagavantaṁ 2 0 En Ru

Atha kho assāroho gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho assāroho gāmaṇi bhagavantaṁ etadavoca:
Then a cavalry chief went up to the Buddha …
tatiyampi kho assāroho gāmaṇi bhagavantaṁ etadavoca:
sn42.5

sn42.6 Asibandhakaputtasutta Gāmaṇisaṁyuttaṁ With Asibandhaka’s Son bhagavantaṁ 3 2 En Ru

Atha kho asibandhakaputto gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho asibandhakaputto gāmaṇi bhagavantaṁ etadavoca:
Then Asibandhaka’s son the chief went up to the Buddha, bowed, sat down to one side, and said to him:
Evaṁ vutte, asibandhakaputto gāmaṇi bhagavantaṁ etadavoca:
When he said this, Asibandhaka’s son the chief said to the Buddha,

sn42.7 Khettūpamasutta Gāmaṇisaṁyuttaṁ The Simile of the Field bhagavantaṁ 3 8 En Ru

Atha kho asibandhakaputto gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho asibandhakaputto gāmaṇi bhagavantaṁ etadavoca:
Then Asibandhaka’s son the chief went up to the Buddha, bowed, sat down to one side, and said to him:
Evaṁ vutte, asibandhakaputto gāmaṇi bhagavantaṁ etadavoca:
When he said this, Asibandhaka’s son the chief said to the Buddha,

sn42.8 Saṅkhadhamasutta Gāmaṇisaṁyuttaṁ A Horn Blower bhagavantaṁ 1 2 En Ru

Evaṁ vutte, asibandhakaputto gāmaṇi bhagavantaṁ etadavoca:
When he said this, Asibandhaka’s son the chief said to the Buddha,

sn42.9 Kulasutta Gāmaṇisaṁyuttaṁ Families bhagavantaṁ 3 0 En Ru

“Evaṁ, bhante”ti kho asibandhakaputto gāmaṇi nigaṇṭhassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṁ nāṭaputtaṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho asibandhakaputto gāmaṇi bhagavantaṁ etadavoca:
“Yes, sir,” replied Asibandhaka’s son. He got up from his seat, bowed, and respectfully circled the Jain Ñātika, keeping him on his right. Then he went to the Buddha, bowed, sat down to one side, and said to him:
Evaṁ vutte, asibandhakaputto gāmaṇi bhagavantaṁ etadavoca:
When he said this, Asibandhaka’s son the chief said to the Buddha,

sn42.10 Maṇicūḷakasutta Gāmaṇisaṁyuttaṁ With Maṇicūḷaka bhagavantaṁ 3 0 En Ru

Atha kho maṇicūḷako gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho maṇicūḷako gāmaṇi bhagavantaṁ etadavoca:
Then Maṇicūḷaka went up to the Buddha, bowed, sat down to one side, and told him what had happened. He then said,
Kaccāhaṁ, bhante, evaṁ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṁ abhūtena abbhācikkhāmi, dhammassa cānudhammaṁ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti?
“Answering this way, I trust that I repeat what the Buddha has said, and don’t misrepresent him with an untruth. I trust my explanation is in line with the teaching, and that there are no legitimate grounds for rebuke or criticism.”

sn42.11 Bhadrakasutta Gāmaṇisaṁyuttaṁ With Bhadraka bhagavantaṁ 2 0 En Ru

Atha kho bhadrako gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho bhadrako gāmaṇi bhagavantaṁ etadavoca:
Then Bhadraka the village chief went up to the Buddha, bowed, sat down to one side, and said to him:

sn42.12 Rāsiyasutta Gāmaṇisaṁyuttaṁ With Rāsiya bhagavantaṁ 4 0 En Ru

Atha kho rāsiyo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rāsiyo gāmaṇi bhagavantaṁ etadavoca:
Then Rāsiya the chief went up to the Buddha, bowed, sat down to one side, and said to him:
Ye te, bhante, evamāhaṁsu: ‘samaṇo gotamo sabbaṁ tapaṁ garahati, sabbaṁ tapassiṁ lūkhajīviṁ ekaṁsena upavadati upakkosatī’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti?
Do those who say this repeat what the Buddha has said, and not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?”
Evaṁ vutte, rāsiyo gāmaṇi bhagavantaṁ etadavoca:
When he said this, Rāsiya the chief said to the Buddha,

sn42.13 Pāṭaliyasutta Gāmaṇisaṁyuttaṁ With Pāṭaliya bhagavantaṁ bhagavantan 5 0 En Ru

Atha kho pāṭaliyo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho pāṭaliyo gāmaṇi bhagavantaṁ etadavoca:
Then Pāṭaliya the chief went up to the Buddha, bowed, sat down to one side, and said to him:
Ye te, bhante, evamāhaṁsu: ‘samaṇo gotamo māyaṁ jānātī’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati?
Do those who say this repeat what the Buddha has said, and not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuke and criticism?
Anabbhācikkhitukāmā hi mayaṁ, bhante, bhagavantan”ti.
For we don’t want to misrepresent the Blessed One.”
Evaṁ vutte, pāṭaliyo gāmaṇi bhagavantaṁ etadavoca:
When he said this, Pāṭaliya the chief said to the Buddha,

sn44.1 Khemāsutta Abyākatasaṁyuttaṁ With Khemā bhagavantaṁ 3 7 En Ru

Atha kho rājā pasenadi kosalo aparena samayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:
Then on a later occasion King Pasenadi of Kosala went up to the Buddha, bowed, and sat down to one side. He asked the Buddha exactly the same questions he had asked the nun Khemā, and received the same answers.
Atha kho rājā pasenadi kosalo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti.
Then King Pasenadi approved and agreed with what the Buddha said. Then he got up from his seat, bowed, and respectfully circled him, keeping him on his right, before leaving. "

sn44.2 Anurādhasutta Abyākatasaṁyuttaṁ With Anurādha bhagavantaṁ 4 0 En Ru

kathaṁ byākaramāno nu khvāhaṁ tesaṁ aññatitthiyānaṁ paribbājakānaṁ vuttavādī ceva bhagavato assaṁ, na ca bhagavantaṁ abhūtena abbhācikkheyyaṁ, dhammassa cānudhammaṁ byākareyyaṁ, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā”ti?
how should I answer them so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should I explain in line with his teaching, so that there would be no legitimate grounds for rebuke and criticism?”
Atha kho āyasmā anurādho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anurādho bhagavantaṁ etadavoca:
Then Venerable Anurādha went up to the Buddha, bowed, sat down to one side, and told him what had happened.
‘sace kho maṁ te aññatitthiyā paribbājakā uttariṁ puccheyyuṁ, kathaṁ byākaramāno nu khvāhaṁ tesaṁ aññatitthiyānaṁ paribbājakānaṁ vuttavādī ceva bhagavato assaṁ, na ca bhagavantaṁ abhūtena abbhācikkheyyaṁ, dhammassa cānudhammaṁ byākareyyaṁ, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā’”ti?
sn44.2

sn44.7 Moggallānasutta Abyākatasaṁyuttaṁ With Moggallāna bhagavantaṁ 1 1 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side. He asked the Buddha the same questions, and received the same answers.

sn44.8 Vacchagottasutta Abyākatasaṁyuttaṁ With Vacchagotta bhagavantaṁ 1 1 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side, and said to the Buddha:

sn44.9 Kutūhalasālāsutta Abyākatasaṁyuttaṁ The Debating Hall bhagavantaṁ 1 1 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side, and said to the Buddha:

sn44.10 Ānandasutta Abyākatasaṁyuttaṁ With Ānanda bhagavantaṁ 2 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Atha kho āyasmā ānando acirapakkante vacchagotte paribbājake bhagavantaṁ etadavoca:
And then, not long after Vacchagotta had left, Venerable Ānanda said to the Buddha:

sn45.2 Upaḍḍhasutta Maggasaṁyuttaṁ Half the Spiritual Life bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

sn45.3 Sāriputtasutta Maggasaṁyuttaṁ Sāriputta bhagavantaṁ 2 0 En Ru

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him:

sn45.4 Jāṇussoṇibrāhmaṇasutta Maggasaṁyuttaṁ Regarding the Brahmin Jānussoṇi bhagavantaṁ 2 2 En Ru

Atha kho āyasmā ānando sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Ānanda wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened, adding,

sn45.5 Kimatthiyasutta Maggasaṁyuttaṁ What’s the Purpose bhagavantaṁ 2 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu …pe… ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha … and said to him:
Kacci mayaṁ, bhante, evaṁ puṭṭhā evaṁ byākaramānā vuttavādino ceva bhagavato homa, na ca bhagavantaṁ abhūtena abbhācikkhāma, dhammassa cānudhammaṁ byākaroma, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti?
Answering this way, we trust that we repeat what the Buddha has said, and don’t misrepresent him with an untruth. We trust our explanation is in line with the teaching, and that there are no legitimate grounds for rebuke or criticism.”

sn45.6 Paṭhamaaññatarabhikkhusutta Maggasaṁyuttaṁ A Mendicant (1st) bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and asked him,

sn45.7 Dutiyaaññatarabhikkhusutta Maggasaṁyuttaṁ A Mendicant (2nd) bhagavantaṁ 2 2 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and said to him:
Evaṁ vutte, so bhikkhu bhagavantaṁ etadavoca:
When he said this, the mendicant said to the Buddha:

sn45.10 Nandiyasutta Maggasaṁyuttaṁ With Nandiya bhagavantaṁ 2 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho nandiyo paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side, and said to the Buddha:
Evaṁ vutte, nandiyo paribbājako bhagavantaṁ etadavoca:
When he said this, the wanderer Nandiya said to the Buddha,

sn45.11 Paṭhamavihārasutta Maggasaṁyuttaṁ Meditation (1st) bhagavantaṁ 1 0 En Ru

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṁ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena.
“Yes, sir,” replied those mendicants. And no-one approached him, except for the one who brought the almsfood.

sn45.12 Dutiyavihārasutta Maggasaṁyuttaṁ Meditation (2nd) bhagavantaṁ 1 0 En Ru

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṁ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena.
“Yes, sir,” replied those mendicants. And no-one approached him, except for the one who brought the almsfood.

sn45.13 Sekkhasutta Maggasaṁyuttaṁ A Trainee bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and asked him,

sn45.30 Uttiyasutta Maggasaṁyuttaṁ With Uttiya bhagavantaṁ 1 0 En Ru

Atha kho āyasmā uttiyo yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho āyasmā uttiyo bhagavantaṁ etadavoca:
Then Venerable Uttiya went up to the Buddha … and asked him,

sn46.5 Bhikkhusutta Bojjhaṅgasaṁyuttaṁ A Monk bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and asked him,

sn46.6 Kuṇḍaliyasutta Bojjhaṅgasaṁyuttaṁ Kuṇḍaliya bhagavantaṁ 2 1 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kuṇḍaliyo paribbājako bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Evaṁ vutte, kuṇḍaliyo paribbājako bhagavantaṁ etadavoca:
When he said this, the wanderer Kuṇḍaliya said to the Buddha,

sn46.16 Tatiyagilānasutta Bojjhaṅgasaṁyuttaṁ Sick (3rd) bhagavantaṁ 1 0 En Ru

Atha kho āyasmā mahācundo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahācundaṁ bhagavā etadavoca:
Then Venerable Mahācunda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

sn46.21 Bodhāyasutta Bojjhaṅgasaṁyuttaṁ To Awakening bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and said to him:

sn46.26 Taṇhakkhayasutta Bojjhaṅgasaṁyuttaṁ The Ending of Craving bhagavantaṁ 1 0 En Ru

Evaṁ vutte, āyasmā udāyī bhagavantaṁ etadavoca:
When he said this, Udāyī said to him:

sn46.28 Nibbedhabhāgiyasutta Bojjhaṅgasaṁyuttaṁ Helping Penetration bhagavantaṁ 1 0 En Ru

Evaṁ vutte, āyasmā udāyī bhagavantaṁ etadavoca:
When he said this, Udāyī said to him:

sn46.30 Udāyisutta Bojjhaṅgasaṁyuttaṁ With Udāyī bhagavantaṁ 1 0 En Ru

Atha kho āyasmā udāyī yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho āyasmā udāyī bhagavantaṁ etadavoca:
Then Venerable Udāyī went up to the Buddha … and said to him:

sn46.44 Duppaññasutta Bojjhaṅgasaṁyuttaṁ Witless bhagavantaṁ 1 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha … and asked him,

sn46.52 Pariyāyasutta Bojjhaṅgasaṁyuttaṁ Is There a Way? bhagavantaṁ 2 0 En Ru

Atha kho te bhikkhū sāvatthiṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what had happened.

sn46.54 Mettāsahagatasutta Bojjhaṅgasaṁyuttaṁ Full of Love bhagavantaṁ 2 0 En Ru

Atha kho te bhikkhū haliddavasane piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what had happened.

sn46.55 Saṅgāravasutta Bojjhaṅgasaṁyuttaṁ With Saṅgārava bhagavantaṁ 2 10 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho saṅgāravo brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Evaṁ vutte, saṅgāravo brāhmaṇo bhagavantaṁ etadavoca:
When he said this, Saṅgārava said to the Buddha,

sn46.56 Abhayasutta Bojjhaṅgasaṁyuttaṁ With Prince Abhaya bhagavantaṁ 2 0 En Ru

Atha kho abhayo rājakumāro yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho abhayo rājakumāro bhagavantaṁ etadavoca:
Then Prince Abhaya went up to the Buddha, bowed, sat down to one side, and said to him:

sn47.3 Bhikkhusutta Satipaṭṭhānasaṁyuttaṁ A Monk bhagavantaṁ 3 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him,
Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
And then that mendicant approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

sn47.9 Gilānasutta Satipaṭṭhānasaṁyuttaṁ Sick bhagavantaṁ 2 1 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

sn47.10 Bhikkhunupassayasutta Satipaṭṭhānasaṁyuttaṁ The Nuns’ Quarters bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Ānanda wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened.

sn47.11 Mahāpurisasutta Satipaṭṭhānasaṁyuttaṁ A Great Man bhagavantaṁ 2 0 En Ru

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then Sāriputta went up to the Buddha, bowed, sat down to one side, and said to the Buddha:

sn47.12 Nālandasutta Satipaṭṭhānasaṁyuttaṁ At Nāḷandā bhagavantaṁ bhagavanto 16 1 En Ru

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:
Then Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him:
Kiṁ nu te, sāriputta, ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā:
What about all the perfected ones, the fully awakened Buddhas who lived in the past? Have you comprehended their minds to know that
‘evaṁsīlā te bhagavanto ahesuṁ’ iti vā, ‘evaṁdhammā te bhagavanto ahesuṁ’ iti vā, ‘evaṁpaññā te bhagavanto ahesuṁ’ iti vā, ‘evaṁvihārino te bhagavanto ahesuṁ’ iti vā, ‘evaṁvimuttā te bhagavanto ahesuṁ’ iti vā”ti?
those Buddhas had such ethics, or such qualities, or such wisdom, or such meditation, or such freedom?”
“Kiṁ pana te, sāriputta, ye te bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā:
“And what about all the perfected ones, the fully awakened Buddhas who will live in the future? Have you comprehended their minds to know that
‘evaṁsīlā te bhagavanto bhavissanti’ iti vā, ‘evaṁdhammā te bhagavanto bhavissanti’ iti vā, ‘evaṁpaññā te bhagavanto bhavissanti’ iti vā, ‘evaṁvihārino te bhagavanto bhavissanti’ iti vā, ‘evaṁvimuttā te bhagavanto bhavissanti’ iti vā”ti?
those Buddhas will have such ethics, or such qualities, or such wisdom, or such meditation, or such freedom?”
‘yepi te, bhante, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacittā, satta bojjhaṅge yathābhūtaṁ bhāvetvā, anuttaraṁ sammāsambodhiṁ abhisambujjhiṁsu.
‘All the perfected ones, fully awakened Buddhas—whether past, future, or present—give up the five hindrances, corruptions of the heart that weaken wisdom. Their mind is firmly established in the four kinds of mindfulness meditation. They correctly develop the seven awakening factors. And they wake up to the supreme perfect awakening.’” suppatiṭṭhitacittā → supaṭṭhitacittā (bj); supatiṭṭhitacittā (sya-all) "
Yepi te, bhante, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacittā, satta bojjhaṅge yathābhūtaṁ bhāvetvā, anuttaraṁ sammāsambodhiṁ abhisambujjhissanti.
sn47.12

sn47.13 Cundasutta Satipaṭṭhānasaṁyuttaṁ With Cunda bhagavantaṁ 3 1 En Ru

“Atthi kho idaṁ, āvuso cunda, kathāpābhataṁ bhagavantaṁ dassanāya.
“Reverend Cunda, we should see the Buddha about this matter.
Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Ānanda and Cunda went to the Buddha, bowed, sat down to one side, and said to him:

sn47.14 Ukkacelasutta Satipaṭṭhānasaṁyuttaṁ At Ukkacelā bhagavantānaṁ 2 3 En Ru

Ye hi te, bhikkhave, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, tesampi bhagavantānaṁ etapparamaṁyeva sāvakayugaṁ ahosi—
The Buddhas of the past or the future have pairs of chief disciples who are no better than hi → ye’pi (bj, sya-all) | etapparamaṁyeva → etaparamaṁyeva (bj, sya-all, km, pts1ed) "
Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tesampi bhagavantānaṁ etapparamaṁyeva sāvakayugaṁ bhavissati—seyyathāpi mayhaṁ sāriputtamoggallānā.
sn47.14

sn47.15 Bāhiyasutta Satipaṭṭhānasaṁyuttaṁ With Bāhiya bhagavantaṁ 3 0 En Ru

Atha kho āyasmā bāhiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā bāhiyo bhagavantaṁ etadavoca:
Then Venerable Bāhiya went up to the Buddha, bowed, sat down to one side, and said to him:
Atha kho āyasmā bāhiyo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
And then Venerable Bāhiya approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

sn47.16 Uttiyasutta Satipaṭṭhānasaṁyuttaṁ With Uttiya bhagavantaṁ 2 0 En Ru

Atha kho āyasmā uttiyo yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho āyasmā uttiyo bhagavantaṁ etadavoca:
Then Venerable Uttiya went up to the Buddha … and asked him,
Atha kho āyasmā uttiyo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
And then Venerable Uttiya approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

sn47.18 Brahmasutta Satipaṭṭhānasaṁyuttaṁ With Brahmā bhagavantaṁ 1 1 En Ru

Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said:

sn47.25 Aññatarabrāhmaṇasutta Satipaṭṭhānasaṁyuttaṁ A Certain Brahmin bhagavantaṁ 2 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Evaṁ vutte, so brāhmaṇo bhagavantaṁ etadavoca:
When he said this, the brahmin said to the Buddha,

sn47.46 Pātimokkhasaṁvarasutta Satipaṭṭhānasaṁyuttaṁ Restraint in the Monastic Code bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:
Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
And then that mendicant approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

sn48.19 Sampannasutta Indriyasaṁyuttaṁ Endowed bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:

sn48.41 Jarādhammasutta Indriyasaṁyuttaṁ Old Age bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā bhagavato gattāni pāṇinā anomajjanto bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, and while massaging the Buddha’s limbs he said:

sn48.42 Uṇṇābhabrāhmaṇasutta Indriyasaṁyuttaṁ The Brahmin Uṇṇābha bhagavantaṁ 2 1 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho uṇṇābho brāhmaṇo bhagavantaṁ etadavoca:
When the greetings and polite conversation were over, he sat down to one side and said to the Buddha:
Atha kho uṇṇābho brāhmaṇo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
And then the brahmin Uṇṇābha approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

sn48.43 Sāketasutta Indriyasaṁyuttaṁ At Sāketa bhagavantaṁyeva 1 1 En Ru

“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti …pe…
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

sn48.49 Piṇḍolabhāradvājasutta Indriyasaṁyuttaṁ About Bhāradvāja the Alms-gatherer bhagavantaṁ 2 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened. Then they said,

sn48.57 Sahampatibrahmasutta Indriyasaṁyuttaṁ With Brahmā Sahampati bhagavantaṁ 1 1 En Ru

Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:
He arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said:

sn51.10 Cetiyasutta Iddhipādasaṁyuttaṁ At the Cāpāla Shrine bhagavantaṁ 6 0 En Ru

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaṁ ādāya bhagavantaṁ piṭṭhito piṭṭhito anubandhi.
“Yes, sir,” replied Ānanda. Taking his sitting cloth he followed behind the Buddha.
Āyasmāpi kho ānando bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Ānanda bowed to the Buddha and sat down to one side.
na bhagavantaṁ yāci:
He didn’t beg the Buddha,
na bhagavantaṁ yāci:
He didn’t beg the Buddha,
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā avidūre aññatarasmiṁ rukkhamūle nisīdi.
“Yes, sir,” replied Ānanda. He rose from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before sitting at the root of a tree close by.
Atha kho māro pāpimā, acirapakkante āyasmante ānande, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
And then, not long after Ānanda had left, Māra the Wicked went up to the the Buddha and said to him:

sn51.14 Moggallānasutta Iddhipādasaṁyuttaṁ With Moggallāna bhagavantaṁyeva 1 0 En Ru

“Bhagavaṁmūlakā no, bhante, dhammā, bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

sn51.22 Ayoguḷasutta Iddhipādasaṁyuttaṁ The Iron Ball bhagavantaṁ 2 2 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

sn51.27 Paṭhamaānandasutta Iddhipādasaṁyuttaṁ With Ānanda (1st) bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

sn51.29 Paṭhamabhikkhusutta Iddhipādasaṁyuttaṁ Several Mendicants (1st) bhagavantaṁ 2 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him:

sn54.6 Ariṭṭhasutta Ānāpānasaṁyuttaṁ With Ariṭṭha bhagavantaṁ 1 0 En Ru

Evaṁ vutte, āyasmā ariṭṭho bhagavantaṁ etadavoca:
When he said this, Venerable Ariṭṭha said to him:

sn54.9 Vesālīsutta Ānāpānasaṁyuttaṁ At Vesālī bhagavantaṁ 2 1 En Ru

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṁ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena.
“Yes, sir,” replied those mendicants. And no-one approached him, except for the one who brought the almsfood.
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū vesāliṁ upanissāya viharanti te sabbe upaṭṭhānasālāyaṁ sannipātetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:
“Yes, sir,” replied Ānanda. He did what the Buddha asked, went up to him, and said,

sn54.10 Kimilasutta Ānāpānasaṁyuttaṁ With Kimbila bhagavantaṁ 1 1 En Ru

Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:
When he said this, Venerable Ānanda said to the Buddha,

sn54.11 Icchānaṅgalasutta Ānāpānasaṁyuttaṁ Icchānaṅgala bhagavantaṁ 1 0 En Ru

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṁ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena.
“Yes, sir,” replied those mendicants. And no-one approached him, except for the one who brought the almsfood.

sn54.12 Kaṅkheyyasutta Ānāpānasaṁyuttaṁ In Doubt bhagavantaṁ 1 0 En Ru

‘Evaṁ, bhante’ti kho, āvuso mahānāma, te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṁ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena.
‘Yes, sir,’ replied those mendicants. And no-one approached him, except for the one who brought the almsfood.

sn54.13 Paṭhamaānandasutta Ānāpānasaṁyuttaṁ With Ānanda (1st) bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

sn54.14 Dutiyaānandasutta Ānāpānasaṁyuttaṁ With Ānanda (2nd) bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

sn54.15 Paṭhamabhikkhusutta Ānāpānasaṁyuttaṁ Several Mendicants (1st) bhagavantaṁ 2 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him:

sn54.16 Dutiyabhikkhusutta Ānāpānasaṁyuttaṁ Several Mendicants (2nd) bhagavantaṁ 1 0 En Ru

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca:
Then several mendicants went up to the Buddha, bowed, and sat down to one side. The Buddha said to them:

sn55.3 Dīghāvuupāsakasutta Sotāpattisaṁyuttaṁ With Dīghāvu bhagavantaṁ 4 0 En Ru

“Evaṁ, tātā”ti kho jotiko gahapati dīghāvussa upāsakassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jotiko gahapati bhagavantaṁ etadavoca:
“Yes, dear,” replied Jotika. He did as Dīghāvu asked.
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him:

sn55.5 Dutiyasāriputtasutta Sotāpattisaṁyuttaṁ With Sāriputta (2nd) bhagavantaṁ 1 0 En Ru

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:
Then Sāriputta went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

sn55.6 Thapatisutta Sotāpattisaṁyuttaṁ The Chamberlains bhagavantaṁ 26 2 En Ru

“yadā tvaṁ, ambho purisa, passeyyāsi bhagavantaṁ āgacchantaṁ arahantaṁ sammāsambuddhaṁ, atha amhākaṁ āroceyyāsī”ti.
“My good man, let us know when you see the Blessed One coming, the perfected one, the fully awakened Buddha.”
Dvīhatīhaṁ ṭhito kho so puriso addasa bhagavantaṁ dūratova āgacchantaṁ.
And that person stood there for two or three days before they saw the Buddha coming off in the distance.
Atha kho isidattapurāṇā thapatayo yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā bhagavantaṁ piṭṭhito piṭṭhito anubandhiṁsu.
Then the chamberlains went up to the Buddha, bowed, and followed behind him.
Isidattapurāṇā thapatayo bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
The chamberlains Isidatta and Purāṇa bowed, sat down to one side,
Ekamantaṁ nisinnā kho te isidattapurāṇā thapatayo bhagavantaṁ etadavocuṁ:
and said to the Buddha:
“Yadā mayaṁ, bhante, bhagavantaṁ suṇāma:
“Sir, when we hear that
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
And when we hear that
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
And when we hear that
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
And when we hear that
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
And when we hear that
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
But when we hear that
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
And when we hear that
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
sn55.6
Yadā pana mayaṁ, bhante, bhagavantaṁ suṇāma:
And when we hear that

sn55.7 Veḷudvāreyyasutta Sotāpattisaṁyuttaṁ The People of Bamboo Gate bhagavantaṁ 3 0 En Ru

Atha kho te veḷudvāreyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu; sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te veḷudvāreyyakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ:
Then the brahmins and householders of Bamboo Gate went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent. Seated to one side they said to the Buddha:
Evaṁ vutte, veḷudvāreyyakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ:
When he had spoken, the brahmins and householders of Bamboo Gate said to the Buddha,

sn55.8 Paṭhamagiñjakāvasathasutta Sotāpattisaṁyuttaṁ In the Brick Hall (1st) bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

sn55.9 Dutiyagiñjakāvasathasutta Sotāpattisaṁyuttaṁ At the Brick Hall (2nd) bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Ānanda said to the Buddha:

sn55.10 Tatiyagiñjakāvasathasutta Sotāpattisaṁyuttaṁ At the Brick Hall (3rd) bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Ānanda said to the Buddha:

sn55.11 Sahassabhikkhunisaṅghasutta Sotāpattisaṁyuttaṁ A Saṅgha of a Thousand Nuns bhagavantaṁ 1 0 En Ru

Atha kho sahassabhikkhunisaṅgho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca:
Then a Saṅgha of a thousand nuns went up to the Buddha, bowed, and stood to one side. The Buddha said to them: sahassabhikkhunisaṅgho → sahassaṁ bhikkhunīsaṅgho (bj); sahassabhikkhunīsaṅgho (sya-all) "

sn55.20 Tatiyadevacārikasutta Sotāpattisaṁyuttaṁ A Visit to the Gods (3rd) bhagavantaṁ 1 1 En Ru

Atha kho sambahulā tāvatiṁsakāyikā devatāyo yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatāyo bhagavā etadavoca:
Then several deities of the company of the Thirty-Three went up to the Buddha, bowed, and stood to one side. The Buddha said to them:

sn55.21 Paṭhamamahānāmasutta Sotāpattisaṁyuttaṁ With Mahānāma (1st) bhagavantaṁ 4 1 En Ru

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:
Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and said to him:
So khvāhaṁ, bhante, bhagavantaṁ vā payirupāsitvā manobhāvanīye vā bhikkhū sāyanhasamayaṁ kapilavatthuṁ pavisanto;
In the late afternoon, after paying homage to the Buddha or an esteemed mendicant, I enter Kapilavatthu.
Tassa mayhaṁ, bhante, tasmiṁ samaye mussateva bhagavantaṁ ārabbha sati, mussati dhammaṁ ārabbha sati, mussati saṅghaṁ ārabbha sati.
At that time I lose mindfulness regarding the Buddha, the teaching, and the Saṅgha. mussateva → musateva (?) | mussati → musati (?)

sn55.22 Dutiyamahānāmasutta Sotāpattisaṁyuttaṁ With Mahānāma (2nd) bhagavantaṁ 4 1 En Ru

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:
Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and said to him:
So khvāhaṁ, bhante, bhagavantaṁ vā payirupāsitvā manobhāvanīye vā bhikkhū sāyanhasamayaṁ kapilavatthuṁ pavisanto;
In the late afternoon, after paying homage to the Buddha or an esteemed mendicant, I enter Kapilavatthu.
Tassa mayhaṁ, bhante, tasmiṁ samaye mussateva bhagavantaṁ ārabbha sati, mussati dhammaṁ ārabbha sati, mussati saṅghaṁ ārabbha sati.
At that time I lose mindfulness regarding the Buddha, the teaching, and the Saṅgha.

sn55.23 Godhasakkasutta Sotāpattisaṁyuttaṁ With Godhā the Sakyan bhagavantaṁ 2 0 En Ru

Atha kho mahānāmo sakko godhā ca sakko yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:
Then Mahānāma and Godhā went to the Buddha, bowed, and sat down to one side. Mahānāma told the Buddha all that had happened, and then said:

sn55.24 Paṭhamasaraṇānisakkasutta Sotāpattisaṁyuttaṁ About Sarakāni (1st) bhagavantaṁ 2 0 En Ru

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:
Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said:

sn55.25 Dutiyasaraṇānisakkasutta Sotāpattisaṁyuttaṁ About Sarakāni the Sakyan (2nd) bhagavantaṁ 2 2 En Ru

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:
Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said:

sn55.26 Paṭhamaanāthapiṇḍikasutta Sotāpattisaṁyuttaṁ Anāthapiṇḍika (1st) bhagavantaṁ 1 0 En Ru

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:
Then Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,

sn55.30 Nandakalicchavisutta Sotāpattisaṁyuttaṁ With Nandaka the Licchavi bhagavantaṁ 1 0 En Ru

Atha kho nandako licchavimahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho nandakaṁ licchavimahāmattaṁ bhagavā etadavoca:
Then Nandaka the Licchavi minister went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

sn55.37 Mahānāmasutta Sotāpattisaṁyuttaṁ With Mahānāma bhagavantaṁ 2 0 En Ru

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:
Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and said to him:

sn55.39 Kāḷigodhasutta Sotāpattisaṁyuttaṁ With Kāḷigodhā bhagavantaṁ 1 0 En Ru

Atha kho kāḷigodhā sākiyānī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho kāḷigodhaṁ sākiyāniṁ bhagavā etadavoca:
Then Kāḷigodhā went up to the Buddha, bowed, and sat down to one side. The Buddha said to her:

sn55.40 Nandiyasakkasutta Sotāpattisaṁyuttaṁ Nandiya the Sakyan bhagavantaṁ 2 0 En Ru

Atha kho nandiyo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho nandiyo sakko bhagavantaṁ etadavoca:
Then Nandiya the Sakyan went up to the Buddha, bowed, sat down to one side, and said to him:

sn55.53 Dhammadinnasutta Sotāpattisaṁyuttaṁ With Dhammadinna bhagavantaṁ 2 0 En Ru

Atha kho dhammadinno upāsako pañcahi upāsakasatehi saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho dhammadinno upāsako bhagavantaṁ etadavoca:
Then the lay follower Dhammadinna, together with five hundred lay followers, went up to the Buddha, bowed, sat down to one side, and said to him:

sn55.54 Gilānasutta Sotāpattisaṁyuttaṁ Sick bhagavantaṁ 2 0 En Ru

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:
Then he went up to the Buddha, bowed, sat down to one side, and told him that he had heard that the Buddha was leaving. He added,

sn56.15 Paṭhamadhāraṇasutta Saccasaṁyuttaṁ Remembering (1st) bhagavantaṁ 1 0 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants said to the Buddha:

sn56.16 Dutiyadhāraṇasutta Saccasaṁyuttaṁ Remembering (2nd) bhagavantaṁ 1 0 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants said to the Buddha:

sn56.17 Avijjāsutta Saccasaṁyuttaṁ Ignorance bhagavantaṁ 1 0 En Ru

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Seated to one side, that mendicant said to the Buddha:

sn56.18 Vijjāsutta Saccasaṁyuttaṁ Knowledge bhagavantaṁ 2 0 En Ru

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:
Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:

sn56.42 Papātasutta Saccasaṁyuttaṁ A Cliff bhagavantaṁ 1 0 En Ru

Disvāna bhagavantaṁ etadavoca:
and said to the Buddha,

sn56.43 Mahāpariḷāhasutta Saccasaṁyuttaṁ The Mighty Fever bhagavantaṁ 1 0 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants said to the Buddha,

sn56.45 Vālasutta Saccasaṁyuttaṁ Splitting Hairs bhagavantaṁ 2 0 En Ru

Atha kho āyasmā ānando vesāliṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Ānanda wandered for alms in Vesālī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened.

sn56.46 Andhakārasutta Saccasaṁyuttaṁ Darkness bhagavantaṁ 1 0 En Ru

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:
When he said this, one of the mendicants asked the Buddha,