Bhagavato arahato 22 texts and 131 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an2.32-41 an2.37 bhagavato arahato 3 2 En Ru

“Namo tassa bhagavato arahato sammāsambuddhassa.
“Homage to that Blessed One, the perfected one, the fully awakened Buddha!
Namo tassa bhagavato arahato sammāsambuddhassa.
Homage to that Blessed One, the perfected one, the fully awakened Buddha!
Namo tassa bhagavato arahato sammāsambuddhassa.
Homage to that Blessed One, the perfected one, the fully awakened Buddha!

an5.180 Gavesīsutta About Gavesī bhagavato arahato 3 0 En Ru

Kassapassa kho panānanda, bhagavato arahato sammāsambuddhassa gavesī nāma upāsako ahosi sīlesu aparipūrakārī.
He had a lay follower called Gavesī who had not fulfilled all the precepts.
Alattha kho, ānanda, gavesī upāsako kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṁ, alattha upasampadaṁ.
And he received the going forth, the ordination in the Buddha’s presence.
Alabhiṁsu kho, ānanda, tāni pañca upāsakasatāni kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṁ, alabhiṁsu upasampadaṁ.
And they did receive the going forth and ordination in the Buddha’s presence.

an5.194 Kāraṇapālīsutta With Kāraṇapālī bhagavato arahato 3 6 En Ru

“Namo tassa bhagavato arahato sammāsambuddhassa.
“Homage to that Blessed One, the perfected one, the fully awakened Buddha!
Namo tassa bhagavato arahato sammāsambuddhassa.
Homage to that Blessed One, the perfected one, the fully awakened Buddha!
Namo tassa bhagavato arahato sammāsambuddhassāti.
Homage to that Blessed One, the perfected one, the fully awakened Buddha!

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind bhagavato arahato 73 18 En Ru

Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi.
For Vipassī, the life-span was 80,000 years.
Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa sattativassasahassāni āyuppamāṇaṁ ahosi.
For Sikhī, the life-span was 70,000 years.
Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa saṭṭhivassasahassāni āyuppamāṇaṁ ahosi.
For Vessabhū, the life-span was 60,000 years.
Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa cattālīsavassasahassāni āyuppamāṇaṁ ahosi.
For Kakusandha, the life-span was 40,000 years.
Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa tiṁsavassasahassāni āyuppamāṇaṁ ahosi.
For Koṇāgamana, the life-span was 30,000 years.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa vīsativassasahassāni āyuppamāṇaṁ ahosi.
For Kassapa, the life-span was 20,000 years.
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
Vipassī had a fine pair of chief disciples named Khaṇḍa and Tissa.
Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa abhibhūsambhavaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
Sikhī had a fine pair of chief disciples named Abhibhū and Sambhava.
Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa soṇuttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
Vessabhū had a fine pair of chief disciples named Soṇa and Uttara.
Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
Kakusandha had a fine pair of chief disciples named Vidhura and Sañjīva.
Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa bhiyyosuttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
Koṇāgamana had a fine pair of chief disciples named Bhiyyosa and Uttara.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa tissabhāradvājaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
Kassapa had a fine pair of chief disciples named Tissa and Bhāradvāja.
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. Eko sāvakānaṁ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṁ, eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ, eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni. Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ.
Vipassī had three gatherings of disciples—one of 6,800,000, one of 100,000, and one of 80,000—all of them mendicants who had ended their defilements.
Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. Eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ, eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni, eko sāvakānaṁ sannipāto ahosi sattatibhikkhusahassāni. Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ.
Sikhī had three gatherings of disciples—one of 100,000, one of 80,000, and one of 70,000—all of them mendicants who had ended their defilements.
Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. Eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni, eko sāvakānaṁ sannipāto ahosi sattatibhikkhusahassāni, eko sāvakānaṁ sannipāto ahosi saṭṭhibhikkhusahassāni. Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ.
Vessabhū had three gatherings of disciples—one of 80,000, one of 70,000, and one of 60,000—all of them mendicants who had ended their defilements.
Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaṁ sannipāto ahosi cattālīsabhikkhusahassāni. Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ.
Kakusandha had one gathering of disciples—40,000 mendicants who had ended their defilements.
Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaṁ sannipāto ahosi tiṁsabhikkhusahassāni. Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ.
Koṇāgamana had one gathering of disciples—30,000 mendicants who had ended their defilements.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaṁ sannipāto ahosi vīsatibhikkhusahassāni. Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ.
Kassapa had one gathering of disciples—20,000 mendicants who had ended their defilements.
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
Vipassī had as chief attendant a mendicant named Asoka.
Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
Sikhī had as chief attendant a mendicant named Khemaṅkara.
Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
Vessabhū had as chief attendant a mendicant named Upasanta.
Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
Kakusandha had as chief attendant a mendicant named Buddhija.
Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
Koṇāgamana had as chief attendant a mendicant named Sotthija.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa sabbamitto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
Kassapa had as chief attendant a mendicant named Sabbamitta.
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi.
Vipassī’s father was King Bandhuma,
Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa aruṇo nāma rājā pitā ahosi.
Sikhī’s father was King Aruṇa,
Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa suppatito nāma rājā pitā ahosi.
Vessabhū’s father was King Suppatita, suppatito nāma → suppatīto nāma (bj, sya-all, pts1ed)
Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa aggidatto nāma brāhmaṇo pitā ahosi.
Kakusandha’s father was the brahmin Aggidatta,
Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa yaññadatto nāma brāhmaṇo pitā ahosi.
Koṇāgamana’s father was the brahmin Yaññadatta,
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa brahmadatto nāma brāhmaṇo pitā ahosi.
Kassapa’s father was the brahmin Brahmadatta, nāma → kiṅkī nāma (sya-all)
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi.
He lived for 80,000 years.
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
He had a fine pair of chief disciples named Khaṇḍa and Tissa.
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ.
He had three gatherings of disciples—
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ.
all of them mendicants who had ended their defilements.
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
He had as chief attendant a mendicant named Asoka.
Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi.
His father was King Bandhuma,
Atha kho, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi:
Then the Blessed One Vipassī, the perfected one, the fully awakened Buddha, thought,
Atha kho, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi:
Then he thought,
Itiha, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa paṭisañcikkhato appossukkatāya cittaṁ nami, no dhammadesanāya.
So, as the Buddha Vipassī reflected like this, his mind inclined to remaining passive, not to teaching the Dhamma.
Atha kho, bhikkhave, aññatarassa mahābrahmuno vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya etadahosi:
Then a certain Great Brahmā, knowing what the Buddha Vipassī was thinking, thought,
‘nassati vata bho loko, vinassati vata bho loko, yatra hi nāma vipassissa bhagavato arahato sammāsambuddhassa appossukkatāya cittaṁ namati, no dhammadesanāyā’ti.
‘Alas! The world will be lost, the world will perish! For the mind of the Blessed One Vipassī, the perfected one, the fully awakened Buddha, inclines to remaining passive, not to teaching the Dhamma.’ namati → nami (sya-all, km, mr); namissati (?)
Atha kho so, bhikkhave, mahābrahmā seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi.
Then, as easily as a strong person would extend or contract their arm, he vanished from the Brahmā realm and reappeared in front of the Buddha Vipassī.
Atha kho so, bhikkhave, mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ gāthāhi ajjhabhāsi:
Then that Great Brahmā, knowing what the Buddha Vipassī was thinking, addressed him in verse:
Atha kho, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi:
Then the Blessed One Vipassī, the perfected one, the fully awakened Buddha, thought,
Atha kho, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi:
Then he thought,
‘Evaṁ, bhante’ti kho, bhikkhave, dāyapālo vipassissa bhagavato arahato sammāsambuddhassa paṭissutvā bandhumatiṁ rājadhāniṁ pavisitvā khaṇḍañca rājaputtaṁ tissañca purohitaputtaṁ etadavoca:
‘Yes, sir,’ replied the park keeper, and did as he was asked.
Alatthuṁ kho, bhikkhave, khaṇḍo ca rājaputto, tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaṁ alatthuṁ upasampadaṁ.
And they received the going forth, the ordination in the Buddha Vipassī’s presence.
Khaṇḍo ca kira rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajitā’ti.
And they heard that the king’s son Khaṇḍa and the high priest’s son Tissa had shaved off their hair and beard, dressed in ocher robes, and gone forth from the lay life to homelessness in the Buddha’s presence.
Alatthuṁ kho, bhikkhave, tāni caturāsītipāṇasahassāni vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaṁ, alatthuṁ upasampadaṁ.
dn14
Alatthuṁ kho, bhikkhave, tāni caturāsītipabbajitasahassāni vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaṁ alatthuṁ upasampadaṁ.
dn14
Atha kho, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:
As the Buddha Vipassī was in private retreat this thought came to his mind,
Atha kho, bhikkhave, aññataro mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi.
Then a certain Great Brahmā, knowing what the Buddha Vipassī was thinking, as easily as a strong person would extend or contract their arm, vanished from the Brahmā realm and reappeared in front of the Buddha Vipassī.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi.
He lived for 80,000 years.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
He had a fine pair of chief disciples named Khaṇḍa and Tissa.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. Eko sāvakānaṁ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṁ. Eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ. Eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni. Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ.
He had three gatherings of disciples—one of 6,800,000, one of 100,000, and one of 80,000—all of them mendicants who had ended their defilements.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
He had as chief attendant a mendicant named Asoka.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi.
His father was King Bandhuma,
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa evaṁ abhinikkhamanaṁ ahosi evaṁ pabbajjā evaṁ padhānaṁ evaṁ abhisambodhi evaṁ dhammacakkappavattanaṁ.
And such was his renunciation, such his going forth, such his striving, such his awakening, and such his rolling forth of the wheel of Dhamma.
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi.
dn14
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
dn14
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ.
dn14
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ.
dn14
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
dn14
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi bandhumatī nāma devī mātā ahosi janetti.
dn14
Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa evaṁ abhinikkhamanaṁ ahosi evaṁ pabbajjā evaṁ padhānaṁ evaṁ abhisambodhi, evaṁ dhammacakkappavattanaṁ.
dn14

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment bhagavato arahato 2 14 En Ru

‘Ayaṁ tassa bhagavato arahato sammāsambuddhassa thūpo’ti, ānanda, bahujanā cittaṁ pasādenti.
So that many people will inspire confidence in their hearts, thinking: ‘This is the monument for that Blessed One, perfected and fully awakened!’
‘Ayaṁ tassa bhagavato arahato sammāsambuddhassa sāvakassa thūpo’ti, ānanda, bahujanā cittaṁ pasādenti.
So that many people will inspire confidence in their hearts, thinking: ‘This is the monument for that Blessed One’s disciple!’

dn21 Sakkapañhasutta Sakka’s Questions bhagavato arahato 3 2 En Ru

“Namo tassa bhagavato arahato sammāsambuddhassa.
“Homage to that Blessed One, the perfected one, the fully awakened Buddha!
Namo tassa bhagavato arahato sammāsambuddhassa.
Homage to that Blessed One, the perfected one, the fully awakened Buddha!
Namo tassa bhagavato arahato sammāsambuddhassā”ti.
Homage to that Blessed One, the perfected one, the fully awakened Buddha!”

dn26 Cakkavattisutta The Wheel-Turning Monarch bhagavato arahato 1 4 En Ru

Taṁ yūpaṁ ussāpetvā ajjhāvasitvā taṁ datvā vissajjitvā samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṁ dānaṁ datvā metteyyassa bhagavato arahato sammāsambuddhassa santike kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissati.
Having reigned, he will abdicate, offering charity to ascetics and brahmins, paupers, vagrants, nomads, and beggars. Then, having shaved off his hair and beard and dressed in ocher robes, he will go forth from the lay life to homelessness in the Buddha Metteyya’s presence.

mn27 Cūḷahatthipadopamasutta The Shorter Simile of the Elephant’s Footprint bhagavato arahato 3 6 En Ru

“Namo tassa bhagavato arahato sammāsambuddhassa;
“Homage to that Blessed One, the perfected one, the fully awakened Buddha!
namo tassa bhagavato arahato sammāsambuddhassa;
Homage to that Blessed One, the perfected one, the fully awakened Buddha!
namo tassa bhagavato arahato sammāsambuddhassāti.
Homage to that Blessed One, the perfected one, the fully awakened Buddha!

mn50 Māratajjanīyasutta The Rebuke of Māra bhagavato arahato 2 6 En Ru

Kakusandhassa kho pana, pāpima, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
Kakusandha had a fine pair of chief disciples named Vidhura and Sañjīva.
Yāvatā kho pana, pāpima, kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā.
Of all the disciples of the Buddha Kakusandha,

mn81 Ghaṭikārasutta With Ghaṭīkāra bhagavato arahato 12 0 En Ru

Idha sudaṁ, ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi.
It was here, in fact, that he had his monastery,
Idha sudaṁ, ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi.
It was here, in fact, that he had his monastery,
Vegaḷiṅge kho, ānanda, gāmanigame ghaṭikāro nāma kumbhakāro kassapassa bhagavato arahato sammāsambuddhassa upaṭṭhāko ahosi aggupaṭṭhāko.
The Buddha Kassapa had as chief supporter in Vebhaliṅga a potter named Ghaṭīkāra. ghaṭikāro → ghaṭīkāro (bj, cck, pts1ed)
‘ayaṁ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo.
‘Dear Jotipāla, the Buddha Kassapa’s monastery is not far away.
‘ayaṁ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo.
‘Dear Jotipāla, the Buddha Kassapa’s monastery is not far away.
‘ayaṁ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo.
‘Dear Jotipāla, the Buddha Kassapa’s monastery is not far away.
‘ayaṁ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo.
‘Dear Jotipāla, the Buddha Kassapa’s monastery is not far away.
Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā kassapassa bhagavato arahato sammāsambuddhassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
Then they got up from their seat, bowed, and respectfully circled the Buddha Kassapa, keeping him on their right, before leaving.
Alattha kho, ānanda, jotipālo māṇavo kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṁ, alattha upasampadaṁ.
And Jotipāla the brahmin student received the going forth, the ordination in the Buddha’s presence.
Atha kho, ānanda, kikī kāsirājā tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā paṇḍupuṭakassa sālino vigatakāḷakaṁ anekasūpaṁ anekabyañjanaṁ, kassapassa bhagavato arahato sammāsambuddhassa kālaṁ ārocāpesi:
And when the night had passed, King Kikī had delicious fresh and cooked foods prepared in his own home—soft saffron rice with the dark grains picked out, served with many soups and sauces. Then he had the Buddha informed of the time, saying, paṇḍupuṭakassa → paṇḍumuṭikassa (bj, pts1ed); paṇḍumudikassa (sya-all, km)
“Bhikkhū, bhagini, kassapassa bhagavato arahato sammāsambuddhassa kuṭi ovassatī”ti.
“It’s the mendicants, sister. The Buddha’s hut is leaking.”
“Bhikkhū, tāta, kassapassa kira bhagavato arahato sammāsambuddhassa kuṭi ovassatī”ti.
“It was the mendicants, dear. It seems the Buddha’s hut is leaking.”

mn87 Piyajātikasutta Born From the Beloved bhagavato arahato 3 1 En Ru

“Namo tassa bhagavato arahato sammāsambuddhassa.
“Homage to that Blessed One, the perfected one, the fully awakened Buddha!
Namo tassa bhagavato arahato sammāsambuddhassa.
Homage to that Blessed One, the perfected one, the fully awakened Buddha!
Namo tassa bhagavato arahato sammāsambuddhassā”ti.
Homage to that Blessed One, the perfected one, the fully awakened Buddha!” "

mn91 Brahmāyusutta With Brahmāyu bhagavato arahato 3 2 En Ru

“Namo tassa bhagavato arahato sammāsambuddhassa.
“Homage to that Blessed One, the perfected one, the fully awakened Buddha!
Namo tassa bhagavato arahato sammāsambuddhassa.
Homage to that Blessed One, the perfected one, the fully awakened Buddha!
Namo tassa bhagavato arahato sammāsambuddhassāti.
Homage to that Blessed One, the perfected one, the fully awakened Buddha!

mn100 Saṅgāravasutta With Saṅgārava bhagavato arahato 3 18 En Ru

“Namo tassa bhagavato arahato sammāsambuddhassa.
“Homage to that Blessed One, the perfected one, the fully awakened Buddha!
Namo tassa bhagavato arahato sammāsambuddhassa.
Homage to that Blessed One, the perfected one, the fully awakened Buddha!
Namo tassa bhagavato arahato sammāsambuddhassā”ti.
Homage to that Blessed One, the perfected one, the fully awakened Buddha!”

sn6.14 Aruṇavatīsutta Brahmasaṁyuttaṁ About Aruṇavatī bhagavato arahato 5 2 En Ru

Sikhissa kho pana, bhikkhave, bhagavato arahato sammāsambuddhassa abhibhūsambhavaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
Sikhī had a fine pair of chief disciples named Abhibhū and Sambhava.
‘Evaṁ, bhante’ti kho bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paccassosi.
‘Yes, sir,’ replied Abhibhū.
‘Evaṁ, bhante’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā, brahmānañca brahmaparisañca brahmapārisajje ca dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.
‘Yes, sir,’ replied Abhibhū. Then he educated, encouraged, fired up, and inspired them with a Dhamma talk.
‘Evaṁ, bhante’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā dissamānenapi kāyena dhammaṁ desesi, adissamānenapi kāyena dhammaṁ desesi, dissamānenapi heṭṭhimena upaḍḍhakāyena adissamānena uparimena upaḍḍhakāyena dhammaṁ desesi, dissamānenapi uparimena upaḍḍhakāyena adissamānena heṭṭhimena upaḍḍhakāyena dhammaṁ desesi.
‘Yes, sir,’ replied Abhibhū. Then he taught Dhamma with his body visible; with his body invisible; with the lower half visible and the upper half invisible; and with the upper half visible and the lower half invisible.
‘Evaṁ, bhante’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā brahmaloke ṭhito imā gāthāyo abhāsi:
‘Yes, sir,’ replied Abhibhū. Standing in the Brahmā realm, he recited this verse:

sn7.1 Dhanañjānīsutta Brāhmaṇasaṁyuttaṁ With Dhanañjānī bhagavato arahato 3 1 En Ru

“Namo tassa bhagavato arahato sammāsambuddhassa.
“Homage to that Blessed One, the perfected one, the fully awakened Buddha!
Namo tassa bhagavato arahato sammāsambuddhassa.
Homage to that Blessed One, the perfected one, the fully awakened Buddha!
Namo tassa bhagavato arahato sammāsambuddhassā”ti.
Homage to that Blessed One, the perfected one, the fully awakened Buddha!”

sn12.4 Vipassīsutta Nidānasaṁyuttaṁ About Vipassī bhagavato arahato 1 0 En Ru

“vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi:
“Mendicants, Vipassī the Blessed One, the perfected one, the fully awakened Buddha had this thought before his awakening, when he was still unawakened but intent on awakening:

sn12.5 Sikhīsutta Nidānasaṁyuttaṁ Sikhī bhagavato arahato 1 0 En Ru

“Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa …pe…. "
“Sikhī, the Blessed One, the perfected one, the fully awakened Buddha …” "

sn12.6 Vessabhūsutta Nidānasaṁyuttaṁ Vessabhū bhagavato arahato 1 0 En Ru

“Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa …pe…. "
“Vessabhū, the Blessed One, the perfected one, the fully awakened Buddha …” "

sn12.7 Kakusandhasutta Nidānasaṁyuttaṁ Kakusandha bhagavato arahato 1 0 En Ru

“Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa …pe…. "
“Kakusandha, the Blessed One, the perfected one, the fully awakened Buddha …” "

sn12.8 Koṇāgamanasutta Nidānasaṁyuttaṁ Koṇāgamana bhagavato arahato 1 0 En Ru

“Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa …pe…. "
“Koṇāgamana, the Blessed One, the perfected one, the fully awakened Buddha …” "

sn12.9 Kassapasutta Nidānasaṁyuttaṁ Kassapa bhagavato arahato 1 0 En Ru

“Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa …pe…. "
“Kassapa, the Blessed One, the perfected one, the fully awakened Buddha …” "

sn15.20 Vepullapabbatasutta Anamataggasaṁyuttaṁ Mount Vepulla bhagavato arahato 3 0 En Ru

Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
Kakusandha had a fine pair of chief disciples named Vidhura and Sañjīva.
Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa bhiyyosuttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
Koṇāgamana had a fine pair of chief disciples named Bhiyyosa and Uttara.
Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa tissabhāradvājaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
Kassapa had a fine pair of chief disciples named Tissa and Bhāradvāja.