bours 17 texts and 29 matches in Suttanta English


Sutta St Title Words Ct Mr Links Quote
an10.27 Paṭhamamahāpañhāsutta The Great Questions (1st) ours 1 0 En Ru

Idha no, āvuso, ko viseso ko adhippayāso kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā, yadidaṁ dhammadesanāya vā dhammadesanaṁ anusāsaniyā vā anusāsanin”ti?
What, then, is the difference between the ascetic Gotama’s teaching and instruction and ours?”

dn19 Mahāgovindasutta The Great Steward ours 7 6 En Ru

Sace bhavaṁ govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma.
If the Steward is going forth from the lay life to homelessness, we shall do so too. Your destiny shall be ours.”
“Sace bhavaṁ govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
“If the Steward is going forth from the lay life to homelessness, we shall do so too. Your destiny shall be ours.”
Sattannaṁ vassānaṁ accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
When seven years have passed, we shall go forth with you. Your destiny shall be ours.”
addhamāsaṁ āgametu, addhamāsassa accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
or even a fortnight. When a fortnight has passed, we shall go forth. Your destiny shall be ours.”
“Tena hi bhavaṁ govindo sattāhaṁ āgametu, yāva mayaṁ sake puttabhātaro rajjena anusāsissāma, sattāhassa accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
“Well then, sir, please wait for a week, so that we can instruct our sons and brothers in kingship. When a week has passed, we shall go forth. Your destiny shall be ours.” rajjena → rajje (sya-all, km, pts1ed)
“Sace bhavaṁ govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
“If the Steward is going forth from the lay life to homelessness, we shall do so too. Your destiny shall be ours.”
Sace bhavaṁ govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
If you are going forth from the lay life to homelessness, we shall do so too. Your destiny shall be ours.”

dn21 Sakkapañhasutta Sakka’s Questions ourselves 1 2 En Ru

handa sāmaṁ karoma te.
come, let us revere you ourselves!

dn26 Cakkavattisutta The Wheel-Turning Monarch ourselves 1 4 En Ru

Saṁvijjanti kho te, deva, vijite amaccā pārisajjā gaṇakamahāmattā anīkaṭṭhā dovārikā mantassājīvino mayañceva aññe ca ye mayaṁ ariyaṁ cakkavattivattaṁ dhārema.
In your realm are found ministers and counselors, treasury officials, military officers, guardsmen, and professional advisers—both ourselves and others—who remember the noble duty of a wheel-turning monarch.

mn11 Cūḷasīhanādasutta The Shorter Discourse on the Lion’s Roar ourselves 1 0 En Ru

‘atthi kho no, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṁ attani sampassamānā evaṁ vadema—
‘There are four things explained by the Blessed One, who knows and sees, the perfected one, the fully awakened Buddha. Seeing these things in ourselves we say that:

mn13 Mahādukkhakkhandhasutta The Longer Discourse on the Mass of Suffering ours 1 1 En Ru

idha no, āvuso, ko viseso, ko adhippayāso, kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā—
What, then, is the difference between the ascetic Gotama’s teaching and instruction and ours?”

mn39 Mahāassapurasutta The Longer Discourse at Assapura ourselves 2 13 En Ru

Tāya ca pana parisuddhakāyasamācāratāya nevattānukkaṁsessāma na paraṁ vambhessāmā’ti evañhi vo, bhikkhave, sikkhitabbaṁ.
And we won’t glorify ourselves or put others down on account of our pure bodily behavior.’
Tāya ca pana parisuddhājīvatāya nevattānukkaṁsessāma na paraṁ vambhessāmā’ti evañhi vo, bhikkhave, sikkhitabbaṁ.
And we won’t glorify ourselves or put others down on account of our pure livelihood.’

mn67 Cātumasutta At Cātumā ourselves 1 13 En Ru

‘mayaṁ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārimhā.
‘Formerly, as laypeople, we amused ourselves, supplied and provided with the five kinds of sensual stimulation.

mn75 Māgaṇḍiyasutta With Māgaṇḍiya ours 3 8 En Ru

Evañhi no sutte ocaratī”ti.
Because that’s what it implies in a discourse of ours.”
Evañhi no sutte ocaratī”ti.
Because that’s what it implies in a discourse of ours.”
Evañhi no sutte ocaratī”ti.
Because that’s what it implies in a discourse of ours.”

mn150 Nagaravindeyyasutta With the People of Nagaravinda ourselves 4 1 En Ru

Mayampi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā, ajjhattaṁ avūpasantacittā, samavisamaṁ carāma kāyena vācāya manasā, tesaṁ no samacariyampi hetaṁ uttari apassataṁ.
Because we ourselves are not free of these things, so we do not see that they have any higher good conduct than us.
Mayampi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā, ajjhattaṁ avūpasantacittā, samavisamaṁ carāma kāyena vācāya manasā, tesaṁ no samacariyampi hetaṁ uttari apassataṁ.
Because we ourselves are not free of these things, so we do not see that they have any higher good conduct than us.
Mayampi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā, ajjhattaṁ avūpasantacittā, samavisamaṁ carāma kāyena vācāya manasā, tesaṁ no samacariyampi hetaṁ uttari passataṁ.
Because we ourselves are not free of these things, but we see that they have a higher good conduct than us. Mayampi hi → mayaṁ hi (?)
Mayampi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaṁ avūpasantacittā, samavisamaṁ carāma kāyena vācāya manasā, tesaṁ no samacariyampi hetaṁ uttari passataṁ.
Because we ourselves are not free of these things, but we see that they have a higher good conduct than us.

sn1.35 Ujjhānasaññisutta Devatāsaṁyuttaṁ Disdain ourselves 1 0 En Ru

Tāsaṁ no, bhante, bhagavā accayaṁ accayato paṭiggaṇhātu āyatiṁ saṁvarāyā”ti.
Please, sir, accept our mistake for what it is, so we will restrain ourselves in future.”

sn10.6 Piyaṅkarasutta Yakkhasaṁyuttaṁ With Piyaṅkara ourselves 1 0 En Ru

Sikkhema susīlyamattano,
We should train ourselves well in ethics, susīlyamattano → susīlamattano (bj, mr) "

sn16.6 Ovādasutta Kassapasaṁyuttaṁ Advice ourselves 1 0 En Ru

Tesaṁ no, bhante, bhagavā accayaṁ accayato paṭiggaṇhātu āyatiṁ saṁvarāyā”ti.
Please, sir, accept our mistake for what it is, so we will restrain ourselves in future.”

sn46.52 Pariyāyasutta Bojjhaṅgasaṁyuttaṁ Is There a Way? ours 1 0 En Ru

Idha no, āvuso, ko viseso, ko adhippayāso, kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā, yadidaṁ—dhammadesanāya vā dhammadesanaṁ, anusāsaniyā vā anusāsanin”ti?
What, then, is the difference between the ascetic Gotama’s teaching and instruction and ours?”

sn46.54 Mettāsahagatasutta Bojjhaṅgasaṁyuttaṁ Full of Love ours 1 0 En Ru

Idha no, āvuso, ko viseso, ko adhippayāso, kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā, yadidaṁ—dhammadesanāya vā dhammadesanaṁ, anusāsaniyā vā anusāsanin”ti?
What, then, is the difference between the ascetic Gotama’s teaching and instruction and ours?”

sn47.19 Sedakasutta Satipaṭṭhānasaṁyuttaṁ At Sedaka ourselves 1 0 En Ru

Evaṁ mayaṁ attaguttā attarakkhitā sippāni ceva dassessāma, lābhañca lacchāma, sotthinā ca caṇḍālavaṁsā orohissāmā’”ti.
That’s how, guarding and looking after ourselves, we’ll display our skill, collect our fee, and get down safely from the bamboo pole.’

sn55.6 Thapatisutta Sotāpattisaṁyuttaṁ The Chamberlains ourselves 1 2 En Ru

Tasmiṁ kho pana, bhante, samaye nāgopi rakkhitabbo hoti, tāpi bhaginiyo rakkhitabbā honti, attāpi rakkhitabbo hoti.
Now at that time we must look after the elephants, the sisters, and ourselves.