bsaddhāb 102 texts and 223 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an2.130-140 an2.131 saddhā 2 0 En Ru

Saddhā, bhikkhave, bhikkhunī evaṁ sammā āyācamānā āyāceyya:
“A faithful nun would rightly aspire:
Saddhā, bhikkhave, upāsikā evaṁ sammā āyācamānā āyāceyya:
“A faithful laywoman would rightly aspire:

an3.40 Ādhipateyyasutta In Charge saddhā 2 0 En Ru

‘passatha, bho, imaṁ kulaputtaṁ saddhā agārasmā anagāriyaṁ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti.
“Look at this gentleman; he’s gone forth out of faith from the lay life to homelessness, but he’s living mixed up with bad, unskillful qualities.”
‘passatha, bho, imaṁ kulaputtaṁ saddhā agārasmā anagāriyaṁ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti.
“Look at this gentleman; he’s gone forth out of faith from the lay life to homelessness, but he’s living mixed up with bad, unskillful qualities.”’

an3.57 Vacchagottasutta With Vacchagotta saddhā 1 0 En Ru

Saddhā ca nesaṁ sugate,
and whose faith in the Holy One

an3.70 Uposathasutta Sabbath saddhā 2 7 En Ru

Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpā saddhā saṁvijjati.
When those deities passed away from here, they were reborn there because of their faith, ethics, learning, generosity, and wisdom. I, too, have the same kind of faith, ethics, learning, generosity, and wisdom.’ tatthupapannā → tattha upapannā (bj); tatthūpapannā (sya2ed); tatthuppannā (pts1ed)
Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpā saddhā saṁvijjati.
When those deities passed away from here, they were reborn there because of their faith, ethics, learning, generosity, and wisdom. I, too, have the same kind of faith, ethics, learning, generosity, and wisdom.’

an4.7 Sobhanasutta Beautification saddhā 1 0 En Ru

yā ca saddhā upāsikā;
and a faithful laywoman, too:

an4.52 Dutiyapuññābhisandasutta Overflowing Merit (2nd) saddhā 1 0 En Ru

Yassa saddhā tathāgate,
Whoever has faith in the Realized One,

an4.53 Paṭhamasaṁvāsasutta Living Together (1st) saddhā 1 0 En Ru

Ubho saddhā vadaññū ca,
When both are faithful and bountiful,

an4.54 Dutiyasaṁvāsasutta Living Together (2nd) saddhā 1 0 En Ru

Ubho saddhā vadaññū ca,
an4.54

an4.55 Paṭhamasamajīvīsutta Equality (1st) saddhā 1 0 En Ru

Ubho saddhā vadaññū ca,
When both are faithful and bountiful,

an4.56 Dutiyasamajīvīsutta Equality (2nd) saddhā 1 0 En Ru

Ubho saddhā vadaññū ca,
an4.56

an4.122 Ūmibhayasutta The Danger of Waves saddhā 6 4 En Ru

Evamevaṁ kho, bhikkhave, cattāri bhayāni idhekaccassa kulaputtassa imasmiṁ dhammavinaye agārasmā anagāriyaṁ pabbajitassa pāṭikaṅkhitabbāni.
In the same way, a gentleman who goes forth from the lay life to homelessness in this teaching and training should anticipate four dangers. dhammavinaye agārasmā → saddhā agārasmā (bj, sya-all, km) | pabbajitassa → pabbajato (bj); pabbajito (sya-all); pabbajite (pts1ed) "
Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
It’s when a gentleman has gone forth from the lay life to homelessness, thinking:
Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
It’s when a gentleman has gone forth from the lay life to homelessness …
yampi no saddhā gahapatikā divā vikāle paṇītaṁ khādanīyaṁ vā bhojanīyaṁ vā denti, tatrapime mukhāvaraṇaṁ maññe karontī’ti.
And these faithful householders give us delicious fresh and cooked foods at the wrong time of day. But these mendicants imagine they can gag our mouths!’
Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
It’s when a gentleman has gone forth from the lay life to homelessness …
Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
It’s when a gentleman has gone forth from the lay life to homelessness …

an4.160 Sugatavinayasutta The Training of a Holy One saddhā 1 0 En Ru

Indriyāni saddhā paññā,
an4.160

an4.176 Āyācanasutta Aspiration saddhā 2 0 En Ru

Saddhā, bhikkhave, bhikkhunī evaṁ sammā āyācamānā āyāceyya:
A faithful nun would rightly aspire:
Saddhā, bhikkhave, upāsikā evaṁ sammā āyācamānā āyāceyya:
A faithful laywoman would rightly aspire:

an5.6 Samāpattisutta Becoming saddhā 2 0 En Ru

“Na tāva, bhikkhave, akusalassa samāpatti hoti yāva saddhā paccupaṭṭhitā hoti kusalesu dhammesu.
“Mendicants, you don’t become unskillful as long as faith is established in skillful qualities.
Yato ca kho, bhikkhave, saddhā antarahitā hoti, assaddhiyaṁ pariyuṭṭhāya tiṭṭhati;
But when faith vanishes and faithlessness takes over, pariyuṭṭhāya → pariyuddhāya (sya-all)

an5.47 Dhanasutta Wealth saddhā 1 0 En Ru

Yassa saddhā tathāgate,
Whoever has faith in the Realized One,

an5.167 Codanāsutta Accusation saddhā 4 0 En Ru

“Ye te, bhante, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, te mayā evaṁ vuccamānā na padakkhiṇaṁ gaṇhanti.
“Sir, there are those faithless people who went forth from the lay life to homelessness not out of faith but to earn a livelihood. They’re devious, deceitful, and sneaky. They’re restless, insolent, fickle, scurrilous, and loose-tongued. They do not guard their sense doors or eat in moderation, and they are not dedicated to wakefulness. They don’t care about the ascetic life, and don’t keenly respect the training. They’re indulgent and slack, leaders in backsliding, neglecting seclusion, lazy, and lacking energy. They’re unmindful, lacking situational awareness and immersion, with straying minds, witless and stupid. When I speak to them like this, they don’t respectfully take it up. ketabino → keṭubhino (bj, sya-all, km, pts1ed) "
Ye pana te, bhante, kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṁ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhavīriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te mayā evaṁ vuccamānā padakkhiṇaṁ gaṇhantī”ti.
Sir, there are those gentlemen who went forth from the lay life to homelessness out of faith. They’re not devious, deceitful, and sneaky. They’re not restless, insolent, fickle, scurrilous, and loose-tongued. They guard their sense doors and eat in moderation, and they are dedicated to wakefulness. They care about the ascetic life, and keenly respect the training. They’re not indulgent or slack, nor are they leaders in backsliding, neglecting seclusion. They’re energetic and determined. They’re mindful, with situational awareness, immersion, and unified minds; wise, not stupid. When I speak to them like this, they do respectfully take it up.”
“Ye te, sāriputta, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, tiṭṭhantu te.
“Sāriputta, those faithless people who went forth from the lay life to homelessness not out of faith but to earn a livelihood … Leave them be.
Ye pana te, sāriputta, kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṁ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhavīriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te tvaṁ, sāriputta, vadeyyāsi.
But those gentlemen who went forth from the lay life to homelessness out of faith … You should speak to them.

an5.179 Gihisutta A Layperson saddhā 1 0 En Ru

Saddhā ca nesaṁ sugate,
and whose faith in the Holy One

an6.10 Mahānāmasutta With Mahānāma saddhā 1 0 En Ru

Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpā saddhā saṁvijjati.
When those deities passed away from here, they were reborn there because of their faith, ethics, learning, generosity, and wisdom. I, too, have the same kind of faith, ethics, learning, generosity, and wisdom.’

an6.25 Anussatiṭṭhānasutta Topics for Recollection saddhā 1 5 En Ru

Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā saddhā saṁvijjati.
When those deities passed away from here, they were reborn there because of their faith, ethics, learning, generosity, and wisdom. I, too, have the same kind of faith, ethics, learning, generosity, and wisdom.’

an6.26 Mahākaccānasutta With Mahākaccāna saddhā 1 6 En Ru

Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā saddhā saṁvijjati.
When those deities passed away from here, they were reborn there because of their faith, ethics, learning, generosity, and wisdom. I, too, have the same kind of faith, ethics, learning, generosity, and wisdom.’

an6.45 Iṇasutta Debt saddhā 3 0 En Ru

evamevaṁ kho, bhikkhave, yassa kassaci saddhā natthi kusalesu dhammesu, hirī natthi kusalesu dhammesu, ottappaṁ natthi kusalesu dhammesu, vīriyaṁ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu—
In the same way, whoever has no faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities
saddhā yassa na vijjati;
whoever has no faith,
saddhā yassa patiṭṭhitā;
whoever is grounded in faith,

an6.54 Dhammikasutta About Dhammika saddhā 1 2 En Ru

Saddhā sati ca vīriyaṁ,
faith, mindfulness, and energy,

an7.15 Udakūpamāsutta A Simile With Water saddhā 8 0 En Ru

Idha, bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī …pe…
It’s the kind of person who, rising up, thinks: ‘It’s good to have faith, conscience, prudence, energy, and wisdom regarding skillful qualities.’
Tassa sā saddhā neva tiṭṭhati no vaḍḍhati hāyatiyeva, tassa sā hirī …pe…
However their faith, conscience, prudence, energy, and wisdom don’t last or grow, but dwindle away.
Idha, bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī …pe…
It’s the kind of person who, rising up, thinks: ‘It’s good to have faith, conscience, prudence, energy, and wisdom regarding skillful qualities.’
Tassa sā saddhā neva hāyati no vaḍḍhati ṭhitā hoti.
And their faith, conscience, prudence, energy, and wisdom lasts, neither dwindling nor growing.
Idha, bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī …pe…
It’s the kind of person who, rising up, thinks: ‘It’s good to have faith, conscience, prudence, energy, and wisdom regarding skillful qualities.’
Idha, bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī …pe…
It’s the kind of person who, rising up, thinks: ‘It’s good to have faith, conscience, prudence, energy, and wisdom regarding skillful qualities.’
Idha, bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī …pe…
It’s the kind of person who, rising up, thinks: ‘It’s good to have faith, conscience, prudence, energy, and wisdom regarding skillful qualities.’
Idha, bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī …pe…
It’s the kind of person who, rising up, thinks: ‘It’s good to have faith, conscience, prudence, energy, and wisdom regarding skillful qualities.’

an7.25 Tatiyasattakasutta Non-Decline for Mendicants (3rd) saddhā 1 0 En Ru

Yāvakīvañca, bhikkhave, bhikkhū saddhā bhavissanti; vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
As long as the mendicants are faithful …

an8.32 Dutiyadānasutta Giving (2nd) saddhā 1 0 En Ru

Saddhā hiriyaṁ kusalañca dānaṁ,
“Faith, conscience, and skillful giving

an8.49 Paṭhamaidhalokikasutta Winning in This Life (1st) saddhā 1 0 En Ru

Saddhā sīlena sampannā,
Faithful, accomplished in ethics,

an8.50 Dutiyaidhalokikasutta Winning in This Life (2nd) saddhā 1 0 En Ru

Saddhā sīlena sampannā,
Faithful, accomplished in ethics,

an8.80 Kusītārambhavatthusutta Grounds for Laziness and Arousing Energy saddhā 1 0 En Ru

Dve saddhā dve maraṇassatī,
an8.80

an10.61 Avijjāsutta Ignorance saddhā’tissa saddhā 3 2 En Ru

Saddhā’tissa vacanīyaṁ.
You should say: ‘Faith.’
Iti kho, bhikkhave, sappurisasaṁsevo paripūro saddhammassavanaṁ paripūreti, saddhammassavanaṁ paripūraṁ saddhaṁ paripūreti, saddhā paripūrā yonisomanasikāraṁ paripūreti, yonisomanasikāro paripūro satisampajaññaṁ paripūreti, satisampajaññaṁ paripūraṁ indriyasaṁvaraṁ paripūreti, indriyasaṁvaro paripūro tīṇi sucaritāni paripūreti, tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti, cattāro satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti, satta bojjhaṅgā paripūrā vijjāvimuttiṁ paripūrenti;
In this way, when the factor of associating with true persons is fulfilled, it fulfills the factor of listening to the true teaching. When the factor of listening to the true teaching is fulfilled, it fulfills the factor of faith … rational application of mind … mindfulness and situational awareness … sense restraint …the three kinds of good conduct … the four kinds of mindfulness meditation … the seven awakening factors. When the seven awakening factors are fulfilled, they fulfill knowledge and freedom.
Evamevaṁ kho, bhikkhave, sappurisasaṁsevo paripūro saddhammassavanaṁ paripūreti, saddhammassavanaṁ paripūraṁ saddhaṁ paripūreti, saddhā paripūrā yonisomanasikāraṁ paripūreti, yonisomanasikāro paripūro satisampajaññaṁ paripūreti, satisampajaññaṁ paripūraṁ indriyasaṁvaraṁ paripūreti, indriyasaṁvaro paripūro tīṇi sucaritāni paripūreti, tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti, cattāro satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti, satta bojjhaṅgā paripūrā vijjāvimuttiṁ paripūrenti;
In the same way, when the factor of associating with true persons is fulfilled, it fulfills the factor of listening to the true teaching. When the factor of listening to the true teaching is fulfilled, it fulfills the factor of faith … rational application of mind … mindfulness and situational awareness … sense restraint …the three kinds of good conduct … the four kinds of mindfulness meditation … the seven awakening factors. When the seven awakening factors are fulfilled, they fulfill knowledge and freedom.

an10.62 Taṇhāsutta Craving saddhā’tissa saddhā 2 2 En Ru

Saddhā’tissa vacanīyaṁ.
You should say: ‘Faith.’
Iti kho, bhikkhave, sappurisasaṁsevo paripūro saddhammassavanaṁ paripūreti, saddhammassavanaṁ paripūraṁ saddhaṁ paripūreti, saddhā paripūrā yonisomanasikāraṁ paripūreti, yonisomanasikāro paripūro satisampajaññaṁ paripūreti, satisampajaññaṁ paripūraṁ indriyasaṁvaraṁ paripūreti, indriyasaṁvaro paripūro tīṇi sucaritāni paripūreti, tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti, cattāro satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti, satta bojjhaṅgā paripūrā vijjāvimuttiṁ paripūrenti;
In this way, when the factor of associating with true persons is fulfilled, it fulfills the factor of listening to the true teaching. When the factor of listening to the true teaching is fulfilled, it fulfills the factor of faith … rational application of mind … mindfulness and situational awareness … sense restraint …the three kinds of good conduct … the four kinds of mindfulness meditation … the seven awakening factors. When the seven awakening factors are fulfilled, they fulfill knowledge and freedom.

an10.67 Paṭhamanaḷakapānasutta At Naḷakapāna (1st) saddhā 8 4 En Ru

“Yassa kassaci, āvuso, saddhā natthi kusalesu dhammesu, hirī natthi …
“Reverends, whoever has no faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities hirī → hiri (bj, sya-all, km, pts1ed)
evamevaṁ kho, āvuso, yassa kassaci saddhā natthi kusalesu dhammesu, hirī natthi …
In the same way, whoever has no faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities
Yassa kassaci, āvuso, saddhā atthi kusalesu dhammesu, hirī atthi …
Whoever has faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities
evamevaṁ kho, āvuso, yassa kassaci saddhā atthi kusalesu dhammesu, hirī atthi …
In the same way, whoever has faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities
Yassa kassaci, sāriputta, saddhā natthi kusalesu dhammesu, hirī natthi …
Whoever has no faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities
evamevaṁ kho, sāriputta, yassa kassaci saddhā natthi kusalesu dhammesu …pe…
In the same way, whoever has no faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities
Yassa kassaci, sāriputta, saddhā atthi kusalesu dhammesu, hirī atthi …
Whoever has faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities
evamevaṁ kho, sāriputta, yassa kassaci saddhā atthi kusalesu dhammesu, hirī atthi …
In the same way, whoever has faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities

an10.68 Dutiyanaḷakapānasutta At Naḷakapāna (2nd) saddhā 8 4 En Ru

“Yassa kassaci, āvuso, saddhā natthi kusalesu dhammesu, hirī natthi …
“Reverends, whoever has no faith, conscience, prudence, energy, and wisdom; who doesn’t want to listen, doesn’t memorize the teachings, examine their meaning, or practice accordingly, and is not diligent when it comes to skillful qualities
evamevaṁ kho, āvuso, yassa kassaci saddhā natthi kusalesu dhammesu, hirī natthi …
In the same way, whoever has no faith, conscience, prudence, energy, and wisdom; who doesn’t want to listen, doesn’t memorize the teachings, examine their meaning, or practice accordingly, and is negligent when it comes to skillful qualities
Yassa kassaci, āvuso, saddhā atthi kusalesu dhammesu, hirī atthi …
Whoever has faith, conscience, prudence, energy, and wisdom; who wants to listen, memorizes the teachings, examines their meaning, and practices accordingly, and is diligent when it comes to skillful qualities
evamevaṁ kho, āvuso, yassa kassaci saddhā atthi kusalesu dhammesu …pe…
In the same way, whoever has faith, conscience, prudence, energy, and wisdom; who wants to listen, memorizes the teachings, examines their meaning, and practices accordingly, and is diligent when it comes to skillful qualities
Yassa kassaci, sāriputta, saddhā natthi kusalesu dhammesu hirī natthi …
Whoever has no faith, conscience, prudence, energy, and wisdom; who doesn’t want to listen, doesn’t memorize the teachings, examine their meaning, or practice accordingly, and is negligent when it comes to skillful qualities
evamevaṁ kho, sāriputta, yassa kassaci saddhā natthi kusalesu dhammesu …pe…
In the same way, whoever has no faith, conscience, prudence, energy, and wisdom; who doesn’t want to listen, doesn’t memorize the teachings, examine their meaning, or practice accordingly, and is negligent when it comes to skillful qualities
Yassa kassaci, sāriputta, saddhā atthi kusalesu dhammesu hirī atthi …
Whoever has faith, conscience, prudence, energy, and wisdom; who wants to listen, memorizes the teachings, examines their meaning, and practices accordingly, and is diligent when it comes to skillful qualities
evamevaṁ kho, sāriputta, yassa kassaci saddhā atthi kusalesu dhammesu …pe…
In the same way, whoever has faith, conscience, prudence, energy, and wisdom; who wants to listen, memorizes the teachings, examines their meaning, and practices accordingly, and is diligent when it comes to skillful qualities

an11.11 Paṭhamamahānāmasutta With Mahānāma (1st) saddhā 1 0 En Ru

Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthūpapannā, mayhampi tathārūpā saddhā saṁvijjati.
When those deities passed away from here, they were reborn there because of their faith, ethics, learning, generosity, and wisdom. I, too, have the same kind of faith, ethics, learning, generosity, and wisdom.’

an11.12 Dutiyamahānāmasutta With Mahānāma (2nd) saddhā 1 0 En Ru

Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthūpapannā, mayhampi tathārūpā saddhā saṁvijjati.
an11.12

an11.14 Subhūtisutta With Subhūti saddhā 2 0 En Ru

“Saddho nāmāyaṁ, bhante, bhikkhu, sudattassa upāsakassa putto, saddhā agārasmā anagāriyaṁ pabbajito”ti.
“Sir, the name of this mendicant is Saddha. He is the son of the layman Sudatta, and has gone forth out of faith from the lay life to homelessness.” sudattassa → saddhassa (bj, sya-all, km, pts1ed) "
“Kacci panāyaṁ, subhūti, saddho bhikkhu sudattassa upāsakassa putto saddhā agārasmā anagāriyaṁ pabbajito sandissati saddhāpadānesū”ti?
“Well, I hope this mendicant Saddha exhibits the outcomes of faith.”

an11.17 Gopālasutta The Cowherd saddhā 2 0 En Ru

Idha, bhikkhave, bhikkhuṁ saddhā gahapatikā abhihaṭṭhuṁ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tatra bhikkhu mattaṁ na jānāti paṭiggahaṇāya.
It’s when a mendicant is invited by a householder to accept robes, almsfood, lodgings, and medicines and supplies for the sick. But they don’t know moderation in accepting.
Idha, bhikkhave, bhikkhu saddhā gahapatikā abhihaṭṭhuṁ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi.
It’s when a mendicant is invited by a householder to accept robes, almsfood, lodgings, and medicines and supplies for the sick.

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment saddhā 2 14 En Ru

Yāvakīvañca, bhikkhave, bhikkhū saddhā bhavissanti …pe…
As long as the mendicants are faithful …
Āgamissanti kho, ānanda, saddhā bhikkhū bhikkhuniyo upāsakā upāsikāyo:
Faithful monks, nuns, laymen, and laywomen will come, and think:

dn27 Aggaññasutta What Came First saddhā 1 10 En Ru

Yassa kho panassa, vāseṭṭha, tathāgate saddhā niviṭṭhā mūlajātā patiṭṭhitā daḷhā asaṁhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ, tassetaṁ kallaṁ vacanāya:
But only when someone has faith in the Realized One—settled, rooted, and planted deep, strong, not to be shifted by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world—is it appropriate for them to say:

iti74 Puttasutta saddhā 1 0 En Ru

Saddhā sīlena sampannā,
faithful, accomplished in ethics,

iti83 Pañcapubbanimittasutta saddhā 2 0 En Ru

Sā kho panassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā daḷhā asaṁhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ;
When that faith in the Realized One is settled, rooted, and planted deep; when it’s strong and can’t be shifted by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world,
Sā te saddhā niviṭṭhassa,
May that faith of yours be settled,

snp1.4 Kasibhāradvājasutta saddhā 1 2 En Ru

Saddhā bījaṁ tapo vuṭṭhi,
“Faith is my seed, fervor my rain,

snp1.5 Cundasutta saddhā 1 0 En Ru

Iti disvā na hāpeti tassa saddhā;
So when they see them they don’t lose their faith.

snp3.2 Padhānasutta saddhā 1 0 En Ru

Atthi saddhā tathā viriyaṁ,
I have faith and energy too,

snp5.19 Vijayasuttaṁ munisuttavaranti. saddhā 1 3 En Ru

Saddhā ca pīti ca mano sati ca,
My faith and joy and intent and mindfulness

ud2.2 Rājasutta Kings saddhā 1 0 En Ru

“Na khvetaṁ, bhikkhave, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe evarūpiṁ kathaṁ katheyyātha.
“Mendicants, it is not appropriate for you gentlemen who have gone forth in faith from the lay life to homelessness to talk about such things.

ud3.8 Piṇḍapātikasutta One Who Eats Only Almsfood saddhā 1 0 En Ru

“Na khvetaṁ, bhikkhave, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe evarūpiṁ kathaṁ katheyyātha.
“Mendicants, it is not appropriate for you gentlemen who have gone forth in faith from the lay life to homelessness to talk about such things.

ud3.9 Sippasutta Professions saddhā 1 0 En Ru

“Na khvetaṁ, bhikkhave, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe evarūpiṁ kathaṁ katheyyātha.
“Mendicants, it is not appropriate for you gentlemen who have gone forth in faith from the lay life to homelessness to talk about such things.

ud8.10 Dutiyadabbasutta Dabba (2nd) saddhā 1 1 En Ru

Addhā hi taṁ udānamitīdamāhu.
Addhā hi taṁ udānamitīdamāhu → addhā tamudānamitīdamāhu (bj); saddhā hi taṁ udānantidamāhu (sya-all, km, pts-vp-pli1); atthāyetaṁ udānamitimāhu (mr) "

mn4 Bhayabheravasutta Fear and Dread saddhā 2 1 En Ru

“yeme, bho gotama, kulaputtā bhavantaṁ gotamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, bhavaṁ tesaṁ gotamo pubbaṅgamo, bhavaṁ tesaṁ gotamo bahukāro, bhavaṁ tesaṁ gotamo samādapetā;
“Master Gotama, those gentlemen who have gone forth from the lay life to homelessness out of faith in Master Gotama have Master Gotama to lead the way, help them out, and give them encouragement. samādapetā → samādāpetā (?)
Ye te, brāhmaṇa, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, ahaṁ tesaṁ pubbaṅgamo, ahaṁ tesaṁ bahukāro, ahaṁ tesaṁ samādapetā;

mn5 Anaṅgaṇasutta Unblemished saddhā 3 10 En Ru

Evameva kho, āvuso, ye te puggalā assaddhā, jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā, saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā, indriyesu aguttadvārā, bhojane amattaññuno, jāgariyaṁ ananuyuttā, sāmaññe anapekkhavanto, sikkhāya na tibbagāravā, bāhulikā sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, kusītā hīnavīriyā muṭṭhassatī asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, tesaṁ āyasmā sāriputto iminā dhammapariyāyena hadayā hadayaṁ maññe aññāya tacchati.
In the same way, there are those faithless people who went forth from the lay life to homelessness not out of faith but to earn a livelihood. They’re devious, deceitful, and sneaky. They’re restless, insolent, fickle, scurrilous, and loose-tongued. They do not guard their sense doors or eat in moderation, and they are not dedicated to wakefulness. They don’t care about the ascetic life, and don’t keenly respect the training. They’re indulgent and slack, leaders in backsliding, neglecting seclusion, lazy, and lacking energy. They’re unmindful, lacking situational awareness and immersion, with straying minds, witless and stupid. Venerable Sāriputta planes their faults with this exposition of the teaching as if he knows my heart with his heart! ketabino → keṭubhino (bahūsu) "
Ye pana te kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā, asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā, indriyesu guttadvārā, bhojane mattaññuno, jāgariyaṁ anuyuttā, sāmaññe apekkhavanto, sikkhāya tibbagāravā, na bāhulikā na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, āraddhavīriyā pahitattā upaṭṭhitassatī sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te āyasmato sāriputtassa imaṁ dhammapariyāyaṁ sutvā pivanti maññe, ghasanti maññe vacasā ceva manasā ca:
But there are those gentlemen who went forth from the lay life to homelessness out of faith. They’re not devious, deceitful, and sneaky. They’re not restless, insolent, fickle, scurrilous, and loose-tongued. They guard their sense doors and eat in moderation, and they are dedicated to wakefulness. They care about the ascetic life, and keenly respect the training. They’re not indulgent or slack, nor are they leaders in backsliding, neglecting seclusion. They’re energetic and determined. They’re mindful, with situational awareness, immersion, and unified minds; wise, not stupid. Hearing this exposition of the teaching from Venerable Sāriputta, they drink it up and devour it, as it were. And in speech and thought they say:
evameva kho, āvuso, ye te kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā, asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā, indriyesu guttadvārā, bhojane mattaññuno, jāgariyaṁ anuyuttā, sāmaññe apekkhavanto, sikkhāya tibbagāravā, na bāhulikā na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, āraddhavīriyā pahitattā upaṭṭhitassatī sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te āyasmato sāriputtassa imaṁ dhammapariyāyaṁ sutvā pivanti maññe, ghasanti maññe vacasā ceva manasā ca:
In the same way, those gentlemen who went forth from the lay life to homelessness out of faith … say:

mn8 Sallekhasutta Self-Effacement saddhā 3 2 En Ru

‘Pare assaddhā bhavissanti, mayamettha saddhā bhavissāmā’ti sallekho karaṇīyo.
‘Others will be faithless, but here we will have faith.’
Thinamiddhapariyuṭṭhitassa purisapuggalassa vigatathinamiddhatā hoti parikkamanāya, uddhatassa purisapuggalassa anuddhaccaṁ hoti parikkamanāya, vicikicchissa purisapuggalassa tiṇṇavicikicchatā hoti parikkamanāya, kodhanassa purisapuggalassa akkodho hoti parikkamanāya, upanāhissa purisapuggalassa anupanāho hoti parikkamanāya, makkhissa purisapuggalassa amakkho hoti parikkamanāya, paḷāsissa purisapuggalassa apaḷāso hoti parikkamanāya, issukissa purisapuggalassa anissukitā hoti parikkamanāya, maccharissa purisapuggalassa amacchariyaṁ hoti parikkamanāya, saṭhassa purisapuggalassa asāṭheyyaṁ hoti parikkamanāya, māyāvissa purisapuggalassa amāyā hoti parikkamanāya, thaddhassa purisapuggalassa atthaddhiyaṁ hoti parikkamanāya, atimānissa purisapuggalassa anatimāno hoti parikkamanāya, dubbacassa purisapuggalassa sovacassatā hoti parikkamanāya, pāpamittassa purisapuggalassa kalyāṇamittatā hoti parikkamanāya, pamattassa purisapuggalassa appamādo hoti parikkamanāya, assaddhassa purisapuggalassa saddhā hoti parikkamanāya, ahirikassa purisapuggalassa hirī hoti parikkamanāya, anottāpissa purisapuggalassa ottappaṁ hoti parikkamanāya, appassutassa purisapuggalassa bāhusaccaṁ hoti parikkamanāya, kusītassa purisapuggalassa vīriyārambho hoti parikkamanāya, muṭṭhassatissa purisapuggalassa upaṭṭhitassatitā hoti parikkamanāya, duppaññassa purisapuggalassa paññāsampadā hoti parikkamanāya, sandiṭṭhiparāmāsiādhānaggāhiduppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsianādhānaggāhisuppaṭinissaggitā hoti parikkamanāya.
An individual who is attached to their own views, holding them tight, and refusing to let go, gets around it by not being attached to their own views, not holding them tight, but letting them go easily. amāyā → amāyāvitā (mr)
Assaddhassa purisapuggalassa saddhā hoti parinibbānāya.
mn8

mn21 Kakacūpamasutta The Simile of the Saw saddhā 2 10 En Ru

“Nanu tvaṁ, phagguna, kulaputto saddhā agārasmā anagāriyaṁ pabbajito”ti?
“Phagguna, are you not a gentleman who has gone forth from the lay life to homelessness?”
“Na kho te etaṁ, phagguna, patirūpaṁ kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa, yaṁ tvaṁ bhikkhunīhi saddhiṁ ativelaṁ saṁsaṭṭho vihareyyāsi.
“As such, it’s not appropriate for you to mix so closely with those nuns.

mn26 Pāsarāsisutta The Noble Quest saddhā 5 6 En Ru

Etaṁ kho, bhikkhave, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe dhammiyā kathāya sannisīdeyyātha.
It’s appropriate for gentlemen like you, who have gone forth in faith from the lay life to homelessness, to sit together and talk about the teaching.
‘na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā;
‘It’s not just Āḷāra Kālāma who has faith,
‘na kho rāmasseva ahosi saddhā, mayhampatthi saddhā;
‘It’s not just Rāma who had faith,

mn29 Mahāsāropamasutta The Longer Simile of the Heartwood saddhā 10 7 En Ru

“Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
“Mendicants, take the case of a gentleman who has gone forth from the lay life to homelessness, thinking,
Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
mn29
Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Next, take a gentleman who has gone forth from the lay life to homelessness …
Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
mn29
Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Next, take a gentleman who has gone forth from the lay life to homelessness …
Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
mn29
Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Next, take a gentleman who has gone forth from the lay life to homelessness …
Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
mn29
Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Next, take a gentleman who has gone forth from the lay life to homelessness, thinking,
Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
mn29

mn30 Cūḷasāropamasutta The Shorter Simile of the Heartwood saddhā 5 13 En Ru

Evameva kho, brāhmaṇa, idhekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti:
In the same way, take a certain person who goes forth from the lay life to homelessness, thinking:
Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti:
Next, take a gentleman who has gone forth from the lay life to homelessness …
Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti:
Next, take a gentleman who has gone forth from the lay life to homelessness …
Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti:
Next, take a gentleman who has gone forth from the lay life to homelessness …
Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti:
Next, take a gentleman who has gone forth from the lay life to homelessness, thinking:

mn33 Mahāgopālakasutta The Longer Discourse on the Cowherd saddhā 2 0 En Ru

Idha, bhikkhave, bhikkhuṁ saddhā gahapatikā abhihaṭṭhuṁ pavārenti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi, tatra bhikkhu mattaṁ na jānāti paṭiggahaṇāya.
It’s when a mendicant is invited by a householder to accept robes, almsfood, lodgings, and medicines and supplies for the sick, and that mendicant doesn’t know moderation in accepting.
Idha, bhikkhave, bhikkhuṁ saddhā gahapatikā abhihaṭṭhuṁ pavārenti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi.
It’s when a mendicant is invited by a householder to accept robes, almsfood, lodgings, and medicines and supplies for the sick,

mn36 Mahāsaccakasutta The Longer Discourse With Saccaka saddhā 4 16 En Ru

‘na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā;
‘It’s not just Āḷāra Kālāma who has faith,
‘na kho rāmasseva ahosi saddhā, mayhampatthi saddhā;
‘It’s not just Rāma who had faith,

mn47 Vīmaṁsakasutta The Inquirer saddhā 2 0 En Ru

Yassa kassaci, bhikkhave, imehi ākārehi imehi padehi imehi byañjanehi tathāgate saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā, ayaṁ vuccati, bhikkhave, ākāravatī saddhā dassanamūlikā;
When someone’s faith is settled, rooted, and planted in the Realized One in this manner, with these words and phrases, it’s said to be grounded faith that’s based on evidence.

mn60 Apaṇṇakasutta Guaranteed saddhā 2 1 En Ru

“atthi pana vo, gahapatayo, koci manāpo satthā yasmiṁ vo ākāravatī saddhā paṭiladdhā”ti?
“So, householders, is there some other teacher you’re happy with, in whom you have acquired grounded faith?”
“Natthi kho no, bhante, koci manāpo satthā yasmiṁ no ākāravatī saddhā paṭiladdhā”ti.
“No, sir.”

mn66 Laṭukikopamasutta The Simile of the Quail saddhā 1 7 En Ru

‘yampi no saddhā gahapatikā divā vikāle paṇītaṁ khādanīyaṁ bhojanīyaṁ denti tassapi no bhagavā pahānamāha, tassapi no sugato paṭinissaggamāhā’ti.
‘But these faithful householders give us delicious fresh and cooked foods at the wrong time of day. And the Blessed One tells us to give it up! The Holy One tells us to let it go!’

mn67 Cātumasutta At Cātumā saddhā 5 13 En Ru

Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
It’s when a gentleman has gone forth from the lay life to homelessness, thinking:
Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
It’s when a gentleman has gone forth from the lay life to homelessness, thinking:
Yampi no saddhā gahapatikā divā vikāle paṇītaṁ khādanīyaṁ bhojanīyaṁ denti tatthapime mukhāvaraṇaṁ maññe karontī’ti.
And these faithful householders give us delicious fresh and cooked foods at the wrong time of day. But these mendicants imagine they can gag our mouths!’
Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
It’s when a gentleman has gone forth from the lay life to homelessness, thinking:
Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
It’s when a gentleman has gone forth from the lay life to homelessness, thinking:

mn68 Naḷakapānasutta At Naḷakapāna saddhā 8 1 En Ru

Tena kho pana samayena sambahulā abhiññātā abhiññātā kulaputtā bhagavantaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā honti—
Now at that time several very well-known gentlemen had gone forth from the lay life to homelessness out of faith in the Buddha—
“ye te, bhikkhave, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, kacci te, bhikkhave, bhikkhū abhiratā brahmacariye”ti?
“Mendicants, those gentlemen who have gone forth from the lay life to homelessness out of faith in me—I trust they’re satisfied with the spiritual life?”
“ye te, bhikkhave, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, kacci te, bhikkhave, bhikkhū abhiratā brahmacariye”ti?
mn68
“ye te, bhikkhave, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, kacci te, bhikkhave, bhikkhū abhiratā brahmacariye”ti?
mn68
Etaṁ kho, anuruddhā, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe abhirameyyātha brahmacariye.
It’s appropriate for gentlemen like yourselves, who have gone forth in faith from the lay life to homelessness, to be satisfied with the spiritual life.
nanu tumhe, anuruddhā, evaṁ saddhā agārasmā anagāriyaṁ pabbajitā”ti?
mn68
Santi ca kho, anuruddhā, kulaputtā saddhā uḷāravedā uḷārapāmojjā.
Rather, there are gentlemen of faith who are full of sublime joy and gladness.
Santi ca kho, anuruddhā, kulaputtā saddhā uḷāravedā uḷārapāmojjā.
Rather, there are gentlemen of faith who are full of joy and gladness.

mn70 Kīṭāgirisutta At Kīṭāgiri saddhā 2 0 En Ru

Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti, tathāgate cassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā.
It’s a person who doesn’t have direct meditative experience of the peaceful liberations that are formless, transcending form. Nevertheless, having seen with wisdom, some of their defilements have come to an end. And their faith is settled, rooted, and planted in the Realized One.
Sāpi nāma, bhikkhave, saddhā nāhosi;
Mendicants, there has not been that faith,

mn85 Bodhirājakumārasutta With Prince Bodhi saddhā 4 18 En Ru

‘na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā;
‘It’s not just Āḷāra Kālāma who has faith,
‘na kho rāmasseva ahosi saddhā, mayhampatthi saddhā;
‘It’s not just Rāma who had faith,

mn95 Caṅkīsutta With Caṅkī saddhā saddhā’ti 8 2 En Ru

nanu evaṁ sante brāhmaṇānaṁ amūlikā saddhā sampajjatī”ti?
This being so, doesn’t the brahmins’ faith turn out to be baseless?”
Saddhā, ruci, anussavo, ākāraparivitakko, diṭṭhinijjhānakkhanti—
Faith, endorsement, oral tradition, reasoned contemplation, and acceptance of a view after consideration.
Saddhā cepi, bhāradvāja, purisassa hoti;
“If a person has faith,
‘evaṁ me saddhā’ti—
they preserve truth by saying, ‘Such is my faith.’
“Upasaṅkamanassa kho, bhāradvāja, saddhā bahukārā.
Faith is helpful for approaching a teacher.
No cetaṁ saddhā jāyetha, nayidaṁ upasaṅkameyya.
If you don’t give rise to faith, you won’t approach a teacher.
Yasmā ca kho saddhā jāyati tasmā upasaṅkamati.
You approach a teacher because you have faith.
Tasmā upasaṅkamanassa saddhā bahukārā”ti.
That’s why faith is helpful for approaching a teacher.”

mn96 Esukārīsutta With Esukārī saddhā 2 3 En Ru

Yaṁ hissa, brāhmaṇa, paricarato pāricariyāhetu saddhā vaḍḍhati, sīlaṁ vaḍḍhati, sutaṁ vaḍḍhati, cāgo vaḍḍhati, paññā vaḍḍhati, tamahaṁ ‘paricaritabban’ti vadāmi.
And I say that you should serve someone if serving them makes you grow in faith, ethics, learning, generosity, and wisdom.
Yaṁ hissa, brāhmaṇa, paricarato pāricariyāhetu na saddhā vaḍḍhati, na sīlaṁ vaḍḍhati, na sutaṁ vaḍḍhati, na cāgo vaḍḍhati, na paññā vaḍḍhati, nāhaṁ taṁ ‘paricaritabban’ti vadāmī”ti.
I say that you shouldn’t serve someone if serving them doesn’t make you grow in faith, ethics, learning, generosity, and wisdom.”

mn97 Dhanañjānisutta With Dhanañjāni saddhā 1 4 En Ru

Yāpissa bhariyā saddhā saddhakulā ānītā sāpi kālaṅkatā;
His wife, a lady of faith who he married from a family of faith, has passed away.

mn100 Saṅgāravasutta With Saṅgārava saddhā 4 18 En Ru

‘na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā;
‘It’s not just Āḷāra Kālāma who has faith,
‘na kho rāmasseva ahosi saddhā, mayhampatthi saddhā;
‘It’s not just Rāma who had faith,

mn101 Devadahasutta At Devadaha saddhā 2 4 En Ru

Saddhā, ruci, anussavo, ākāraparivitakko, diṭṭhinijjhānakkhanti—
Faith, endorsement, oral tradition, reasoned contemplation, and acceptance of a view after consideration.
Tatrāyasmantānaṁ nigaṇṭhānaṁ kā atītaṁse satthari saddhā, kā ruci, ko anussavo, ko ākāraparivitakko, kā diṭṭhinijjhānakkhantī’ti.
In this case, what faith in your teacher do you have when it comes to the past? What endorsement, oral tradition, reasoned contemplation, or acceptance of a view after consideration?’

mn107 Gaṇakamoggallānasutta With Moggallāna the Accountant saddhā 2 4 En Ru

“yeme, bho gotama, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, na tehi bhavaṁ gotamo saddhiṁ saṁvasati.
“Master Gotama, there are those faithless people who went forth from the lay life to homelessness not out of faith but to earn a livelihood. They’re devious, deceitful, and sneaky. They’re restless, insolent, fickle, scurrilous, and loose-tongued. They do not guard their sense doors or eat in moderation, and they are not committed to wakefulness. They don’t care about the ascetic life, and don’t keenly respect the training. They’re indulgent and slack, leaders in backsliding, neglecting seclusion, lazy, and lacking energy. They’re unmindful, lacking situational awareness and immersion, with straying minds, witless and stupid. Master Gotama doesn’t live together with these. ketabino → keṭubhino (bj, sya-all, km, pts1ed) | bāhulikā → bāhullikā (sya-all, km) "
Ye pana te kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṁ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā nabāhulikā nasāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhavīriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, tehi bhavaṁ gotamo saddhiṁ saṁvasati.
But there are those gentlemen who went forth from the lay life to homelessness out of faith. They’re not devious, deceitful, and sneaky. They’re not restless, insolent, fickle, scurrilous, and loose-tongued. They guard their sense doors and eat in moderation, and they are committed to wakefulness. They care about the ascetic life, and keenly respect the training. They’re not indulgent or slack, nor are they leaders in backsliding, neglecting seclusion. They’re energetic and determined. They’re mindful, with situational awareness, immersion, and unified minds; wise, not stupid. Master Gotama does live together with these.

mn110 Cūḷapuṇṇamasutta The Shorter Discourse on the Full-Moon Night saddhā 1 0 En Ru

Idha, bhikkhave, sappurisassa ye te samaṇabrāhmaṇā saddhā hirimanto ottappino bahussutā āraddhavīriyā upaṭṭhitassatino paññavanto tyāssa mittā honti, te sahāyā.
It’s when a true person is a friend and companion of ascetics and brahmins who are faithful, conscientious, prudent, learned, energetic, mindful, and wise.

sn1.33 Sādhusutta Devatāsaṁyuttaṁ Good saddhā 1 0 En Ru

Saddhā hi dānaṁ bahudhā pasatthaṁ,
It’s true that giving is praised in many ways

sn1.36 Saddhāsutta Devatāsaṁyuttaṁ Faith saddhā 1 0 En Ru

Saddhā dutiyā purisassa hoti,
“Faith is a person’s partner.

sn1.40 Dutiyapajjunnadhītusuttaṁ Devatāsaṁyuttaṁ With Pajjunna’s Daughter (2nd) saddhā 1 0 En Ru

Saddhā samayo sakalikaṁ,
"

sn1.51 Jarāsutta Devatāsaṁyuttaṁ Old Age saddhā 1 0 En Ru

saddhā sādhu patiṭṭhitā;
Faith is good when grounded.

sn1.52 Ajarasāsutta Devatāsaṁyuttaṁ Getting Old saddhā 1 0 En Ru

saddhā sādhu adhiṭṭhitā;
Faith is good when committed.

sn1.59 Dutiyasutta Devatāsaṁyuttaṁ A Partner saddhā 1 0 En Ru

Saddhā dutiyā purisassa hoti,
“Faith is a person’s partner.

sn1.79 Pātheyyasutta Devatāsaṁyuttaṁ Provisions saddhā 1 0 En Ru

Saddhā bandhati pātheyyaṁ,
“Provisions should be tied up with faith.

sn4.25 Māradhītusutta Mārasaṁyuttaṁ Māra’s Daughters saddhā 1 0 En Ru

Addhā carissanti bahū ca saddhā;
and many of the faithful will cross over for sure.

sn7.11 Kasibhāradvājasutta Brāhmaṇasaṁyuttaṁ With Bhāradvāja the Farmer saddhā 1 0 En Ru

Saddhā bījaṁ tapo vuṭṭhi,
“Faith is my seed, fervor my rain,

sn8.12 Vaṅgīsasutta Vaṅgīsasaṁyuttaṁ With Vaṅgīsa saddhā 1 0 En Ru

Saddhā no upapajjatha.
and faith arose in us.

sn11.14 Daliddasutta Sakkasaṁyuttaṁ Poor saddhā 1 0 En Ru

‘Yassa saddhā tathāgate,
‘Whoever has faith in the Realized One,

sn12.23 Upanisasutta Nidānasaṁyuttaṁ Vital Conditions saddhā’tissa saddhā 3 1 En Ru

Saddhā’tissa vacanīyaṁ.
You should say: ‘Faith.’
dukkhūpanisā saddhā,
Suffering is a vital condition for faith.
Evameva kho, bhikkhave, avijjūpanisā saṅkhārā, saṅkhārūpanisaṁ viññāṇaṁ, viññāṇūpanisaṁ nāmarūpaṁ, nāmarūpūpanisaṁ saḷāyatanaṁ, saḷāyatanūpaniso phasso, phassūpanisā vedanā, vedanūpanisā taṇhā, taṇhūpanisaṁ upādānaṁ, upādānūpaniso bhavo, bhavūpanisā jāti, jātūpanisaṁ dukkhaṁ, dukkhūpanisā saddhā, saddhūpanisaṁ pāmojjaṁ, pāmojjūpanisā pīti, pītūpanisā passaddhi, passaddhūpanisaṁ sukhaṁ, sukhūpaniso samādhi, samādhūpanisaṁ yathābhūtañāṇadassanaṁ, yathābhūtañāṇadassanūpanisā nibbidā, nibbidūpaniso virāgo, virāgūpanisā vimutti, vimuttūpanisaṁ khaye ñāṇan”ti.
In the same way, ignorance is a vital condition for choices. … Freedom is a vital condition for the knowledge of ending.” "

sn14.17 Assaddhasaṁsandanasutta Dhātusaṁyuttaṁ Faithless saddhā 2 0 En Ru

Saddhā saddhehi saddhiṁ saṁsandanti samenti;
the faithful with the faithful,
Saddhā saddhehi saddhiṁ …pe…
sn14.17

sn14.18 Assaddhamūlakasutta Dhātusaṁyuttaṁ Beginning With the Faithless saddhā 6 0 En Ru

saddhā saddhehi saddhiṁ saṁsandanti samenti;
the faithful with the faithful,
saddhā saddhehi saddhiṁ saṁsandanti samenti;
sn14.18
saddhā saddhehi saddhiṁ saṁsandanti samenti;
the faithful with the faithful,
saddhā saddhehi saddhiṁ saṁsandanti samenti; bahussutā bahussutehi saddhiṁ saṁsandanti samenti, paññavanto paññavantehi saddhiṁ saṁsandanti samenti …pe….
the faithful …
saddhā saddhehi saddhiṁ saṁsandanti samenti;
the faithful …
saddhā saddhehi saddhiṁ saṁsandanti samenti;
the faithful …

sn14.23 Asamāhitasutta Dhātusaṁyuttaṁ Lacking Immersion saddhā 1 0 En Ru

Saddhā saddhehi saddhiṁ saṁsandanti samenti;
The faithful with the faithful …

sn14.24 Dussīlasutta Dhātusaṁyuttaṁ Unethical saddhā 1 0 En Ru

Saddhā saddhehi saddhiṁ saṁsandanti samenti;
The faithful with the faithful …

sn16.7 Dutiyaovādasutta Kassapasaṁyuttaṁ Advice (2nd) saddhā 8 4 En Ru

Yassa kassaci, bhante, saddhā natthi kusalesu dhammesu, hirī natthi kusalesu dhammesu, ottappaṁ natthi kusalesu dhammesu, vīriyaṁ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.
Sir, whoever has no faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities can expect decline, not growth, in skillful qualities, whether by day or by night. hirī → hiri (sabbattha) | āgacchati → āgacchanti (bj) "
Evameva kho, bhante, yassa kassaci saddhā natthi kusalesu dhammesu …pe…
In the same way, whoever has no faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities can expect decline, not growth, in skillful qualities, whether by day or by night.
Yassa kassaci, bhante, saddhā atthi kusalesu dhammesu, hirī atthi kusalesu dhammesu, ottappaṁ atthi kusalesu dhammesu, vīriyaṁ atthi kusalesu dhammesu, paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.
Sir, whoever has faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities can expect growth, not decline, in skillful qualities, whether by day or by night.
Evameva kho, bhante, yassa kassaci saddhā atthi kusalesu dhammesu …
In the same way, whoever has faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities can expect growth, not decline, in skillful qualities, whether by day or by night.
Yassa kassaci, kassapa, saddhā natthi kusalesu dhammesu …pe…
Whoever has no faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities can expect decline, not growth …
Evameva kho, kassapa, yassa kassaci saddhā natthi kusalesu dhammesu …pe…
sn16.7
Yassa kassaci, kassapa, saddhā atthi kusalesu dhammesu …pe…
Whoever has faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities can expect growth, not decline …
Evameva kho, kassapa, yassa kassaci saddhā atthi kusalesu dhammesu hirī atthi …
sn16.7

sn17.23 Ekaputtakasutta Lābhasakkārasaṁyuttaṁ An Only Son saddhā 1 0 En Ru

saddhā, bhikkhave, upāsikā ekaputtakaṁ piyaṁ manāpaṁ evaṁ sammā āyācamānā āyāceyya:
A faithful laywoman with a dear and beloved only son would rightly appeal to him,

sn17.24 Ekadhītusutta Lābhasakkārasaṁyuttaṁ An Only Daughter saddhā 1 0 En Ru

saddhā bhikkhave upāsikā ekaṁ dhītaraṁ piyaṁ manāpaṁ evaṁ sammā āyācamānā āyāceyya:
A faithful laywoman with a dear and beloved only daughter would rightly appeal to her,

sn21.8 Nandasutta Bhikkhusaṁyuttaṁ With Nanda saddhā 2 0 En Ru

“na kho te taṁ, nanda, patirūpaṁ kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa, yaṁ tvaṁ ākoṭitapaccākoṭitāni cīvarāni pārupeyyāsi, akkhīni ca añjeyyāsi, acchañca pattaṁ dhāreyyāsi.
“Nanda, as a gentleman who has gone forth in faith from the lay life to homelessness, it’s not appropriate for you to dress in nicely pressed and ironed robes, apply eyeshadow, and carry a polished black bowl.
Etaṁ kho te, nanda, patirūpaṁ kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa, yaṁ tvaṁ āraññiko ca assasi, piṇḍapātiko ca paṁsukūliko ca kāmesu ca anapekkho vihareyyāsī”ti.
It’s appropriate for you to stay in the wilderness, eat only almsfood, wear rag robes, and live without concern for sensual pleasures.”

sn21.9 Tissasutta Bhikkhusaṁyuttaṁ With Tissa saddhā 2 0 En Ru

na kho te taṁ, tissa, patirūpaṁ kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa, yaṁ tvaṁ vattā no ca vacanakkhamo.
As a gentleman who has gone forth in faith from the lay life to homelessness, it’s not appropriate for you to admonish others without accepting admonition yourself.
Etaṁ kho te, tissa, patirūpaṁ kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa:
It’s appropriate for you to

sn41.8 Nigaṇṭhanāṭaputtasutta Cittasaṁyuttaṁ The Jain Ascetic of the Ñātika Clan saddhā 1 0 En Ru

katamaṁ nu kho paṇītataraṁ—ñāṇaṁ vā saddhā vā”ti?
Which is better—knowledge or faith?”

sn42.12 Rāsiyasutta Gāmaṇisaṁyuttaṁ With Rāsiya saddhā 3 0 En Ru

Idha, gāmaṇi, ekacco tapassī lūkhajīvī saddhā agārasmā anagāriyaṁ pabbajito hoti:
Take a fervent mortifier who has gone forth from the lay life to homelessness, thinking:
Idha pana, gāmaṇi, ekacco tapassī lūkhajīvī saddhā agārasmā anagāriyaṁ pabbajito hoti:
Take another fervent mortifier who has gone forth from the lay life to homelessness, thinking:
Idha pana, gāmaṇi, ekacco tapassī lūkhajīvī saddhā agārasmā anagāriyaṁ pabbajito hoti:
Take another fervent mortifier who has gone forth from the lay life to homelessness, thinking:

sn45.4 Jāṇussoṇibrāhmaṇasutta Maggasaṁyuttaṁ Regarding the Brahmin Jānussoṇi saddhā 2 2 En Ru

“Yassa saddhā ca paññā ca,
“Its qualities of faith and wisdom
Dhammā yuttā sadā dhuraṁ;
are always yoked to the shaft. sadā dhuraṁ → saddhā dhuraṁ (sya-all)

sn48.42 Uṇṇābhabrāhmaṇasutta Indriyasaṁyuttaṁ The Brahmin Uṇṇābha saddhā 1 1 En Ru

“Evameva kho, bhikkhave, uṇṇābhassa brāhmaṇassa tathāgate saddhā niviṭṭhā mūlajātā patiṭṭhitā daḷhā asaṁhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
“In the same way, the brahmin Uṇṇābha’s faith in the Realized One is settled, rooted, and planted deep. It’s strong and can’t be shifted by any ascetic or brahmin or god or Māra or Brahmā or by anyone in the world.

sn48.45 Paṭhamapubbārāmasutta Indriyasaṁyuttaṁ At the Eastern Monastery (1st) saddhā 1 0 En Ru

Katamassa ekassa paññindriyassa paññavato, bhikkhave, ariyasāvakassa tadanvayā saddhā saṇṭhāti, tadanvayaṁ vīriyaṁ saṇṭhāti, tadanvayā sati saṇṭhāti, tadanvayo samādhi saṇṭhāti.
What one? The faculty of wisdom. When a noble disciple has wisdom, the faith, energy, mindfulness, and immersion that follow along with that become stabilized.

sn48.50 Āpaṇasutta Indriyasaṁyuttaṁ At Āpaṇa saddhā 2 0 En Ru

Yā hissa, bhante, saddhā tadassa saddhindriyan”ti.
For their faith is the faculty of faith.”
Yā hissa, sāriputta, saddhā tadassa saddhindriyan”ti.
sn48.50

sn48.52 Mallikasutta Indriyasaṁyuttaṁ In the Land of the Mallas saddhā 1 1 En Ru

Paññavato, bhikkhave, ariyasāvakassa tadanvayā saddhā saṇṭhāti, tadanvayaṁ vīriyaṁ saṇṭhāti, tadanvayā sati saṇṭhāti, tadanvayo samādhi saṇṭhātī”ti.
When a noble disciple has wisdom, the faith, energy, mindfulness, and immersion that follow along with that become stabilized.” "

sn55.2 Brahmacariyogadhasutta Sotāpattisaṁyuttaṁ The Culmination of the Spiritual Life saddhā 1 0 En Ru

“Yesaṁ saddhā ca sīlañca,
“Those who have faith and ethics,

sn55.26 Paṭhamaanāthapiṇḍikasutta Sotāpattisaṁyuttaṁ Anāthapiṇḍika (1st) saddhā 1 0 En Ru

“Yassa saddhā tathāgate,
“Whoever has faith in the Realized One,

sn55.51 Sagāthakasutta Sotāpattisaṁyuttaṁ With Verses saddhā 1 0 En Ru

“Yassa saddhā tathāgate,
“Whoever has faith in the Realized One,