btava 26 texts and 56 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an6.16 Nakulapitusutta Nakula’s Father tavaccayena 2 0 En Ru

Sakkomahaṁ, gahapati, tavaccayena dārake posetuṁ, gharāvāsaṁ santharituṁ.
I’m able to provide for the children and keep up the household carpets.
Ahañhi, gahapati, tavaccayena dassanakāmatarā ceva bhavissāmi bhagavato, dassanakāmatarā ca bhikkhusaṅghassa.
When you’ve gone, I’ll want to see the Buddha and his mendicant Saṅgha even more.

an6.120-139 an6.120-139 About Bhallika, Etc. tavakaṇṇiko 1 0 En Ru

tavakaṇṇiko gahapati …
Tavakaṇṇika …

an7.58 Arakkheyyasutta Nothing to Hide tava 1 0 En Ru

‘itipi te na supaññattā sāvakānaṁ nibbānagāminī paṭipadā. Yathāpaṭipannā tava sāvakā āsavānaṁ khayā …pe… sacchikatvā upasampajja viharantī’ti.
‘For such and such reasons you haven’t clearly described the practice that leads to extinguishment for your disciples.’

dn12 Lohiccasutta With Lohicca tava 1 10 En Ru

“avocumhā kho mayaṁ bhoto vacanena taṁ bhagavantaṁ:
“I gave the Buddha your message, mayaṁ bhoto → mayaṁ bhante tava (bj, pts1ed) | avocumhā kho → avocumha bho (pts1ed) "

dn18 Janavasabhasutta With Janavasabha tava 2 6 En Ru

“‘Na aññatra, bhagavā, tava sāsanā, na aññatra, sugata, tava sāsanā;
‘None other than the Blessed One’s instruction! None other than the Holy One’s instruction! aññatra → aññattha (bj, pts1ed)

dn23 Pāyāsisutta With Pāyāsi tava 2 9 En Ru

Yepi tava sotabbaṁ saddhātabbaṁ maññissanti, tepi anayabyasanaṁ āpajjissanti, seyyathāpi te satthikā.
And those who think you’re worth listening to and trusting will also come to ruin, like the drivers. saddhātabbaṁ → saddahātabbaṁ (bj, pts1ed, mr) | tava → te (mr)

snp2.2 Āmagandhasutta tava 1 0 En Ru

Kathaṁpakāro tava āmagandho”.
what do you take to be putrefaction?”

snp3.2 Padhānasutta tava tava 2 0 En Ru

santike maraṇaṁ tava.
on the verge of death.
ekaṁso tava jīvitaṁ;
one fraction is left to life.

snp3.4 sutta tava 1 1 En Ru

Pappuyya tava sāsanaṁ”.
who should eat the religious donation of one like me?”

snp3.6 Sabhiyasutta tava 1 0 En Ru

Natthi nīvaraṇā tava.
there are no hindrances in you.

snp3.7 Selasutta tava 3 0 En Ru

Sabbe te tava kāyasmiṁ,
the marks of a great man,
Bhagavā tava santike”.
in your presence, Blessed One?’”
Dantamha tava sāsane.
we’ve become tamed in your teaching.

snp4.7 Tissametteyyasutta tava 1 0 En Ru

Sutvāna tava sāsanaṁ,
After hearing your instruction,

snp5.1 tava 1 0 En Ru

Taṁ suṇoma vaco tava”.
about heads and head-splitting.”

snp5.6 tava 1 0 En Ru

Tava sutvāna nigghosaṁ,
After hearing your message,

snp5.13 tava 1 0 En Ru

Tava vīra vākyaṁ abhikaṅkhamānā;
After hearing the spiritual giant they will depart from here.

snp5.14 tava 1 0 En Ru

taṁ suṇoma vaco tava”.
let us hear what you say.”

mn21 Kakacūpamasutta The Simile of the Saw tava 4 10 En Ru

Tasmātiha, phagguna, tava cepi koci sammukhā tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāseyya, tatrāpi tvaṁ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi.
So if anyone criticizes those nuns in your presence, you should give up any desires or thoughts of the lay life. gehasitā → gehassitā (?)
Tasmātiha, phagguna, tava cepi koci sammukhā tāsaṁ bhikkhunīnaṁ pāṇinā pahāraṁ dadeyya, leḍḍunā pahāraṁ dadeyya, daṇḍena pahāraṁ dadeyya, satthena pahāraṁ dadeyya. Tatrāpi tvaṁ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi.
So even if someone strikes those nuns with fists, stones, rods, and swords in your presence, you should give up any desires or thoughts of the lay life.
Tasmātiha, phagguna, tava cepi koci sammukhā avaṇṇaṁ bhāseyya, tatrāpi tvaṁ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi.
So if anyone criticizes you in your presence, you should give up any desires or thoughts of the lay life.
Tasmātiha, phagguna, tava cepi koci pāṇinā pahāraṁ dadeyya, leḍḍunā pahāraṁ dadeyya, daṇḍena pahāraṁ dadeyya, satthena pahāraṁ dadeyya, tatrāpi tvaṁ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi.
So Phagguna, even if someone strikes you with fists, stones, rods, and swords, you should give up any desires or thoughts of the lay life.

mn49 Brahmanimantanikasutta On the Invitation of Brahmā tava 4 5 En Ru

Yo ceva, pāpima, brahmā, yā ca brahmaparisā, ye ca brahmapārisajjā, sabbeva tava hatthagatā sabbeva tava vasaṅgatā.
And Brahmā, Brahmā’s assembly, and Brahmā’s retinue have all fallen into your hands; they’re under your sway.
Ahaṁ kho pana, pāpima, neva tava hatthagato neva tava vasaṅgato’ti.
But I haven’t fallen into your hands; I’m not under your sway.’

mn85 Bodhirājakumārasutta With Prince Bodhi tava 2 18 En Ru

api nu so puriso tava santike hatthārūḷhaṁ aṅkusagayhaṁ sippaṁ sikkheyyā”ti?
Could that man still train under you in the art of wielding a hooked goad while riding an elephant?”
api nu so puriso tava santike hatthārūḷhaṁ aṅkusagayhaṁ sippaṁ sikkheyyā”ti?
Could that man still train under you in the art of wielding a hooked goad while riding an elephant?”

mn86 Aṅgulimālasutta With Aṅgulimāla tava 1 0 En Ru

Sutvāna gāthaṁ tava dhammayuttaṁ”.
I shall live without evil.”

mn92 Selasutta With Sela tava 3 0 En Ru

Sabbe te tava kāyasmiṁ,
the marks of a great man,
bhagavā tava santike”.
in your presence, Blessed One?’”
dantamha tava sāsane.
we’ve become tamed in your teaching.

sn1.50 Ghaṭīkārasutta Devatāsaṁyuttaṁ With Ghaṭīkāra tava 1 0 En Ru

nāññatra tava sāsanā;
None other than your instruction!

sn2.24 Ghaṭīkārasutta Devaputtasaṁyuttaṁ With Ghaṭīkāra tava 1 0 En Ru

nāññatra tava sāsanā;
None other than your instruction!

sn4.14 Patirūpasutta Mārasaṁyuttaṁ Appropriate tava 1 0 En Ru

“Netaṁ tava patirūpaṁ,
“It’s not appropriate for you

sn4.19 Kassakasutta Mārasaṁyuttaṁ A Farmer tava 16 0 En Ru

“Taveva, pāpima, cakkhu, tava rūpā, tava cakkhusamphassaviññāṇāyatanaṁ.
“Yours alone, Wicked One, is the eye, yours are sights, yours is the field of eye contact consciousness.
Yattha ca kho, pāpima, natthi cakkhu, natthi rūpā, natthi cakkhusamphassaviññāṇāyatanaṁ, agati tava tattha, pāpima.
Where there is no eye, no sights, no eye contact consciousness—you have no place there, Wicked One!
Taveva, pāpima, sotaṁ, tava saddā, tava sotasamphassaviññāṇāyatanaṁ.
Yours alone is the ear …
Yattha ca kho, pāpima, natthi sotaṁ, natthi saddā, natthi sotasamphassaviññāṇāyatanaṁ, agati tava tattha, pāpima.
sn4.19
Taveva, pāpima, ghānaṁ, tava gandhā, tava ghānasamphassaviññāṇāyatanaṁ.
nose …
Yattha ca kho, pāpima, natthi ghānaṁ, natthi gandhā, natthi ghānasamphassaviññāṇāyatanaṁ, agati tava tattha, pāpima.
sn4.19
Taveva, pāpima, jivhā, tava rasā, tava jivhāsamphassaviññāṇāyatanaṁ …pe…
tongue …
taveva, pāpima, kāyo, tava phoṭṭhabbā, tava kāyasamphassaviññāṇāyatanaṁ …pe…
body …
taveva, pāpima, mano, tava dhammā, tava manosamphassaviññāṇāyatanaṁ.
mind, yours are ideas, yours is the field of mind contact consciousness.
Yattha ca kho, pāpima, natthi mano, natthi dhammā, natthi manosamphassaviññāṇāyatanaṁ, agati tava tattha, pāpimā”ti.
Where there is no mind, no ideas, no mind contact consciousness—you have no place there, Wicked One!”

sn7.17 Navakammikasutta Brāhmaṇasaṁyuttaṁ The Builder tava 1 0 En Ru

bhikkhu sālavane tava;
as a mendicant in the sal jungle?