TOP-10 bvaṇṇav 10 texts and 147 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an10.87 Nappiyasutta Disciplinary Issues vaṇṇavādī vaṇṇavādī 40 2 En Ru

“Idha, bhikkhave, bhikkhu adhikaraṇiko hoti, adhikaraṇasamathassa na vaṇṇavādī.
“Firstly, a mendicant raises disciplinary issues and doesn’t praise the settlement of disciplinary issues.
Yampi, bhikkhave, bhikkhu adhikaraṇiko hoti adhikaraṇasamathassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.
This quality doesn’t conduce to fondness, respect, esteem, harmony, and unity.
Puna caparaṁ, bhikkhave, bhikkhu na sikkhākāmo hoti, sikkhāsamādānassa na vaṇṇavādī.
Furthermore, a mendicant doesn’t want to train, and doesn’t praise taking up the training. … sikkhāsamādānassa → sikkhākāmassa (mr)
Yampi, bhikkhave, bhikkhu na sikkhākāmo hoti sikkhāsamādānassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.
an10.87
Puna caparaṁ, bhikkhave, bhikkhu pāpiccho hoti, icchāvinayassa na vaṇṇavādī.
Furthermore, a mendicant has corrupt wishes, and doesn’t praise getting rid of wishes. …
Yampi, bhikkhave, bhikkhu pāpiccho hoti icchāvinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.
an10.87
Puna caparaṁ, bhikkhave, bhikkhu kodhano hoti, kodhavinayassa na vaṇṇavādī.
Furthermore, a mendicant is irritable, and doesn’t praise getting rid of anger. …
Yampi, bhikkhave, bhikkhu kodhano hoti kodhavinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.
an10.87
Puna caparaṁ, bhikkhave, bhikkhu makkhī hoti, makkhavinayassa na vaṇṇavādī.
Furthermore, a mendicant denigrates others, and doesn’t praise getting rid of denigration. …
Yampi, bhikkhave, bhikkhu makkhī hoti makkhavinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.
an10.87
Puna caparaṁ, bhikkhave, bhikkhu saṭho hoti, sāṭheyyavinayassa na vaṇṇavādī.
Furthermore, a mendicant is devious, and doesn’t praise getting rid of deviousness. …
Yampi, bhikkhave, bhikkhu saṭho hoti sāṭheyyavinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.
an10.87
Puna caparaṁ, bhikkhave, bhikkhu māyāvī hoti, māyāvinayassa na vaṇṇavādī.
Furthermore, a mendicant is deceitful, and doesn’t praise getting rid of deceitfulness. …
Yampi, bhikkhave, bhikkhu māyāvī hoti māyāvinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.
an10.87
Puna caparaṁ, bhikkhave, bhikkhu dhammānaṁ na nisāmakajātiko hoti, dhammanisantiyā na vaṇṇavādī.
Furthermore, a mendicant doesn’t pay attention to the teachings, and doesn’t praise attending to the teachings. …
Yampi, bhikkhave, bhikkhu dhammānaṁ na nisāmakajātiko hoti dhammanisantiyā na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.
an10.87
Puna caparaṁ, bhikkhave, bhikkhu na paṭisallīno hoti, paṭisallānassa na vaṇṇavādī.
Furthermore, a mendicant is not in retreat, and doesn’t praise retreat. …
Yampi, bhikkhave, bhikkhu na paṭisallīno hoti paṭisallānassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.
an10.87
Puna caparaṁ, bhikkhave, bhikkhu sabrahmacārīnaṁ na paṭisanthārako hoti, paṭisanthārakassa na vaṇṇavādī.
Furthermore, a mendicant is inhospitable to their spiritual companions, and doesn’t praise hospitality. paṭisanthārako → paṭisandhārako (mr)
Yampi, bhikkhave, bhikkhu sabrahmacārīnaṁ na paṭisanthārako hoti paṭisanthārakassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.
This quality doesn’t conduce to fondness, respect, esteem, harmony, and unity.
Idha pana, bhikkhave, bhikkhu na adhikaraṇiko hoti, adhikaraṇasamathassa vaṇṇavādī.
Next, a mendicant doesn’t raise disciplinary issues and praises the settlement of disciplinary issues.
Yampi, bhikkhave, bhikkhu na adhikaraṇiko hoti adhikaraṇasamathassa vaṇṇavādī, ayampi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṁvattati.
This quality conduces to fondness, respect, esteem, harmony, and unity.
Puna caparaṁ, bhikkhave, bhikkhu sikkhākāmo hoti, sikkhāsamādānassa vaṇṇavādī.
Furthermore, a mendicant wants to train, and praises taking up the training. …
Yampi, bhikkhave, bhikkhu sikkhākāmo hoti sikkhāsamādānassa vaṇṇavādī, ayampi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṁvattati.
an10.87
Puna caparaṁ, bhikkhave, bhikkhu appiccho hoti, icchāvinayassa vaṇṇavādī.
Furthermore, a mendicant has few desires, and praises getting rid of desires. …
Yampi, bhikkhave, bhikkhu appiccho hoti icchāvinayassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.
an10.87
Puna caparaṁ, bhikkhave, bhikkhu akkodhano hoti, kodhavinayassa vaṇṇavādī.
Furthermore, a mendicant is not irritable, and praises getting rid of anger. …
Yampi, bhikkhave, bhikkhu akkodhano hoti kodhavinayassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.
an10.87
Puna caparaṁ, bhikkhave, bhikkhu amakkhī hoti, makkhavinayassa vaṇṇavādī.
Furthermore, a mendicant doesn’t denigrate others, and praises getting rid of denigration. …
Yampi, bhikkhave, bhikkhu amakkhī hoti makkhavinayassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.
an10.87
Puna caparaṁ, bhikkhave, bhikkhu asaṭho hoti, sāṭheyyavinayassa vaṇṇavādī.
Furthermore, a mendicant isn’t devious, and praises getting rid of deviousness. …
Yampi, bhikkhave, bhikkhu asaṭho hoti sāṭheyyavinayassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.
an10.87
Puna caparaṁ, bhikkhave, bhikkhu amāyāvī hoti, māyāvinayassa vaṇṇavādī.
Furthermore, a mendicant isn’t deceitful, and praises getting rid of deceitfulness. …
Yampi, bhikkhave, bhikkhu amāyāvī hoti māyāvinayassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.
an10.87
Puna caparaṁ, bhikkhave, bhikkhu dhammānaṁ nisāmakajātiko hoti, dhammanisantiyā vaṇṇavādī.
Furthermore, a mendicant pays attention to the teachings, and praises attending to the teachings. …
Yampi, bhikkhave, bhikkhu dhammānaṁ nisāmakajātiko hoti dhammanisantiyā vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.
an10.87
Puna caparaṁ, bhikkhave, bhikkhu paṭisallīno hoti, paṭisallānassa vaṇṇavādī.
Furthermore, a mendicant is in retreat, and praises retreat. …
Yampi, bhikkhave, bhikkhu paṭisallīno hoti paṭisallānassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.
an10.87
Puna caparaṁ, bhikkhave, bhikkhu sabrahmacārīnaṁ paṭisanthārako hoti, paṭisanthārakassa vaṇṇavādī.
Furthermore, a mendicant is hospitable to their spiritual companions, and praises hospitality.
Yampi, bhikkhave, bhikkhu sabrahmacārīnaṁ paṭisanthārako hoti paṭisanthārakassa vaṇṇavādī, ayampi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṁvattati.
This quality conduces to fondness, respect, esteem, harmony, and unity.

dn10 Subhasutta With Subha vaṇṇavādī 10 25 En Ru

Bhavametaṁ ānando jāneyya, yesaṁ so bhavaṁ gotamo dhammānaṁ vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi.
You ought to know what things Master Gotama praised, and in which he encouraged, settled, and grounded all these people.
Katamesānaṁ kho, bho ānanda, dhammānaṁ so bhavaṁ gotamo vaṇṇavādī ahosi; kattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī”ti?
What were those things?”
“Tiṇṇaṁ kho, māṇava, khandhānaṁ so bhagavā vaṇṇavādī ahosi; ettha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi.
“Student, the Buddha praised three spectrums of practice, and that’s what he encouraged, settled, and grounded all these people in.
Imesaṁ kho, māṇava, tiṇṇaṁ khandhānaṁ so bhagavā vaṇṇavādī ahosi; ettha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī”ti.
These are the three spectrums of practice that the Buddha praised.”
“Katamo pana so, bho ānanda, ariyo sīlakkhandho, yassa so bhavaṁ gotamo vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī”ti?
“But what was that entire spectrum of noble ethics that the Buddha praised?”
Ayaṁ kho so, māṇava, ariyo sīlakkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi.
This is that entire spectrum of noble ethics that the Buddha praised.
“Katamo pana so, bho ānanda, ariyo samādhikkhandho, yassa so bhavaṁ gotamo vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī”ti?
But what, Master Ānanda, was that noble spectrum of immersion that the Buddha praised?”
Ayaṁ kho so, māṇava, ariyo samādhikkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi.
This is that noble spectrum of immersion that the Buddha praised.
Katamo pana so, bho ānanda, ariyo paññākkhandho, yassa bho bhavaṁ gotamo vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī”ti?
But what, Master Ānanda, was that spectrum of noble wisdom that the Buddha praised?”
Ayaṁ kho so, māṇava, ariyo paññākkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi.
This is that spectrum of noble wisdom that the Buddha praised.

dn20 Mahāsamayasutta The Great Congregation vaṇṇavanto 15 3 En Ru

vaṇṇavanto yasassino;
so beautiful and glorious.
vaṇṇavanto yasassino;
so beautiful and glorious.
vaṇṇavanto yasassino;
so beautiful and glorious.
vaṇṇavanto yasassino;
so beautiful and glorious.
vaṇṇavanto yasassino;
so beautiful and glorious.
vaṇṇavanto yasassino;
so beautiful and glorious.
vaṇṇavanto yasassino;
so beautiful and glorious.
vaṇṇavanto yasassino;
so beautiful and glorious.
vaṇṇavanto yasassino;
so beautiful and glorious.
vaṇṇavanto yasassino;
so beautiful and glorious.
vaṇṇavanto yasassino;
so beautiful and glorious.
vaṇṇavanto yasassino;
so beautiful and glorious.
vaṇṇavanto yasassino;
so beautiful and glorious.
vaṇṇavanto yasassino;
so beautiful and glorious.
vaṇṇavanto yasassino;
so beautiful and glorious.

dn27 Aggaññasutta What Came First vaṇṇavevaṇṇatā vaṇṇavanto vaṇṇavantatarā vaṇṇavevajjatā 15 10 En Ru

Yathā yathā kho te, vāseṭṭha, sattā rasapathaviṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu tathā tathā tesaṁ sattānaṁ rasapathaviṁ paribhuñjantānaṁ kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha.
But so long as they ate that earth’s nectar, their bodies became more solid and they diverged in appearance; rasapathaviṁ paribhuñjantānaṁ → etthantare pāṭho sya-all, pts1ed potthakesu natthi | vaṇṇavevaṇṇatā → vaṇṇavevajjatā (ṭīkā)
Ekidaṁ sattā vaṇṇavanto honti, ekidaṁ sattā dubbaṇṇā.
some beautiful, some ugly.
Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti:
And the beautiful beings looked down on the ugly ones:
‘mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā’ti.
‘We’re more beautiful, they’re the ugly ones!’
Yathā yathā kho te, vāseṭṭha, sattā bhūmipappaṭakaṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu tathā tathā tesaṁ sattānaṁ bhiyyoso mattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha.
But so long as they ate that ground-fungus, their bodies became more solid and they diverged in appearance;
Ekidaṁ sattā vaṇṇavanto honti, ekidaṁ sattā dubbaṇṇā.
some beautiful, some ugly.
Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti:
And the beautiful beings looked down on the ugly ones:
‘mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā’ti.
‘We’re more beautiful, they’re the ugly ones!’
Yathā yathā kho te, vāseṭṭha, sattā padālataṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu tathā tathā tesaṁ sattānaṁ bhiyyoso mattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha.
But so long as they ate those bursting pods, their bodies became more solid and they diverged in appearance;
Ekidaṁ sattā vaṇṇavanto honti, ekidaṁ sattā dubbaṇṇā.
some beautiful, some ugly.
Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti:
And the beautiful beings looked down on the ugly ones:
‘mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā’ti.
‘We’re more beautiful, they’re the ugly ones!’
Yathā yathā kho te, vāseṭṭha, sattā akaṭṭhapākaṁ sāliṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu tathā tathā tesaṁ sattānaṁ bhiyyoso mattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha, itthiyā ca itthiliṅgaṁ pāturahosi purisassa ca purisaliṅgaṁ.
But so long as they ate that ripe untilled rice, their bodies became more solid and they diverged in appearance. And female characteristics appeared on women, while male characteristics appeared on men.

dn33 Saṅgītisutta Reciting in Concert vaṇṇavādī vaṇṇavanto 6 20 En Ru

Idhāvuso, bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca cīvaraṁ na paritassati, laddhā ca cīvaraṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṁseti na paraṁ vambheti.
A mendicant is content with any kind of robe, and praises such contentment. They don’t try to get hold of a robe in an improper way. They don’t get upset if they don’t get a robe. And if they do get a robe, they use it untied, uninfatuated, unattached, seeing the drawback, and understanding the escape. And on account of that they don’t glorify themselves or put others down. agadhito → agathito (bj, pts1ed)
Puna caparaṁ, āvuso, bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca piṇḍapātaṁ na paritassati, laddhā ca piṇḍapātaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṁseti na paraṁ vambheti.
Furthermore, a mendicant is content with any kind of almsfood …
Puna caparaṁ, āvuso, bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca senāsanaṁ na paritassati, laddhā ca senāsanaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṁseti na paraṁ vambheti.
Furthermore, a mendicant is content with any kind of lodgings …
‘cātumahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti.
‘The Gods of the Four Great Kings are long-lived, beautiful, and very happy.’ cātumahārājikā → cātummahārājikā (bj, sya-all, pts1ed)
paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulā’ti.
the Gods Who Control the Creations of Others are long-lived, beautiful, and very happy.’
‘brahmakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti.
‘The Gods of Brahmā’s Host are long-lived, beautiful, and very happy.’

mn77 Mahāsakuludāyisutta The Longer Discourse with Sakuludāyī vaṇṇavādī vaṇṇavādino vaṇṇavādī vaṇṇavādī’ti 24 25 En Ru

appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādī.
The venerable likes quiet and praises quiet.
Yepi samaṇassa gotamassa sāvakā sabrahmacārīhi sampayojetvā sikkhaṁ paccakkhāya hīnāyāvattanti tepi satthu ceva vaṇṇavādino honti, dhammassa ca vaṇṇavādino honti, saṅghassa ca vaṇṇavādino honti, attagarahinoyeva honti anaññagarahino, “mayamevamhā alakkhikā mayaṁ appapuññā te mayaṁ evaṁ svākkhāte dhammavinaye pabbajitvā nāsakkhimhā yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ caritun”ti.
Even when a disciple of the ascetic Gotama resigns the training and returns to a lesser life, having been overly attached to their spiritual companions, they speak only praise of the teacher, the teaching, and the Saṅgha. They blame only themselves, not others: “We were unlucky, we had little merit. For even after going forth in such a well explained teaching and training we weren’t able to practice for life the perfectly full and pure spiritual life.”
Bhagavā hi, bhante, appāhāro, appāhāratāya ca vaṇṇavādī.
The Buddha eats little and praises eating little.
Yampi, bhante, bhagavā appāhāro, appāhāratāya ca vaṇṇavādī imaṁ kho ahaṁ, bhante, bhagavati paṭhamaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
This is the first such quality I see in the Buddha.
Puna caparaṁ, bhante, bhagavā santuṭṭho itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī.
Furthermore, the Buddha is content with any kind of robe, and praises such contentment.
Yampi, bhante, bhagavā santuṭṭho itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, imaṁ kho ahaṁ, bhante, bhagavati dutiyaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
This is the second such quality I see in the Buddha.
Puna caparaṁ, bhante, bhagavā santuṭṭho itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī.
Furthermore, the Buddha is content with any kind of almsfood, and praises such contentment.
Yampi, bhante, bhagavā santuṭṭho itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, imaṁ kho ahaṁ, bhante, bhagavati tatiyaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
This is the third such quality I see in the Buddha.
Puna caparaṁ, bhante, bhagavā santuṭṭho itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī.
Furthermore, the Buddha is content with any kind of lodging, and praises such contentment.
Yampi, bhante, bhagavā santuṭṭho itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, imaṁ kho ahaṁ, bhante, bhagavati catutthaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
This is the fourth such quality I see in the Buddha.
Puna caparaṁ, bhante, bhagavā pavivitto, pavivekassa ca vaṇṇavādī.
Furthermore, the Buddha is secluded, and praises seclusion.
Yampi, bhante, bhagavā pavivitto, pavivekassa ca vaṇṇavādī, imaṁ kho ahaṁ, bhante, bhagavati pañcamaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti, sakkatvā garuṁ katvā upanissāya viharanti.
This is the fifth such quality I see in the Buddha.
“‘Appāhāro samaṇo gotamo, appāhāratāya ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, santi kho pana me, udāyi, sāvakā kosakāhārāpi aḍḍhakosakāhārāpi beluvāhārāpi aḍḍhabeluvāhārāpi.
“Suppose, Udāyī, my disciples were loyal to me because I eat little. Well, there are disciples of mine who eat a cupful of food, or half a cupful; they eat a wood apple, or half a wood apple.
‘Appāhāro samaṇo gotamo, appāhāratāya ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, ye te, udāyi, mama sāvakā kosakāhārāpi aḍḍhakosakāhārāpi beluvāhārāpi aḍḍhabeluvāhārāpi na maṁ te iminā dhammena sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ.
So if it were the case that my disciples are loyal to me because I eat little, then those disciples who eat even less would not be loyal to me.
‘Santuṭṭho samaṇo gotamo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, santi kho pana me, udāyi, sāvakā paṁsukūlikā lūkhacīvaradharā te susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiṁ karitvā dhārenti.
Suppose my disciples were loyal to me because I’m content with any kind of robe. Well, there are disciples of mine who have rag robes, wearing shabby robes. They gather scraps from charnel grounds, rubbish dumps, and shops, make them into a patchwork robe and wear it. uccinitvā → ucciṇitvā (si); ucchinditvā (mr) | saṅkārakūṭā vā pāpaṇikā vā nantakāni → pāpaṇikāni vā nantakāni vā (si)
‘Santuṭṭho samaṇo gotamo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, ye te, udāyi, mama sāvakā paṁsukūlikā lūkhacīvaradharā te susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiṁ karitvā dhārenti, na maṁ te iminā dhammena sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ.
So if it were the case that my disciples are loyal to me because I’m content with any kind of robe, then those disciples who wear rag robes would not be loyal to me.
‘Santuṭṭho samaṇo gotamo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, santi kho pana me, udāyi, sāvakā piṇḍapātikā sapadānacārino uñchāsake vate ratā, te antaragharaṁ paviṭṭhā samānā āsanenapi nimantiyamānā na sādiyanti.
Suppose my disciples were loyal to me because I’m content with any kind of almsfood. Well, there are disciples of mine who eat only almsfood, wander indiscriminately for almsfood, happy to eat whatever they glean. When they’ve entered an inhabited area, they don’t consent when invited to sit down.
‘Santuṭṭho samaṇo gotamo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, ye te, udāyi, mama sāvakā piṇḍapātikā sapadānacārino uñchāsake vate ratā te antaragharaṁ paviṭṭhā samānā āsanenapi nimantiyamānā na sādiyanti, na maṁ te iminā dhammena sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ.
So if it were the case that my disciples are loyal to me because I’m content with any kind of almsfood, then those disciples who eat only almsfood would not be loyal to me.
‘Santuṭṭho samaṇo gotamo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, santi kho pana me, udāyi, sāvakā rukkhamūlikā abbhokāsikā, te aṭṭhamāse channaṁ na upenti.
Suppose my disciples were loyal to me because I’m content with any kind of lodging. Well, there are disciples of mine who stay at the root of a tree, in the open air. For eight months they don’t go under a roof.
‘Santuṭṭho samaṇo gotamo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, ye te, udāyi, mama sāvakā rukkhamūlikā abbhokāsikā te aṭṭhamāse channaṁ na upenti, na maṁ te iminā dhammena sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ.
So if it were the case that my disciples are loyal to me because I’m content with any kind of lodging, then those disciples who stay at the root of a tree would not be loyal to me.
‘Pavivitto samaṇo gotamo, pavivekassa ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ, santi kho pana me, udāyi, sāvakā āraññikā pantasenāsanā araññavanapatthāni pantāni senāsanāni ajjhogāhetvā viharanti, te anvaddhamāsaṁ saṅghamajjhe osaranti pātimokkhuddesāya.
Suppose my disciples were loyal to me because I’m secluded and I praise seclusion. Well, there are disciples of mine who live in the wilderness, in remote lodgings. Having ventured deep into remote lodgings in the wilderness and the forest, they live there, coming down to the midst of the Saṅgha each fortnight for the recitation of the monastic code.
‘Pavivitto samaṇo gotamo, pavivekassa ca vaṇṇavādī’ti, iti ce maṁ, udāyi, sāvakā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ. Ye te, udāyi, mama sāvakā āraññakā pantasenāsanā araññavanapatthāni pantāni senāsanāni ajjhogāhetvā viharanti te anvaddhamāsaṁ saṅghamajjhe osaranti pātimokkhuddesāya, na maṁ te iminā dhammena sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garuṁ katvā upanissāya vihareyyuṁ.
So if it were the case that my disciples are loyal to me because I’m secluded and praise seclusion, then those disciples who live in the wilderness would not be loyal to me.

mn120 Saṅkhārupapattisutta Rebirth by Choice vaṇṇavanto vaṇṇavā 9 4 En Ru

‘cātumahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti.
‘The Gods of the Four Great Kings are long-lived, beautiful, and very happy.’ cātumahārājikā → cātummahārājikā (bj, sya-all, km, pts1ed)
paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulāti.
the Gods Who Control the Creations of Others are long-lived, beautiful, and very happy.’
‘sahasso brahmā dīghāyuko vaṇṇavā sukhabahulo’ti.
‘The Brahmā of a thousand is long-lived, beautiful, and very happy.’
pañcasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti.
the Brahmā of five thousand is long-lived, beautiful, and very happy.’
‘dasasahasso brahmā dīghāyuko vaṇṇavā sukhabahulo’ti.
‘The Brahmā of ten thousand is long-lived, beautiful, and very happy.’
‘satasahasso brahmā dīghāyuko vaṇṇavā sukhabahulo’ti.
‘The Brahmā of a hundred thousand is long-lived, beautiful, and very happy.’
ābhassarā devā dīghāyukā vaṇṇavanto sukhabahulāti.
the Gods of Streaming Radiance …
subhakiṇhā devā dīghāyukā vaṇṇavanto sukhabahulāti.
the Gods Replete with Glory …
akaniṭṭhā devā dīghāyukā vaṇṇavanto sukhabahulāti.
the Gods of Akaniṭṭha …

sn16.1 Santuṭṭhasutta Kassapasaṁyuttaṁ Content vaṇṇavādī vaṇṇavādino 6 0 En Ru

“Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī;
“Mendicants, Kassapa is content with any kind of robe, and praises such contentment. Santuṭṭhāyaṁ → santuṭṭhoyaṁ (bj)
Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī; na ca piṇḍapātahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca piṇḍapātaṁ na paritassati; laddhā ca piṇḍapātaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.
Kassapa is content with any kind of almsfood …
Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī; na ca senāsanahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca senāsanaṁ na paritassati; laddhā ca senāsanaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.
Kassapa is content with any kind of lodging …
Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena gilānappaccayabhesajjaparikkhārena, itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī; na ca gilānappaccayabhesajjaparikkhārahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca gilānappaccayabhesajjaparikkhāraṁ na paritassati; laddhā ca gilānappaccayabhesajjaparikkhāraṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.
Kassapa is content with any kind of medicines and supplies for the sick …
Tasmātiha, bhikkhave, evaṁ sikkhitabbaṁ: ‘santuṭṭhā bhavissāma itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādino; na ca cīvarahetu anesanaṁ appatirūpaṁ āpajjissāma;
So you should train like this: ‘We will be content with any kind of robe, and praise such contentment. We won’t try to get hold of a robe in an improper way.
santuṭṭhā bhavissāma itarītarena gilānappaccayabhesajjaparikkhārena, itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādino; na ca gilānappaccayabhesajjaparikkhārahetu anesanaṁ appatirūpaṁ āpajjissāma aladdhā ca gilānappaccayabhesajjaparikkhāraṁ na paritassissāma; laddhā ca gilānappaccayabhesajjaparikkhāraṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāmā’ti.
‘We will be content with any kind of medicines and supplies for the sick …’

sn16.5 Jiṇṇasutta Kassapasaṁyuttaṁ Old Age vaṇṇavādī vaṇṇavādī vaṇṇavādino vaṇṇavādino’ti 17 0 En Ru

“Ahaṁ kho, bhante, dīgharattaṁ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī, paṁsukūliko ceva paṁsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṁsaṭṭho ceva asaṁsaggassa ca vaṇṇavādī, āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti.
“For a long time, sir, I’ve lived in the wilderness, eaten only almsfood, worn rag robes, and owned just three robes; and I’ve praised these things. I’ve been one of few wishes, content, secluded, aloof, and energetic; and I’ve praised these things.” vīriyārambhassa → viriyārambhassa (bj, sya-all, pts1ed, pts2ed); vīriyārabbhassa (mr)
“Kiṁ pana tvaṁ, kassapa, atthavasaṁ sampassamāno dīgharattaṁ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe…
“But seeing what benefit, Kassapa, have you long practiced these things?” Kiṁ → km (mr)
āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti?
sn16.5
“Dve khvāhaṁ, bhante, atthavase sampassamāno dīgharattaṁ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe…
“Sir, seeing two benefits I have long practiced these things.
āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī.
sn16.5
Ye kira te ahesuṁ buddhānubuddhasāvakā te dīgharattaṁ āraññikā ceva ahesuṁ āraññikattassa ca vaṇṇavādino …pe…
For they may think: ‘It seems that the awakened disciples of the Buddha for a long time lived in the wilderness, ate only almsfood, wore rag robes, and owned just three robes; and they praised these things. They were of few wishes, content, secluded, aloof, and energetic; and they praised these things.’
āraddhavīriyā ceva ahesuṁ vīriyārambhassa ca vaṇṇavādino’ti.
sn16.5
Ime khvāhaṁ, bhante, dve atthavase sampassamāno dīgharattaṁ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe…
Seeing these two benefits I have long practiced these things.”
āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti.
sn16.5

sn21.10 Theranāmakasutta Bhikkhusaṁyuttaṁ A Mendicant Named Senior vaṇṇavādī vaṇṇavādī 5 0 En Ru

Tena kho pana samayena aññataro bhikkhu theranāmako ekavihārī ceva hoti ekavihārassa ca vaṇṇavādī.
Now at that time there was a certain mendicant named Senior. He lived alone and praised living alone.
“idha, bhante, aññataro bhikkhu theranāmako ekavihārī ekavihārassa ca vaṇṇavādī”ti.
“Sir, there’s a certain mendicant named Senior who lives alone and praises living alone.”
“saccaṁ kira tvaṁ, thera, ekavihārī ekavihārassa ca vaṇṇavādī”ti?
“Is it really true, Senior, that you live alone and praise living alone?”
“Yathā kathaṁ pana tvaṁ, thera, ekavihārī ekavihārassa ca vaṇṇavādī”ti?
“But in what way do you live alone and praise living alone?”
Evaṁ khvāhaṁ, bhante, ekavihārī ekavihārassa ca vaṇṇavādī”ti.
That’s how I live alone and praise living alone.”