Bāhiy 6 texts 24 matches in Four Nikayas Pali

Words

Sutta Title Words Ct Mr Links Type Quote
an1.209-218bāhiyo1Pi En Ru dhamma

… Khippābhiññānaṁ yadidaṁ bāhiyo dārucīriyo.   … with swift insight is Bāhiya of the Bark Cloth.  

an4.243bāhiyo1Pi En Ru dhamma

Āyasmato, bhante, anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṁ saṅghabhedāya ṭhito.   Venerable Anuruddha’s pupil Bāhiya remains entirely committed to creating a schism in the Saṅgha.  

sn35.89bāhiya bāhiyasutta bāhiyo8Pi En Ru dhamma

Bāhiyasutta   With Bāhiya  
Atha kho āyasmā bāhiyo yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho āyasmā bāhiyo bhagavantaṁ etadavoca:  
Then Venerable Bāhiya went up to the Buddha, bowed, sat down to one side, and said to him:  
“Taṁ kiṁ maññasi, bāhiya,  
“What do you think, Bāhiya?  
“Evaṁ passaṁ, bāhiya, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati …pe…  
“Seeing this, a learned noble disciple grows disillusioned with the eye, sights, eye consciousness, and eye contact. And they grow disillusioned with the painful, pleasant, or neutral feeling that arises conditioned by eye contact.  
Atha kho āyasmā bāhiyo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
And then Venerable Bāhiya approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  
Atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.  
Then Bāhiya, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.  
Aññataro ca panāyasmā bāhiyo arahataṁ ahosīti.  
And Venerable Bāhiya became one of the perfected. 

sn35.93bāhiyo1Pi En Ru dhamma

channo puṇṇo ca bāhiyo;    

sn47.15bāhiya bāhiyasutta bāhiyo12Pi En Ru dhamma

Bāhiyasutta   With Bāhiya  
Atha kho āyasmā bāhiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā bāhiyo bhagavantaṁ etadavoca:  
Then Venerable Bāhiya went up to the Buddha, bowed, sat down to one side, and said to him:  
“Tasmātiha tvaṁ, bāhiya, ādimeva visodhehi kusalesu dhammesu.  
“Well then, Bāhiya, you should purify the starting point of skillful qualities.  
Yato ca kho te, bāhiya, sīlañca suvisuddhaṁ bhavissati, diṭṭhi ca ujukā, tato tvaṁ, bāhiya, sīlaṁ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi.  
When your ethics are well purified and your view is correct, you should develop the four kinds of mindfulness meditation, depending on and grounded on ethics.  
Idha tvaṁ, bāhiya, kāye kāyānupassī viharāhi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ;  
Meditate observing an aspect of the body—keen, aware, and mindful, rid of covetousness and displeasure for the world.  
Yato kho tvaṁ, bāhiya, sīlaṁ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṁ bhāvessasi, tato tuyhaṁ, bāhiya, yā ratti vā divaso vā āgamissati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī”ti.  
When you develop these four kinds of mindfulness meditation, depending on and grounded on ethics, you can expect growth, not decline, in skillful qualities, whether by day or by night.”  
Atha kho āyasmā bāhiyo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
And then Venerable Bāhiya approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  
Atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.  
Then Bāhiya, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.  
Aññataro ca panāyasmā bāhiyo arahataṁ ahosīti.  
And Venerable Bāhiya became one of the perfected. 

sn47.20bāhiyo1Pi En Ru dhamma

Cundo celañca bāhiyo;