TOP-10 Cakk.*dukkh 10 texts and 37 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
mn12 Mahāsīhanādasutta The Longer Discourse on the Lion’s Roar cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ ekantadukkhā cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā tiracchānayoniṁ upapannaṁ dukkhā cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā pettivisayaṁ upapannaṁ dukkhabahulā 6 32 En Ru

Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ, ekantadukkhā tibbā kaṭukā vedanā vedayamānaṁ.
Then some time later I see that they have indeed been reborn in hell, where they experience exclusively painful feelings, sharp and severe.
Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ, ekantadukkhā tibbā kaṭukā vedanā vedayamānaṁ.
mn12
Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā tiracchānayoniṁ upapannaṁ, dukkhā tibbā kaṭukā vedanā vedayamānaṁ.
Then some time later I see that they have indeed been reborn in the animal realm, where they suffer painful feelings, sharp and severe.
Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā tiracchānayoniṁ upapannaṁ, dukkhā tibbā kaṭukā vedanā vedayamānaṁ.
mn12
Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā pettivisayaṁ upapannaṁ, dukkhabahulā vedanā vedayamānaṁ.
Then some time later I see that they have indeed been reborn in the ghost realm, where they experience mostly painful feelings.
Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā pettivisayaṁ upapannaṁ, dukkhabahulā vedanā vedayamānaṁ.
mn12

sn35.26 Paṭhamaaparijānanasutta Saḷāyatanasaṁyuttaṁ Without Completely Understanding (1st) cakkhuṁ bhikkhave anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya cakkhuviññāṇaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya cakkhusamphassaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya cakkhuṁ bhikkhave abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya cakkhuviññāṇaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya cakkhusamphassaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya 8 0 En Ru

Cakkhuṁ, bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
Without directly knowing and completely understanding the eye, without dispassion for it and giving it up, you can’t end suffering.
Cakkhuviññāṇaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
eye consciousness …
Cakkhusamphassaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
eye contact …
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya …pe…
painful, pleasant, or neutral feeling that arises conditioned by eye contact, without dispassion for it and giving it up, you can’t end suffering.
Cakkhuṁ, bhikkhave, abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
By directly knowing and completely understanding the eye …
Cakkhuviññāṇaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
sn35.26
Cakkhusamphassaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
sn35.26
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya …pe…
sn35.26

sn35.62 Dutiyasabbupādānapariyādānasutta Saḷāyatanasaṁyuttaṁ The Depletion of All Fuel (2nd) cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ 2 0 En Ru

“Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vā”ti?
The pleasant, painful, or neutral feeling that arises conditioned by eye contact: is that permanent or impermanent?”
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi nibbindati …pe…
And they grow disillusioned with the painful, pleasant, or neutral feeling that arises conditioned by eye contact.

sn35.77 Rādhadukkhasutta Saḷāyatanasaṁyuttaṁ With Rādha on Suffering cakkhu kho rādha dukkhaṁ cakkhusamphassa …pe… adukkhamasukhaṁ vā tampi dukkhaṁ 2 0 En Ru

Cakkhu kho, rādha, dukkhaṁ. Tatra te chando pahātabbo.
sn35.77
yampidaṁ cakkhusamphassa …pe… adukkhamasukhaṁ vā tampi dukkhaṁ. Tatra te chando pahātabbo …pe…
sn35.77

sn35.81 Sambahulabhikkhusutta Saḷāyatanasaṁyuttaṁ Several Mendicants cakkhu kho āvuso dukkhaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ 2 0 En Ru

cakkhu kho, āvuso, dukkhaṁ, tassa pariññāya bhagavati brahmacariyaṁ vussati.
‘Reverends, the eye is suffering. The purpose of leading the spiritual life under the Buddha is to completely understand this.
yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ.
The pleasant, painful, or neutral feeling that arises conditioned by eye contact is also suffering.

sn35.83 Phaggunapañhāsutta Saḷāyatanasaṁyuttaṁ Phagguna’s Question cakkhu yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe 2 0 En Ru

“Atthi nu kho, bhante, taṁ cakkhu, yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyya …pe…
“Sir, suppose someone were to describe the Buddhas of the past who have become completely extinguished, cut off proliferation, cut off the track, finished off the cycle, and transcended suffering. Does the eye exist by which they could be described?
“Natthi kho taṁ, phagguna, cakkhu, yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyya …pe…
“Phagguna, suppose someone were to describe the Buddhas of the past who have become completely extinguished, cut off proliferation, cut off the track, finished off the cycle, and transcended suffering. The eye does not exist by which they could be described.

sn35.152 Kimatthiyabrahmacariyasutta Saḷāyatanasaṁyuttaṁ What’s the Purpose of the Spiritual Life? cakkhu kho āvuso dukkhaṁ cakkhuviññāṇaṁ dukkhaṁ cakkhusamphasso dukkho cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ 4 0 En Ru

Cakkhu kho, āvuso, dukkhaṁ;
‘The eye is suffering.
Cakkhuviññāṇaṁ dukkhaṁ;
Eye consciousness …
Cakkhusamphasso dukkho;
Eye contact …
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ;
The pleasant, painful, or neutral feeling that arises conditioned by eye contact is also suffering.

sn35.163 Koṭṭhikadukkhasutta Saḷāyatanasaṁyuttaṁ With Koṭṭhita on Suffering cakkhu kho koṭṭhika dukkhaṁ cakkhuviññāṇaṁ dukkhaṁ cakkhusamphasso dukkho cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ 4 0 En Ru

Cakkhu kho, koṭṭhika, dukkhaṁ; tatra te chando pahātabbo.
The eye,
Cakkhuviññāṇaṁ dukkhaṁ; tatra te chando pahātabbo.
eye consciousness,
Cakkhusamphasso dukkho; tatra te chando pahātabbo.
and eye contact are suffering: you should give up desire for them.
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ; tatra te chando pahātabbo …pe…
The pleasant, painful, or neutral feeling that arises conditioned by eye contact is also suffering; you should give up desire for it.

sn35.166 Sakkāyadiṭṭhipahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Substantialist View cakkhuṁ kho bhikkhu dukkhato cakkhuviññāṇaṁ dukkhato cakkhusamphassaṁ dukkhato 3 0 En Ru

Cakkhuṁ kho, bhikkhu, dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
“Mendicant, knowing and seeing the eye, sights, eye consciousness, and eye contact as suffering, substantialist view is given up. …
Cakkhuviññāṇaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
sn35.166
Cakkhusamphassaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati …pe…
sn35.166

sn56.16 Dutiyadhāraṇasutta Saccasaṁyuttaṁ Remembering (2nd) paccakkhāya aññaṁ dukkhaṁ paccakkhāya aññaṁ dukkhanirodhagāminiṁ 4 0 En Ru

Ahametaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ paññapessāmī’ti—
I’ll reject this first noble truth of suffering and describe another first noble truth of suffering.’
Ahametaṁ dukkhanirodhagāminiṁ paṭipadaṁ catutthaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhanirodhagāminiṁ paṭipadaṁ catutthaṁ ariyasaccaṁ paññapessāmī’ti—
I’ll reject this fourth noble truth of the practice that leads to the cessation of suffering and describe another fourth noble truth of the practice that leads to the cessation of suffering.’
Ahametaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhaṁ paṭhamaṁ ariyasaccaṁ paññapessāmī’ti—
I’ll reject this first noble truth of suffering and describe another first noble truth of suffering.’
Ahametaṁ dukkhanirodhagāminiṁ paṭipadaṁ catutthaṁ ariyasaccaṁ paccakkhāya aññaṁ dukkhanirodhagāminiṁ paṭipadaṁ catutthaṁ ariyasaccaṁ paññapessāmī’ti—
I’ll reject this fourth noble truth of the practice that leads to the cessation of suffering and describe another fourth noble truth of the practice that leads to the cessation of suffering.’