Cakkhundriy 42 texts and 120 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.16 Apaṇṇakasutta Guaranteed cakkhundriyaṁ cakkhundriye 3 0 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving its restraint. Yatvādhikaraṇamenaṁ → yatvādhikaraṇametaṁ (bj) "

an4.14 Saṁvarasutta Restraint cakkhundriyaṁ cakkhundriye 3 0 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving its restraint.

an4.37 Aparihāniyasutta Non-decline cakkhundriyaṁ cakkhundriye 3 0 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati; rakkhati cakkhundriyaṁ; cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving restraint over it.

an4.164 Paṭhamakhamasutta Patient (1st) cakkhundriyaṁ cakkhundriye 3 0 Pi En Ru

yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati; rakkhati cakkhundriyaṁ; cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving restraint over it.

an4.198 Attantapasutta Fervent Mortification of Oneself cakkhundriyaṁ cakkhundriye 3 1 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati; rakkhati cakkhundriyaṁ; cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving restraint over it.

an5.76 Dutiyayodhājīvasutta Warriors (2nd) cakkhundriyaṁ cakkhundriye 3 5 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati; rakkhati cakkhundriyaṁ; cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, he practices restraint, protecting the faculty of sight, and achieving restraint over it.

an5.140 Sotasutta A Listener cakkhundriyaṁ cakkhundriye 3 1 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati; rakkhati cakkhundriyaṁ; cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving restraint over it.

an6.58 Āsavasutta Defilements cakkhundriyasaṁvarasaṁvuto cakkhundriyasaṁvaraṁ 3 0 Pi En Ru

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso cakkhundriyasaṁvarasaṁvuto viharati.
Take a mendicant who, reflecting rationally, lives restraining the eye faculty.
Yaṁ hissa, bhikkhave, cakkhundriyasaṁvaraṁ asaṁvutassa viharato uppajjeyyuṁ āsavā vighātapariḷāhā, cakkhundriyasaṁvaraṁ saṁvutassa viharato evaṁsa te āsavā vighātapariḷāhā na honti.
For the distressing and feverish defilements that might arise in someone who lives without restraint of the eye faculty do not arise when there is such restraint.

an10.99 Upālisutta With Upāli cakkhundriyaṁ cakkhundriye 3 3 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati; rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving restraint over it.

an11.17 Gopālasutta The Cowherd cakkhundriyaṁ cakkhundriye 6 0 Pi En Ru

yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya na paṭipajjati; na rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ nāpajjati.
Since the faculty of sight is left unrestrained, bad unskillful qualities of covetousness and displeasure become overwhelming. They don’t practice restraint, they don’t protect the faculty of sight, and they don’t achieve its restraint.
yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati; rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving its restraint.

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life cakkhundriyaṁ cakkhundriye 3 36 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving its restraint.

dn10 Subhasutta With Subha cakkhundriyaṁ cakkhundriye 3 25 Pi En Ru

yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ; tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving its restraint.

dn33 Saṅgītisutta Reciting in Concert cakkhundriyaṁ cakkhundriye 4 20 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving its restraint.
cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ.
eye, ear, nose, tongue, and body.

mn2 Sabbāsavasutta All the Defilements cakkhundriyasaṁvarasaṁvuto cakkhundriyasaṁvaraṁ 3 0 Pi En Ru

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso cakkhundriyasaṁvarasaṁvuto viharati.
Take a mendicant who, reflecting rationally, lives restraining the faculty of the eye.
Yañhissa, bhikkhave, cakkhundriyasaṁvaraṁ asaṁvutassa viharato uppajjeyyuṁ āsavā vighātapariḷāhā, cakkhundriyasaṁvaraṁ saṁvutassa viharato evaṁsa te āsavā vighātapariḷāhā na honti.
For the distressing and feverish defilements that might arise in someone who lives without restraint of the eye faculty do not arise when there is such restraint.

mn27 Cūḷahatthipadopamasutta The Shorter Simile of the Elephant’s Footprint cakkhundriyaṁ cakkhundriye 3 6 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving its restraint.

mn33 Mahāgopālakasutta The Longer Discourse on the Cowherd cakkhundriyaṁ cakkhundriye 6 0 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya na paṭipajjati, na rakkhati cakkhundriyaṁ, cakkhundriye na saṁvaraṁ āpajjati.
Since the faculty of sight is left unrestrained, bad unskillful qualities of covetousness and displeasure become overwhelming. They don’t practice restraint, they don’t protect the faculty of sight, and they don’t achieve its restraint.
Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving its restraint.

mn38 Mahātaṇhāsaṅkhayasutta The Longer Discourse on the Ending of Craving cakkhundriyaṁ cakkhundriye 3 4 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving its restraint.

mn39 Mahāassapurasutta The Longer Discourse at Assapura cakkhundriyaṁ cakkhundriye 3 13 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjissāma, rakkhissāma cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjissāma.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, we will practice restraint, we will protect the faculty of sight, and we will achieve its restraint.

mn43 Mahāvedallasutta The Great Elaboration cakkhundriyaṁ 4 1 Pi En Ru

cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ.
the faculties of the eye, ear, nose, tongue, and body.
cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ.
mn43
cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ.
mn43
cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ.
mn43

mn51 Kandarakasutta With Kandaraka cakkhundriyaṁ cakkhundriye 3 5 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving its restraint.

mn53 Sekhasutta A Trainee cakkhundriyaṁ cakkhundriye 3 1 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving its restraint.

mn94 Ghoṭamukhasutta With Ghoṭamukha cakkhundriyaṁ cakkhundriye 3 2 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving its restraint.

mn101 Devadahasutta At Devadaha cakkhundriyaṁ cakkhundriye 3 4 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving its restraint.

mn107 Gaṇakamoggallānasutta With Moggallāna the Accountant cakkhundriyaṁ cakkhundriye 3 4 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjāhi; rakkhāhi cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjāhi.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, practice restraint, protect the faculty of sight, and achieve restraint over it.

mn112 Chabbisodhanasutta The Sixfold Purification cakkhundriyaṁ cakkhundriye 3 1 Pi En Ru

yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjiṁ; rakkhiṁ cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjiṁ.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, I practiced restraint, protecting the faculty of sight, and achieving its restraint.

sn22.47 Samanupassanāsutta Khandhasaṁyuttaṁ Ways of Regarding cakkhundriyassa 1 0 Pi En Ru

cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassa.
the eye, ear, nose, tongue, and body.

sn35.97 Pamādavihārīsutta Saḷāyatanasaṁyuttaṁ One Who Lives Negligently cakkhundriyaṁ 2 0 Pi En Ru

Cakkhundriyaṁ asaṁvutassa, bhikkhave, viharato cittaṁ byāsiñcati cakkhuviññeyyesu rūpesu.
When you live with the eye faculty unrestrained, your mind becomes polluted when it comes to sights known by the eye. byāsiñcati → byāsiccati (bj, sya-all, km) "
Cakkhundriyaṁ saṁvutassa, bhikkhave, viharato cittaṁ na byāsiñcati cakkhuviññeyyesu rūpesu,
When you live with the eye faculty restrained, your mind doesn’t become polluted when it comes to sights known by the eye.

sn35.120 Sāriputtasaddhivihārikasutta Saḷāyatanasaṁyuttaṁ Sāriputta and the Pupil cakkhundriyaṁ cakkhundriye 3 0 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving its restraint.

sn35.127 Bhāradvājasutta Saḷāyatanasaṁyuttaṁ With Bhāradvāja cakkhundriyaṁ cakkhundriye 3 1 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjatha. Rakkhatha cakkhundriyaṁ; cakkhundriye saṁvaraṁ āpajjatha.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, practice restraint, protect the faculty of sight, and achieve its restraint.

sn35.154 Indriyasampannasutta Saḷāyatanasaṁyuttaṁ Endowed With Faculties cakkhundriye 2 0 Pi En Ru

Cakkhundriye ce, bhikkhu, udayabbayānupassī viharanto cakkhundriye nibbindati …pe…
“Mendicant, if someone meditates observing rise and fall in the eye faculty, they grow disillusioned with the eye faculty.

sn35.235 Ādittapariyāyasutta Saḷāyatanasaṁyuttaṁ The Exposition on Burning cakkhundriyaṁ 2 0 Pi En Ru

Varaṁ, bhikkhave, tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṁ sampalimaṭṭhaṁ, na tveva cakkhuviññeyyesu rūpesu anubyañjanaso nimittaggāho.
You’d be better off mutilating your eye faculty with a red-hot iron nail, burning, blazing and glowing, than getting caught up in the features by way of the details in sights known by the eye. sajotibhūtāya → sañjotibhūtāya (sya-all, km)
‘tiṭṭhatu tāva tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṁ sampalimaṭṭhaṁ.
‘Forget mutilating the eye faculty with a red-hot iron nail, burning, blazing and glowing!

sn35.239 Rathopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Chariot cakkhundriyaṁ cakkhundriye 3 3 Pi En Ru

yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ. Tassa saṁvarāya paṭipajjati; rakkhati cakkhundriyaṁ; cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving its restraint.

sn35.240 Kummopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Tortoise cakkhundriyaṁ cakkhundriye 3 1 Pi En Ru

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjatha, rakkhatha cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjatha.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, practice restraint, protecting the faculty of sight, and achieving its restraint.

sn48.25 Suddhakasutta Indriyasaṁyuttaṁ Plain Version cakkhundriyaṁ 1 0 Pi En Ru

Cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, manindriyaṁ—
The faculties of the eye, ear, nose, tongue, body, and mind.

sn48.26 Sotāpannasutta Indriyasaṁyuttaṁ A Stream-Enterer cakkhundriyaṁ 1 0 Pi En Ru

Cakkhundriyaṁ …pe… manindriyaṁ.
The faculties of the eye, ear, nose, tongue, body, and mind.

sn48.27 Arahantasutta Indriyasaṁyuttaṁ A Perfected One cakkhundriyaṁ 1 0 Pi En Ru

Cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, manindriyaṁ.
The faculties of the eye, ear, nose, tongue, body, and mind.

sn48.28 Sambuddhasutta Indriyasaṁyuttaṁ Awakened cakkhundriyaṁ 1 0 Pi En Ru

Cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, manindriyaṁ.
The faculties of the eye, ear, nose, tongue, body, and mind.

sn48.29 Paṭhamasamaṇabrāhmaṇasutta Indriyasaṁyuttaṁ Ascetics and Brahmins (1st) cakkhundriyaṁ 1 0 Pi En Ru

Cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, manindriyaṁ.
The faculties of the eye, ear, nose, tongue, body, and mind.

sn48.30 Dutiyasamaṇabrāhmaṇasutta Indriyasaṁyuttaṁ Ascetics and Brahmins (2nd) cakkhundriyaṁ cakkhundriyasamudayaṁ cakkhundriyanirodhaṁ cakkhundriyanirodhagāminiṁ 8 0 Pi En Ru

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā cakkhundriyaṁ nappajānanti, cakkhundriyasamudayaṁ nappajānanti, cakkhundriyanirodhaṁ nappajānanti, cakkhundriyanirodhagāminiṁ paṭipadaṁ nappajānanti;
“Mendicants, there are ascetics and brahmins who don’t understand the eye faculty, its origin, its cessation, and the practice that leads to its cessation.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā cakkhundriyaṁ pajānanti, cakkhundriyasamudayaṁ pajānanti, cakkhundriyanirodhaṁ pajānanti, cakkhundriyanirodhagāminiṁ paṭipadaṁ pajānanti,
There are ascetics and brahmins who do understand the eye faculty, its origin, its cessation, and the practice that leads to its cessation.

sn48.41 Jarādhammasutta Indriyasaṁyuttaṁ Old Age cakkhundriyassa 2 0 Pi En Ru

cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassā”ti.
of eye, ear, nose, tongue, and body.”
cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassā”ti.
of eye, ear, nose, tongue, and body.”

sn48.42 Uṇṇābhabrāhmaṇasutta Indriyasaṁyuttaṁ The Brahmin Uṇṇābha cakkhundriyaṁ 2 1 Pi En Ru

Cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ.
The faculties of the eye, ear, nose, tongue, and body.
Cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ.
The faculties of the eye, ear, nose, tongue, and body.

sn48.53 Sekhasutta Indriyasaṁyuttaṁ A Trainee cakkhundriyaṁ 1 0 Pi En Ru

Cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, manindriyaṁ—
eye, ear, nose, tongue, body, and mind.