Cetasikā 39 texts and 80 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.35 Hatthakasutta With Hatthaka cetasikā 2 0 En Ru

api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṁ rāgajā pariḷāhā kāyikā vā cetasikā vā yehi so rāgajehi pariḷāhehi pariḍayhamāno dukkhaṁ sayeyyā”ti?
Is it not possible that a fever born of greed—physical or mental—might arise in that householder or householder’s son, burning him so he sleeps badly?”
mohajā pariḷāhā kāyikā vā cetasikā vā yehi so mohajehi pariḷāhehi pariḍayhamāno dukkhaṁ sayeyyā”ti?
or a fever born of delusion—physical or mental—might arise in that householder or householder’s son, burning him so he sleeps badly?”

an4.22 Dutiyauruvelasutta At Uruvelā (2nd) ābhicetasikānaṁ 1 0 En Ru

Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

an4.35 Vassakārasutta With Vassakāra ābhicetasikānaṁ 3 0 En Ru

Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.
Bhavañhi gotamo catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī.
Master Gotama gets the four absorptions … when he wants, without trouble or difficulty.
Ahañhi, brāhmaṇa, catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī.
I do get the four absorptions … when I want, without trouble or difficulty.

an4.87 Puttasutta The Son ābhicetasikānaṁ 2 1 En Ru

Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.
Catunnaṁ kho panasmi jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī,
I get the four absorptions when I want, without trouble or difficulty.

an5.87 Sīlavantasutta Ethical ābhicetasikānaṁ 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

an5.104 Samaṇasukhumālasutta An Exquisite Ascetic of Ascetics ābhicetasikānaṁ 2 0 En Ru

Appābādho hoti, catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.
catunnaṁ kho panasmi jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī,
I get the four absorptions when I want, without trouble or difficulty. catunnaṁ kho panasmi → catunnaṁ kho panamhi (bj); catunnaṁ kho pana (si); catunnaṁ (sya-all, pts1ed) | nikāmalābhī → nikāmalābhī homi (mr) "

an5.106 Ānandasutta With Ānanda ābhicetasikānaṁ 2 0 En Ru

catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;
And they get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. catunnañca → catunnaṁ (pts1ed, mr)
catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;
And they get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

an5.109 Cātuddisasutta All Four Quarters ābhicetasikānaṁ 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

an5.110 Araññasutta Wilderness ābhicetasikānaṁ 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

an5.166 Nirodhasutta Cessation ābhicetasikānaṁ 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

an5.179 Gihisutta A Layperson ābhicetasikānaṁ 4 0 En Ru

“yaṁ kañci, sāriputta, jāneyyātha gihiṁ odātavasanaṁ pañcasu sikkhāpadesu saṁvutakammantaṁ catunnaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhiṁ akicchalābhiṁ akasiralābhiṁ, so ākaṅkhamāno attanāva attānaṁ byākareyya:
“You should know this, Sāriputta, about those white-clothed laypeople whose actions are restrained in the five precepts, and who get four blissful meditations in the present life belonging to the higher mind when they want, without trouble or difficulty. They may, if they wish, declare of themselves: yaṁ kañci → yaṁ kiñci (bj); yaṅkiñci (sya-all)
Katamesaṁ catunnaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī?
And what are the four blissful meditations in the present life belonging to the higher mind that they get when they want, without trouble or difficulty?
Imesaṁ catunnaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
These are the four blissful meditations in the present life belonging to the higher mind that they get when they want, without trouble or difficulty.
Yaṁ kañci, sāriputta, jāneyyātha gihiṁ odātavasanaṁ—imesu pañcasu sikkhāpadesu saṁvutakammantaṁ, imesañca catunnaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhiṁ akicchalābhiṁ akasiralābhiṁ, so ākaṅkhamāno attanāva attānaṁ byākareyya:
You should know this, Sāriputta, about those white-clothed laypeople whose actions are restrained in the five precepts, and who get four blissful meditations in the present life belonging to the higher mind when they want, without trouble or difficulty. They may, if they wish, declare of themselves:

an5.232 Piyasutta Liked ābhicetasikānaṁ 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

an5.233 Sobhanasutta Beautification ābhicetasikānaṁ 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

an5.234 Bahūpakārasutta Very Helpful ābhicetasikānaṁ 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

an7.67 Nagaropamasutta The Simile of the Citadel ābhicetasikānaṁ 4 12 En Ru

Evamevaṁ kho, bhikkhave, yato ariyasāvako sattahi saddhammehi samannāgato hoti, catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
In the same way, when a noble disciple has seven good qualities, and they get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty,
Katamesaṁ catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī?
And what are the four absorptions—blissful meditations in the present life that belong to the higher mind—that they get when they want, without trouble or difficulty?
Imesaṁ catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
These are the four absorptions—blissful meditations in the present life that belong to the higher mind—which they get when they want, without trouble or difficulty.
Yato kho, bhikkhave, ariyasāvako imehi sattahi saddhammehi samannāgato hoti, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
When a noble disciple has seven good qualities, and they get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty,

an7.75 Paṭhamavinayadharasutta An Expert in the Monastic Law (1st) ābhicetasikānaṁ 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

an7.76 Dutiyavinayadharasutta An Expert in the Monastic Law (2nd) ābhicetasikānaṁ 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

an7.77 Tatiyavinayadharasutta An Expert in the Monastic Law (3rd) ābhicetasikānaṁ 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

an7.79 Paṭhamavinayadharasobhanasutta Shines as an Expert in the Monastic Law (1st) ābhicetasikānaṁ 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

an8.30 Anuruddhamahāvitakkasutta Anuruddha and the Great Thoughts ābhicetasikānaṁ 5 7 En Ru

Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro;
First you’ll reflect on these eight thoughts of a great man, and you’ll get the four absorptions—blissful meditations in the present life that belong to the higher mind—when you want, without trouble or difficulty. Then as you live contented your rag robe will seem to you like a chest full of garments of different colors seems to a householder or householder’s child.
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā sālīnaṁ odano vicitakāḷako anekasūpo anekabyañjano;
As you live contented your scraps of almsfood will seem to you like boiled fine rice with the dark grains picked out, served with many soups and sauces seems to a householder or householder’s child.
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā kūṭāgāraṁ ullittāvalittaṁ nivātaṁ phusitaggaḷaṁ pihitavātapānaṁ;
As you live contented your lodging at the root of a tree will seem to you like a bungalow, plastered inside and out, draft-free, with latches fastened and windows shuttered seems to a householder or householder’s child.
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sauttaracchado ubhatolohitakūpadhāno;
As you live contented your lodging at the root of a tree will seem to you like a couch spread with woolen covers—shag-piled, pure white, or embroidered with flowers—and spread with a fine deer hide, with a canopy above and red pillows at both ends seems to a householder or householder’s child. kadalimigapavarapaccattharaṇo → kādali … paccattharaṇo (bj)
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānābhesajjāni, seyyathidaṁ—sappi navanītaṁ telaṁ madhu phāṇitaṁ;
As you live contented your rancid urine as medicine will seem to you like various medicines—ghee, butter, oil, honey, and molasses—seem to a householder or householder’s child.

an8.57 Paṭhamaāhuneyyasutta Worthy of Offerings Dedicated to the Gods (1st) ābhicetasikānaṁ 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

an8.58 Dutiyaāhuneyyasutta Worthy of Offerings Dedicated to the Gods (2nd) ābhicetasikānaṁ 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

an8.71 Paṭhamasaddhāsutta Inspiring All Around (1st) ābhicetasikānaṁ 4 0 En Ru

visārado ca parisāya dhammaṁ deseti, no ca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī …pe…
they don’t get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty …
catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, no ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati;
they don’t realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.
‘kintāhaṁ saddho ca assaṁ, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṁ deseyyaṁ, catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī assaṁ akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyan’ti.
‘How can I become faithful, ethical, and learned, a Dhamma speaker, one who frequents assemblies, one who teaches Dhamma to the assembly with assurance, one who gets the four absorptions when they want, and one who lives having realized the ending of defilements?’
Yato ca kho, bhikkhave, bhikkhu saddho ca hoti, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṁ deseti, catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati;
When they’re faithful, ethical, and learned, a Dhamma speaker, one who frequents assemblies, one who teaches Dhamma to the assembly with assurance, one who gets the four absorptions when they want, and one who lives having realized the ending of defilements,

an10.8 Jhānasutta Inspiring All Around: the Absorptions ābhicetasikānaṁ 4 0 En Ru

āraññiko ca pantasenāsano, no ca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī …
they don’t get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty …
catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, no ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
they don’t realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.
‘kintāhaṁ saddho ca assaṁ, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṁ deseyyaṁ, vinayadharo ca, āraññiko ca pantasenāsano, catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī assaṁ akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyan’ti.
‘How can I become faithful, ethical, and learned, a Dhamma speaker, one who frequents assemblies, one who teaches Dhamma to the assembly with assurance, an expert in the training, one who lives in the wilderness, in remote lodgings, one who gets the four absorptions when they want, and one who lives having realized the ending of defilements?’
Yato ca kho, bhikkhave, bhikkhu saddho ca hoti, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṁ deseti, vinayadharo ca, āraññiko ca pantasenāsano, catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati;
When they’re faithful, ethical, and learned, a Dhamma speaker, one who frequents assemblies, one who teaches Dhamma to the assembly with assurance, an expert in the training, one who lives in the wilderness, in remote lodgings, one who gets the four absorptions when they want, and one who lives having realized the ending of defilements,

an10.30 Dutiyakosalasutta Kosala (2nd) ābhicetasikānaṁ 2 0 En Ru

Puna caparaṁ, bhante, bhagavā catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī.
Furthermore, the Buddha gets the four absorptions—blissful meditations in the present life that belong to the higher mind—when he wants, without trouble or difficulty.
Yampi, bhante, bhagavā catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī, idampi kho ahaṁ, bhante, atthavasaṁ sampassamāno bhagavati evarūpaṁ paramanipaccakāraṁ karomi, mettūpahāraṁ upadaṁsemi.
This is another reason that I demonstrate such utmost devotion for the Buddha, conveying my manifest love.

an10.71 Ākaṅkhasutta One Might Wish ābhicetasikānaṁ 1 0 En Ru

Ākaṅkheyya ce, bhikkhave, bhikkhu ‘catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī assaṁ akicchalābhī akasiralābhī’ti, sīlesvevassa …pe… brūhetā suññāgārānaṁ.
A mendicant might wish: ‘May I get the four absorptions—blissful meditations in the present life that belong to the higher mind—when I want, without trouble or difficulty.’ So let them fulfill their precepts …

an10.98 Therasutta A Senior Mendicant ābhicetasikānaṁ 1 0 En Ru

catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

an11.14 Subhūtisutta With Subhūti ābhicetasikānaṁ 3 0 En Ru

Puna caparaṁ, subhūti, bhikkhu catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
Furthermore, a mendicant gets the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.
Yampi, subhūti, bhikkhu catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, idampi, subhūti, saddhassa saddhāpadānaṁ hoti.
When a mendicant gets the four absorptions, this is an outcome of faith.
Ayaṁ, bhante, bhikkhu catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
This mendicant gets the four absorptions …

dn28 Sampasādanīyasutta Inspiring Confidence ābhicetasikānaṁ 1 6 En Ru

Catunnañca bhagavā jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī.
He gets the four absorptions—blissful meditations in the present life that belong to the higher mind—when he wants, without trouble or difficulty.

mn6 Ākaṅkheyyasutta One Might Wish ābhicetasikānaṁ 1 4 En Ru

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī assaṁ akicchalābhī akasiralābhī’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ.
A mendicant might wish: ‘May I get the four absorptions—blissful meditations in the present life that belong to the higher mind—when I want, without trouble or difficulty.’ So let them fulfill their precepts …

mn36 Mahāsaccakasutta The Longer Discourse With Saccaka cetasikāya 1 16 En Ru

Bhūtapubbaṁ, bho gotama, cetasikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambhopi nāma bhavissati, hadayampi nāma phalissati, uṇhampi lohitaṁ mukhato uggamissati, ummādampi pāpuṇissati cittakkhepaṁ.
This happened to someone once. Their thighs became paralyzed, their heart burst, hot blood gushed from their mouth, and they went mad and lost their mind.

mn44 Cūḷavedallasutta The Shorter Elaboration cetasikā 1 0 En Ru

Saññā ca vedanā ca cetasikā ete dhammā cittappaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro”ti.
Perception and feeling are mental. They’re tied up with the mind, that’s why perception and feeling are mental processes.”

mn53 Sekhasutta A Trainee ābhicetasikānaṁ 6 1 En Ru

“idha, mahānāma, ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṁ anuyutto hoti, sattahi saddhammehi samannāgato hoti, catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
“Mahānāma, a noble disciple is accomplished in ethics, guards the sense doors, eats in moderation, and is dedicated to wakefulness. They have seven good qualities, and they get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.
Kathañca, mahānāma, ariyasāvako catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī?
And how does a noble disciple get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty?
Evaṁ kho, mahānāma, ariyasāvako catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
That’s how a noble disciple gets the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.
Yato kho, mahānāma, ariyasāvako evaṁ sīlasampanno hoti, evaṁ indriyesu guttadvāro hoti, evaṁ bhojane mattaññū hoti, evaṁ jāgariyaṁ anuyutto hoti, evaṁ sattahi saddhammehi samannāgato hoti, evaṁ catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṁ vuccati, mahānāma, ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno, bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya.
When a noble disciple is accomplished in ethics, guards the sense doors, eats in moderation, and is dedicated to wakefulness; and they have seven good qualities, and they get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty, they are called a noble disciple who is a practicing trainee. Their eggs are unspoiled, and they are capable of breaking out of their shell, becoming awakened, and achieving the supreme sanctuary from the yoke.
Evameva kho, mahānāma, yato ariyasāvako evaṁ sīlasampanno hoti, evaṁ indriyesu guttadvāro hoti, evaṁ bhojane mattaññū hoti, evaṁ jāgariyaṁ anuyutto hoti, evaṁ sattahi saddhammehi samannāgato hoti, evaṁ catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṁ vuccati, mahānāma, ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno, bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya.
In the same way, when a noble disciple is practicing all these things they are called a noble disciple who is a practicing trainee. Their eggs are unspoiled, and they are capable of breaking out of their shell, becoming awakened, and achieving the supreme sanctuary from the yoke.
yampi, mahānāma, ariyasāvako catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, idampissa hoti caraṇasmiṁ.
and getting the four absorptions when they want, without trouble or difficulty.

mn108 Gopakamoggallānasutta With Moggallāna the Guardian ābhicetasikānaṁ 1 4 En Ru

Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

mn119 Kāyagatāsatisutta Mindfulness of the Body ābhicetasikānaṁ 1 20 En Ru

Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty.

mn149 Mahāsaḷāyatanikasutta The Great Discourse on the Six Sense Fields cetasikāpi 12 0 En Ru

Tassa kāyikāpi darathā pavaḍḍhanti, cetasikāpi darathā pavaḍḍhanti;
Their physical and mental stress,
kāyikāpi santāpā pavaḍḍhanti, cetasikāpi santāpā pavaḍḍhanti;
torment,
kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti.
and fever grow.
Tassa kāyikāpi darathā pavaḍḍhanti, cetasikāpi darathā pavaḍḍhanti;
Their physical and mental stress,
kāyikāpi santāpā pavaḍḍhanti, cetasikāpi santāpā pavaḍḍhanti;
torment,
kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti.
and fever grow.
Tassa kāyikāpi darathā pahīyanti, cetasikāpi darathā pahīyanti;
Their physical and mental stress,
kāyikāpi santāpā pahīyanti, cetasikāpi santāpā pahīyanti;
torment,
kāyikāpi pariḷāhā pahīyanti, cetasikāpi pariḷāhā pahīyanti.
and fever are given up.
Tassa kāyikāpi darathā pahīyanti, cetasikāpi darathā pahīyanti;
mn149
kāyikāpi santāpā pahīyanti, cetasikāpi santāpā pahīyanti;
mn149
kāyikāpi pariḷāhā pahīyanti, cetasikāpi pariḷāhā pahīyanti.
mn149

sn21.4 Navasutta Bhikkhusaṁyuttaṁ A Junior Mendicant ābhicetasikānaṁ 1 0 En Ru

Eso kho, bhikkhave, bhikkhu catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī, yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.
This monk gets the four absorptions—blissful meditations in the present life that belong to the higher mind—when he wants, without trouble or difficulty. He has realized the supreme culmination of the spiritual path in this very life, and lives having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.”

sn36.22 Aṭṭhasatasutta Vedanāsaṁyuttaṁ The Explanation of the Hundred and Eight cetasikā 1 0 En Ru

Kāyikā ca cetasikā ca—
Physical and mental.

sn41.6 Dutiyakāmabhūsutta Cittasaṁyuttaṁ With Kāmabhū (2nd) cetasikā 1 0 En Ru

Saññā ca vedanā ca cetasikā. Ete dhammā cittappaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro”ti.
Perception and feeling are mental. They’re tied up with the mind, that’s why perception and feeling are mental processes.”