Cittā nibbāna 66 texts and 325 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
an2.32-41 an2.36 samacittā 2 2 Pi En Ru

Atha kho sambahulā samacittā devatā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatā bhagavantaṁ etadavocuṁ:
Then several peaceful-minded deities went up to the Buddha, bowed, stood to one side, and said to the Buddha,
“Idha, sāriputta, sambahulā samacittā devatā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, sāriputta, tā devatā maṁ etadavocuṁ:
“Just now, Sāriputta, several peaceful-minded deities came up to me, bowed, and stood to one side. Those deities said to me:

an3.57 Vacchagottasutta With Vacchagotta nibbāna 1 0 Pi En Ru

Anupubbena nibbānaṁ,
Gradually those astute ones

an4.180 Mahāpadesasutta The Four Great References nibbāna 1 0 Pi En Ru

Nibbānaṁ mahāpadesenāti. "

an5.32 Cundīsutta With Cundī nibbāna 1 0 Pi En Ru

madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhākkhayo virāgo nirodho nibbānaṁ.
That is, the quelling of vanity, the removing of thirst, the uprooting of clinging, the breaking of the round, the ending of craving, fading away, cessation, extinguishment.

an5.179 Gihisutta A Layperson nibbāna 1 0 Pi En Ru

Anupubbena nibbānaṁ,
Gradually those astute ones

an6.54 Dhammikasutta About Dhammika cittāni 5 2 Pi En Ru

Ye kho pana, brāhmaṇa dhammika, sunettassa satthuno brahmalokasahabyatāya dhammaṁ desentassa cittāni na pasādesuṁ te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjiṁsu.
Those lacking confidence in Sunetta were—when their body broke up, after death—reborn in a place of loss, a bad place, the underworld, hell.
Ye kho pana, brāhmaṇa dhammika, sunettassa satthuno brahmalokasahabyatāya dhammaṁ desentassa cittāni pasādesuṁ te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjiṁsu.
Those full of confidence in Sunetta were—when their body broke up, after death—reborn in a good place, a heavenly realm.
Ye kho pana, brāhmaṇa dhammika, jotipālassa satthuno brahmalokasahabyatāya dhammaṁ desentassa cittāni na pasādesuṁ te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjiṁsu.
Those lacking confidence in Jotipāla were—when their body broke up, after death—reborn in a place of loss, a bad place, the underworld, hell.
Ye kho pana, brāhmaṇa dhammika, jotipālassa satthuno brahmalokasahabyatāya dhammaṁ desentassa cittāni pasādesuṁ te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjiṁsu.
Those full of confidence in Jotipāla were—when their body broke up, after death—reborn in a good place, a heavenly realm.
‘na no samasabrahmacārīsu cittāni paduṭṭhāni bhavissantī’ti.
‘We will have no malicious intent for those who we want to have as our spiritual companions.’ na no samasabrahmacārīsu → na no āmasabrahmacārīsu (bj, sya-all); na no sabrahmacārīsu (si, pts1ed)

an8.30 Anuruddhamahāvitakkasutta Anuruddha and the Great Thoughts nibbānassa 5 7 Pi En Ru

evamevaṁ te paṁsukūlacīvaraṁ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
It will be for your enjoyment, relief, and comfort, and for alighting upon extinguishment.
evamevaṁ te piṇḍiyālopabhojanaṁ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
It will be for your enjoyment, relief, and comfort, and for alighting upon extinguishment.
evamevaṁ te rukkhamūlasenāsanaṁ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
It will be for your enjoyment, relief, and comfort, and for alighting upon extinguishment.
evamevaṁ te tiṇasanthārakasayanāsanaṁ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
It will be for your enjoyment, relief, and comfort, and for alighting upon extinguishment.
evamevaṁ te pūtimuttabhesajjaṁ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.
It will be for your enjoyment, relief, and comfort, and for alighting upon extinguishment.

an9.41 Tapussasutta With the Householder Tapussa nibbāna 1 8 Pi En Ru

Dve vihārā ca nibbānaṁ,
an9.41

an10.95 Uttiyasutta With Uttiya nibbānassa suppatiṭṭhitacittā 3 1 Pi En Ru

“Abhiññāya kho ahaṁ, uttiya, sāvakānaṁ dhammaṁ desemi sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyā”ti.
“Uttiya, I teach my disciples from my own insight in order to purify sentient beings, to get past sorrow and crying, to make an end of pain and sadness, to end the cycle of suffering, and to realize extinguishment.”
“Yaṁ panetaṁ bhavaṁ gotamo abhiññāya sāvakānaṁ dhammaṁ desesi sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, sabbo vā tena loko nīyati upaḍḍho vā tibhāgo vā”ti?
“But when Master Gotama teaches in this way, is the whole world saved, or half, or a third?” sabbo vā → sabbo ca (pts1ed, mr) | nīyati → nīyissati (bj); niyyāssati (sya-all); niyyissati (pts1ed) | tibhāgo vā”ti → tibhāgo vā (sya-all); tibhāgo vāti vadehi (mr)
Atha kho evamettha tathāgatassa hoti: ‘ye kho keci lokamhā nīyiṁsu vā nīyanti vā nīyissanti vā, sabbe te pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacittā, satta bojjhaṅge yathābhūtaṁ bhāvetvā.
But the Realized One knows that whoever is saved from the world—whether in the past, the future, or the present—all have given up the five hindrances, corruptions of the heart that weaken wisdom. They have firmly established their mind in the four kinds of mindfulness meditation. And they have truly developed the seven awakening factors.

dn1 Brahmajālasutta The Divine Net cittāni paduṭṭhacittā kilantacittā appaduṭṭhacittā akilantacittā diṭṭhadhammanibbānavāda diṭṭhadhammanibbānavādā paramadiṭṭhadhammanibbāna 39 2 Pi En Ru

Santi, bhikkhave, manopadosikā nāma devā, te ativelaṁ aññamaññaṁ upanijjhāyanti. Te ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.
There are gods named ‘malevolent’. They spend too much time gazing at each other, so they grow angry with each other, and their bodies and minds get tired. They pass away from that host of gods.
‘ye kho te bhonto devā na manopadosikā, te nātivelaṁ aññamaññaṁ upanijjhāyanti. Te nātivelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Te aññamaññaṁ appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti,
‘The gods who are not malevolent don’t spend too much time gazing at each other, so they don’t grow angry with each other, their bodies and minds don’t get tired, and they don’t pass away from that host of gods.
Ye pana mayaṁ ahumhā manopadosikā, te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyimhā. Te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsimhā, te mayaṁ aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā. Evaṁ mayaṁ tamhā kāyā cutā
But we who were malevolent spent too much time gazing at each other, we grew angry with each other, our bodies and minds got tired, and we passed away from that host of gods.
3.2.5. Diṭṭhadhammanibbānavāda
3.2.5. Extinguishment of Suffering in the Present Life
Santi, bhikkhave, eke samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi.
There are some ascetics and brahmins who speak of extinguishment in the present life. They assert ultimate extinguishment for an existing being in the present life on five grounds.
Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi?
And what are the five grounds on which they rely?
‘yato kho, bho, ayaṁ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti.
‘When this self amuses itself, supplied and provided with the five kinds of sensual stimulation, that’s how this self attains ultimate extinguishment in the present life.’
Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.
That is how some assert ultimate extinguishment for an existing being in the present life.
no ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti.
But that’s not how this self attains ultimate extinguishment in the present life.
Yato kho, bho, ayaṁ attā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti.
Quite secluded from sensual pleasures, secluded from unskillful qualities, this self enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected. That’s how this self attains ultimate extinguishment in the present life.’
Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.
That is how some assert ultimate extinguishment for an existing being in the present life.
no ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti.
But that’s not how this self attains ultimate extinguishment in the present life.
Yato kho, bho, ayaṁ attā vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti.
But when the placing of the mind and keeping it connected are stilled, this self enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected. That’s how this self attains ultimate extinguishment in the present life.’
Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.
That is how some assert ultimate extinguishment for an existing being in the present life.
no ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti.
But that’s not how this self attains ultimate extinguishment in the present life.
Yato kho, bho, ayaṁ attā pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti “upekkhako satimā sukhavihārī”ti, tatiyaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti.
But with the fading away of rapture, this self enters and remains in the third absorption, where it meditates with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, “Equanimous and mindful, one meditates in bliss”. That’s how this self attains ultimate extinguishment in the present life.’
Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.
That is how some assert ultimate extinguishment for an existing being in the present life.
no ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti.
But that’s not how this self attains ultimate extinguishment in the present life.
Yato kho, bho, ayaṁ attā sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti.
But giving up pleasure and pain, and ending former happiness and sadness, this self enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness. That’s how this self attains ultimate extinguishment in the present life.’
Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.
That is how some assert ultimate extinguishment for an existing being in the present life.
Imehi kho te, bhikkhave, samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi.
These are the five grounds on which those ascetics and brahmins assert ultimate extinguishment for an existing being in the present life.
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti, sabbe te imeheva pañcahi vatthūhi …
Any ascetics and brahmins who assert ultimate extinguishment for an existing being in the present life do so on one or other of these five grounds. Outside of this there is none.
Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
or they assert ultimate extinguishment for an existing being in the present life on five grounds …
Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi, tadapi phassapaccayā.
or they assert ultimate extinguishment for an existing being in the present life on five grounds …
Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
dn1
yepi te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā …
dn1

dn5 Kūṭadantasutta With Kūṭadanta byāpannacittāpi abyāpannacittāpi 2 2 Pi En Ru

byāpannacittāpi abyāpannacittāpi …
have ill will …

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind nibbānacittāni nibbāna 6 18 Pi En Ru

Idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
It’s also hard for them to see this topic; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.
Idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
dn14
Tesaṁ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṁ samādapiyamānānaṁ samuttejiyamānānaṁ sampahaṁsiyamānānaṁ nacirasseva anupādāya āsavehi cittāni vimucciṁsu.
Being taught like this their minds were soon freed from defilements by not grasping.
Tesaṁ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṁ samādapiyamānānaṁ samuttejiyamānānaṁ sampahaṁsiyamānānaṁ nacirasseva anupādāya āsavehi cittāni vimucciṁsu.
Being taught like this their minds were soon freed from defilements by not grasping.
Tesaṁ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṁ samādapiyamānānaṁ samuttejiyamānānaṁ sampahaṁsiyamānānaṁ nacirasseva anupādāya āsavehi cittāni vimucciṁsu.
dn14
Nibbānaṁ paramaṁ vadanti buddhā;
Extinguishment is the ultimate, say the Buddhas.

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment mahāparinibbānasutta supatiṭṭhitacittā cittāni cittānupassī parinibbānakālo parinibbānanibbānadhātuyā pasannacittā āraddhacittā nibbānaṁ mahāparinibbānasuttaṁ 46 14 Pi En Ru

Mahāparinibbānasutta
The Great Discourse on the Buddha’s Extinguishment
‘ye te, bhante, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā sattabojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhiṁsu.
‘All the perfected ones, fully awakened Buddhas—whether past, future, or present—give up the five hindrances, corruptions of the heart that weaken wisdom. Their mind is firmly established in the four kinds of mindfulness meditation. They correctly develop the seven awakening factors. And they wake up to the supreme perfect awakening.’”
Yepi te, bhante, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā satta bojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhissanti.

Yasmiṁ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ.
Illustrious rulers or royal ministers inclined to build houses at sites possessed by illustrious deities.
Yasmiṁ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ.
Middling rulers or royal ministers inclined to build houses at sites possessed by middling deities.
Yasmiṁ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ.
Lesser rulers or royal ministers inclined to build houses at sites possessed by lesser deities.
Yasmiṁ, ānanda, padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ.
Illustrious rulers or royal ministers inclined to build houses at sites possessed by illustrious deities.
Yasmiṁ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ.
Middling rulers or royal ministers inclined to build houses at sites possessed by middling deities.
Yasmiṁ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ.
Lesser rulers or royal ministers inclined to build houses at sites possessed by lesser deities.
citte cittānupassī …pe…
mind …
“parinibbātu dāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato.
“Sir, may the Blessed One now become fully extinguished! May the Holy One now become fully extinguished! Now is the time for the Buddha to become fully extinguished.
Parinibbātu dāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato.
May the Blessed One now become fully extinguished! May the Holy One now become fully extinguished! Now is the time for the Buddha to become fully extinguished.
Parinibbātu dāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato.
May the Blessed One now become fully extinguished! May the Holy One now become fully extinguished! Now is the time for the Buddha to become fully extinguished.
Parinibbātu dāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato.
May the Blessed One now become fully extinguished! May the Holy One now become fully extinguished! Now is the time for the Buddha to become fully extinguished.
Parinibbātu dāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato.
May the Blessed One now become fully extinguished! May the Holy One now become fully extinguished! Now is the time for the Buddha to become fully extinguished.
Parinibbātu dāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato”ti.
May the Blessed One now become fully extinguished! May the Holy One now become fully extinguished! Now is the time for the Buddha to become fully extinguished.”
“appossukko tvaṁ, pāpima, hohi, na ciraṁ tathāgatassa parinibbānaṁ bhavissati.
“Relax, Wicked One. The final extinguishment of the Realized One will be soon.
Puna caparaṁ, ānanda, yadā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati.
Furthermore, when the Realized One becomes fully extinguished in the element of extinguishment with nothing left over, the earth shakes and rocks and trembles.
‘parinibbātu dāni, bhante, bhagavā; parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato’ti.
‘Sir, may the Blessed One now become fully extinguished! May the Holy One now become fully extinguished! Now is the time for the Buddha to become fully extinguished.’
‘parinibbātu dāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato.

Parinibbātu dāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato’ti.

‘appossukko tvaṁ, pāpima, hohi, na ciraṁ tathāgatassa parinibbānaṁ bhavissati.
‘Relax, Wicked One. The final extinguishment of the Realized One will be soon.
‘na ciraṁ tathāgatassa parinibbānaṁ bhavissati.
‘The final extinguishment of the Realized One will be soon.
Naciraṁ tathāgatassa parinibbānaṁ bhavissati.
The final extinguishment of the Realized One will be soon.
Yañca, ānanda, rattiṁ tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, yañca rattiṁ anupādisesāya nibbānadhātuyā parinibbāyati.
The night when a Realized One understands the supreme perfect awakening; and the night he becomes fully extinguished in the element of extinguishment with nothing left over.
Ajja kho panānanda, rattiyā pacchime yāme kusinārāyaṁ upavattane mallānaṁ sālavane antarena yamakasālānaṁ tathāgatassa parinibbānaṁ bhavissati.
Today, Ānanda, in the last watch of the night, between a pair of sal trees in the sal forest of the Mallas at Upavattana near Kusinārā, shall be the Realized One’s full extinguishment. bhavissati → bhavissatīti (mr) | antarena → antare (sya-all, km)
Yañca piṇḍapātaṁ paribhuñjitvā tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, yañca piṇḍapātaṁ paribhuñjitvā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati.
The almsmeal after eating which a Realized One understands the supreme perfect awakening; and the almsmeal after eating which he becomes fully extinguished in the element of extinguishment with nothing left over.
Ajjeva rattiyā pacchime yāme tathāgatassa parinibbānaṁ bhavissati.
This very day, in the last watch of the night, the Realized One will become fully extinguished.
‘Idha tathāgato anupādisesāya nibbānadhātuyā parinibbuto’ti, ānanda, saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.
Thinking: ‘Here the Realized One became fully extinguished in the element of extinguishment with nothing left over!’—that is an inspiring place.
‘idha tathāgato jāto’tipi, ‘idha tathāgato anuttaraṁ sammāsambodhiṁ abhisambuddho’tipi, ‘idha tathāgatena anuttaraṁ dhammacakkaṁ pavattitan’tipi, ‘idha tathāgato anupādisesāya nibbānadhātuyā parinibbuto’tipi.
‘Here the Realized One was born!’ and ‘Here the Realized One became awakened as a supreme fully awakened Buddha!’ and ‘Here the supreme Wheel of Dhamma was rolled forth by the Realized One!’ and ‘Here the Realized One became fully extinguished in the element of extinguishment with nothing left over!’
Ye hi keci, ānanda, cetiyacārikaṁ āhiṇḍantā pasannacittā kālaṁ karissanti, sabbe te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissantī”ti.
Anyone who passes away while on pilgrimage to these shrines will, when their body breaks up, after death, be reborn in a good place, a heavenly realm.”
“ahañca vatamhi sekho sakaraṇīyo, satthu ca me parinibbānaṁ bhavissati, yo mama anukampako”ti.
“Oh! I’m still only a trainee with work left to do; and my Teacher is about to become fully extinguished, he who is so kind to me!”
‘ahañca vatamhi sekho sakaraṇīyo, satthu ca me parinibbānaṁ bhavissati, yo mama anukampako’”ti.
‘Oh! I’m still only a trainee with work left to do; and my Teacher is about to become fully extinguished, he who is so kind to me!’”
‘ajja kho, vāseṭṭhā, rattiyā pacchime yāme tathāgatassa parinibbānaṁ bhavissati.
‘This very day, Vāseṭṭhas, in the last watch of the night, the Realized One will become fully extinguished.
amhākañca no gāmakkhette tathāgatassa parinibbānaṁ ahosi, na mayaṁ labhimhā pacchime kāle tathāgataṁ dassanāyā’”ti.
‘The Realized One became fully extinguished in our own village district, but we didn’t get a chance to see him in his final hour.’”
“ajja kho, vāseṭṭhā, rattiyā pacchime yāme tathāgatassa parinibbānaṁ bhavissati.
“This very day, Vāseṭṭhas, in the last watch of the night, the Realized One will become fully extinguished.
‘amhākañca no gāmakkhette tathāgatassa parinibbānaṁ ahosi, na mayaṁ labhimhā pacchime kāle tathāgataṁ dassanāyā’”ti.
‘The Realized One became fully extinguished in our own village district, but we didn’t get a chance to see him in his final hour.’”
“ajja kira rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṁ bhavissatī”ti.
on that very day, in the last watch of the night, the ascetic Gotama would become fully extinguished.
Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṁ bhavissati.
And this very day, in the last watch of the night, the ascetic Gotama will become fully extinguished.
Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṁ bhavissati.
And this very day, in the last watch of the night, the ascetic Gotama will become fully extinguished.
Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṁ bhavissati.

“Yo kho, subhadda, aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ, ākaṅkhati upasampadaṁ, so cattāro māse parivasati. Catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya.
“Subhadda, if someone formerly ordained in another sect wishes to take the going forth, the ordination in this teaching and training, they must spend four months on probation. When four months have passed, if the mendicants are satisfied, they’ll give the going forth, the ordination into monkhood.
“Sace, bhante, aññatitthiyapubbā imasmiṁ dhammavinaye ākaṅkhantā pabbajjaṁ ākaṅkhantā upasampadaṁ cattāro māse parivasanti, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya. Ahaṁ cattāri vassāni parivasissāmi, catunnaṁ vassānaṁ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā”ti.
“Sir, if four months probation are required in such a case, I’ll spend four years on probation. When four years have passed, if the mendicants are satisfied, let them give me the going forth, the ordination into monkhood.”
Pajjotasseva nibbānaṁ,
The liberation of his heart
Mahāparinibbānasuttaṁ niṭṭhitaṁ tatiyaṁ. "

dn18 Janavasabhasutta With Janavasabha cittānupassī 1 6 Pi En Ru

Ajjhattaṁ citte cittānupassī viharati …pe…
They meditate observing an aspect of the mind internally …

dn21 Sakkapañhasutta Sakka’s Questions pasannacittā cittāni 2 2 Pi En Ru

Saṅghañcupaṭṭhāsiṁ pasannacittā.
and I faithfully served the Saṅgha.
Idheva cittāni virājayitvā,
Right away they became dispassionate,

dn22 Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation nibbānassa cittānupassī cittānupassanā 11 7 Pi En Ru

“Ekāyano ayaṁ, bhikkhave, maggo sattānaṁ visuddhiyā, sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṁ cattāro satipaṭṭhānā.
“Mendicants, the four kinds of mindfulness meditation are the path to convergence. They are in order to purify sentient beings, to get past sorrow and crying, to make an end of pain and sadness, to discover the system, and to realize extinguishment.
citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ,
They meditate observing an aspect of the mind—keen, aware, and mindful, rid of covetousness and displeasure for the world.
3. Cittānupassanā
3. Observing the Mind
Kathañca pana, bhikkhave, bhikkhu citte cittānupassī viharati?
And how does a mendicant meditate observing an aspect of the mind?
Iti ajjhattaṁ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhattabahiddhā vā citte cittānupassī viharati.
And so they meditate observing an aspect of the mind internally, externally, and both internally and externally.
Evampi kho, bhikkhave, bhikkhu citte cittānupassī viharati.
That’s how a mendicant meditates by observing an aspect of the mind.
Cittānupassanā niṭṭhitā.
dn22
citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ;
They meditate observing an aspect of the mind—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Ekāyano ayaṁ, bhikkhave, maggo sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṁ cattāro satipaṭṭhānāti.
‘The four kinds of mindfulness meditation are the path to convergence. They are in order to purify sentient beings, to get past sorrow and crying, to make an end of pain and sadness, to discover the system, and to realize extinguishment.’

dn23 Pāyāsisutta With Pāyāsi byāpannacittā abyāpannacittā nibbānañca 9 9 Pi En Ru

“Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī.
“Well, I have friends and colleagues, relatives and kin who kill living creatures, steal, and commit sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. And they’re covetous, malicious, with wrong view.
“ye te pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī, te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjantī”ti.
“Those who kill living creatures, steal, and commit sexual misconduct; use speech that’s false, divisive, harsh, or nonsensical; and are covetous, malicious, and have wrong view—when their body breaks up, after death, are reborn in a place of loss, a bad place, the underworld, hell.”
Bhavanto kho pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī.
You do all these things.
Kiṁ pana te mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī, te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā labhissanti nirayapālesu:
What then of your friends and colleagues, relatives and kin who are reborn in a lower realm after doing bad things? Could they get the wardens of hell to wait, saying,
“Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī.
“Well, I have friends and colleagues, relatives and kin who refrain from killing living creatures, stealing, and committing sexual misconduct. They refrain from speech that’s false, divisive, harsh, or nonsensical. And they’re content, kind-hearted, with right view.
“ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti.
“Those who refrain from killing living creatures, stealing, and committing sexual misconduct; who refrain from speech that’s false, divisive, harsh, or nonsensical; and are content, kind-hearted, with right view—when their body breaks up, after death, are reborn in a good place, a heavenly realm.”
Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī.
You do all these things.
Kiṁ pana te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī, kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā te āgantvā ārocessanti:
What then of your friends and colleagues, relatives and kin who are reborn in a higher realm after doing good things? Will they come back to tell you that
nibbānañca sudassanaṁ;
dn23

dn26 Cakkavattisutta The Wheel-Turning Monarch cittānupassī 2 4 Pi En Ru

citte cittānupassī …pe…
mind …
citte cittānupassī …pe…
mind …

dn29 Pāsādikasutta An Impressive Discourse nibbānadhātuyā cittānupassī 2 2 Pi En Ru

Yañca, cunda, rattiṁ tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, yañca rattiṁ anupādisesāya nibbānadhātuyā parinibbāyati, yaṁ etasmiṁ antare bhāsati lapati niddisati. Sabbaṁ taṁ tatheva hoti no aññathā,
From the night when the Realized One understands the supreme perfect awakening until the night he becomes fully extinguished—in the element of extinguishment with nothing left over—everything he speaks, says, and expresses is real, not otherwise.
citte cittānupassī …pe…
mind …

dn33 Saṅgītisutta Reciting in Concert cittānupassī nibbānacittālaṅkāracittaparikkhāratthaṁ 4 20 Pi En Ru

citte cittānupassī …pe…
mind …
Idha panāvuso, ekacco kaṇhābhijātiko samāno akaṇhaṁ asukkaṁ nibbānaṁ abhijāyati.
Someone born into a dark class gives rise to extinguishment, which is neither dark nor bright.
Idha panāvuso, ekacco sukkābhijātiko samāno akaṇhaṁ asukkaṁ nibbānaṁ abhijāyati.
Someone born into a bright class gives rise to extinguishment, which is neither dark nor bright.
Cittālaṅkāracittaparikkhāratthaṁ dānaṁ deti.
dn33

dn34 Dasuttarasutta Up to Ten nibbānapattiyā 1 17 Pi En Ru

dhammaṁ nibbānapattiyā;
up to ten for attaining extinguishment,

dhp44-59 Pathavikathāpasutapañcasatabhikkhuvatthu godhikattheraparinibbānavatthu 1 1 Pi En Ru

Godhikattheraparinibbānavatthu

dhp60-75 Aññatarapurisavatthu nibbānagāminī 1 0 Pi En Ru

aññā nibbānagāminī;
are two quite different things.

dhp179-196 Māradhītaravatthu nibbāna 2 0 Pi En Ru

Nibbānaṁ paramaṁ vadanti buddhā;
Extinguishment is the ultimate, say the Buddhas. Nibbānaṁ → nibbāṇaṁ (bj)

dhp221-234 Rohinīkhattiyakaññāvatthu nibbāna 1 0 Pi En Ru

Nibbānaṁ adhimuttānaṁ,
focused only on quenching,

dhp360-382 Pañcabhikkhuvatthu nibbānamehisi nibbānasantike 2 0 Pi En Ru

tato nibbānamehisi.
you shall reach quenching.
sa ve nibbānasantike.
they have truly drawn near to extinguishment.

iti39 Desanāsutta virattacittāse 1 0 Pi En Ru

Tato virattacittāse,
Then, with a mind free of desire,

iti44 Nibbānadhātusutta nibbānadhātusutta nibbānadhātuyo nibbānadhātu nibbānadhātu nibbānadhātuyo nibbānadhātū vimuttacittā 11 0 Pi En Ru

Nibbānadhātusutta
Elements of Extinguishment
“Dvemā, bhikkhave, nibbānadhātuyo.
“There are, mendicants, these two elements of extinguishment.
Saupādisesā ca nibbānadhātu, anupādisesā ca nibbānadhātu.
The element of extinguishment with something left over, and the element of extinguishment with nothing left over.
Katamā ca, bhikkhave, saupādisesā nibbānadhātu?
And what is the element of extinguishment with something left over?
ayaṁ vuccati, bhikkhave, saupādisesā nibbānadhātu.
is called the element of extinguishment with something left over.
Katamā ca, bhikkhave, anupādisesā nibbānadhātu?
And what is the element of extinguishment with nothing left over?
Ayaṁ vuccati, bhikkhave, anupādisesā nibbānadhātu.
This is called the element of extinguishment with nothing left over.
Imā kho, bhikkhave, dve nibbānadhātuyo”ti.
These are the two elements of extinguishment.”
Nibbānadhātū anissitena tādinā;
by the Clear-eyed One, the unattached, the poised.
Vimuttacittā bhavanettisaṅkhayā;
their minds freed, the conduit to rebirth ended—

iti45 Paṭisallānasutta santacittā nibbānasseva 2 0 Pi En Ru

“Ye santacittā nipakā,
“With minds at peace, alert,
nibbānasseva santike”ti.
and has drawn near to quenching.”

iti112 Lokasutta nibbānadhātuyā nibbāna 2 0 Pi En Ru

Yañca, bhikkhave, rattiṁ tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, yañca rattiṁ anupādisesāya nibbānadhātuyā parinibbāyati, yaṁ etasmiṁ antare bhāsati lapati niddisati, sabbaṁ taṁ tatheva hoti no aññathā,
From the night when the Realized One understands the supreme perfect awakening until the night he becomes fully extinguished—in the element of extinguishment with nothing left over—everything he speaks, says, and expresses is real, not otherwise.
nibbānaṁ akutobhayaṁ.
extinguishment, fearing nothing from any quarter.

snp1.10 Āḷavakasutta nibbānapattiyā 1 0 Pi En Ru

dhammaṁ nibbānapattiyā;
gains wisdom by wanting to learn,

snp2.1 Ratanasutta nibbānagāmiṁ virattacittāyatike 2 2 Pi En Ru

Nibbānagāmiṁ paramaṁ hitāya;
leading to quenching, the ultimate benefit.
Virattacittāyatike bhavasmiṁ;
their minds have no desire for future rebirth.

snp3.6 Sabhiyasutta parinibbānagato āraddhacittā 4 0 Pi En Ru

Parinibbānagato vitiṇṇakaṅkho;
“they reach quenching, with doubt overcome;
“Yo kho, sabhiya, aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ, ākaṅkhati upasampadaṁ, so cattāro māse parivasati; catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya.
“Sabhiya, if someone formerly ordained in another sect wishes to take the going forth, the ordination in this teaching and training, they must spend four months on probation. When four months have passed, if the mendicants are satisfied, they’ll give the going forth, the ordination into monkhood.
“Sace, bhante, aññatitthiyapubbā imasmiṁ dhammavinaye ākaṅkhantā pabbajjaṁ, ākaṅkhantā upasampadaṁ cattāro māse parivasanti, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya, ahaṁ cattāri vassāni parivasissāmi; catunnaṁ vassānaṁ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā”ti.
“Sir, if four months probation are required in such a case, I’ll spend four years on probation. When four years have passed, if the mendicants are satisfied, let them give me the going forth, the ordination into monkhood.”

snp3.12 Dvayatānupassanāsutta nibbānacittāni 2 0 Pi En Ru

Amosadhammaṁ nibbānaṁ,
Extinguishment has an undeceptive nature,
Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne saṭṭhimattānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.
And while this discourse was being spoken, the minds of sixty mendicants were freed from defilements by not grasping. " Imasmiñca → imasmiṁ kho (bj, pts-vp-pli1) "

thag13.1 Chapter One nibbānamabhihāraye 1 1 Pi En Ru

nibbānamabhihāraye.
and take yourself to quenching.

thag16.1 Chapter One udaggacittā nibbānapadaṁ 2 0 Pi En Ru

Udaggacittā sumanā katindriyā,
Elated, happy, their faculties complete,
Phusiṁsu nibbānapadaṁ asaṅkhatanti.
they realized the state of quenching, the unconditioned. "

thag16.4 Chapter One cittā 1 0 Pi En Ru

Añjanīva navā cittā,
A rotting body all adorned

thag16.9 Chapter One nibbāna 1 0 Pi En Ru

Pajjotasseva nibbānaṁ,
The liberation of his heart

thag17.2 Chapter One nibbāna 2 0 Pi En Ru

Virādhayī so nibbānaṁ,
fails to win extinguishment,
Ārādhayī so nibbānaṁ,
wins extinguishment,

thag17.3 Chapter One nibbānagamane parinibbāna 2 0 Pi En Ru

Nibbānagamane magge,
where the teachings of the Buddha,
Satthu ca parinibbānaṁ,
Yet the Teacher, who was so compassionate to me,

thag19.1 Chapter One nibbānamevābhimano cittānurakkhīhi 2 1 Pi En Ru

Nibbānamevābhimano carissaṁ.
I’ll wander with my mind focused only on quenching.
Cittānurakkhīhi sadā nisevitaṁ.
cultivated by those who take care of their minds.

thag20.1 purisuttama; Chapter One cittā nibbānamadhigantabbaṁ 2 0 Pi En Ru

Añjanīva navā cittā,
A rotting body all adorned
Nibbānamadhigantabbaṁ,
is extinguishment realized,

thag21.1 Chapter One nibbānagamanaṁ nibbānapattiyā udaggacittā nibbāna 4 0 Pi En Ru

Nibbānagamanaṁ maggaṁ,
about the path going to extinguishment;
khemaṁ nibbānapattiyā;
for finding the sanctuary, extinguishment,
Udaggacittā muditā,
They listen joyfully,
nibbānaṁ akutobhayaṁ.
extinguishment, fearing nothing from any quarter.

thig6.2 Vāseṭṭhī khittacittā 1 0 Pi En Ru

khittacittā visaññinī;
deranged, out of my mind,

thig10.1 Kisāgotamī nibbānaṁ vimuttacittā 2 0 Pi En Ru

Nibbānaṁ sacchikataṁ,
I’ve realized quenching,
Vimuttacittā imaṁ bhaṇī”ti.
her mind released, said this.

thig13.2 Rohinī ekaggacittā 1 0 Pi En Ru

Ekaggacittā satimanto,
unified in mind, and mindful—

thig16.1 Sumedhā nibbānasukhā nibbānanibbāna 4 1 Pi En Ru

Nibbānasukhā paraṁ natthi.
for no happiness excels extinguishment.
Pattā te nibbānaṁ,
Those who are committed to the dispensation
Nibbānaṁ āsi rājakaññāya;
was incredible and amazing;
Taṁ dhammaratāya nibbānaṁ.
for one delighting in the teaching.

ud2.8 Suppavāsāsutta Suppavāsā nibbāna 3 0 Pi En Ru

susukhaṁ vata taṁ nibbānaṁ yatthidaṁ evarūpaṁ dukkhaṁ na saṁvijjatī”ti.
Oh! Extinguishment is so very blissful, where such suffering as this is not found.”
susukhaṁ vata taṁ nibbānaṁ yatthidaṁ evarūpaṁ dukkhaṁ na saṁvijjatī’”ti.
Oh! Extinguishment is so very blissful, where such suffering as this is not found.”’”
susukhaṁ vata nibbānaṁ yatthidaṁ evarūpaṁ dukkhaṁ na saṁvijjatī’”ti.

mn4 Bhayabheravasutta Fear and Dread byāpannacittā mettacittā avūpasantacittā vūpasantacittā vibbhantacittā 5 1 Pi En Ru

‘ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā paduṭṭhamanasaṅkappā araññavanapatthāni pantāni senāsanāni paṭisevanti, byāpannacittapaduṭṭhamanasaṅkappasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti.
‘There are ascetics and brahmins full of ill will, with malicious intentions …
Ye hi vo ariyā mettacittā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

‘ye kho keci samaṇā vā brāhmaṇā vā uddhatā avūpasantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti, uddhataavūpasantacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti.
‘There are ascetics and brahmins who are restless, with no peace of mind …
Ye hi vo ariyā vūpasantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti, tesamahaṁ aññataro’ti.

‘ye kho keci samaṇā vā brāhmaṇā vā asamāhitā vibbhantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti, asamāhitavibbhantacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti.
‘There are ascetics and brahmins who lack immersion, with straying minds …

mn8 Sallekhasutta Self-Effacement byāpannacittā abyāpannacittā parinibbānapariyāya parinibbānapariyāyo 4 2 Pi En Ru

‘Pare byāpannacittā bhavissanti, mayamettha abyāpannacittā bhavissāmā’ti sallekho karaṇīyo.
‘Others will have ill will, but here we will not have ill will.’
5. Parinibbānapariyāya
5. The Exposition by Extinguishment
Iti kho, cunda, desito mayā sallekhapariyāyo, desito cittuppādapariyāyo, desito parikkamanapariyāyo, desito uparibhāgapariyāyo, desito parinibbānapariyāyo.
So, Cunda, I’ve taught the expositions by way of self-effacement, giving rise to thought, the way around, going up, and extinguishing.

mn10 Satipaṭṭhānasutta Mindfulness Meditation nibbānassa cittānupassī cittānupassanā 10 7 Pi En Ru

“Ekāyano ayaṁ, bhikkhave, maggo sattānaṁ visuddhiyā, sokaparidevānaṁ samatikkamāya, dukkhadomanassānaṁ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya, yadidaṁ cattāro satipaṭṭhānā.
“Mendicants, the four kinds of mindfulness meditation are the path to convergence. They are in order to purify sentient beings, to get past sorrow and crying, to make an end of pain and sadness, to discover the system, and to realize extinguishment.
citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ;
They meditate observing an aspect of the mind—keen, aware, and mindful, rid of covetousness and displeasure for the world.
3. Cittānupassanā
3. Observing the Mind
Kathañca, bhikkhave, bhikkhu citte cittānupassī viharati?
And how does a mendicant meditate observing an aspect of the mind?
Iti ajjhattaṁ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhattabahiddhā vā citte cittānupassī viharati;
And so they meditate observing an aspect of the mind internally, externally, and both internally and externally.
Evampi kho, bhikkhave, bhikkhu citte cittānupassī viharati.
That’s how a mendicant meditates by observing an aspect of the mind.
Cittānupassanā niṭṭhitā.
mn10
‘Ekāyano ayaṁ, bhikkhave, maggo sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṁ cattāro satipaṭṭhānā’ti.
‘The four kinds of mindfulness meditation are the path to convergence. They are in order to purify sentient beings, to get past sorrow and crying, to make an end of pain and sadness, to discover the system, and to realize extinguishment.’

mn12 Mahāsīhanādasutta The Longer Discourse on the Lion’s Roar nibbānañcāhaṁ nibbānagāmiñca nibbānagāminiñca 3 32 Pi En Ru

Nibbānañcāhaṁ, sāriputta, pajānāmi, nibbānagāmiñca maggaṁ, nibbānagāminiñca paṭipadaṁ;
And I understand extinguishment, and the path and practice that leads to extinguishment.

mn26 Pāsarāsisutta The Noble Quest nibbānanibbāna 29 6 Pi En Ru

Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhamme ādīnavaṁ viditvā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati, attanā jarādhammo samāno jarādhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati, attanā byādhidhammo samāno byādhidhamme ādīnavaṁ viditvā abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṁ viditvā amataṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati, attanā sokadhammo samāno sokadhamme ādīnavaṁ viditvā asokaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati.
It’s when someone who is themselves liable to be reborn, understanding the drawbacks in being liable to be reborn, seeks that which is free of rebirth, the supreme sanctuary from the yoke, extinguishment. Themselves liable to grow old, fall sick, die, sorrow, and become corrupted, understanding the drawbacks in these things, they seek that which is free of old age, sickness, death, sorrow, and corruption, the supreme sanctuary from the yoke, extinguishment.
Yannūnāhaṁ attanā jātidhammo samāno jātidhamme ādīnavaṁ viditvā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā jarādhammo samāno jarādhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā byādhidhammo samāno byādhidhamme ādīnavaṁ viditvā abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṁ viditvā amataṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā sokadhammo samāno sokadhamme ādīnavaṁ viditvā asokaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyan’ti.
Why don’t I seek that which is free of rebirth, old age, sickness, death, sorrow, and corruption, the supreme sanctuary from the yoke, extinguishment?’
So kho ahaṁ, bhikkhave, attanā jātidhammo samāno jātidhamme ādīnavaṁ viditvā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ, attanā jarādhammo samāno jarādhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ, attanā byādhidhammo samāno byādhidhamme ādīnavaṁ viditvā abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṁ viditvā amataṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ, attanā sokadhammo samāno sokadhamme ādīnavaṁ viditvā asokaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ.
And so, being myself liable to be reborn, understanding the drawbacks in being liable to be reborn, I sought that which is free of rebirth, the supreme sanctuary from the yoke, extinguishment—and I found it. Being myself liable to grow old, fall sick, die, sorrow, and become corrupted, understanding the drawbacks in these things, I sought that which is free of old age, sickness, death, sorrow, and corruption, the supreme sanctuary from the yoke, extinguishment—and I found it.
Idampi kho ṭhānaṁ duddasaṁ yadidaṁ—sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
It’s also hard for them to see this topic; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.
Atha kho, bhikkhave, pañcavaggiyā bhikkhū mayā evaṁ ovadiyamānā evaṁ anusāsiyamānā attanā jātidhammā samānā jātidhamme ādīnavaṁ viditvā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamānā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁsu, attanā jarādhammā samānā jarādhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamānā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁsu, attanā byādhidhammā samānā …pe… attanā maraṇadhammā samānā … attanā sokadhammā samānā … attanā saṅkilesadhammā samānā saṅkilesadhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamānā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁsu.
As the group of five mendicants were being advised and instructed by me like this, being themselves liable to be reborn, understanding the drawbacks in being liable to be reborn, they sought that which is free of rebirth, the supreme sanctuary from the yoke, extinguishment—and they found it. Being themselves liable to grow old, fall sick, die, sorrow, and become corrupted, understanding the drawbacks in these things, they sought that which is free of old age, sickness, death, sorrow, and corruption, the supreme sanctuary from the yoke, extinguishment—and they found it.

mn51 Kandarakasutta With Kandaraka suppatiṭṭhitacittā cittānupassī nibbānassa cittānupassino 5 5 Pi En Ru

te catūsu satipaṭṭhānesu suppatiṭṭhitacittā viharanti.
They meditate with their minds firmly established in the four kinds of mindfulness meditation.
citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ;
They meditate observing an aspect of the mind—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Yāva supaññattā cime, bhante, bhagavatā cattāro satipaṭṭhānā sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya.
How well described by the Buddha are the four kinds of mindfulness meditation! They are in order to purify sentient beings, to get past sorrow and crying, to make an end of pain and sadness, to discover the system, and to realize extinguishment.
Mayampi hi, bhante, gihī odātavasanā kālena kālaṁ imesu catūsu satipaṭṭhānesu suppatiṭṭhitacittā viharāma.
For we white-clothed laypeople also from time to time meditate with our minds well established in the four kinds of mindfulness meditation.
citte cittānupassino viharāma ātāpino sampajānā satimanto, vineyya loke abhijjhādomanassaṁ;
mind …

mn73 Mahāvacchasutta The Longer Discourse With Vacchagotta nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṁ āraddhacittā 7 5 Pi En Ru

Seyyathāpi, bho gotama, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā samuddaṁ āhacca tiṭṭhati, evamevāyaṁ bhoto gotamassa parisā sagahaṭṭhapabbajitā nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṁ āhacca tiṭṭhati.
Just as the Ganges river slants, slopes, and inclines towards the ocean, and keeps pushing into the ocean, in the same way Master Gotama’s assembly—with both laypeople and renunciates—slants, slopes, and inclines towards extinguishment, and keeps pushing into extinguishment.
“Yo kho, vaccha, aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ, ākaṅkhati upasampadaṁ, so cattāro māse parivasati. Catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya;
“Vaccha, if someone formerly ordained in another sect wishes to take the going forth, the ordination in this teaching and training, they must spend four months on probation. When four months have passed, if the mendicants are satisfied, they’ll give the going forth, the ordination into monkhood.
“Sace, bhante, aññatitthiyapubbā imasmiṁ dhammavinaye ākaṅkhantā pabbajjaṁ, ākaṅkhantā upasampadaṁ cattāro māse parivasanti, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; ahaṁ cattāri vassāni parivasissāmi. Catunnaṁ vassānaṁ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā”ti.
“Sir, if four months probation are required in such a case, I’ll spend four years on probation. When four years have passed, if the mendicants are satisfied, let them give me the going forth, the ordination into monkhood.”

mn75 Māgaṇḍiyasutta With Māgaṇḍiya vūpasantacittā nibbānanibbānan nibbānanibbānan’ti nibbānan’ti āraddhacittā 22 8 Pi En Ru

Atha kho, māgaṇḍiya, ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā sabbe te kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā”ti.
On the contrary, all the ascetics or brahmins of the past, future, or present who live rid of thirst, their minds peaceful inside, do so after truly understanding the origin, ending, gratification, drawback, and escape of sensual pleasures, and after giving up craving and dispelling passion for sensual pleasures.”
nibbānaṁ paramaṁ sukhaṁ;
extinguishment, the ultimate happiness.
‘ārogyaparamā lābhā, nibbānaṁ paramaṁ sukhan’ti.
‘Freedom from disease is the ultimate blessing; extinguishment, the ultimate happiness.’
‘ārogyaparamā lābhā, nibbānaṁ paramaṁ sukhan’ti;
‘Freedom from disease is the ultimate blessing; extinguishment, the ultimate happiness.’
‘ārogyaparamā lābhā, nibbānaṁ paramaṁ sukhan’ti, katamaṁ taṁ ārogyaṁ, katamaṁ taṁ nibbānan”ti?
what is that freedom from disease? And what is that extinguishment?”
“idantaṁ, bho gotama, ārogyaṁ, idantaṁ nibbānaṁ.
“This is that freedom from disease, Master Gotama, this is that extinguishment!
“Evameva kho, māgaṇḍiya, aññatitthiyā paribbājakā andhā acakkhukā ajānantā ārogyaṁ, apassantā nibbānaṁ, atha ca panimaṁ gāthaṁ bhāsanti:
“In the same way, the wanderers of other religions are blind and sightless. Not knowing freedom from disease and not seeing extinguishment, they still recite this verse:
‘ārogyaparamā lābhā, nibbānaṁ paramaṁ sukhan’ti.
‘Freedom from disease is the ultimate blessing; extinguishment, the ultimate happiness.’
nibbānaṁ paramaṁ sukhaṁ;
extinguishment, the ultimate happiness.
‘idantaṁ, bho gotama, ārogyaṁ, idantaṁ nibbānan’ti vadesi.
‘This is that freedom from disease, this is that extinguishment!’
Tañhi te, māgaṇḍiya, ariyaṁ cakkhuṁ natthi yena tvaṁ ariyena cakkhunā ārogyaṁ jāneyyāsi, nibbānaṁ passeyyāsī”ti.
Māgaṇḍiya, you don’t have the noble vision by which you might know freedom from disease and see extinguishment.”
Pahoti me bhavaṁ gotamo tathā dhammaṁ desetuṁ yathāhaṁ ārogyaṁ jāneyyaṁ, nibbānaṁ passeyyan”ti.
is capable of teaching me so that I can know freedom from disease and see extinguishment.”
‘idantaṁ ārogyaṁ, idantaṁ nibbānan’ti, so tvaṁ ārogyaṁ na jāneyyāsi, nibbānaṁ na passeyyāsi.
‘This is that freedom from disease, this is that extinguishment.’ But you might not know freedom from disease or see extinguishment,
Pahoti me bhavaṁ gotamo tathā dhammaṁ desetuṁ yathāhaṁ ārogyaṁ jāneyyaṁ, nibbānaṁ passeyyan”ti.
is capable of teaching me so that I can know freedom from disease and see extinguishment.”
‘idantaṁ ārogyaṁ, idantaṁ nibbānan’ti.
‘This is that freedom from disease, this is that extinguishment.’
So tvaṁ ārogyaṁ jāneyyāsi, nibbānaṁ passeyyāsi.
You might know freedom from disease and see extinguishment.
“Yo kho, māgaṇḍiya, aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ, ākaṅkhati upasampadaṁ, so cattāro māse parivasati; catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya.
“Māgaṇḍiya, if someone formerly ordained in another sect wishes to take the going forth, the ordination in this teaching and training, they must spend four months on probation. When four months have passed, if the mendicants are satisfied, they’ll give the going forth, the ordination into monkhood.
“Sace, bhante, aññatitthiyapubbā imasmiṁ dhammavinaye ākaṅkhantā pabbajjaṁ, ākaṅkhantā upasampadaṁ cattāro māse parivasanti, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; ahaṁ cattāri vassāni parivasissāmi, catunnaṁ vassānaṁ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyā”ti.
“Sir, if four months probation are required in such a case, I’ll spend four years on probation. When four years have passed, if the mendicants are satisfied, let them give me the going forth, the ordination into monkhood.”

mn85 Bodhirājakumārasutta With Prince Bodhi nibbāna 1 18 Pi En Ru

Idampi kho ṭhānaṁ duddasaṁ—yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
It’s also hard for them to see this topic; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.

mn102 Pañcattayasutta The Five and Three diṭṭhadhammanibbānanibbānasappāyaṁyeva 3 5 Pi En Ru

sato vā pana sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti, diṭṭhadhammanibbānaṁ vā paneke abhivadanti.
But some assert the annihilation, eradication, and obliteration of an existing being, while others propose extinguishment in the present life. paññapenti → paññāpenti (bj, sya-all, km, pts1ed)
Iti santaṁ vā attānaṁ paññapenti arogaṁ paraṁ maraṇā, sato vā pana sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti, diṭṭhadhammanibbānaṁ vā paneke abhivadanti.
Thus they assert an existent self that is free of disease after death; or they assert the annihilation of an existing being; while some propose extinguishment in the present life.
addhā ayamāyasmā nibbānasappāyaṁyeva paṭipadaṁ abhivadati.
Clearly this venerable speaks of a practice that’s conducive to extinguishment.

mn107 Gaṇakamoggallānasutta With Moggallāna the Accountant nibbānanibbānagāmī vibbhantacittā ekaggacittā 10 4 Pi En Ru

“kiṁ nu kho bhoto gotamassa sāvakā bhotā gotamena evaṁ ovadīyamānā evaṁ anusāsīyamānā sabbe accantaṁ niṭṭhaṁ nibbānaṁ ārādhenti udāhu ekacce nārādhentī”ti?
“When his disciples are instructed and advised like this by Master Gotama, do all of them achieve the ultimate goal, extinguishment, or do some of them fail?”
“Appekacce kho, brāhmaṇa, mama sāvakā mayā evaṁ ovadīyamānā evaṁ anusāsīyamānā accantaṁ niṭṭhaṁ nibbānaṁ ārādhenti, ekacce nārādhentī”ti.
“Some succeed, while others fail.”
“Ko nu kho, bho gotama, hetu ko paccayo yaṁ tiṭṭhateva nibbānaṁ, tiṭṭhati nibbānagāmī maggo, tiṭṭhati bhavaṁ gotamo samādapetā;
“What is the cause, Master Gotama, what is the reason why, though extinguishment is present, the path leading to extinguishment is present, and Master Gotama is present to encourage them,
atha ca pana bhoto gotamassa sāvakā bhotā gotamena evaṁ ovadīyamānā evaṁ anusāsīyamānā appekacce accantaṁ niṭṭhaṁ nibbānaṁ ārādhenti, ekacce nārādhentī”ti?
still some succeed while others fail?”
“Evameva kho, brāhmaṇa, tiṭṭhateva nibbānaṁ, tiṭṭhati nibbānagāmī maggo, tiṭṭhāmahaṁ samādapetā;
“In the same way, though extinguishment is present, the path leading to extinguishment is present, and I am present to encourage them,
atha ca pana mama sāvakā mayā evaṁ ovadīyamānā evaṁ anusāsīyamānā appekacce accantaṁ niṭṭhaṁ nibbānaṁ ārādhenti, ekacce nārādhenti.
still some of my disciples, instructed and advised like this, achieve the ultimate goal, extinguishment, while some of them fail.
“yeme, bho gotama, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, na tehi bhavaṁ gotamo saddhiṁ saṁvasati.
“Master Gotama, there are those faithless people who went forth from the lay life to homelessness not out of faith but to earn a livelihood. They’re devious, deceitful, and sneaky. They’re restless, insolent, fickle, scurrilous, and loose-tongued. They do not guard their sense doors or eat in moderation, and they are not committed to wakefulness. They don’t care about the ascetic life, and don’t keenly respect the training. They’re indulgent and slack, leaders in backsliding, neglecting seclusion, lazy, and lacking energy. They’re unmindful, lacking situational awareness and immersion, with straying minds, witless and stupid. Master Gotama doesn’t live together with these. ketabino → keṭubhino (bj, sya-all, km, pts1ed) | bāhulikā → bāhullikā (sya-all, km) "
Ye pana te kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṁ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā nabāhulikā nasāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhavīriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, tehi bhavaṁ gotamo saddhiṁ saṁvasati.
But there are those gentlemen who went forth from the lay life to homelessness out of faith. They’re not devious, deceitful, and sneaky. They’re not restless, insolent, fickle, scurrilous, and loose-tongued. They guard their sense doors and eat in moderation, and they are committed to wakefulness. They care about the ascetic life, and keenly respect the training. They’re not indulgent or slack, nor are they leaders in backsliding, neglecting seclusion. They’re energetic and determined. They’re mindful, with situational awareness, immersion, and unified minds; wise, not stupid. Master Gotama does live together with these.

sn6.1 Brahmāyācanasutta Brahmasaṁyuttaṁ The Appeal of Brahmā nibbāna 1 3 Pi En Ru

Idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
It’s also hard for them to see this topic; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.

sn8.8 Parosahassasutta Vaṅgīsasaṁyuttaṁ Over a Thousand nibbānapaṭisaṁyuttāya nibbāna 3 0 Pi En Ru

Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṁyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti.
Now at that time the Buddha was educating, encouraging, firing up, and inspiring the mendicants with a Dhamma talk about extinguishment.
“ayaṁ kho bhagavā bhikkhū nibbānapaṭisaṁyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti.
“The Buddha is educating, encouraging, firing up, and inspiring the mendicants with a Dhamma talk about extinguishment.
nibbānaṁ akutobhayaṁ.
extinguishment, fearing nothing from any quarter.

sn10.7 Punabbasusutta Yakkhasaṁyuttaṁ With Punabbasu nibbānapaṭisaṁyuttāya nibbāna 2 0 Pi En Ru

Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṁyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti.
Now at that time the Buddha was educating, encouraging, firing up, and inspiring the mendicants with a Dhamma talk about extinguishment.
Nibbānaṁ bhagavā āha,
Since the Blessed One spoke of extinguishment,

sn10.12 Āḷavakasutta Yakkhasaṁyuttaṁ With Āḷavaka nibbānapattiyā 1 0 Pi En Ru

dhammaṁ nibbānapattiyā;
gains wisdom by wanting to learn,

sn47.1 Ambapālisutta Satipaṭṭhānasaṁyuttaṁ In Ambapālī’s Mango Grove nibbānassa cittānupassī 3 0 Pi En Ru

“Ekāyanvāyaṁ, bhikkhave, maggo sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṁ—cattāro satipaṭṭhānā.
“Mendicants, the four kinds of mindfulness meditation are the path to convergence. They are in order to purify sentient beings, to get past sorrow and crying, to make an end of pain and sadness, to discover the system, and to realize extinguishment.
citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ;
They meditate observing an aspect of the mind—keen, aware, and mindful, rid of covetousness and displeasure for the world.
Ekāyanvāyaṁ, bhikkhave, maggo sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṁ—cattāro satipaṭṭhānā”ti.
The four kinds of mindfulness meditation are the path to convergence. They are in order to purify sentient beings, to get past sorrow and crying, to make an end of pain and sadness, to discover the system, and to realize extinguishment.”

sn47.43 Maggasutta Satipaṭṭhānasaṁyuttaṁ The Path nibbānassa cittānupassī 5 1 Pi En Ru

‘ekāyanvāyaṁ maggo sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṁ—cattāro satipaṭṭhānā.
‘The four kinds of mindfulness meditation are the path to convergence. They are in order to purify sentient beings, to get past sorrow and crying, to make an end of pain and sadness, to discover the system, and to realize extinguishment.
citte vā bhikkhu cittānupassī vihareyya …pe…
or mind …
Ekāyanvāyaṁ maggo sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṁ—cattāro satipaṭṭhānā’ti.
The four kinds of mindfulness meditation are the path to convergence. They are in order to purify sentient beings, to get past sorrow and crying, to make an end of pain and sadness, to discover the system, and to realize extinguishment.’
Ekāyanvāyaṁ, bhante, maggo sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṁ—cattāro satipaṭṭhānā.
Sir, the four kinds of mindfulness meditation are the path to convergence. They are in order to purify sentient beings, to get past sorrow and crying, to make an end of pain and sadness, to discover the system, and to realize extinguishment.
Ekāyanvāyaṁ, bhante, maggo sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṁ—cattāro satipaṭṭhānā’ti.
The four kinds of mindfulness meditation are the path to convergence. They are in order to purify sentient beings, to get past sorrow and crying, to make an end of pain and sadness, to discover the system, and to realize extinguishment.’

sn51.10 Cetiyasutta Iddhipādasaṁyuttaṁ At the Cāpāla Shrine parinibbānakālo parinibbāna 6 0 Pi En Ru

“Parinibbātu dāni, bhante, bhagavā, parinibbātu dāni sugato. Parinibbānakālo dāni, bhante, bhagavato.
“Sir, may the Blessed One now become fully extinguished! May the Holy One now become fully extinguished! Now is the time for the Buddha to become fully extinguished. parinibbātu dāni sugato → parinibbātu sugato (bj, sya-all, km)
Parinibbātu dāni, bhante, bhagavā, parinibbātu dāni, sugato. Parinibbānakālo dāni, bhante, bhagavato.
May the Blessed One now become fully extinguished! May the Holy One now become fully extinguished! Now is the time for the Buddha to become fully extinguished.
Parinibbātu dāni, bhante, bhagavā, parinibbātu dāni, sugato. Parinibbānakālo dāni, bhante, bhagavato.
May the Blessed One now become fully extinguished! May the Holy One now become fully extinguished! Now is the time for the Buddha to become fully extinguished.
Parinibbātu dāni, bhante, bhagavā, parinibbātu dāni, sugato. Parinibbānakālo dāni, bhante, bhagavato.
May the Blessed One now become fully extinguished! May the Holy One now become fully extinguished! Now is the time for the Buddha to become fully extinguished.
Parinibbātu dāni, bhante, bhagavā, parinibbātu dāni sugato. Parinibbānakālo dāni, bhante, bhagavato”ti.
May the Blessed One now become fully extinguished! May the Holy One now become fully extinguished! Now is the time for the Buddha to become fully extinguished.”
“appossukko tvaṁ, pāpima, hohi. Na ciraṁ tathāgatassa parinibbānaṁ bhavissati.
“Relax, Wicked One. The final extinguishment of the Realized One will be soon. Na ciraṁ → nacirasseva (mr)