Dārucīri 3 texts and 24 matches in Suttanta +KN Pali


Sutta Title Words Ct Mr Links Type Quote
an1.209-218dārucīriyo1Pi En Ru dhamma

… Khippābhiññānaṁ yadidaṁ bāhiyo dārucīriyo.   … with swift insight is Bāhiya of the Bark Cloth.  

dhp100-115bāhiyadārucīriyattheravatthu1Pi En Ru khudakka

Bāhiyadārucīriyattheravatthu    

ud1.10dārucīriyassa dārucīriyaṁ dārucīriyo dārucīriyo’ti22Pi En Ru khudakka

Tena kho pana samayena bāhiyo dārucīriyo suppārake paṭivasati samuddatīre sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ.   Now at that time Bāhiya of the Bark Cloth was residing by Suppāraka on the ocean shore, where he was honored, respected, revered, venerated, and esteemed. And he received robes, almsfood, lodgings, and medicines and supplies for the sick.  
Atha kho bāhiyassa dārucīriyassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:  
Then as he was in private retreat this thought came to his mind,  
Atha kho bāhiyassa dārucīriyassa purāṇasālohitā devatā anukampikā atthakāmā bāhiyassa dārucīriyassa cetasā cetoparivitakkamaññāya yena bāhiyo dārucīriyo tenupasaṅkami; upasaṅkamitvā bāhiyaṁ dārucīriyaṁ etadavoca:  
Then a deity who was a former relative of Bāhiya, having compassion and wanting what’s best for him, approached him and said:  
Atha kho bāhiyo dārucīriyo tāya devatāya saṁvejito tāvadeva suppārakamhā pakkāmi.  
Impelled by that deity, Bāhiya left Suppāraka right away.  
Atha kho bāhiyo dārucīriyo yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca:  
Bāhiya approached them and said,  
Atha kho bāhiyo dārucīriyo taramānarūpo jetavanā nikkhamitvā sāvatthiṁ pavisitvā addasa bhagavantaṁ sāvatthiyaṁ piṇḍāya carantaṁ pāsādikaṁ pasādanīyaṁ santindriyaṁ santamānasaṁ uttamadamathasamathamanuppattaṁ dantaṁ guttaṁ yatindriyaṁ nāgaṁ.  
Then Bāhiya rushed out of the Jeta Grove and entered Sāvatthī, where he saw the Buddha walking for alms. He was impressive and inspiring, with peaceful faculties and mind, attained to the highest self-control and serenity, like an elephant with tamed, guarded, and controlled faculties.  
Evaṁ vutte, bhagavā bāhiyaṁ dārucīriyaṁ etadavoca:  
The Buddha said this:  
Dutiyampi kho bāhiyo dārucīriyo bhagavantaṁ etadavoca:  
For a second time, Bāhiya said,  
Dutiyampi kho bhagavā bāhiyaṁ dārucīriyaṁ etadavoca:  
For a second time, the Buddha said,  
Tatiyampi kho bāhiyo dārucīriyo bhagavantaṁ etadavoca:  
For a third time, Bāhiya said,  
Atha kho bāhiyassa dārucīriyassa bhagavato imāya saṅkhittāya dhammadesanāya tāvadeva anupādāya āsavehi cittaṁ vimucci.  
Then, due to this brief Dhamma teaching of the Buddha, Bāhiya’s mind was right away freed from defilements by not grasping.  
Atha kho bhagavā bāhiyaṁ dārucīriyaṁ iminā saṅkhittena ovādena ovaditvā pakkāmi.  
And when the Buddha had given Bāhiya this brief advice he left.  
Atha kho acirapakkantassa bhagavato bāhiyaṁ dārucīriyaṁ gāvī taruṇavacchā adhipatitvā jīvitā voropesi.  
But soon after the Buddha had left, a cow with a baby calf charged at Bāhiya and took his life.  
Atha kho bhagavā sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto sambahulehi bhikkhūhi saddhiṁ nagaramhā nikkhamitvā addasa bāhiyaṁ dārucīriyaṁ kālaṅkataṁ;  
Then the Buddha wandered for alms in Sāvatthī. After the meal, on his return from almsround, he departed the city together with several mendicants and saw that Bāhiya had passed away.  
“gaṇhatha, bhikkhave, bāhiyassa dārucīriyassa sarīrakaṁ; mañcakaṁ āropetvā nīharitvā jhāpetha; thūpañcassa karotha.  
“Mendicants, pick up Bāhiya’s corpse. Having lifted it onto a cot and carried it, cremate it and build a monument.  
“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā bāhiyassa dārucīriyassa sarīrakaṁ mañcakaṁ āropetvā nīharitvā jhāpetvā thūpañcassa katvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.  
“Yes, sir,” replied those mendicants. They did as the Buddha asked, then returned to the Buddha  
“daḍḍhaṁ, bhante, bāhiyassa dārucīriyassa sarīraṁ, thūpo cassa kato.  
“Sir, Bāhiya’s corpse has been cremated and a monument built for him.  
“Paṇḍito, bhikkhave, bāhiyo dārucīriyo paccapādi dhammassānudhammaṁ; na ca maṁ dhammādhikaraṇaṁ vihesesi.  
“Mendicants, Bāhiya was astute. He practiced in line with the teachings, and did not trouble me about the teachings.  
Parinibbuto, bhikkhave, bāhiyo dārucīriyo”ti.  
Bāhiya of the Bark Cloth has become fully extinguished.”