Evaṁbh 8 texts and 39 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an3.63evaṁbhūto8Pi En Ru dhamma

So ce ahaṁ, brāhmaṇa, evaṁbhūto caṅkamāmi, dibbo me eso tasmiṁ samaye caṅkamo hoti.   When I’m practicing like this, if I walk, at that time my walking is heavenly.  
So ce ahaṁ, brāhmaṇa, evaṁbhūto tiṭṭhāmi, dibbaṁ me etaṁ tasmiṁ samaye ṭhānaṁ hoti.  
When I’m practicing like this, if I stand, at that time my standing is heavenly.  
So ce ahaṁ, brāhmaṇa, evaṁbhūto nisīdāmi, dibbaṁ me etaṁ tasmiṁ samaye āsanaṁ hoti.  
When I’m practicing like this, if I sit, at that time my sitting is heavenly.  
So ce ahaṁ, brāhmaṇa, evaṁbhūto seyyaṁ kappemi, dibbaṁ me etaṁ tasmiṁ samaye uccāsayanamahāsayanaṁ hoti.  
When I’m practicing like this, if I lie down, at that time my lying is heavenly.  
So ce ahaṁ, brāhmaṇa, evaṁbhūto caṅkamāmi, brahmā me eso tasmiṁ samaye caṅkamo hoti.  
When I’m practicing like this, if I walk, at that time my walking is divine.  
So ce ahaṁ, brāhmaṇa, evaṁbhūto tiṭṭhāmi …pe…  
… my standing is divine.  
So ce ahaṁ, brāhmaṇa, evaṁbhūto caṅkamāmi, ariyo me eso tasmiṁ samaye caṅkamo hoti.  
When I’m practicing like this, if I walk, at that time my walking is noble.  
So ce ahaṁ, brāhmaṇa, evaṁbhūto tiṭṭhāmi …pe…  
… my standing is noble.  

an4.11evaṁbhūto8Pi En Ru dhamma

carampi, bhikkhave, bhikkhu evaṁbhūto ‘anātāpī anottāpī satataṁ samitaṁ kusīto hīnavīriyo’ti vuccati.   Such a mendicant is said to be ‘not keen or prudent, always lazy, and lacking energy’ when walking.  
ṭhitopi, bhikkhave, bhikkhu evaṁbhūto ‘anātāpī anottāpī satataṁ samitaṁ kusīto hīnavīriyo’ti vuccati.  
nisinnopi, bhikkhave, bhikkhu evaṁbhūto ‘anātāpī anottāpī satataṁ samitaṁ kusīto hīnavīriyo’ti vuccati.  
sayānopi, bhikkhave, bhikkhu jāgaro evaṁbhūto ‘anātāpī anottāpī satataṁ samitaṁ kusīto hīnavīriyo’ti vuccati.  
Such a mendicant is said to be ‘not keen or prudent, always lazy, and lacking energy’ when lying down while awake.  
carampi, bhikkhave, bhikkhu evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccati.  
Such a mendicant is said to be ‘keen and prudent, always energetic and determined’ when walking.  
ṭhitopi, bhikkhave, bhikkhu evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccati.  
 
nisinnopi, bhikkhave, bhikkhu evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccati.  
 
sayānopi, bhikkhave, bhikkhu jāgaro evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccatīti.  
Such a mendicant is said to be ‘keen and prudent, always energetic and determined’ when lying down while awake.”  

an4.12evaṁbhūto4Pi En Ru dhamma

Carato cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, carampi, bhikkhave, bhikkhu evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccati.   Suppose a mendicant has got rid of desire and ill will while walking, and has given up dullness and drowsiness, restlessness and remorse, and doubt. Their energy is roused up and unflagging, their mindfulness is established and lucid, their body is tranquil and undisturbed, and their mind is immersed in samādhi. Such a mendicant is said to be ‘keen and prudent, always energetic and determined’ when walking.  
Ṭhitassa cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, ṭhitopi, bhikkhave, bhikkhu evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccati.  
Suppose a mendicant has got rid of desire and ill will while standing …  
Nisinnassa cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, nisinnopi, bhikkhave, bhikkhu evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccati.  
sitting …  
Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa abhijjhābyāpādo vigato hoti, thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, sayānopi, bhikkhave, bhikkhu jāgaro evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccatīti.  
and when lying down while awake, and has given up dullness and drowsiness, restlessness and remorse, and doubt. Their energy is roused up and unflagging, their mindfulness is established and lucid, their body is tranquil and undisturbed, and their mind is immersed in samādhi. Such a mendicant is said to be ‘keen and prudent, always energetic and determined’ when lying down while awake.  

an6.29evaṁbhāvī3Pi En Ru dhamma

‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti.   ‘This body is also of that same nature, that same kind, and cannot go beyond that.’  
‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti.  
‘This body is also of that same nature, that same kind, and cannot go beyond that.’  
‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti.  
‘This body is also of that same nature, that same kind, and cannot go beyond that.’  

dn22evaṁbhāvī4Pi En Ru dhamma

‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti.   ‘This body is also of that same nature, that same kind, and cannot go beyond that.’  
‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti.  
‘This body is also of that same nature, that same kind, and cannot go beyond that.’  
‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti.  
 
‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti.  
‘This body is also of that same nature, that same kind, and cannot go beyond that.’  

mn10evaṁbhāvī4Pi En Ru dhamma

‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti.   ‘This body is also of that same nature, that same kind, and cannot go beyond that.’  
‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti.  
‘This body is also of that same nature, that same kind, and cannot go beyond that.’  
‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti.  
 
‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti.  
‘This body is also of that same nature, that same kind, and cannot go beyond that.’  

mn35evaṁbhāgā4Pi En Ru dhamma

“Evaṁ kho, aggivessana, bhagavā sāvake vineti, evaṁbhāgā ca pana bhagavato sāvakesu anusāsanī bahulā pavattati:   “Aggivessana, this is how the ascetic Gotama guides his disciples, and his instructions to disciples generally proceed on these topics:  
Evaṁ kho, aggivessana, bhagavā sāvake vineti, evaṁbhāgā ca pana bhagavato sāvakesu anusāsanī bahulā pavattatī”ti.  
This is how the ascetic Gotama guides his disciples, and how instruction to his disciples generally proceeds.”  
“Evaṁ kho ahaṁ, aggivessana, sāvake vinemi, evaṁbhāgā ca pana me sāvakesu anusāsanī bahulā pavattati:  
“This is how I guide my disciples, and my instructions to disciples generally proceed on these topics:  
Evaṁ kho ahaṁ, aggivessana, sāvake vinemi, evaṁbhāgā ca pana me sāvakesu anusāsanī bahulā pavattatī”ti.  
This is how I guide my disciples, and how instruction to my disciples generally proceeds.”  

mn119evaṁbhāvī4Pi En Ru dhamma

‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti.   ‘This body is also of that same nature, that same kind, and cannot go beyond that.’  
‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti.  
‘This body is also of that same nature, that same kind, and cannot go beyond that.’  
‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti.  
 
‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti.  
‘This body is also of that same nature, that same kind, and cannot go beyond that.’