TOP-10 Gandhabba 10 texts and 50 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
dn19 Mahāgovindasutta The Great Steward gandhabbaputto gandhabbakāyaṁ 4 6 En Ru

Atha kho pañcasikho gandhabbaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho pañcasikho gandhabbaputto bhagavantaṁ etadavoca:
Then, late at night, the centaur Pañcasikha, lighting up the entire Vulture’s Peak, went up to the Buddha, bowed, stood to one side, and said to him,
ye sabbanihīnaṁ kāyaṁ paripūresuṁ te gandhabbakāyaṁ paripūresuṁ.
And at the very least they swelled the hosts of the centaurs.
Attamano pañcasikho gandhabbaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti.
Delighted, the centaur Pañcasikha approved and agreed with what the Buddha said. He bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there. "

dn21 Sakkapañhasutta Sakka’s Questions gandhabbadevaputtaṁ gandhabbadevaputto gandhabbadevaputtena gandhabbarañño gandhabbakāyaṁ gandhabbakāyūpagate gandhabbakāyūpagatā gandhabbakāyūpagato gandhabbaputtaṁ gandhabbarājā 21 2 En Ru

Atha kho sakko devānamindo pañcasikhaṁ gandhabbadevaputtaṁ āmantesi:
Then Sakka addressed the centaur Pañcasikha,
“Evaṁ, bhaddantavā”ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuvīṇaṁ ādāya sakkassa devānamindassa anucariyaṁ upāgami.
“Yes, lord,” replied the centaur Pañcasikha. Taking his arched harp made from the pale timber of wood-apple, he went as Sakka’s attendant.
Atha kho sakko devānamindo devehi tāvatiṁsehi parivuto pañcasikhena gandhabbadevaputtena purakkhato—
Then Sakka went at the head of a retinue consisting of the gods of the Thirty-Three and the centaur Pañcasikha.
Atha kho sakko devānamindo pañcasikhaṁ gandhabbadevaputtaṁ āmantesi:
Then Sakka addressed the centaur Pañcasikha,
“Evaṁ, bhaddantavā”ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuvīṇaṁ ādāya yena indasālaguhā tenupasaṅkami; upasaṅkamitvā:
“Yes, lord,” replied the centaur Pañcasikha. Taking his arched harp made from the pale timber of wood-apple, he went to Indra’s hill cave. When he had drawn near, he stood to one side, thinking,
Ekamantaṁ ṭhito kho pañcasikho gandhabbadevaputto beluvapaṇḍuvīṇaṁ assāvesi, imā ca gāthā abhāsi buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā:
Standing to one side, Pañcasikha played his arched harp, and sang these verses on the Buddha, the teaching, the Saṅgha, the perfected ones, and sensual love.
Evaṁ vutte, bhagavā pañcasikhaṁ gandhabbadevaputtaṁ etadavoca:
When Pañcasikha had spoken, the Buddha said to him,
Tena kho panāhaṁ, bhante, samayena bhaddā nāma sūriyavacchasā timbaruno gandhabbarañño dhītā, tamabhikaṅkhāmi.
And at that time I was in love with the lady named Bhaddā Suriyavaccasā, ‘Darling Sunshine’, the daughter of the centaur king Timbaru.
Athāhaṁ beluvapaṇḍuvīṇaṁ ādāya yena timbaruno gandhabbarañño nivesanaṁ tenupasaṅkamiṁ; upasaṅkamitvā beluvapaṇḍuvīṇaṁ assāvesiṁ, imā ca gāthā abhāsiṁ buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā—
I took my arched harp to Timbaru’s home, where I played those verses.
“paṭisammodati pañcasikho gandhabbadevaputto bhagavatā, bhagavā ca pañcasikhenā”ti.
“Pañcasikha is exchanging pleasantries with the Buddha.”
Atha kho sakko devānamindo pañcasikhaṁ gandhabbadevaputtaṁ āmantesi:
So he addressed Pañcasikha,
“Evaṁ, bhaddantavā”ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā bhagavantaṁ abhivādeti:
“Yes, lord,” replied Pañcasikha. He bowed to the Buddha and said,
Pañcasikhopi gandhabbadevaputto indasālaguhaṁ pavisitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
as did Pañcasikha.
Aññepi, bhante, tayo bhikkhū bhagavati brahmacariyaṁ caritvā hīnaṁ gandhabbakāyaṁ upapannā.
Meanwhile three others, mendicants who had led the spiritual life under the Buddha, were reborn in the inferior centaur realm.
Tumhe pana, mārisā, bhagavati brahmacariyaṁ caritvā hīnaṁ gandhabbakāyaṁ upapannā.
But you, having led the spiritual life under the Buddha, were reborn in the inferior centaur realm.
Duddiṭṭharūpaṁ vata bho addasāma, ye mayaṁ addasāma sahadhammike hīnaṁ gandhabbakāyaṁ upapanne’ti.
It is a sad sight indeed to see fellow practitioners reborn in the inferior centaur realm.’
Gandhabbakāyūpagate vasīne;
dwelling in the host of centaurs.
Gandhabbakāyūpagatā bhavanto,
Reborn in the host of centaurs,
Gandhabbakāyūpagato vasīno;
dwelling in the host of centaurs.
Atha kho sakko devānamindo pañcasikhaṁ gandhabbaputtaṁ āmantesi:
Then Sakka addressed the centaur Pañcasikha,
Pettike vā ṭhāne ṭhapayissāmi, gandhabbarājā bhavissasi, bhaddañca te sūriyavacchasaṁ dammi, sā hi te abhipatthitā”ti.
I shall appoint you to your father’s position—you shall be king of the centaurs. And I give you Bhaddā Suriyavaccasā, for she loves you very much.”

dn32 Āṭānāṭiyasutta The Āṭānāṭiya Protection gandhabbasenāya gandhabbapotako gandhabbapotikā gandhabbamahāmatto gandhabbapārisajjo gandhabbapacāro 7 2 En Ru

Atha kho cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṁ rakkhaṁ ṭhapetvā catuddisaṁ gumbaṁ ṭhapetvā catuddisaṁ ovaraṇaṁ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then, late at night, the Four Great Kings—with large armies of spirits, centaurs, goblins, and dragons—set guards, troops, and wards at the four quarters and then, lighting up the entire Vulture’s Peak with their beauty, went up to the Buddha, bowed, and sat down to one side. gijjhakūṭaṁ pabbataṁ obhāsetvā → gijjhakūṭaṁ obhāsetvā (bj, sya-all, pts1ed) | mahārājā → mahārājāno (mr)
Tañce amanusso yakkho vā yakkhinī vā yakkhapotako vā yakkhapotikā vā yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā gandhabbapotako vā gandhabbapotikā vā gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā kumbhaṇḍapotako vā kumbhaṇḍapotikā vā kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya.
If anyone who does so is approached while walking, standing, sitting, or lying down by any non-human being with malicious intent—including males, females, boys, girls, ministers, counselors, and servants among the spirits, centaurs, goblins, and dragons—
“imaṁ, bhikkhave, rattiṁ cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṁ rakkhaṁ ṭhapetvā catuddisaṁ gumbaṁ ṭhapetvā catuddisaṁ ovaraṇaṁ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdiṁsu.
dn32

sn31.1 Suddhikasutta Gandhabbakāyasaṁyuttaṁ Plain Version gandhabbavagga gandhabbakāyike gandhabbakāyikā 4 0 En Ru

1.1 1. Gandhabbavagga
1.1 1. Fairies
gandhabbakāyike vo, bhikkhave, deve desessāmi.
“Mendicants, I will teach you about the gods of the centaur realm.
Katamā ca, bhikkhave, gandhabbakāyikā devā?
And what are the gods of the centaur realm?
Ime vuccanti, bhikkhave, gandhabbakāyikā devā”ti.
These are called the gods of the centaur realm.” "

sn31.2 Sucaritasutta Gandhabbakāyasaṁyuttaṁ Good Conduct gandhabbavagga gandhabbakāyikānaṁ gandhabbakāyikā 6 0 En Ru

1.2 1. Gandhabbavagga
1.2 1. Fairies
“ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā gandhabbakāyikānaṁ devānaṁ sahabyataṁ upapajjatī”ti?
“Sir, what is the cause, what is the reason why someone, when their body breaks up, after death, is reborn in the company of the gods of the centaur realm?”
gandhabbakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti.
‘The gods of the centaur realm are long-lived, beautiful, and very happy.’
‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā gandhabbakāyikānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti.
‘If only, when my body breaks up, after death, I would be reborn in the company of the gods of the centaur realm!’
So kāyassa bhedā paraṁ maraṇā gandhabbakāyikānaṁ devānaṁ sahabyataṁ upapajjati.
When their body breaks up, after death, they’re reborn in the company of the gods of the centaur realm.
Ayaṁ kho, bhikkhu, hetu, ayaṁ paccayo, yena midhekacco kāyassa bhedā paraṁ maraṇā gandhabbakāyikānaṁ devānaṁ sahabyataṁ upapajjatī”ti.
This is the cause, this is the reason why someone, when their body breaks up, after death, is reborn in the company of the gods of the centaur realm.” "

sn31.3 Mūlagandhadātāsutta Gandhabbakāyasaṁyuttaṁ A Giver of Fragrant Roots gandhabbavagga 1 0 En Ru

1.3 1. Gandhabbavagga
1.3 1. Fairies

sn31.4-12 sn31.4-12 Gandhabbakāyasaṁyuttaṁ Nine Discourses On Givers of Fragrant Heartwood, Etc. gandhabbavagga 1 0 En Ru

1.4-12 1. Gandhabbavagga
1.4-12 1. Fairies

sn31.13-22 sn31.13-22 Gandhabbakāyasaṁyuttaṁ Ten Discourses On How Giving Helps to Become a Fragrant Root Fairy gandhabbavagga 1 0 En Ru

1.13-22 1. Gandhabbavagga
1.13-22 1. Fairies

sn31.23-112 sn31.23-112 Gandhabbakāyasaṁyuttaṁ Ninety Discourses On How Giving Helps to Become a Fragrant Heartwood Fairy gandhabbavagga gandhabbavaggo gandhabbakāyasaṁyuttaṁ 3 0 En Ru

1.23-112 1. Gandhabbavagga
1.23-112 1. Fairies
Gandhabbavaggo paṭhamo.
sn31.23-112
Gandhabbakāyasaṁyuttaṁ samattaṁ. "
The Linked Discourses on the centaur realm are completed. "

sn35.119 Pañcasikhasutta Saḷāyatanasaṁyuttaṁ The Question of Pañcasikha gandhabbadevaputto 2 0 En Ru

Atha kho pañcasikho gandhabbadevaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho pañcasikho gandhabbadevaputto bhagavantaṁ etadavoca:
And then the centaur Pañcasikha went up to the Buddha, bowed, stood to one side, and said to him: