Iddhipād 9 texts and 77 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
sn43.7 Iddhipādasutta Asaṅkhatasaṁyuttaṁ Bases of Psychic Power iddhipādasutta iddhipādā 2 0 En Ru

Cattāro iddhipādā. Ayaṁ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….
The four bases of psychic power. …” "
Sattamaṁ. "

sn43.12 Asaṅkhatasutta Asaṅkhatasaṁyuttaṁ The Unconditioned iddhipādaṁ 4 0 En Ru

Idha, bhikkhave, bhikkhu vīmaṁsasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ayaṁ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….
immersion due to inquiry, and active effort. …
Katamo ca, bhikkhave, asaṅkhatagāmimaggo?
sn43.12
Idha, bhikkhave, bhikkhu saddhindriyaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.
A mendicant develops the faculty of faith, which relies on seclusion, fading away, and cessation, and ripens as letting go. …
Ayaṁ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe…
sn43.12

sn51.11 Pubbasutta Iddhipādasaṁyuttaṁ Before iddhipādabhāvanāyā’ti iddhipādaṁ iddhipādesu 11 4 En Ru

‘ko nu kho hetu, ko paccayo iddhipādabhāvanāyā’ti?
‘What’s the cause, what’s the reason for the development of the bases of psychic power?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘idha bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
‘It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṁ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati.
They think: “My enthusiasm won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.”

sn51.19 Iddhādidesanāsutta Iddhipādasaṁyuttaṁ A Teaching on Psychic Power, Etc. iddhipādañca iddhipādabhāvanañca iddhipādabhāvanāgāminiñca iddhipādo iddhipādo iddhipādabhāvanā iddhipādaṁ iddhipādabhāvanā iddhipādabhāvanāgāminī 11 0 En Ru

Katamo ca, bhikkhave, iddhipādo?
And what is the basis of psychic power?
Yo so, bhikkhave, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṁvattati—
The path and practice that leads to gaining psychic power.
ayaṁ vuccati, bhikkhave, iddhipādo.
This is called the basis of psychic power.
Katamā ca, bhikkhave, iddhipādabhāvanā?
And what is the development of the bases of psychic power?

sn51.21 Maggasutta Iddhipādasaṁyuttaṁ The Path iddhipādabhāvanāyā’ti iddhipādaṁ iddhipādesu 5 0 En Ru

‘ko nu kho maggo, kā paṭipadā iddhipādabhāvanāyā’ti?
‘What’s the path and practice for developing the bases of psychic power?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘idha bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
‘It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṁ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati.
They think: “My enthusiasm won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.”

sn51.27 Paṭhamaānandasutta Iddhipādasaṁyuttaṁ With Ānanda (1st) iddhipādo iddhipādabhāvanā iddhipādabhāvanāgāminī iddhipādo iddhipādaṁ iddhipādabhāvanā 11 0 En Ru

“Katamā nu kho, bhante, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā”ti?
“Sir, what is psychic power? What is the basis of psychic power? What is the development of the bases of psychic power? And what is the practice that leads to the development of the bases of psychic power?”
“Idhānanda, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti—ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti …pe… yāva brahmalokāpi kāyena vasaṁ vatteti—
“Ānanda, take a mendicant who wields the many kinds of psychic power: multiplying themselves and becoming one again … controlling the body as far as the Brahmā realm.
ayaṁ vuccatānanda, iddhi.
This is called psychic power.
Katamo cānanda, iddhipādo?
And what is the basis of psychic power?
Yo, ānanda, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṁvattati—
The path and practice that leads to gaining psychic power.
ayaṁ vuccatānanda, iddhipādo.
This is called the basis of psychic power.
Katamā cānanda, iddhipādabhāvanā?
And what is the development of the bases of psychic power?

sn51.28 Dutiyaānandasutta Iddhipādasaṁyuttaṁ With Ānanda (2nd) iddhipādo iddhipādabhāvanā iddhipādabhāvanāgāminī iddhipādo iddhipādaṁ iddhipādabhāvanā 11 0 En Ru

“katamā nu kho, ānanda, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā”ti?
“Ānanda, what is psychic power? What is the basis of psychic power? What is the development of the bases of psychic power? And what is the practice that leads to the development of the bases of psychic power?”
Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā …pe….
“Our teachings are rooted in the Buddha. He is our guide and our refuge. …”
“Idhānanda, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti—ekopi hutvā bahudhā hoti …pe… yāva brahmalokāpi kāyena vasaṁ vatteti—
“Ānanda, take a mendicant who wields the many kinds of psychic power: multiplying themselves and becoming one again … controlling the body as far as the Brahmā realm.
ayaṁ vuccatānanda, iddhi.
This is called psychic power.
Katamo cānanda, iddhipādo?
And what is the basis of psychic power?
Yo, ānanda, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṁvattati—
The path and practice that leads to gaining psychic power.
ayaṁ vuccatānanda, iddhipādo.
This is called the basis of psychic power.
Katamā cānanda, iddhipādabhāvanā?
And what is the development of the bases of psychic power?

sn51.29 Paṭhamabhikkhusutta Iddhipādasaṁyuttaṁ Several Mendicants (1st) iddhipādo iddhipādabhāvanā iddhipādabhāvanāgāminī iddhipādo iddhipādaṁ iddhipādabhāvanā 11 0 En Ru

“katamā nu kho, bhante, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā”ti?
“Sir, what is psychic power? What is the basis of psychic power? What is the development of the bases of psychic power? And what is the practice that leads to the development of the bases of psychic power?”
“Idha, bhikkhave, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti—ekopi hutvā bahudhā hoti …pe… yāva brahmalokāpi kāyena vasaṁ vatteti—
“Mendicants, take a mendicant who wields the many kinds of psychic power: multiplying themselves and becoming one again … controlling the body as far as the Brahmā realm.
ayaṁ vuccati, bhikkhave, iddhi.
This is called psychic power.
Katamo ca, bhikkhave, iddhipādo?
And what is the basis of psychic power?
Yo, bhikkhave, maggo, yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṁvattati—
The path and practice that leads to gaining psychic power.
ayaṁ vuccati, bhikkhave, iddhipādo.
This is called the basis of psychic power.
Katamā ca, bhikkhave, iddhipādabhāvanā?
And what is the development of the bases of psychic power?

sn51.30 Dutiyabhikkhusutta Iddhipādasaṁyuttaṁ Several Mendicants (2nd) iddhipādo iddhipādabhāvanā iddhipādabhāvanāgāminī iddhipādo iddhipādaṁ iddhipādabhāvanā 11 0 En Ru

“katamā nu kho, bhikkhave, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā”ti?
“Mendicants, what is psychic power? What is the basis of psychic power? What is the development of the bases of psychic power? And what is the practice that leads to the development of the bases of psychic power?”
“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā …pe….
“Our teachings are rooted in the Buddha. He is our guide and our refuge. …”
“Katamā ca, bhikkhave, iddhi?
“And what is psychic power?
Idha, bhikkhave, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti—ekopi hutvā bahudhā hoti …pe… yāva brahmalokāpi kāyena vasaṁ vatteti—
It’s a mendicant who wields the many kinds of psychic power: multiplying themselves and becoming one again … controlling the body as far as the Brahmā realm.
Katamo ca, bhikkhave, iddhipādo?
And what is the basis of psychic power?
Yo, bhikkhave, maggo, yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṁvattati—
The path and practice that leads to gaining psychic power.
ayaṁ vuccati, bhikkhave, iddhipādo.
This is called the basis of psychic power.
Katamā ca, bhikkhave, iddhipādabhāvanā?
And what is the development of the bases of psychic power?