Imasmiñca 28 texts and 46 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.32 Ānandasutta With Ānanda imasmiñca 4 0 En Ru

“Siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu;
“Could it be, sir, that a mendicant might gain a state of immersion such that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body; and no ego, possessiveness, or underlying tendency to conceit for all external stimuli;
“Siyā, ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu;
“It could be, Ānanda, that a mendicant gains a state of immersion such that they have no ego, possessiveness, or underlying tendency to conceit for this conscious body; and no ego, possessiveness, or underlying tendency to conceit for all external stimuli;
“Yathā kathaṁ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu;
“But how could this be, sir?”
Evaṁ kho, ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā nāssu, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā nāssu;
That’s how, Ānanda, a mendicant might gain a state of immersion such that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body; and no ego, possessiveness, or underlying tendency to conceit for all external stimuli;

an3.33 Sāriputtasutta With Sāriputta imasmiñca 2 0 En Ru

imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā na bhavissanti, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na bhavissanti, yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharissāmā’ti.
‘There’ll be no ego, possessiveness, or underlying tendency to conceit for this conscious body; and no ego, possessiveness, or underlying tendency to conceit for all external stimuli; and we’ll live having achieved the freedom of heart and freedom by wisdom where ego, possessiveness, and underlying tendency to conceit are no more.’
Yato ca kho, sāriputta, bhikkhuno imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā na honti, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na honti, yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahaṅkāramamaṅkāramānānusayā na honti tañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharati;
When a mendicant has no ego, possessiveness, or underlying tendency to conceit for this conscious body; and no ego, possessiveness, or underlying tendency to conceit for all external stimuli; and they live having attained the freedom of heart and freedom by wisdom where ego, possessiveness, and underlying tendency to conceit are no more—

an3.125 Gotamakacetiyasutta The Gotamaka Shrine imasmiñca 1 0 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne sahassī lokadhātu akampitthāti.
And while this discourse was being spoken, the galaxy shook. "

an7.49 Dutiyasaññāsutta Perceptions in Detail imasmiñca 3 8 En Ru

Dukkhe anattasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṁ viharato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttaṁ.
When a mendicant often meditates with a mind reinforced with the perception of not-self in suffering, their mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli. It has gone beyond discrimination, and is peaceful and well freed.
Sace, bhikkhave, bhikkhuno dukkhe anattasaññāparicitena cetasā bahulaṁ viharato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu na ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttaṁ.
If a mendicant often meditates with a mind reinforced with the perception of not-self in suffering, but their mind is not rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; nor has it gone beyond discrimination, and is not peaceful or well freed,
Sace pana, bhikkhave, bhikkhuno dukkhe anattasaññāparicitena cetasā bahulaṁ viharato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttaṁ.
But if a mendicant often meditates with a mind reinforced with the perception of not-self in suffering, and their mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and it has gone beyond discrimination, and is peaceful and well freed,

an7.72 Aggikkhandhopamasutta The Simile of the Bonfire imasmiñca 1 1 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne saṭṭhimattānaṁ bhikkhūnaṁ uṇhaṁ lohitaṁ mukhato uggañchi.
And while this discourse was being spoken, sixty monks spewed hot blood from their mouths. uggañchi → uggacchi (mr) "

dn1 Brahmajālasutta The Divine Net imasmiñca 1 2 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne dasasahassī lokadhātu akampitthāti.
And while this discourse was being spoken, the galaxy shook. " dasasahassī → sahassī (pts1ed) "

dn21 Sakkapañhasutta Sakka’s Questions imasmiñca 1 2 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne sakkassa devānamindassa virajaṁ vītamalaṁ dhammacakkhuṁ udapādi:
And while this discourse was being spoken, the stainless, immaculate vision of the Dhamma arose in Sakka, lord of gods:

snp3.12 Dvayatānupassanāsutta imasmiñca 2 0 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne saṭṭhimattānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.
And while this discourse was being spoken, the minds of sixty mendicants were freed from defilements by not grasping. " Imasmiñca → imasmiṁ kho (bj, pts-vp-pli1) "

mn109 Mahāpuṇṇamasutta The Longer Discourse on the Full-Moon Night imasmiñca 3 0 En Ru

“Kathaṁ pana, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti?
“Sir, how does one know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli?”
Evaṁ kho, bhikkhu, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti.
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.”
Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne saṭṭhimattānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.
And while this discourse was being spoken, the minds of sixty mendicants were freed from defilements by not grasping. "

mn112 Chabbisodhanasutta The Sixfold Purification imasmiñca 2 1 En Ru

‘Kathaṁ jānato panāyasmato, kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā samūhatā’ti?
‘Sir, how does the venerable know and see so that he has eradicated ego, possessiveness, and underlying tendency to conceit for this conscious body and all external stimuli?’ samūhatā’ti → susamūhatāti (bj, sya-all, km, pts1ed)
Evaṁ kho me, āvuso, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā samūhatā’ti.
That is how I know and see so that I have eradicated ego, possessiveness, and underlying tendency to conceit for this conscious body and all external stimuli.’

mn147 Cūḷarāhulovādasutta The Shorter Advice to Rāhula imasmiñca 1 0 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne āyasmato rāhulassa anupādāya āsavehi cittaṁ vimucci.
And while this discourse was being spoken, Rāhula’s mind was freed from defilements by not grasping.

sn15.13 Tiṁsamattasutta Anamataggasaṁyuttaṁ Thirty Mendicants imasmiñca 1 0 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne tiṁsamattānaṁ pāveyyakānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.
And while this discourse was being spoken, the minds of the thirty mendicants from Pāvā were freed from defilements by not grasping. "

sn18.21 Anusayasutta Rāhulasaṁyuttaṁ Tendency imasmiñca 2 0 En Ru

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti?
“Sir, how does one know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli?”
Evaṁ kho, rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti.
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.” "

sn18.22 Apagatasutta Rāhulasaṁyuttaṁ Rid of Conceit imasmiñca 1 0 En Ru

Evaṁ kho, rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti.
That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.”

sn22.59 Anattalakkhaṇasutta Khandhasaṁyuttaṁ The Characteristic of Not-Self imasmiñca 1 0 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne pañcavaggiyānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.
And while this discourse was being spoken, the minds of the group of five mendicants were freed from defilements by not grasping. "

sn22.71 Rādhasutta Khandhasaṁyuttaṁ With Rādha imasmiñca 2 0 En Ru

“kathaṁ nu kho, bhante, jānato, kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti?
“Sir, how does one know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli?”
Evaṁ kho, rādha, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti …pe…
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.” …

sn22.72 Surādhasutta Khandhasaṁyuttaṁ With Surādha imasmiñca 2 0 En Ru

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti, vidhā samatikkantaṁ santaṁ suvimuttan”ti?
“Sir, how does one know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed?”
Evaṁ kho, surādha, jānato evaṁ passato imasmiñca saviññāṇake kāye, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti …pe…
That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.” …

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night imasmiñca 2 1 En Ru

“Kathaṁ nu kho, bhante, jānato, kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti?
“Sir, how does one know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli?”
Evaṁ kho, bhikkhu, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti.
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.”

sn22.89 Khemakasutta Khandhasaṁyuttaṁ With Khemaka imasmiñca 1 2 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne saṭṭhimattānaṁ therānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsu, āyasmato khemakassa cāti.
And while this discourse was being spoken, the minds of sixty senior mendicants and of Venerable Khemaka were freed from defilements by not grasping. "

sn22.91 Rāhulasutta Khandhasaṁyuttaṁ Rāhula imasmiñca 2 0 En Ru

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti?
“Sir, how does one know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli?”
Evaṁ kho, rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti.
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.” "

sn22.92 Dutiyarāhulasutta Khandhasaṁyuttaṁ Rāhula (2nd) imasmiñca 2 0 En Ru

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttan”ti?
“Sir, how does one know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed?”
Evaṁ kho, rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttan”ti.
That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.”

sn22.124 Kappasutta Khandhasaṁyuttaṁ With Kappa imasmiñca 2 0 En Ru

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti?
“Sir, how does one know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli?”
Evaṁ kho, kappa, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti.
That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.” "

sn22.125 Dutiyakappasutta Khandhasaṁyuttaṁ With Kappa (2nd) imasmiñca 2 0 En Ru

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti?
“Sir, how does one know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed?”
Evaṁ kho, kappa, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti.
That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.”

sn35.28 Ādittasutta Saḷāyatanasaṁyuttaṁ Burning imasmiñca 1 0 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṁsūti.
And while this discourse was being spoken, the minds of the thousand mendicants were freed from defilements by not grasping. "

sn35.74 Paṭhamagilānasutta Saḷāyatanasaṁyuttaṁ Sick (1st) imasmiñca 1 0 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne tassa bhikkhuno virajaṁ vītamalaṁ dhammacakkhuṁ udapādi:
And while this discourse was being spoken, the stainless, immaculate vision of the Dhamma arose in that mendicant:

sn35.75 Dutiyagilānasutta Saḷāyatanasaṁyuttaṁ Sick (2nd) imasmiñca 1 0 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne tassa bhikkhussa anupādāya āsavehi cittaṁ vimuccīti.
And while this discourse was being spoken, the mind of that mendicant was freed from defilements by not grasping. " vimuccīti → vimuccatīti (sya-all, pts1ed) "

sn35.121 Rāhulovādasutta Saḷāyatanasaṁyuttaṁ Advice to Rāhula imasmiñca 1 0 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne āyasmato rāhulassa anupādāya āsavehi cittaṁ vimucci.
And while this discourse was being spoken, Rāhula’s mind was freed from defilements by not grasping.

sn56.11 Dhammacakkappavattanasutta Saccasaṁyuttaṁ Rolling Forth the Wheel of Dhamma imasmiñca 1 0 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne āyasmato koṇḍaññassa virajaṁ vītamalaṁ dhammacakkhuṁ udapādi:
And while this discourse was being spoken, the stainless, immaculate vision of the Dhamma arose in Venerable Koṇḍañña: